________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1216 // 17 शतके उद्देशकः 6-17 सूत्रम् 604-615 पृथ्व्यादीनां संप्राप्त्युत्पादौ इही जहेव दीवकुमाराणं, सेवं भंते! २॥सूत्रम् 610 // 17-12 // १नागकुमाराणं भंते! सव्वेसमाहारा जहा सोलसमसए दीवकुमारुहेसे तहेव निरवसेसंस भाणियव्वं जाव इद्दीति, सेवं भंते! जाव विहरति॥सूत्रम् 611 // 17-13 // १सुवन्नकुमारा णं भंते! सव्वे समाहारा एवं चेव सेवं भंते! 2 // सूत्रम् 612 // 17-14 // 1 विजुकुमाराएं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते! 2 // सूत्रम् 613 // 17-15 / / १वायुकुमाराणं भंते! सव्वे समाहारा एवं चेव, सेवं भंते! २॥सूत्रम् 614 // 17-16 // 1 अग्गिकुमारा णं भंते! सव्वे समाहारा एवं चेव, सेवं भंते! २॥सूत्रम् ६१५॥१७-१७॥सत्तरसमंसयं समत्तं / / 17 / / पुढविकाइए ण मित्यादि, समोहए त्ति समवहतः कृतमारणान्तिकसमुद्धातः उववज्जित्त त्ति उत्पादक्षेत्रं गत्वा संपाउणेज्ज त्ति पुद्गलग्रहणं कुर्यादुत व्यत्ययः? इति प्रश्नः, गोयमा! पुट्विं वा उववज्जित्ता पच्छा संपाउणेज त्ति मारणान्तिकसमुद्धातान्निवृत्य यदा प्राक्तनशरीरस्य सर्वथात्यागाद्गेन्दुकगत्योत्पत्तिदेशंगच्छति तदोच्यते पूर्वमुत्पद्य पश्चात्संप्राप्नुयात् पुद्गलान् गृह्णीयादाहारयेदित्यर्थः, पुव्विं वा संपाउणित्ता पच्छा उववज्जेज्ज त्ति यदा मारणान्तिकसमुद्धातगत एव म्रियते ईलिकागत्योत्पादस्थानं याति तदोच्यते पूर्व सम्प्राप्य पुद्गलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः, देसेण वा समोहन्नइ सव्वेण वा समोहन्नइ त्ति यदा मारणान्तिकसमुद्धातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेह एव स्थितत्वाद्देशस्य चोत्पत्तिदेशे प्राप्तत्वाद्देशेन समवहन्तीत्युच्यते, यदा तुमारणान्तिकसमुद्धातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र च