SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1360 // 24 शतके उद्देशकः१ सूत्रम् 696 मनुष्येभ्य उत्पादः सूत्रम् 697 नारकाणामुत्पादः उवणुजिऊण भा०६।११० सोचेव अप्पणा उक्कोसकालद्वितीओजाओ तस्सवि तिसुविगमएसुएसचेववत्तव्वया नवरंसरीरोगाहणा ज० पंचधणुसयाई, उ.विपंचध०, ठितीज० पुव्वकोडी, उ०वि पुव्व० एवं अणुबंधोविणवसुविएतेसुगमएसुनेरइयट्टिती संवेहं च जाणेजा सव्वत्थ भवग्गहणाइंदोन्नि जाव णवमगमए, काला० ज० तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भ०, उ०वि ते० सा० पु० अब्भ० एवतियं कालं से० ए० कालं गतिरागतिं करेजा 9 / सेवं भंतेत्ति जाव विहरति॥सूत्रम् 697 // चउवीसतिमसए पढमो॥ 24-1 // उक्कोसेणं संखेज्जा उववजंति त्ति गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, नवरं चत्तारि नाणाई ति अवध्यादौ प्रतिपतिते सति केषाश्चिन्नारकेषूत्पत्तेः, आह च चूर्णिकार:- ओहिनाणमणपज्जवआहारयसरीराणि लभ्रूणं परिसाडित्ता उववजंति त्ति, जहन्नेणं मासपुहुत्तं ति, इदमुक्तं भवति- मासद्वयान्तर्वायुनरो नरकं न याति दसवाससहस्साई ति जघन्यं नारकायुः मासपुहुत्तमब्भहियाई ति इह मासपृथक्त्वं जघन्यं नरकयायिमनुष्यायुः चत्तारि सागरोवमाईति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः। चउहिं पुव्वकोडिहिं अब्भहियाई ति, इह चतस्रः पूर्वकोटयो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुः सम्बन्धिन्यः, अनेन चेदमुक्तंमनुष्यो भूत्वा चतुर एव वारानेकस्यां पृथिव्यां नारको जायते पुनश्च तिर्यगेव भवतीति // 92 // जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे इमाई पंच णाणत्ताइमित्यादि शरीरवगाहनेह जघन्येतराभ्यामङ्गलपृथक्त्वम्, प्रथमगमे तु सा जघन्यतोऽङ्गलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति 1 तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्यै 0 यद्यपि सामान्येन गर्भस्थस्य नरकगतावुत्पाद उभयसाधारणस्तथापि नारकमनुष्यनारकसंवेधेऽन्तर्मुहूर्तमानान्तरकालोक्तेः जातु नारकभवचतुष्कसंवेधकारकमनुष्योऽत्रैवंविधः स्यात् इति समाधेयम्।
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy