________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1422 // 25 शतके उद्देशकः१ सूत्रम् 719 समविषमयोगिता पश्चदशयोगजघन्यादिः हारकः,किं? इत्याह सिय हीणे त्ति योनारको विग्रहाभावेनागत्याहारक एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, सिय तुल्ले त्ति यो समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पनौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, अब्भहिए त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च आहारयाओ वा से अणाहारए इत्यनेन हीनतायाः अणाहारयाओ वा आहारए इत्यनेन चाभ्यधिकताया निबन्धनमुक्तम्, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वानोक्तमिति // 4 // // ७१८॥योगाधिकारादेवेदमपरमाह ५कतिविहे णं भंते! जोए प०?, गोयमा! पन्नरसविहे जोए पं०, तं० सच्चमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवइजोएमोसवइजोए सच्चामोसवइजोए असच्चामोसवइजोए ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउव्वियसरीरकायजोए वेउब्वियमीसासरीरकायजोगे आहारगसरीरकायजोगे आहारगमीसास० का० कम्मास० का०१५॥६एयस्स गंभंते! पन्नरसविहस्स जहन्नुक्कोसगस्स कयरे 2 जाव विसेसा०?, गोयमा! सव्वत्थोवे कम्मगसरीरजहन्नजोए 1 ओरालियमीसगस्स जहन्नजोए असंखे० 2 वेउब्वियमीसगस्स जहन्नए असं०३ ओरालियसरीरस्स जहन्नए जोए असं०४ वेउव्वियसरीरस्स ज० जोए असं० 5 कम्मगसरीरस्स उक्कोसए जोए असंखे०६ आहारगमीसगस्स ज० जोए असं० 7 तस्स चेव उ० जोए असं०८ ओरालियमीसगस्स ९वेउब्वियमीसगस्स 10, एएसिणं उक्कोसए जोए दोण्हवि तुल्ले असंखे०, असच्चामोसमणजोगस्स ज० जोए असं०११ आहारसरीरस्स ज० जोए असंखे०१२ तिविहस्स मणजोगस्स 15 चउव्विहस्स वयजोगस्स 19 एएसिणं सत्तण्हवि तुल्ले