________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1362 // एवमन्यदपि नानात्वमम्यूह्यम्। मणुस्सठिई जाणियव्व त्ति तिर्यस्थितिर्जघन्याऽन्तर्मुहूर्त्तमुक्ता मनुष्यगमेषु तुमनुष्यस्थितिख़तव्या साच जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वमुत्कृष्टा तु पूर्वकोटीति // सप्तमपृथिवीप्रथमगमे तेत्तीसं सागरो वमाई पुव्वकोडीए अब्भहियाइंत्ति इहोत्कृटः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति / / 110 // // 697 // चतुर्विंशतितमशते प्रथमः // 24-1 // 24 शतके उद्देशक:२ सूत्रम् 698 असुराणामुत्पादः ॥चतुर्विंशशतके द्वितीयोद्देशकः॥ व्याख्यातः प्रथमोद्देशकः, अथ द्वितीयोव्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रं १रायगिहेजाव एवं वयासी-असुरकुमाराणंभंते! कओहिंतो उववखंति किं नेरइएहिंतो उवव० तिरि० मणु० देवेहितो उववजंति?, गोयमा! णो णेरइएहितो उवव० तिरि० मणुस्सेहिंतो उवव० नो देवेहितो उवव० एवं जहेव नेरइयउद्देसए जाव 2 पजत्तअसन्निपंचिंदितिरिक्खजोणिएणं भंते! जे भविए असुरकुमारेसुउववजित्तए सेणं भंते! केवतिकालट्ठितीएसुउववजेज्जा?,गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं पलिओवमस्स असंखेजइभागट्ठितीएसु उवव०, 3 तेणं भंते! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियव्वा नवरं जाहे अप्पणा जहन्नकालट्ठितीओ भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि गमएसु अवसेसं तं चेव 9 // 4 जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उव० किं सं०वासाउयसन्निपंचिंदियजाव उव० असंखेन्जवासा० // 136