________________ B00808088 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1268 // ॥एकोनविंशशतके द्वितीयोद्देशकः॥ 19 शतके अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रं उद्देशक:२ सूत्रम् 649 कतिणंभंते! लेस्साओप०? एवं जहा पन्नवणाएगब्भुद्देसोसोचेव निरवसेसो भाणियव्वो। सेवं भंते! २॥सूत्रम् 649 // 19 लेश्याः 2 उद्देशकः॥ उद्देशक:३ उद्देशक:३ कइ ण मित्यादि, एवं जहा पन्नवणाए इत्यादि, ‘एवं'अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके गर्भसूत्रोपलक्षितोद्देशके सूत्रम् 650 सप्तदशपदस्य षष्ठे सूत्रं तथेह वाच्यम्, तन्न्यूनाधिकत्वपरिहारार्थमाह- स एव गर्भोद्देशको निरवशेषो भणितव्य इति, अनेन / पृथ्व्यादि शरीरादि च यत्सूचितं तदिदं गोयमा! छल्लेस्साओ पन्नत्ताओ, तंजहा- कण्हलेस्सा जाव सुक्कलेस्सा, मणुस्साणं भंते! कइ लेस्साओ प.?, गोयमा! छल्लेस्साओप०, तंजहा-कण्हलेस्सा जाव सुक्कलेस्से'त्यादीति, यानि च सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि- कण्हलेस्से णं भंते! मणुस्से कण्हलेस्सं गब्भं जणेज्जा?, हंता गोयमा! जणेज्जा / कण्हलेस्से णं भंते! मणूसे नीललेसंगभंजणेज्जा? हंता गोयमा! जणेज्जे' त्यादीति // 649 // एकोनविंशतितमशते द्वितीयः॥१९-२॥ ॥एकोनविंशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रं // 1268 // 1 रायगिहे जाव एवं वयासी सिय भंते! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधंति एग०२ तओ पच्छा