SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1404 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः छप्पन्नं महासुक्के अट्ठसर्टिसहस्सारे बावत्तरिं सागरोवमाइं एसा उक्कोसा ठिती भा० जहन्नट्ठितिपिचउगुणेज्जा 9 // 10 आणयदेवेणं भंते! जे भविए मणुस्सेसु उववजित्तए सेणंभंते! केवति०?, गोयमा! ज० वासपुहुत्तट्ठितिएसु उवव०, उ० पुव्वकोडीठितीएसु, 11 ते णंभंते! एवं जहेव सहस्सारदेवाणं वत्तव्वया नवरं ओगाहणा ठिई अणुबंधोय जाणेजा, सेसंतंचेव, भवादेसेणंज० दो भवग्गहणाई, उ० छ भवग्ग०, कालादेसेणं ज० अट्ठारस सागरोवमाई वासपुहुत्तमन्भहियाई, उ० सत्तावन्नं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं०, एवं णववि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेजा, एवं जाव अच्चुयदेवो, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा, पाणयदेवस्स ठिती तिगुणिया सहिँ सागरोवमाई, आरणगस्स तेवढिं सागरोवमाइं, अच्चुयदेवस्स छावडिं सागरोवमाइं॥१२ जइ कप्पातीतवेमाणियदेवेहितो उवव० किं गेवेजकप्पातीत० अणुत्तरोववातियकप्पातीत?, गोयमा! गेवेज० अणुत्तरोववा०, 13 जइ गेवेन० किं हिट्ठिम 2 गेविजगकप्पातीतजाव उवरिम 2 गेवेज०?, गोयमा! हिट्ठिम 2 गेवेजजाव उवरिम 2, 14 गेवेजदेवेणं भंते जे भविए मणुस्सेसु उववजित्तए से णं भंते! केवतिका०?, गोयमा! ज० वासपुहुत्तठितीएसु, उ० पुव्वकोडी अवसेसंजहा आणयदेवस्स वत्तव्वया नवरं ओगाहणा० गो०! एगे भवधारणिज्जे सरीरए से ज० अंगुलस्स असंखेज्जइभागं, उ० दो रयणीओ, संठाणं, गो०! एगे भवधारणिज्जे सरीरे समचउरंससंठिए प०, पंच समुग्घाया पं० 20 वेदणासमु० जाव तेयगसमु०, णो चेवणं वेउब्वियतेयगसमुग्घाएहितो समोहणिंसुवा समोहणंति वा समोहणिस्संति वा, ठिती अणुबंधो ज० बावीसं सागरोवमाइं, उक्को एक्कतीसंसागरोवमाइं, सेसं तं०, कालादे० ज० बावीसं सा वासपुहुत्तमब्भ०, उ० तेणउतिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भ० एवतियं०, एवं सेसेसुवि अट्ठगमएसु नवरं ठिी संवेहं च जाणे० 9 // 15 जइ अणुत्तरोववाइयकप्पातीतवेमाणि० किं विजयअणुत्तरोववाइय० वेजयंतअणुत्तरोववातिय० जाव सव्वट्ठसिद्ध०?, गोयमा! विजयअणुत्तरोववातिय० जाव सव्वट्ठसिद्ध
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy