________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1178 // 16 शतके उद्देशकः६ सूत्रम् 577 सुप्तादिदृश्यस्वप्नभेदाः सूत्रम् 578 संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाच ॥षोडशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशकेगङ्गादत्तस्य सिद्धिरुक्ता, साच भव्यानां केषाञ्चित् स्वप्नेनापि भवतीति स्वप्नस्वरूपंषष्ठेनोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १कतिविहेणंभंते! सुविणदंसणे पण्णत्ते?, गोयमा! पंचविहे सुविणदं०प०, तंजहा- अहातच्चे पयाणे चिंतासुविणे तव्विवरीए अवत्तदंसणे // 2 सुत्ते णं भंते! सुविणं पासति जागरे सुविणं पा० सुत्त जागरे सुविणंपा०?, गोयमा! नो सुत्ते सुविणं पा०, नो जागरे सुविणं, सुत्तजागरे सुविणं पासइ ॥३जीवाणं भंते! किं सुत्ता जागरा सुत्तजागरा?, गोयमा! जीवा सुत्ताविजागरावि सुत्तजागरावि, 4 नेरइया णं भंते! किं सुत्ता०? पुच्छा, गोयमा! ने० सुत्ता, नो जा० नो सुत्तजा०, एवं जाव चरिंदिया, ५पंचिंदियतिरिक्खजोणिया णंभंते! किं सुत्ता० पुच्छा, गोयमा! सुत्ता, नोजा० सुत्तजा०वि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा ने० // सूत्रम् 577 // ६संवुडेणं भंते! सुविणं पासइ, असंवुडे सुविणं पासइ, संवुडासंवुडे सुविणं पासइ?, गोयमा! संवुडेविसु० पा०, असंवुडेविसु० पा०, संवुडासंवुडेविसु० पा०, संवुडे सु० पा० अहातचं पासति, असंवुडे सु० पा० तहावितं होज्जा अन्नहा वा तं होज्जा, संवुडासंवुडे सु० पा० एवं चेव // 7 जीवाणं भंते! कि संवुडा असंवुडा संबुडासंबुडा?, गोयमा! जीवा संवुडावि असंवुडावि संवुडासंवुडावि, एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो॥८कतिणंभंते! सुविणा प०?, गोयमा! बायालीसंसु०प०,९कइणंभंते! महासु०प०?, गोयमा! तीसं महासु० प०, 10 कति णं भंते! सव्वसुविणा प०?, गोयमा! बावत्तरिं सव्वसु० प० / 11 तित्थयरमायरो णं भंते! तित्थगरंसि गन्भं वक्त्रमाणंसि कति महासुविणे पासित्ताणंपडिबुझंति ?, गोयमा! तित्थयरमायरोणं तित्थयरंसि गब्भंवक्कममाणंसि // 1178 //