________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1180 // १जन्नंसमणे भ० म० एगं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक्कज्झाणोवगए विहरति, जण्णं समणे भ० म० एणं महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणे भ० म० विचित्तं ससमयपरसमइयंदुवालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहा-आयारंसूयगडंजाव दिट्ठिवायं 3, जण्णं समणे भ० म० एणं महं दामदुर्गसव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणेभ० म० दुविहं धम्मपन्नवेति, तं० आगारधम्मंवा अणागारधम्मंवा 4, जण्णं समणेभ० म० एगं महं सेयगोवरगं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउव्वण्णाइन्ने समणसंघे, तं०- समणा समणीओ सावया सावियाओ५, जण्णं समणे भ० म० एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउब्विहे देवे पन्नवेति, तं०- भवणवासी वाणमंतरे जोतिसिए वेमाणिए 6, जन्नं समणे भग० म० एगं महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अण्णादीए अणवदग्गे जाव संसारकंतारे तिन्ने 7, जन्नं समणे भगवं म० एगं महं दिणयरं जाव पडिबुद्धे तन्नं समणस्स भ० म० अणंते अणुत्तरे नि० नि० क० पडि० केवल० दंस० समुप्पन्ने 8, जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जावपडिबु० तण्णं समणस्स भ० म० ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति- इति खलु समणे भगवं महावीरे इति०९, जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति / / सूत्रम् 579 // 'कइविहे' इत्यादि, सुविणदसणे त्ति स्वप्नस्य स्वापक्रियानुगतार्थविकल्पस्य दर्शनमनुभवनम्, तच्च स्वप्नभेदात्पञ्चविधमिति, अहातच्चे ति यथा येन प्रकारेण, तथ्यं सत्यं तत्त्वं वा तेन यो वर्त्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टार्थाविसंवादी फलाविसंवादी वा, तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरितस्तथैव 16 शतके उद्देशकः६ सूत्रम् 577 सुप्तादिहश्यस्वप्नभेदाः सूत्रम् 578 संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाच सूत्रम् 579 वीरदृष्टा१० स्वप्नाः // 11