________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1425 // 25 शतके उद्देशक:२ सूत्रम् 721 जीवानन्त्यम् सूत्रम् 722 अजीवभोग्यता अनन्तपुद्गलावगाहः जाव फासिंदियं मणजोगंवइजोगंकायजोगं आणापाणत्तं च निव्वत्तियंति से तेणटेणंजाव हव्वमा०,५ नेरतियाणंभंते! अजीवदव्वा परिभोगत्ताए हव्वमा०, अजीवदव्वाणं ने० परिभोगत्ताए०?, गोयमा! नेरतियाणं अजीवदव्वा जाव हव्वमा० नो अजीवदव्वाणं नेरतिया हव्वमा०, से केणटेणं? , गोयमा! ने० अजीवदव्वे परियादियंति अ०२ वेउब्वियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च निव्वत्तियंति , से तेणटेणं गोयमा! एवं वुच्चइ जाव वेमाणिया नवरंसरीरइंदियजोगा भाणियव्वा जस्सजे अस्थि // सूत्रम् 721 // जीवदव्वाणं भंते! अजीवदव्वे त्यादि, इह जीवद्रव्याणि परिभोजकानि सचेतनत्वेन ग्राहकत्वादितराणि तु परिभोग्यान्यचेतनतया ग्राह्यत्वादिति // 4 // // 721 // द्रव्याधिकारादेवेदमाह ६से नूणं भंते! असंखेने लोए अणंताई दव्वाइं आगासे भइयव्वाइं?, हंता गोयमा! असंखेन्जे लोए जाव भवियव्वाई॥७ लोगस्सणं भंते! एगंमि आगासपएसे कतिदिसिं पोग्गला चिजंति? गोयमा! निव्वाघाएण छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, 8 लोगस्स णं भंते! एगंमि आगासपएसे कतिदिसिं पोग्गला छिचंति एवं चेव, एवं उवचिजंति एवं अवचिजंति॥सूत्रम् 722 // से नूणं मित्यादि, असंखेजत्ति असङ्घयातप्रदेशात्मक इत्यर्थः अणंताई दव्वाइन्ति जीवपरमाण्वादीनि आगासे भइयव्वाइन्ति काक्वाऽस्य पाठः सप्तम्याच षष्ठ्यर्थत्वादाकाशस्य भक्तव्यानि भर्त्तव्यानि धारणीयानीत्यर्थः, पृच्छतोऽयमभिप्राय:कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं?, हंते त्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम्, आवेदयतश्चायमभिप्रायः- यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गलपरिपूर्णेऽप्यपरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते // 1425 //