________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1452 // खंधभावे य। पत्तेयवत्तिणो च्चिय ते तेणऽन्नोन्ननिरवेक्खा // 4 // अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथं?, उच्यते, अद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात्, ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणमाश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः? इति, उच्यते, एकस्यामनाद्यपर्यवसितायामाकाशप्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोधिआयतश्रेणीविरचनेनाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यां तु सैव श्रेणी भवति न पुनर्घनस्ततः कालसमयाः स्तोका भवन्तीति, इह गाथाः एत्तो सव्वपएसाणंतगुणा खप्पएसणंतत्ता / सव्वागासमणंतं जेण जिणिंदेहिं पन्नत्तं // 1 // आह समेऽणंतत्तंमि खेत्तकालाण किं पुण निमित्तं / भणियं खमणंतगुणं कालो य सिमणंतभागंमि? // 2 // भन्नइ नभसेढीए अणाइयाए अपज्जवसियाए। निप्फज्जइ खंमि घणो न उ कालो तेण सो थोवो॥३॥ प्रदेशेभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थं गाथा- एत्तो य अणंतगुणा पज्जाया जेण नहपएसम्मि। एक्केक्कमि अणंता अगुरुलहू पज्जवा भणिया॥१॥॥६६॥॥७२३॥ इति पञ्चविंशतितमशते तृतीयः॥२५-३॥ 25 शतके उद्देशक:३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणि विटन उद्देशक:४ ॥पञ्चविंशशतके चतुर्थोद्देशकः॥ तृतीयोद्देशके संस्थानादीनां परिमाणमुक्तम्, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रंB स्कन्धभावे च। प्रत्येकवर्तिनश्चैव ते तेनान्योऽन्यनिरपेक्षाः॥४॥ O इतः सर्वप्रदेशाः खप्रदेशानन्तत्वादनन्तगुणाः सर्वाकाशमनन्तं येन जिनेन्द्रैः प्रज्ञप्तम् // 1 // आहानन्तत्वे समे क्षेत्रकालयोः किं पुनः कारणं खमनन्तगुणं भणितं कालश्चानन्तभागे तस्य // 2 // भण्यते नभःश्रेणौ अनाद्यपर्यवसितायां निष्पद्यते खे घनो न तु काले तेन 8स स्तोकः॥३॥ 0 इतश्चानन्तगुणाः पर्याया येन नभःप्रदेश एकैकस्मिन्ननन्ता अगुरुलघुपर्यवा भणिताः॥१॥ 2 //