SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1231 // 18 शतके उद्देशकः 3 सूत्रम्६१८ माकन्दिकाय मणानां आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए'त्ति तत्र मन्त्रेषु पर्यालोचनेषु 'गुह्येषु' लज्जनीयव्यवहारगोपनेषु रहस्येषु' एकान्तयोग्येषु 'निश्चयेषु' इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु आपृच्छनीयः' प्रष्टव्यः किमिति? यतोऽसौ मेढि'त्ति मेढी खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपङ्क्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलनैगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा प्रमाणं' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाणम्, तथाऽऽधारः, आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा 'आलम्बनं रज्वादि तद्वदापद्र्तादिनिस्तारकत्वादालम्बनम्, तथा चक्षुर्लोचनं तद्वल्लोकस्य विविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति मेढिभूए इत्यादि, भूतशब्द उपमार्थ इति // 2 // जहा गंगदत्तो त्ति षोडशशतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितिस्तथाऽयं वाच्य इति // 6 // // 617 // अष्टादशशते द्वितीयोद्देशकः समाप्तिमगमत् // 18-2 // मिथ्यादुष्कृतं ॥अष्टादशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके कार्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं 1 तेणं कालेणं 2 रायगिहे नगरे होत्था वन्नओ गुणसिलए चेइए वन्नओ जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जाव अंतेवासी मागंदियपुत्ते नामं अणगारे पगइभद्दए जहा मंडियपुत्ते जाव पब्रुवासमाणे एवं वयासी-सेनूणं भंते! काउलेस्से पुढविकाइए काउलेस्सेहितो पुढविकाइए हिंतो अणंतरं उव्वट्टित्ता माणुसं विग्गहं लभति मा० 2 केवलं बोहिं बुज्झति के०२ तओपच्छा सिज्झति जाव अंतं करेति?, हंता मागंदियपुत्ता! काउलेस्से पुढविकाइए जाव अंतं क० / 2 से नूणं भंते! // 1231 //
SR No.600445
Book TitleVyakhyapragnaptisutram Part 03
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages562
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy