________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-३ // 1368 // 24 शतके उद्देशकः३ सूत्रम् 699 नागानामुत्पादः सुर्वर्णादीनामुत्पादः ॥चतुर्विंशशतके तृतयोद्देशकः॥ तृतीयस्तु १रायगिहे जाव एवं वयासी- नागकुमारा णं भंते! कओहिंतो उववजंति किं नेरइएहिंतो उववखंति तिरि० मणु० देवेहितो उववजंति?,गोयमा! णो णेरइएहिंतो उव०, तिरिक्खजोणिय० मणुस्सेहिंतो उव०, नो देवेहिंतो उव०, 2 जइ तिरिक्ख एवं जहा असुरकुमाराणं वत्तव्वया तहा एतेसिंपि जाव असन्नीति, 3 जइ सन्निपंचिंदियतिरिक्खजोणिएहितो किं संखेज्जवासाउय० असंखेजवासाउय०?, गोयमा! संखेज्जवासाउय० असंखेजवासाउय० जाव उव०, 4 असंखिजवा०सन्निपंचिंति जोणिएणं भंते! जे भविए नागकुमारेसु उववज्जित्तए सेणंभंते! केवतिकालट्ठिती०?, गोयमा! ज० दसवाससहस्सट्ठितिएसु, उ० देसूणदुपलिओवमद्वितीएसु उव०, 5 तेणंभंते! जीवा अवसेसो सोचेव असुरकुमारेसु उववजमाणस्स गमगोभाणियव्वोजाव भवादेसोत्ति, कालादेसेणं ज० सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उ० देसूणाई पंच पलिओवमाइं एवतियं जाव करेज्जा 1, 6 सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तव्वया नवरंणागकुमारद्वितीं संवेहं च जाणेजा 2, 7 सोचेव उक्कोसकालट्ठितीएसु उववन्नो तस्सवि एस चेव वत्तव्वया, नवरं ठिती ज० देसूणाइंदो पलिओवमाइं, उ० तिन्नि पलि० सेसंतंचेव जाव भवादेसोत्ति, काला० ज० देसूणाईचत्तारि पलि०, उ० देसूणाई पंच पलि एवतियं कालं 3, 8 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि तिसुवि गमएसुजहेव असुरकुमारेसु उववज्जमाणस्स जहन्नकालट्ठितियस्स तहेव निरवसेसं६, ९सोचेव अप्पणा उक्कोसकालट्टितीओ जातो तस्सवि तहेव तिन्नि गमगा जहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारद्वितीं संवेहं च जाणेजा सेसं तं चेव 9 // 10 जइ संखेज्जवासाउयसन्निपंचिंदियजाव किं पज्जत्तसंखेज्जवासाउय० अपज्जत्तसंखे०?, गोयमा! प०सं०वासाउयंणो अप०सं०वासाउय० // 1368 //