________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1285 // प०?, गोयमा! दुविहा उवओगनि० प०, तं० सागारोवओगनि० अणागारोवओगनि० एवं जाव वेमाणियाणं, (अत्र सङ्ग्रहगाथे वाचनान्तरे-जीवाणं निव्वत्ती कम्मप्पगडी सरीरनिव्वत्ती। सव्विंदियनिव्वत्ती भासा य मणे कसाया य॥१॥ वन्ने गंधे रसे फासे संठाणविही य होइ बोद्धव्वो। लेसादिट्ठीणाणे उवओगे चेव जोगेय // 2 // ) सेवं भंते! २॥सूत्रम् 659 // 19-8 // B कइविहेण मित्यादि, निर्वर्तनं-निर्वृत्तिनिष्पत्तिर्जीवस्यैकेन्द्रियादितया निर्वृत्तिर्जीवनिर्वृत्तिः॥१॥जहा वड्डगबंधो तेयगसरीरस्स त्ति यथा महल्लबन्धाधिकारेऽष्टमशते नवमोद्देशकाभिहिते तेजःशरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति // 3 // पूर्वं जीवापेक्षया निर्वृत्तिरुक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह कइविहे त्यादि, कसायनिव्वत्ति त्ति कषायवेदनीयपुद्गलनिर्वर्तनम् // 12 // जस्स जं संठाणं ति तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसा सूचीकलापसंस्थान वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चां मनुष्याणांच षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् / / 17 / / / / 659 // एकोनविंशतितमशतेऽष्टमः // 19-8 // १९शतके उद्देशकः८ सूत्रम् 659 जीवेन्द्रियादि निर्वृत्तिः उद्देशक:९ सूत्रम् 660 द्रव्या दिशरीरादिकरणानि ॥एकोनविंशशतके नवमोद्देशकः॥ अष्टमे निर्वृत्तिरुक्ता, सा च करणे सति भवतीति करणं नवमेऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं कइविहेणं भंते! करणे पण्णत्ते?, गोयमा! पंचविहे क०प०, तंजहा- दव्वक खेत्तक० कालक० भवक० भावक०, २नेरइयाणं भंते! कतिविहे करणे प०?, गोयमा! पंचविहे करणे प०, त० दव्वक० जाव भावक एवं जाव वेमाणियाणं 3 क० णं भंते! सरीरकरणे प०?, गोयमा! पंचविहे सरीरक०प०, तंजहा- ओरालियसरीरक० जावकम्मगसरीरक० य एवं जाव वेमा० जस्स जइ // 1285 //