________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1315 // 20 शतके उद्देशकः६ सूत्रम् 671-673 पृथ्व्यादीनां पूर्वपश्चादु त्पादाहारी उववाएयव्वो एवं जाव अणुत्तरविमाणाणं ईसिपब्भाराए पुढवीए अंतरासमोहए जाव अहे सत्तमाए घणोदधिवलएसु उववाएयव्वो॥ सूत्रम् 672 // ८वाउक्काइएणं भंते! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरासमोहए रत्ताजे भविए सोहम्मे कप्पे वाउक्काइयत्ताए उववजित्तए एवं जहा सत्तरसमसए वाउक्काइयउद्देसए तहा इहवि नवरं अंतरेसुसमोहणा नेयव्वा सेसंतंचेव जाव अणुत्तरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरासमोहए २जे भविए घणवायतणुवाए घणवायतणुवायवलएसु वाउक्काइयत्ताए उत्तए सेसंतंचेव जाव से तेणटेणं जाव उज्जा / सेवं भंते रत्ति ॥सूत्रम् 673 / 20-6 // पुढवी त्यादि, एवं जहा सत्तरसमसए छट्ठद्देसे त्ति, अनेन च यत्सूचितं तदिदं पुट्विंवा उववजित्ता पच्छा आहारेज्जा पुट्विंवा आहारित्ता पच्छा उववज्जेज्जेत्यादि, अस्य चायमर्थः- योगेन्दुकसंनिभसमुद्धातगामी स पूर्व समुत्पद्यते तत्र गच्छतीत्यर्थः, पश्चादाहारयति शरीरप्रायोग्यान पुद्गलान् गृह्णातीत्यर्थोऽत उच्यते पुव्विं वा उववजित्ता पच्छा आहारेज्जत्ति, यः पुनरीलिकासन्निभसमुद्धातगामी स पूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरत्यत उच्यते पुब्बिं आहारित्ता पच्छा उववज्जेज त्ति // 1 // // 671-673 // विंशतितमशते षष्ठः॥२०-६॥ वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः॥८॥ // 1315 // 0 एतदभिप्रायेणैव पञ्चविंशत्यधिकैकोनविंशतिशतान्युद्देशकानां, तथा चोद्देशकगाथानुसारेण सर्वाग्रे णोद्देशकद्वयन्यूनतायां न दोषः।