SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1605 // 34 शतके उद्देशकः 2-11 सूत्रम् तुल्लविसेसाहिय त्ति तथैव, एवं चतुर्थोऽपि, तत्थ णं जे ते इत्यादि, समाउया समोववन्नग त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, तेच पूर्वकर्मापेक्षया समंवा हीनं वाऽधिकं वा कर्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च परस्परतस्तुल्यविशेषाधिकं न तु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति, तथा ये समायुषो विषमोपपन्नकास्ते तुल्यस्थितयः, विषमोपपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्वन्तीति 2, तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात्तुल्यविशेषाधिकं कर्म कुर्वन्तीति 3, तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण: विमात्रविशेषाधिकं कर्म कुर्वन्तीति // 33 // // 851 // चतुस्त्रिंशच्छते प्रथमः // 34-1 // अथ द्वितीयः, तत्र च 852-854 एकेन्द्रियशतानि 12 ॥चतुस्त्रिंशशतके द्वितीयादारभ्यैकादशान्तोद्देशकाः॥ १कइविहाणं भंते! अणंतरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा अणंतरोववन्नगा एगि०प०, तंजहा-पुढविकाइया दुयाभेदोजहा एगिदियसएसुजाव बायरवणस्सइकाइया य, 2 कहिनं भंते! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा प०?, गोयमा! सट्ठाणेणं अट्ठसुपुढवीसु, तं० रयणप्पभाए जहा ठाणपदे जाव दीवेसुसमुद्देसु एत्थणं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा प०, उववाएणंसव्वलोएसमुग्घाएणं सव्वलोए सट्ठाणेणं लोगस्स असंखेजइभागे, अणंतरोववन्नगसुहुमपुढविकाइया एगविहा अविसेसमणाणत्ता सव्वलोए परियावन्ना पन्नत्ता समणाउसो!, एवं एएणं कमेणं सव्वे एगिंदिया भाणियव्वा, सट्ठाणाई सव्वेसिं जहा ठाणपदे तेसिं पज्जत्तगाणं बायराणं उववायसमुग्घायसट्ठाणाणिजहा तेसिं चेव अपज्जत्तगाणं, बायराणंसुहमाणं सव्वेसिं जहा // 1605
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy