SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1205 // मिच्छादसणसल्ले वट्ट सञ्चेव जीवे स० जीवाया जाव अणागारोवओगे वट्ट सञ्चेव जीवे स० जीवाया।सूत्रम् 596 // १७शतके 10 देवे णं भंते! महडीए जाव महेस. पुव्वामेव रूवी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्ठित्तए?, णो तिणढे समढे, से उद्देशक:२ सूत्रम् 596 केणटेणं भंते! एवं वु० देवेणंजाव नो पभू अरूविं विउव्वित्ताणं चि०?, गोयमा! अहमेयं जाणामि अहमेयं पासामि अह० बुज्झामि बलत्वादी अह० अभिसमन्नागच्छामि, मए एयं नायं मए एयं दिटुं मए एयं बुद्धं मए एयं अभिसमन्नागयं जण्णं तहागयस्स जीवस्स सरूविस्स जीवजीवात्म नोश्चान्यमतं सकम्मस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पन्नायति, तं०- कालत्ते वा सूत्रम् 597 जाव सुकिल्लत्ते वा सुब्भिगंधत्ते वा दुब्भि० वा तित्ते वा जाव महुर० कक्खडत्ते जाव लुक्खत्ते, से तेणद्वेणं गोयमा! जाव चि०॥११ रूप्यरूपिता भवनं सच्चेव णं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभूरूविं विउव्वित्ताणं चि०?, णो तिणढे०- जाव चि०, गायमा! अहमेयं जा० जाव जन्नं तहागयस्स जीवस्स अरूवस्स अकम्म० अराग० अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओसरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं०- कालत्ते वा जाव लुक्खत्ते वा, से तेणद्वेणं जाव चिट्ठित्तए वा॥सेवं भंते! रत्ति // सूत्रम् 597 / / 17-2 // अन्नउत्थिया ण मित्यादि, प्राणातिपातादिषु वर्तमानस्य देहिनः अन्ने जीवे त्ति जीवति प्राणान् धारयतीति जीवः- शरीर प्रकृतिरित्यर्थः, सचान्यो व्यतिरिक्तः, अन्यो जीवस्य देहस्य सम्बन्धी, अधिष्ठातृत्वादात्मा जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात्, ततश्चशरीरस्य प्राणातिपातादिषु वर्त्तमानस्य दृश्यत्वाच्छरीरमेव तत्कर्तृन पुनरात्मेत्येके, अन्ये त्वाहः-जीवतीति जीवोनारकादिपर्यायः,जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यम्, द्रव्यपर्याययोश्चान्यत्वं तथाविध-8 पाच॥१२०५॥ प्रतिभासभेदनिबन्धनत्वाद्धटपटादिवत्, तथाहि- द्रव्यमनुगताकारांबुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहु:अन्योजीवोऽन्यश्च जीवात्मा जीवस्यैवस्वरूपमिति,प्राणातिपातादिविचित्रक्रियाभिधानंचेह सर्वावस्थासुजीवजीवात्मनो
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy