SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1979 // 16 शतके उद्देशक: 6 सूत्रम् 578 संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाथ सूत्रम् 579 वीरदृष्टा१० स्वप्नाः एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिवुझंति, तं०- गयउसभसीहअभिसेयजाव सिंहिं च / 12 चक्कवट्टिमायरो णं भंते! चक्कवटिसि गन्भं वक्कममाणंसि कति महासुमिणे पासित्ता णं पडिबुझंति?, गोयमा! चक्कवट्टिमायरो चक्कवहिसि जाव वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा तित्थगरयमायरो जाव सिहिं च / 13 वासुदेवमायरोणं पुच्छा, गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु० / 14 / बलदेवमायरो वाणं पुच्छा, गोयमा! बलदेवमायरो जाव एएसिं चोहसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडि०।१५ मंडलियमायरोणं भंते! पुच्छा०, गोयमा! मंडलियमायरो जाव एएसिं चोद्दसण्हं महासु० अन्नयरं एगं महं सुविणं जाव पडिबु०॥सूत्रम् 578 // 16 समणे भ० महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं०- एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियंपासित्ताणं पडिबुद्धे 1 एगंच णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं चणं महं चित्तविचित्तपक्खगंपुंसकोइलगं सुविणे पासित्ताणं पडिबुद्धे 3 एगचणं महं दामदुर्गसव्वरयणामयं सुविणे पासित्ता० 4 एगं च णं महं सेयगोवरगं सुविणे पा०५ एगं च णं महं पउमसरं सव्वओ समंता कुसुमिय० सुविणे०६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिन्नं सुविणे पासित्ता०७ एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासइ० 8 एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओसमंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे 9 एगचणं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे 10 / 17 जण्णं समणं भगवं म० एगं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिबुद्धे तण्णं समणेणं भगवया महा० मोहणिजे कम्मे मूलाओ उग्यायिए // 1179 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy