SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1501 // 25 शतके उद्देशकः६ सूत्रम् 769-770 पलाकादेतेश्यापरिणामाः णं भंते! केवइयंकालं वड्डमाणप० होजा?,गोयमा! ज० अंतो०, उ०वि अंतो०, 101 केवइयं कालं अवट्ठियप० होजा?, गोयमा! ज० अं० उ० देसूणा पुव्वकोडी २०॥सूत्रम् 770 // तिसु विसुद्धलेसासु त्ति भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयो भवन्ति // 89 // कषायकुशीलस्तु षट्स्वपि॥ 90 // सकषायमेव आश्रित्य पुव्वपडिवन्नओ पुण अन्नयरीए उ लेसाए इत्येतदुक्तमिति संभाव्यते, एक्काए परमसुक्काए त्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति // 91-92 // // 769 // परिणामद्वारे वड्डमाणपरिणामे इत्यादि, तत्र च वर्द्धमानः शुद्धरुत्कर्ष गच्छन् हीयमानस्त्वपकर्ष गच्छन्नवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावान्न हीयमानपरिणामः स्यादिति // 93 // परिणामाधिकारादेवेदमाह पुलाए ण मित्यादि, तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैकं समयमिति उक्कोसेणं अंतोमुहुत्तं तिल एतत्स्वभावत्वाद्वर्द्धमानपरिणामस्येति // 94 // एवं बकुशप्रतिसेवाकुशीलकषायकुशीलेष्वपि, नवरं बुकशादीनां जघन्यत Oएकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति, यच्च प्राक् पुलाकस्य कालगमनं तद्भुतभावापेक्षयेति, निर्ग्रन्थो जघन्येनोत्कर्षेण चान्तर्मुहर्त वर्द्धमानपरिणामः स्यात्, केवल 0 पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां // 1501 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy