________________ श्रीभगवत्यक्ष श्रीअभय वृत्तियुतम् भाग-३ // 1517 // 25 शतके उद्देशकः७ सूत्रम् 789-792 कालगतिसंयमस्थानचरित्रपर्यवाः कल्पद्वारे णो अट्ठियकप्पे त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, तत्र च छेदोपस्थापनीयं नास्तीति // 10 // // 787 // चारित्रद्वारमाश्रित्येदमुक्तं सामाइयसंजए णं भंते! किं पुलाए इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् / / 12 / / ज्ञानद्वारे अहक्खायसंजयस्स पंचनाणाई भयणाए जहाणाणुद्देसए त्ति, इह च ज्ञानोद्देशकः- अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणम्, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह- जहन्नेणं अट्ठ पवयणमायाओ इत्यादि।। कालद्वारे 26 सामाइयसंजए णं भंते! किं ओसप्पिणीकाले होज्जा उस्सप्पिणिकाले होज्जा नोओसप्पिणिनोउस्सप्पिणिकाले होजा?, गोयमा! ओसप्पिणिकाले जहा बउसे, एवं छेदोवट्ठावणिएवि, नवरंजम्मणं संतिभावं (च) पडुच्च चउसुविपलिभागेसुनत्थि साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव, 27 परिहारविसुद्धिए पुच्छा, गोयमा! ओस०काले वा होज्जा उस्स०काले वा होज्जा नोओस नोउस्स०काले नो होजा, जइ ओसप्पिणिकाले होजा जहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ, सुहुमसंपराइओ जहा नियंठो, एवं अहक्खाओवि 12 // सूत्रम् 789 // 28 सामाइयसंजएणं भंते! कालगए समाणे किंगतिं गच्छति?, गोयमा! देवगतिगच्छति, देवगतिं गच्छमाणे किं भवणवासीसु उवव० वाणमंतर० उववज्जेज्जा जोइसिएसु उववजेजा वेमाणिएसु उव०?, गो०! णो भवणवासीसु उव० जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपराए जहा नियंठे, 29 अहक्खाए पुच्छा, गोयमा! एवं अहक्खायसंजएवि // 1517 //