________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1424 // 25 शतके उद्देशक:२ सूत्रम् 720-721 जीवानन्त्यम् १कतिविहाणं भंते ! दव्वा पन्नत्ता?, गोयमा! दुविहा दव्वा पं०तं. जीवदव्वा य 2 अजीवदव्वा य, अजीवदव्वाणं भंते! कति० प०?, गोयमा! दुविहा प०, तंजहा रूविअजीवदव्वा य अरूविअजीवदव्वा य एवं एएणं अभिलावेणं जहा अजीवपज्जवा जाव से तेणटेणं गोयमा! एवं वुच्चइ ते णंनो संखेज्जा नो असंखेज्जा अणंता / ३जीवदव्वाणं भंते! किं संखेजा असंखेज्जा अणंता?, गोयमा! नो संखेजा नो असंखेजा अणंता, सेकेणटेणं भंते! एवं वुच्चइ जीवदव्वाणं नो सं० नो असं० अणंता?, गोयमा! असंखेजा नेरइया जाव असंखेजा वाउकाइया, वणस्सइकाइया अणंता, असंखिज्जा बेंदिया एवं जाव वेमाणिया, अणंता सिद्धा से तेणद्वेणं जाव अणंता / / सूत्रम् 720 // कइविहा ण मित्यादि, जहा अजीवपज्जव त्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवं 'अरूविअजीवदव्वा णं भंते! कतिविहा पन्नत्ता?, गोयमा! दसविहा प०, तं०धम्मत्थिकाए' इत्यादि, तथा 'रूविअजीवदव्वा णं भंते! कतिविहा पन्नत्ता?, गोयमा! दसविहा प०, तं० खंधा इत्यादि, तथा 'तेणं भंते! किं संखेजा असंखेज्जा अणंता?,गोयमा! नो संखेजा नो असंज्जा अणंता, से केणटेणं भंते! एवं वुच्चइ?, गोयमा! अणंता परमाणू अणंता दुपएसिया खंधा अणंता तिपएसिया खंधा जाव अणंता अणंतपएसिया खंध'त्ति // 3 // // ७२०॥द्रव्याधिकारादेवेदमाह ४जीवदव्वाणंभंते! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति अजीवदव्वाणंजीवदव्वा परिभोगत्ताए हव्वमागच्छंति?, गोयमा! जीवदव्वाणं अजीवदव्वा परिभो० हव्वमा०, नो अजीवदव्वाणं जीवदव्वा परिभो० हव्वमा०, से केणटेणं भंते! एवं वुच्चइ जाव हव्वमागच्छंति?, गोयमा! जीवदव्वाणं अजीवदव्वे परियादियंति अजीव०२ ओरालियं वेउव्वियं आहारगंतेयगं कम्मगंसोइंदियं // 1424 //