________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1629 // 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। ॥एकचत्वारिंशंशतकम्॥ ॥एकचत्वारिंशेशते प्रथमादारभ्यषण्णवतिशतं शतकानि // एकचत्वारिंशे शते १कइणं भंते! रासीजुम्मा पन्नत्ता?, गोयमा! चत्तारि रासीजुम्मा पन्नत्ता, तंजहा- कडजुम्मे जाव कलियोगे, से केणटेणं भंते! एवं वुच्चइ चत्तारिरासीजुम्मा पन्नत्ता, तंजहा- जाव कलियोगे, गोयमा! जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउक्कएणं अवहारेणं एगपज्जवसिए सेत्तं रासीजुम्मकलियोगे , से तेणटेणं जाव कलियोगे। 2 रासीजुम्मकडजुम्ममनेरइया णं भंते! कओ उववजन्ति?, उववाओ जहा वक्त्रंतीए, 3 ते णं भंते! जीवा एगसमएणं केवइया उवव०?, गोयमा! चत्तारि वा अट्ठ वा बारस वासोलस वा संखेजा वा असंखेज्जा वा उवव०, 4 तेणं भंते! जीवा किं संतरं उवव० निरंतरं उवव०?, गोयमा! संतरंपिउवव० निरंतरंपिउवव०, संतरं उववजमाणा ज० एवं समयं, उ० असंखेज्जा समया अंतरं कट्ठ उवव०, निरंतरं उववजमाणा ज० दो समया, उ० असंखेजा समया अणुसमयं अविरहियं निरंतरं उवव०,५ ते णं भंते! जीवा जंसमयंकडजुम्मा तंसमयं तेयोगाजंसमयं तेयोगा तंसमयंकडजुम्मा?, णो तिणट्टेसमटे, 6 जंसमयं कडजुम्मा तंसमयंदावरजुम्मा जंसमयंदावरजुम्मा तंसयमं कडजुम्मा?, नो तिणढे समढे, 7 जंसमयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा?,णो तिणढे समढे, 8 तेणं भंते! जीवा कहिं उवव०?, गोयमा! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उवव०, 9 ते णं भंते! जीवा किं आयजसेणं उवव० आयअजसेणं उवव०?, गोयमा! नो आयजसेणं उवव० 8 // 1629 //