SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1376 // मुत्पादयन्नाह जई त्यादि, संवेहो वाससहस्सेहिं कायव्यो त्ति तैजस्कायिकाधिकारेऽहोरात्रैः संवेधः कृत इह तु वर्षसहस्रः स 24 शतके कार्यो वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति। तइयगमए इत्यादि, उक्कोसेणं एगवाससयसहस्संति अत्राष्टौ भवग्रहणानि उद्देशक: 12 सूत्रम् 702 तेषुचचतुर्खष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुर्युवायुसत्केषुवर्षसहस्रत्रयस्य चतुर्गुणितत्वेद्वादश उभयमीलनेच वर्षलक्षमिति, पञ्चेन्द्रियएवं संवेहो उवजुंजिऊण भाणियव्वोत्ति स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टौ भवग्रहणानीतरत्र त्वसङ्गयेयानि, तिर्यगन्तेभ्यः पृथ्व्याउत्पादः एतदनुसारेण च कालोऽपि वाच्य इति // 17 // अथ वनस्पतिभ्यस्तमुत्पादयन्नाह जइ वणस्सई त्यादि, वणस्सइकाइयाणं आउक्काइयगमसरिसा नव गमा भाणियव्व त्ति, यस्त्वत्र विशेषस्तमाह णाणासंठिए त्यादि, अप्कायिकानां स्तिबुकाकारावगाहना एषां तु नानासंस्थिता। तथा पढमएस्वि त्यादि, प्रथमकेष्वौषिकेषु गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गलासङ्गयातभागमात्रैवेत्यर्थः, संवेहो ठिई य जाणियव्व त्ति तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या / तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति तइए इत्यादि, उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्सं ति, इह गम उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः, तत्र चतुर्यु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिस्तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुषु भवेषु वर्षसहस्राणांचत्वारिंशदुभयमीलने च यथोक्तं मानमिति // 18 // // 701 // अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह 19 जइ बेइंदिएहिंतो उववजंति किं पज्जत्तबेइंदिएहिंतो उवव० अपज्जत्तबेइंदिएहितो?,गोयमा! पज्जत्तबेइंदिएहिंतो उवव० अपज्जत्तबेइंदिएहिंतोवि उवव०, 20 बेइंदिएणं भंते! जे भविए पुढविकाइएसु उववजित्तए सेणंभंते! केवतिकालं?, गोयमा! जह० // 1376 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy