________________ श्रीभगवत्यङ्गा श्रीअभयवृत्तियुतम् भाग-३ // 1359 // 24 शतके उद्देशकः१ सूत्रम् 697 नारकाणामुत्पादः णेयव्वो नवरं सरीरोगाहणा ज० रयणिपुहुत्तं, उ० पंचधणुसयाई, ठिती ज० वासपुहुत्तं, उ० पुव्वकोडी एवं अणुबंधोवि, सेसंतंचेव जाव भवादेसोत्ति, काला० ज० सागरोवमं वासपुहुत्तंअब्भहियं, उ० बारस सागरोवमाइंचउहि पुव्वकोडीहिं अब्भहियाई एवतियं जाव करेजा 1, एवं एसा ओहिएसुतिसुगमएसुमणूसस्स लद्धी नाणत्तं नेरइयट्ठिती कालादेसेणं संवेहं च जाणेज्जा 3, 103 से चेव अप्पणा जहन्नकालट्ठितीओ जाओ तिसुवि गमएसु एस चेव लद्धी, नवरं सरीरोगाहणा ज० रयणिपुहत्तं, उ०वि रय०, ठिती ज. वासपुहुत्तं, उ०वि वास० एवं अणुबंधोवि सेसं जहा ओहियाणं संवेहो सव्वो उवजुंजिऊण भाणियव्वो 4-5-6, 104 सो चेव अप्पणा उक्कोसकालट्ठितीओ तस्सवि तिसुवि गमएसु इमं णाणत्तं- सरीरोगाहणा ज० पंचधणुसयाई, उवि पंचध०, ठिती ज० पुव्वकोडी उ०वि पुव्व० एवं अणुबंधोवि सेसंजहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेज्जा ९एवं जाव छट्ठपुढवी नवरं तच्चाए आढवेत्ता एक्वेक्कं संघयणं परिहायति जहेव तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सट्ठिती भाणियव्वा // 105 प०सं०वासाउयसन्निमणुस्से णं भंते! जे भविए अहेसत्तमाए पुढविनेरइएसु उववजित्तए से णं भंते! केवतिकालट्ठितीएसु उववजेज्जा?,गोयमा! जबावीसं सागरोवमठितीएसु, उ० तेत्तीसं सागरोवमट्टितीएसु उव०, 106 ते णं भंते! जीवा एगसमएणं अवसेसोसोचेव सक्करप्पभापुढविगमओणेयव्वो नवरं पढमं संघयणं इत्थिवेयगान उव० सेसंतंचेव जाव अणुबंधोत्ति भवा० दो भवग्गहणाई, काला० ज० बावीसं सागरोवमाई वासपु०न्भहियाई, उ० तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भ० ए० जाव क०१, 107 सोचेवजहन्नकालट्ठितीएसु उववन्नोएसचेव वत्तव्वया नवरंनेरइयट्ठिति संवेहंचजाणेज्जा 2,108 सोचेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं संवेहं च जाणेजा 3, 109 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि तिसुविगमएसु एस चेव वत्तव्वया, नवरं सरीरोगाहणा ज० रयणिपुहुत्तं, उ०वि रय०, ठिती ज० वासपुहुत्तं उ०वि वास० एवं अणुबंधोवि संवेहो // 1359 //