SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1286 // १९शतके उद्देशक:९ सूत्रम् 660 द्रव्यादि शरीरादिकरणानि सरीराणि / ४क० णं भंते! इंदियक०प०?, गोयमा! पंचविहे इंदियक० पं०, तंजहा- सोइंदियक० जाव फासिंदियक० एवं जाव वेमा० जस्स जइ इंदियाई, एवं एएणं कमेणं भासाक० चउब्विहे मणक० चउव्विहे कसायक० चउविहे समुग्धायक सत्तविहे सन्नाक० चउव्विहे लेसाक० छव्विहे दिट्ठिक० तिविहे वेदक० तिविहे पन्नत्ते, तंजहा- इत्थिवेदक० पुरिसवेदक नपुंसकवेदक०, एए सव्वे नेरइयादी दंडगा जाव वेमा० जस्स जं अत्थि तं तस्स सव्वं भाणियव्वं / 5 क० णं भंते! पाणाइवायक. पं०?, गोयमा! पंचविहे पाणाइवायक० पं० तं० एगिदियपाणाइवायक० जाव पंचिंदियपाणाइवायक०, एवं निरवसेसं जाव वेमा०।६ क० णं भंते! पोग्गलक०प०?, गोयमा! पंचविहे पोग्गलक० पं० तं० वन्नक० गंधक रसक० फासक० संठाणक०, 7 वन्नक० णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तंजहा- कालवन्नक० जाव सुकिल्लवन्नक०, एवं भेदो, गंधक० दुविहे रसक० पंचविहे फासक० अट्ठविहे, 8 संठाणक० णं भंते! क० प०?, गोयमा! पंचविहे प०, तंजहा- परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते! रत्ति जाव विहरति / सूत्रम् 660 // 19-9 // B कइविहेण मित्यादि, तत्र क्रियतेऽनेनेति करणं क्रियायाः साधकतमम्, कृतिर्वा करणं क्रियामात्रम्, नन्वस्मिन् व्याख्याने करणस्य निर्वृत्तेश्च न भेदः स्यात्, निर्वृत्तेरपि क्रियारूपत्वात्, नैवम्, करणमारम्भक्रिया निर्वृत्तिस्तु कार्यस्य निष्पत्तिरिति / दव्वकरणे त्ति द्रव्यरूपं करणं दात्रादि, द्रव्यस्य वा कटादेः, द्रव्येण शलाकादिना, द्रव्ये वा, पात्रादौ करणं द्रव्यकरणम्, खेत्तकरणं ति क्षेत्रमेव करणं क्षेत्रस्य वा शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणम्, कालकरणे त्ति काल एव करणं कालस्य वाऽवसरादेः करणम्, कालेन वा काले वा करणं कालकरणम्, भवकरणं ति भवो नारकादिः स एव करणं तस्य वा तेन वा तस्मिन् वा करणम्, एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति // 660 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy