________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1543 // त्ति संसाराशुभत्वानुचिन्तनं अवायाणुप्पेह त्ति अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीतिकृत्वेति / / 148 / / / / 803 // व्युत्सर्गसूत्रे संसारविउसग्गो त्ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः कम्मविउसग्गो त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥१५१॥॥८०४॥पञ्चविंशतितमशते सप्तमः // 25-7 // 25 शतके उद्देशकः 8-9-10 11-12 सूत्रम् 805-809 नारकभव्यादीनामुत्पत्तिरीतिः ॥पञ्चविंशशतके अष्टादारभ्यद्वादशान्ता उद्देशकाः॥ सप्तमोद्देशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति तेच नारकादयस्तेषांच यथोत्पादोभवति तथाऽष्टमेऽभिधीयत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी- नेरइया णं भंते! कहं उववजंति?, से जहानामए- पवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपजित्ताणं विहरइ एवामेव एएवि जीवा पवओविव पवमाणा अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तंभवं विप्पजहित्ता पुरिमं भवं उवसंपजित्ताणं विहरन्ति / तेसिणंभंते! जीवाणं कहंसीहा गती कहं सीहे गतिविसए प०?, गोयमा! से जहानामए- केइ पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए जाव तिसमएण वा विगहेणं उववखंति, तेसिणंजीवाणंतहासीहा गई तहा सीहे गतिविसएप०।३ ते णं भंते! जीवा कहं परभवियाउयं पकरेंति?, गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं एवं खलु तेजीवा परभवियाउयं पकरेन्ति, 4 तेसिणं भंते! जीवाणं // 1543 //