SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1230 // 18 शतके उद्देशकः 2 सूत्रम् 617 कार्तिकश्रेष्ठ्यधिकारः सीयाओदुरूहंति 2 मित्तणातिजाव परिजणेणंजेट्टपुत्तेहि यसमणुगम्ममाणमग्गा सव्वड्डीएजाव रवेणं अकालपरिहीणंचेव कत्तियस्स से० अंतियंपाउब्भवंति, 6 तएणंसेक० सेट्ठी विपुलं असणं 4 जहा गंगदत्तोजाव मित्तणातिजावपरिजणेणंजेट्टपुत्तेणंणेगमट्ठसहस्सेण यसमणुगम्ममाणमग्गे सव्वडिए जाव रवेणं हत्थिणापुर नगरं मझंमज्झेणं जहा गंगदत्तो जाव आलित्ते णं भंते! लोए पलित्तेणं भंते! लोए आलित्तपलित्तेणं भंते! लोए जाव अणुगामियत्ताए भविस्सति तं इच्छामिणं भंते! णेगमट्ठस० सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खियं, तए णं मुणिसुव्वए अरहा क० सेटिंणेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावेति जाव धम्ममाइक्खइ, एवं देवा०! गंतव्वं एवं चिट्ठियव्वं जाव संजमियव्वं, तए णं सेक० सेट्ठी नेगमट्ठस. सद्धिं मुणिसुव्वयस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्मं पडिवज्जइ तमाणाए तहा गच्छति जाव संजमेति, तए णं से कत्तिए सेट्ठीणेगमट्टस० सद्धिं अणगारे जाए ईरियासमिए जाव गुत्तबंभयारी, तएणं से क० अणगारे मुणिसु० अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाइं चोद्दस पुव्वाइं अहिज्जइ सा०२ बहूहिं चउत्थछट्ठट्ठमजाव अप्पाणं भावेमाणे बहुपडिपुन्नाइंदुवालसवासाइंसामन्नपरियागंपाउणइ 2 मासियाएसंलेहणाए अत्ताणं झोसेइ मा०२ सटुिं भत्ताई अणसणाए छेदेति स०२ आलोइयजाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उववायसभाए देवसयणिज्जंसि जाव सक्के देविंदत्ताए उववन्ने, तएणं से सक्के देविंदे देवराया अहुणोववण्णे, सेसं जहा गंगदत्तस्स जाव अंतं काहिति नवरं ठिती दोसागरोवमाइंसेसंतंचेवा सेवं भंते! रत्ति॥सूत्रम् 617 // अष्टादशशते द्वितीयोद्देशकः॥१८-२॥ 'तेण'मित्यादि॥णेगमपढमासणिए त्ति इह नैगमा वाणिजकाः कज्जेसु यत्ति गृहकरणस्वजनसन्मानादिकृत्येषु कारणेसु त्ति इष्टार्थानां हेतुषु कृषिपशुपोषणवाणिज्यादिषु कुडंबेसु त्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु एवं जहा रायप्पसेणइज्जे इत्यादि, अनेन चेदं सूचितं ‘मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारो // 1230 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy