SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ 25 शतके उद्देशक:७ सूत्रम् 786 सामायिकादिस्वरूपं सूत्रम् 787 सामायिकादेःवेदादि पुलाकादि श्रीभगवत्यङ्गस्यास्तित्वाधावत्कथिकः, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः // 2 // साइयारे य त्ति सातिचारस्य यदारोप्यते श्रीअभय तत्सातिचारमेव छेदोपस्थापनीयम्, तद्योगात्साधुरपिसातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारःसच वृत्तियुतम् भाग-३ शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्कान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भवतीति // 3 // // 1514 // णिव्विसमाणए यत्ति परिहारिकतपस्तपस्यन् निविट्ठकाइए य त्ति निर्विशमानकानुचरक इत्यर्थः // 4 // संकिलिस्समाणए त्ति उपशमश्रेणीतः प्रच्यवमान: विसुद्धमाणए य त्ति उपशमश्रेणी क्षपक श्रेणी वा समारोहन् // 5 // छउमत्थे य केवली य त्ति व्यक्तम् ॥अथ सामायिकसंयतादीनां स्वरूपंगाथाभिराह सामाइयंमि उगाहा, सामायिक एव प्रतिपन्ने न तु छेदोपस्थापनीयादौ चतुर्यामं चतुर्महाव्रतं अनुत्तरं धर्मं श्रमणधर्ममित्यर्थः त्रिविधेन मनःप्रभृतिना फासयंतो त्ति स्पृशन् पालयन् यो वर्तत इति शेषः सामायिकसंयतः सः खलु निश्चितमित्यर्थः,अनया च गाथया यावत्कथिकसामायिकसंयत उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः॥१॥छेत्तूण गाहा, कण्ठ्या , नवरं छेदोवट्ठावणे त्ति छेदेन पूर्वपर्यायच्छेदेनोपस्थानं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः॥२॥ परिहरइ गाहा, परिहरति निर्विशमानकादिभेदंतप आसेवते यःसाधुः, किं कुर्वन्? इत्याह विशुद्धमेव पञ्चयाम मनुत्तरं धर्मं त्रिविधेन स्पृशन्, परिहारिकसंयतः सखल्विति, पञ्चयाममित्यनेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह ॥३॥लोभाणु गाहा, 'लोभाणून्' लोभलक्षणकषायसूक्ष्मकिट्टिका वेदयन् यो वर्त्तत इति, शेषं कण्ठ्यम्॥४॥ उवसंते गाहा, अयमर्थः- उपशान्ते मोहनीये कर्मणि क्षीणे वा यश्छद्मस्थो जिनो वा वर्त्तते स यथाख्यातसंयतः खल्विति // 5 // // 6 // // 786 // वेदद्वारे 7 सामाइयसंजएणं भंते! किं सवेदए होजा अवेदए होजा?, गोयमा! सवेदए वा होज्जा अवेदए वा होज्जा, जइ सवेदए एवं जहा // 1514 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy