________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1176 // 16 शतके उद्देशक:५ सूत्रम् 576 गङ्गदत्तपूर्वभवादि ५भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं व०- गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देवड्डी दिव्वा देवजुती जाव अणुप्पविट्ठा?, गोयमा! सरीरंगया सरीरं अणुप्पविट्ठा कूडागारसालादिटुंतो जाव सरीरं अणु०। अहोणं भंते! ६गंगदत्ते देवे महड्डिए जाव महेसक्खे?, गंगदत्तेणं भंते! देवेणंसा दिव्वा देवड्डी दिव्वा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिव्वा देवड्डी जाव अभिसमन्नागया?, गोयमादी समणे भ० म० भगवं गोयम एवं व०- एवं खलु गोयमा! तेणं कालेणं 2 इहेव जंबुद्दीवे 2 भारहे वासे हत्थिणापुरे नाम नगरे होत्था वन्नओ, सहसंबवणे उज्जाणे वन्नओ, तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामंगाहावती परिवसति अड्डे जाव अपरिभूए, तेणं कालेणं 2 मुणिसुव्वए अरहा आदिगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्कणं जाव पकड्डिनमाणेणं प० सीसगणसंपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव जेणेव सहसंबणे उज्जाणे जाव विहरति परिसा निग्गया जाव पञ्जुवासति, तएणं से गंगदत्ते गाहावती इमीसे कहाए लद्धढे समाणे हट्टतुट्ट जाव कयबलिजाव सरीरे साओ गिहाओ पडिनिक्खमति २पायविहारचारेणं हत्थिणागपुरं नगरं मज्झम० निग्गच्छति २जे० सहसंबवणे उज्जाणे जे० मुणिसुव्वए अरहा ते० उवा० 2 मुणिसुव्वयं अरहं तिक्खुत्तो आ०२ जाव तिविहाए पज्जुवासणाए पञ्जु०, तएणं मुणिसुव्वए अरहा गंगदत्तस्स गाहा. तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठ० उट्ठाए उट्ठति र मुणि० अरहं वं० न० ०२त्ता एवं व०- सद्दहामिणं भंते! निग्गंथं पावयणंजाव से जहेयं तुझेवदह, जनवरं देवाणुप्पिया! जेट्ठपुत्तं कुडुंबे ठावेमितए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि, अहासुहं देवा०!मा पडिबंधं, तए णं से गंगदत्ते गाहावई मुणिसुव्वएणं अरहया एवं वुत्ते स० हट्टतुट्ठ० मुणि० अरिहं वं० न०२ मुणिसुव्वयस्स अ० अंतियाओसहसंबवणाओ उजाणाओपडिनिक्खमति प०२ जे० हत्थिणापुरे नगरे जे० सए गिहे ते. उवा०२ विउलं असणं पाणं जाव उवक्खडावेति उ०२ मित्तणातिणियगजाव आमंतेति रत्ता // 1176 //