SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1479 // पज्जवपयं निरवसेसं भाणियव्वं ति जहा पन्नवणाए त्ति पर्यवपदंच-विशेषपदं प्रज्ञापनायां पञ्चमम्, तच्चैवं 'जीवपज्जवा णं भंते! किंसंखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखेज्जा णो असंखेज्जा अणंते त्यादीति॥१॥॥७४६ // विशेषाधिकारात्कालविशेषसूत्रं आवलिया ण मित्यादि, बहुत्वाधिकारे // 2 // आवलियाओ ण मित्यादौ नो संखेज्जा समय त्ति एकस्यामपि तस्यामसङ्ख्याताः समया बहुषु पुनरसङ्ख्याता अनन्ता वा स्युर्न तु सङ्खयेया इति // 6 // // 747 ॥अणागयद्धा णं तीतद्धाओ समयाहिय त्ति अनागतकालोऽतीतकालात्समयाधिकः, कथं?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वाभ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्त्तते, स चाविनष्टत्वे- नातीते न प्रविशति अविनष्टत्वसाधादनागते क्षिप्तस्ततः समयातिरिक्ता अनागताद्धा भवति, अत एवाह- अनागतकालादतीतः कालः समयोनो भवतीति, एतदेवाह तीतद्धा ण मित्यादि, सव्वद्धाणं तीतद्धाओ सातिरेगद्गुण त्ति सर्वाद्धा- अतीतानागताद्धाद्वयम्, साचातीताद्धातः सकाशात् सातिरेकद्विगुणा भवति, सातिरेकत्वं च वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्धम्, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह तीतद्धा णं सव्वद्धाए थोवूणए अद्धे त्ति, इह कश्चिदाह- अतीताद्धातोऽनागताद्धाऽनन्तगुणा, यतो यदि ते वर्तमानसमये समे स्यातां ततस्तदतिक्रमे अनागताद्धा समयेनोना स्यात्ततो व्यादिभिः, एवं चसमत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, अत्रोच्यते, इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति // 25-26-27 // // 748 // पर्यवा उद्देशकादावुक्तास्ते च भेदा अपि भवन्तीति निगोदभेदान् दर्शयन्नाह 28 कतिविहाणं भंते! णिओदा पन्नत्ता?, गोयमा! दुविहा णिओदा प०, तं० णिओगा यणिओयजीवा य' 29 णिओदाणं 25 शतके उद्देशक:५ सूत्रम् 746-747 पर्यवाः आवलिकादीनां समयादि | सूत्रम् 748 अतीतानागताद्धे सूत्रम् 749 निगोदानाम्च // 1479 28188888888
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy