SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1498 // सूत्रम् 765-768 कषायाः चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च सहस्रम्, ततश्चोत्कृष्टसङ्घयेयकेन कल्पनया - २५शतके दशकपरिमाणेन गुणकारेण गुणितःसाहस्रोराशिर्जायते दश सहस्राणि, सच तेनोत्कृष्टसङ्खयेयकेन कल्पनया दशकपरिमाणेन उद्देशकः६ गुणकारेण हीन:- अनभ्यस्त इति सङ्खयेयगुणहीनः, असंखेज्जगुणहीणे व त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्खयेयकेन कल्पनया / पुलाकादेः पर्यवयोगपञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि, सच तेन लोकाकाशप्रदेशपरिमाणासङ्खयेयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण हीन इत्यसङ्खयेयगुणहीन इति, अनंतगुणहीणेवत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतम्, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि,स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकषट्स्थानकशब्दार्थोप्येभिरेव भागापहारगुणकारैर्व्याख्येयः, तथाहि- एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसङ्खयेयभागाधिकः, तथा तस्य नव सहस्राणि चरणपर्यवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानंतदपेक्षया प्रथमः सङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रंशतमानंतदपेक्षयाऽऽद्योऽनन्त // 1498 // गुणाधिक इति / / 73 // पुलाए णं भंते! बउसस्से त्यादि, परट्ठाणसन्निगासेणं ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशादिः, तत्र पुलाको बकुशाद्धीनस्तथाविधविशुद्ध्यभावात्, कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्ठाणे
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy