SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1305 // २०शतके उद्देशक:५ सूत्रम्६६८ परमाण्वा इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश / जइ चउफासे इत्यादि तत्र देसे सीए त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थः, एवमेते। षोडश, आनयनोपायगाथा चेयमेषां अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं। 11 11 12 11 21 11 22 11 दिवर्णादिः अंतं लहुएहिं पुणो पूरेज्जा भंगपत्थारे॥१॥स्थापना चेयं- छत्तीसं भंग त्ति द्वित्रिचतुः- 11 12 12 12 21 12 22 12 | स्पर्शेषु चतुःषोडश षोडशानां भावादिति, इह वृद्धगाथे-वीसइमसउद्देसे चउप्पए- 11 21 12 21 21 21 22 21 साइए चउप्फासे। एगबहुवयणमीसा बीयाइया कहभंगा?॥१॥ एकवचनबहवचन- 11 22 12 22 21 22 22 22 मिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति?, यत्रैव पद एकवचनं प्रागुक्तं तत्रैव बहुवचनं बहुवचने त्वेकवचनम्, एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं- देसो देसा व मया दव्वक्खेत्तवसओ विवक्खाए। संघायभेयतदुभयभावाओ वा वयणकाले॥१॥अयमर्थः- देशो देशा वेत्ययं निर्देशन दुष्टः, एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाहक्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात्, अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वानेकविवक्षणादेवेति ॥४॥पञ्चप्रदेशिके जइ तिवन्ने त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात्, एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति / जइ चउवन्ने इत्यादि, चतुर्णां पदानां षोडश भङ्गास्तेषु चेह पञ्च सम्भविनस्ते च O अन्त्यलघोरधो गुरुं स्थापय शेषमुपरिसमम् / अन्त्यकोष्ठान् पुनः लघुभिः पूरयेद्भङ्गप्रस्तारे / / 1 / / ॐ विंशतितमे शतके पञ्चमोद्देशे चतुष्प्रदेशादिके चतुः स्पर्श Wएकबहुवचनमिश्रा द्वितीयादयो भङ्गाः कथं स्युः? ॥१॥देशो देशा व विवक्षया द्रव्यक्षेत्रवशतो वा मताः। वचनकाले सङ्गातभेदतदुभयभावाद्वा // 1 // // 1305 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy