SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1438 // युग्मादि त्प्रभृतिप्रदेशावगाहित्वेनोक्तत्वात्तेषामिति // 32 // वट्टा ण मित्यादि, ओघादेसेणं कडजुम्मपएसोगाढे त्ति वृत्तसंस्थानाः स्कन्धाः 25 शतके सामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावागाढाः सर्वेषांतत्प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वात्, उद्देशक:३ सूत्रम् 727 विधानादेशेन पुनपरप्रदेशावगाढवर्जाः शेषावगाढा भवन्ति, यथा पूर्वोक्तेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे संस्थानप्रदेद्वयावशिष्टतानास्त्येवं सर्वेष्वपितेषुवस्तुस्वभावत्वाद्, अत एवाह विहाणादेसेण मित्यादि॥३३॥ एवं त्र्यम्रादिसंस्थानसूत्राण्यपि शादिकृतभावनीयानि // 34-35 / / एवं तावत्क्षेत्रत एकत्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह परिमंडले ण मित्यादि, अयमर्थः- परिमण्डलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुरग्रा भवन्ति त्रिव्येकाग्रा वा?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः सङ्ग्रहगाथाः परिमंडले य 1 वट्टे 2 तंसे 3 चउरंस 4 आयए 5 चेव / घणपयरपढमवज्जं ओयपएसे य जुम्मे य॥१॥ पंच य बारसयं खलु सत्त य बत्तीसयं च वटुंमि // तियछक्कयपणतीसा चउरो य हवंति तंसंमि॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ठ चउरंसे। तिगद्गपन्नरसे चेव छच्चेव य आयए होंति // 3 // पणयालीसा बारस छन्भेया आययम्मि संठाणे। परिमंडलम्मि वीसा चत्ता य भवे पएसगं॥४॥ स्वेवि आययम्मि गेण्हसु परिमंडलंमि कडजुम्मं / वज्जेज्ज कलिं तसे दावरजुम्मंच ससेसु // 5 // इति / / 36-38 // // 0 परिमण्डलं च वृत्तं त्र्यनं चतुरस्रमायतं चैव प्रथमवानि घनप्रतरभेदानि ओजःप्रदेशानि युग्मानि च // 1 // पञ्च च द्वादश खलु सप्त च द्वात्रिंशच्च वृत्ते त्रयः षट् / पञ्चत्रिंशचत्वारश्च भवन्ति त्र्यो / 2 // नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टौ चतुरस्रे त्रयो द्वौ पञ्चदश चैव षट् चैव चायते भवन्ति / / 3 / / पञ्चचत्वारिंशद्वादशषट्प्रदेशा // 1438 // आयते भवन्ति संस्थाने परिमण्डले विंशतिश्चत्वारश्च भवेत् प्रदेशपरिमाणम् / / 4 // आयते सर्वे राशय इति गृहाण परिमण्डले कृतयुग्मं त्र्यो कलिं वर्जयेत् शेषेषु द्वापरयुग्मं च // 5 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy