________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1265 // 18 शतके उद्देशक: 10 सूत्रम् 647 एकद्वित्वादिप्रश्न: अन्यत्र कुलत्था धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति // 17 // // 646 // अथ चसूरिं विमुच्य / / भगवतो वस्तुतत्त्वज्ञानजिज्ञासयाऽऽह 18 एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं?, सोमिला! एगेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणतुणं भंते! एवं वुच्चइ जाव भविएवि अहं?, सोमिला! दव्वट्ठयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसट्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अणेगभूयभावभविएवि अहं, से तेणट्टेणं जाव भविएवि अहं, 19 एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुज्झे वदह जहाणं देवाणुप्पियाणं अंतिए बहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्म पडिवज्जति पडिवजित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तएणं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरइ / भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नमं० वं० नमं० पभू णं भंते! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसंजाव अंतं काहिति / सेवं भंते ! शत्ति जाव विहरति ।।सूत्रम् 647 ॥१८-१०॥अट्ठारसमंसयं समत्तं // 18 // एगे भव मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोग:सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो विहितः,अक्खए भव मित्यादिना च पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः अणेगभूयभावभविए भवं ति अनेके भूता अतीताः, भावाः सत्तापरिणामाः, भव्याश्च भाविनो यस्य स तथा, अनेन / चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवतास्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि एगेवि अह मित्यादि, कथमित्येतत्? इत्यत आह दव्वट्ठयाए एगोऽहं ति जीवद्रव्यस्यै // 1265 //