________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1436 // २५शतके उद्देशकः३ सूत्रम् 727 संस्थानप्रदेशादिकृतयुग्मादि जाव कलिओगपगाढावि // 36 परिमंडलेणंभंते! सं० किं कडजुम्मसमयठितीए तेयोगस दावरजुम्मस० कलिओगस०?, गोयमा! सिय कडजुम्मसमयठितीए जाव सिय कलिओगस० एवं जाव आयते / 37 परिमंडला णं भंते! सं० किं कडजुम्मसमयठितीया पुच्छा, गोयमा! ओघादे० सिय कडजुम्मस० जाव सिय कलियोगस०, विहाणादे० कडजुम्मस०वि जाव कलियोगस.वि, एवं जाव आयता // 38 परिमंडले णं भंते! सं० कालवन्नपज्जवेहिं किं कडजुम्मे जाव सिय कलियोगे?, गोयमा! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवेहिं एवं पंचहिं वन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव लुक्खफासपज्जवेहिं ।।सूत्रम् 727 // परिमंडले त्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यम्, न हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथक्त्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिव कदाचिदेकमधिकमित्यत एवाह परिमंडला णं भंते इत्यादि, ओघादेसेणं ति सामान्यतः विहाणादेसेणं ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजतैवेति / / 23-24 / / अथ प्रदेशार्थचिन्तां कुर्वन्नाह परिमंडले ण मित्यादि, तत्र परिमण्डलं संस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थाननिष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः, सिय कडजुम्मे त्ति तत्प्रदेशानां चतुष्कापहारेणापह्रियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात्, यदा त्रिपर्यवसानंतत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति // 25-26 // अथावगाहप्रदेशनिरूपणायाह परिमंडले त्यादि, कडजुम्मपएसोगाढे त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवत्येवं परिमण्डलान्तरे