________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1262 // 18 शतके उद्देशक: 10 सूत्रम् 646 सोमिलस्य यात्रादिसर्ष पादिप्रश्नः द्रव्यधर्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह 7 तेणं कालेणं 2 वाणियगामे नामं नगरे होत्था वन्नओ, दूतिपलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नामं माहणे परिवसति अड्डे जाव अपरिभूए रिउव्वेदजाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सयस्स कुडुंबस्स आहेवच्चं जाव विहरति, तएणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्जुवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पजित्था- एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेइए अहापडिरूवंजाव विहरइ तं गच्छामिणं समणस्स नायपुत्तस्स अंतियं पाउन्भवामि इमाई चणं एयारूवाइं अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जइ इमे से इमाइं एयारूवाई अट्ठाई जाव वागरणाइं वागरेहिति ततो णं वंदीहामि नमसीहामि जावपञ्जवासीहामि, अहमेयं से इमाइं अट्ठाईजाव ववागरणाइंनो वागरेहिति तोणं एएहिं चेव अटेहि य जाव वागरणेहि य निप्पट्टपसिणवागरणं करेस्सामीतिकट्ठएवं संपेहेइ २ण्हाएजाव सरीरे साओ गिहाओपडिनिक्खमति 2 पायविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगामं नगरं मज्झमझेणं निग्गच्छइ 2 जेणेव दूतिपलासए चेइए जे० समणे भग०म० ते. उवा० 2 समणस्स 3 अदूरसामंते ठिच्चा समणं भगवं म० एवं व०- 8 जत्ता ते भंते! जवणिज्जं० अव्वाबाहं० फासुयविहारं०?, सोमिला! जत्ताविमेजवणिजंपि मे अव्वाबाहपि मे फासुयविहारंपिमे, ९किंतेभंते! जत्ता?, सोमिला! जमेतवनियमसंजमसज्झायझाणावस्सयमादीएसुजोगेसुजयणा सेत्तं जत्ता, 10 किं ते भंते! जवणिज्जं?, सोमिला! जवणिज्जे दुविहे पं०,तं. इंदियजवणिज्जेय नोइंदियज० य, 11 से किं तं इंदियजवणिज्जे?, 2 जं मे सोइंदियचक्खिंदियघाणिंदियजिब्भिंदियफासिंदियाई निरुवहयाई वसे वटुंति सेत्तं इंदियजवणिज्जे, 12 से किंतं नोइंदियज०?,२जमे कोहमाणमायालोभा वोच्छिन्ना नो उदीरेंति सेत्तं नोइंदियज०, सेत्तं 8 // 1262 //