SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1361 // च नारकाणा षामेव भावात् , पूर्वं च चत्वारि ज्ञानान्युक्तानीति 2 तथेहाद्याः पञ्च समुद्धाता जघन्यस्थितिकस्यैषामेव सम्भवात् प्राक् 24 शतके षडुक्ता अजघन्यस्थितिकस्याहारकसमुद्धातस्यापि सम्भवात् 3 तथेह स्थितिरनुबन्धश्च ज० उ०तश्च मासपृथक्त्वं प्राक् च उद्देशकः१ सूत्रम् 696 स्थित्यनुबन्धो ज० मासपृथक्त्वमुत्कृष्टतस्तु पूर्वकोट्यभिहितेति, शेषगमास्तु स्वयमभ्यूह्याः॥९५॥ // 696 // मनुष्येभ्य शर्कराप्रभावक्तव्यतायां सरीरोगाहणा रयणिपुहुत्तं ति अनेनेदमवसीयते-द्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयायां उत्पादः सूत्रम् 697 नोत्पद्यन्ते, तथा जहण्णेणं वासपुहुत्तं ति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, एवं एसा ओहिएसु तिसु गमएसु मणूसस्स लद्धी ति 'ओहिओ ओहिएसु१ ओहिओ जहन्नहितीएसु 2 ओहिओ उक्कोसट्ठिईएसु ३'त्ति एत मुत्पादः औधिकास्त्रयो गमाः 3 // 102 // एतेषु एषा अनन्तरोक्ता मनुष्यस्य लब्धि परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदं- यदुत नारकस्थितिं कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौघिको जघन्यस्थितिष्वित्यत्र नारकस्थितिर्जघन्येतराभ्यां सागरोपमं कालतस्तु संवेधोज० वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्याधिकम्, तृतीयेऽप्येवमेव नवरं सागरोपमस्थाने ज० सागरोपमत्रयम्, सागरोपमचतुष्टयस्थाने / तूत्क०, सागरोपमद्वादशकं वाच्यमिति, सो चेवे त्यादि चतुर्थादिगमत्रयम्, तत्र च संवेहो उवजुज्जिऊण भाणियव्वो त्ति, सह चैवं- जघन्यस्थितिक औधिकेष्वित्यत्र गमे संवेधः कालादेशेन ज. सागरोपमं वर्षपृथक्त्वाधिकं उ•तु द्वादश सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं // 1361 // वर्षपृथक्त्वाधिक उ०तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः, सो चेवे त्यादि सप्तमादिगमत्रयम् / / 109 // तत्र च इमं नाणत्त मित्यादि,शरीरावगाहना पूर्वं हस्तपृथक्त्वं धनुः शतपञ्चकं चोक्तेह तु धनुःशतपञ्चकमेव,
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy