SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1405 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः अणुत्तरोववातिय०, 16 विजयवेजयंतजयंतअपराजियदेवे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवति एवं जहेव गेवेजदेवाणं नवरं ओगाहणा ज० अंगुलस्स असं० भागं, उ० एगारयणी, सम्मदिट्ठीणो, मिच्छदिट्ठीणो, सम्मामिच्छदिट्ठी, णाणी, णो अन्नाणी, नियमं तिन्नाणी तं० आभिणिबोहिय० सुय० ओहिणाणी, ठिती ज० एक्कतीसंसागरोवमाई, उ० तेत्तीसं सागरोवमाई, सेसं तहेव, भवादे० ज० दो भवग्गहणाई उ०, चत्तारि भवग्ग०, कालादे० ज० एक्कतीसं सागरोवमाई वासपुहुत्तमब्भहियाई, उ० छावहिँसागरोवमाइंदोहिं पुव्वकोडीहिं अब्भ० एवतियं, एवं सेसावि अट्ठगमगा भा०, नवरं ठितिं अणुबंधं संवेधं च जाणेज्जा सेसं एवं चेव॥ 17 सव्वट्ठसिद्धगदेवे णं भंते! जे भविए मणुस्सेसु उववजित्तए, सा चेव विजयादिदेववत्तव्वया भा० णवरं ठिती अजहन्नमणुक्कोसेणं तेत्तीसंसागरोवमाईएवं अणुबंधोवि, सेसंतंचेव,भवादेसेणंदो भवग्गहणाई,कालादेसेणंज० तेत्तीसंसागरोवमाई वासपुहुत्तमब्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाइंपुव्वकोडीए अब्भहियाई एवतियं०१।१८ सोचेवजहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं काला० ज० तेत्तीसं सागरोवमाई वासपुहुत्तमब्भहियाई, उ.वि ते० सा. वास० एवतियं०२।१९ सो चेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया, नवरं काला० ज० तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उ०वि ते० साग० पुव्व० अब्भ०, एवतियं०३, एते चेव तिन्नि गमगा सेसा न भण्णंति / सेवं भंते! रत्ति ॥सूत्रम् 712 // 24-21 // जहन्नेणं मासपुहुत्तठिइएसु त्ति अनेनेदमुक्तं- रत्नप्रभानारका जघन्यं मनुष्यायुर्बध्नन्तो मासपृथक्त्वाद्धीनतरं न बध्नन्ति तथाविधपरिणामाभावादिति,एवमन्यत्रापि कारणं वाच्यम्, तथा परिमाणद्वारे उक्कोसेणं संखेज्जा उववजंति त्ति नारकाणां संमूर्छिमेषु मनुष्येषूत्पादाभावागर्भजानां च सङ्ख्यातत्वात्सङ्ख्याता एव त उत्पद्यन्त इति, जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेज्ज त्ति यथा तत्र- पञ्चेन्द्रियतिर्यगुद्देशके रत्नप्रभानरकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽ // 1405 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy