________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1204 // 17 शतके उद्देशक:२ सूत्रम् 596 बलत्वादी जीवजीवात्मनोशान्यमतं दूषयन्तः, त इदं प्रज्ञापयन्ति जस्स णं एगपाणाएवि दंडे इत्यादि, जस्स'त्ति येन देहिना 'एकप्राणिन्यपि' एकत्रापि जीवे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो वधः अणिक्खित्त त्ति अनिक्षिप्तः'अनुज्झितोऽप्रत्याख्यातो भवति स एकान्तबाल इति वक्तव्यः स्यात्, एवं च श्रमणोपासका एकान्तबाला एव, न बालपण्डिताः, एकान्तबालव्यपदेश निबन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतम्, स्वमतं त्वेकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तेन बालः, किं तर्हि?, बालपण्डितो विरत्यंशसद्धावेन मिश्रत्वात्तस्य, एतदेवाह जस्स ण मित्यादि॥५॥ एतदेव बालत्वादि जीवादिषु निरूपयन्नाह जीवा ण मित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एव भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डितत्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति // 6 // // 595 // अन्ययूथिकप्रक्रमादेवेदमाह ९अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति-एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे वट्टल अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए जाव परिणामियाए वट्ट० अन्ने जीवे अन्ने जीवाया, उप्य० उग्गहे ईहा अवाए धारणाए वट्ट जाव जीवाया, उट्ठाणे जाव परक्कमे वट्ट. जाव जीवाया, नेरइयत्ते तिरिक्खमणुस्सदेवत्ते वट्ट० जावजीवाया, नाणावरणिज्जे जाव अंतराइए वट्ट० जाव जीवाया, एवं कण्हलेस्साए जाव सुक्कलेस्साए सम्मदिट्ठीए 3 एवं चक्खुदंसणे 4 आभिणिबोहियनाणे 5 मतिअन्नाणे 3 आहारसन्नाए 4 एवं ओरालियसरीरे 5 एवं मणजोए 3 सागारोवओगे अणागारोवओगे वट्ट अण्णे जीवे अन्ने जीवाया, से कहमेयं भंते! एवं?, गोयमा! जण्णं ते अन्नउ० एवमा० जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव प०- एवं खलु पाणातिवाए जाव // 1204 //