________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1175 // वन्दनादि समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हट्ठतुढे उठाए उट्टेति उ०२ समणं भ०म०व० न०२ एवं व०- अहण्हं भंते! गंगदत्ते 16 शतके देवे किं भवसिद्धिए अभवसिद्धिए? एवं जहा सूरियाभोजाव बत्तीसतिविहं नट्टविहं उवदंसेति उव०२ जाव तामेव दिसंपडिगए / | उद्देशक:५ सूत्रम् 573 सूत्रम् 575 // | शक्रस्याष्टोतेण मित्यादि, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल / | क्षिप्तप्रश्ना: | सूत्रम् 574 महर्द्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियांमा कदाचित् करिष्यतीति सम्भावनायां शक्रः प्रश्नं चकार देवे णं भंते! इत्यादि | परिणममाणाः भासित्तए वा वागरित्तए वत्ति भाषितुंवक्तुं व्याकर्तुमुत्तरंदातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादिः।। परिणताः | सूत्रम् 575 पञ्चमः, स्थानादिः षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः 8 // 1 // // 573 // उक्खित्तपसिणवागरणाइंत्ति उत्क्षिप्ता | गङ्गदत्तकृतंनीवोत्क्षिप्तान्यविस्तारितस्वरूपाणि प्रच्छनीयत्वात्प्रश्ना व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा संभंतियवंदणएणं ति सम्भ्रान्तिः-सम्भ्रम औत्सुक्यं तया निर्वृत्तं साम्भ्रान्तिकं यद्वन्दनं तत्तथा तेन / परिणममाणा पोग्गला नो परिणय त्ति वर्तमाना-8 तीतकालयोर्विरोधादत एवाह अपरिणय त्ति, इहैवोपपत्तिमाह परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनम्, सम्यग्दृष्टिः पुनराह- परिणममाणा पोग्गलापरिणया नो अपरिणय त्ति, कुतः? इत्याह- परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति / परिवारो जहा। सूरियाभस्सेत्यनेनेदं सूचितं 'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं महासामाणविमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे' इत्यादि // 2-3 // // 574-575 // // 1175 //