________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1610 // 35 शतके उद्देशकः१ सूत्रम् 855 | एकेन्द्रियशतानि 12 ॥अथ पञ्चत्रिंशंशतकम्॥ ॥पञ्चत्रिंशशतके प्रथमोद्देशकः॥ चतुस्त्रिंशशत एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशेतुत एव राशिप्रक्रमेण प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्र १कइणं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं. कडजुम्मकडजुम्मे 1 कडजुम्मतेओगे 2 कडजुम्मदावरजुम्मे 3 कडजुम्मकलियोगे 4 तेओगकडजुम्मे 5 तेओगतेओगे 6 तेओगदावरजुम्मे 7 तेओगकलिओए 8 दावरजुम्मकडजुम्मे ९दावरजुम्मतेओए 10 दावरजुम्मदावरजुम्मे 11 दावरजुम्मकलियोगे 12 कलिओगकडजुम्मे 13 कलियोगतेओगे 14 कलियोगदावरजुम्मे 15 कलियोगकलिओगे 16, २से केणटेणं भंते! एवं वुच्चइ सोलस महाजुम्मा प० तं० कडजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मतेयोए २,जेणंरासी चउ० अव० अवहीरमाणे दुपज्जवसिएजेणं तस्स रासि० अवहारस० कडजुम्मा सेत्तं कडजुम्मदावरजुम्मे ३जेणंरासी चउ० अव० अवही० एगपज्ज० जेणं तस्स रासिस्स अवहारस० कडजुम्मा सेत्तं कडजुम्मकलियोगे 4 / जेणंरासीचउ० अव० अवहीरमाणे चउपज्जवसिए जे णं तस्स रासि० अवहारस० तेयोगा सेत्तं तेओगकडजुम्मे १जे णं रासी चउक्कएणं अवहारेणं अवही० तिपज्ज० जेणं तस्स रासि० अवहारस० तेओगा सेत्तं तेओगतेओगे 2 जेणं रासी चउ० अव० अवही दोपज्ज० जेणं तस्स रासि० अवहारस० तेयोया सेत्तं तेओयदावरजुम्मे ३जेणंरासी चउक्कएणं अव० अवही० एगपज्जवसिएजेणं तस्स रासि० अवहारसमया 8 // 1610 //