Book Title: Vyakhyapragnaptisutram Part 03
Author(s): Divyakirtivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
Catalog link: https://jainqq.org/explore/600445/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ / / अहम् // श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ ॥श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-५-ग्रन्थाङ्कः-५/३॥ // 1 // श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमद्गौतमगणभृद्वाचनानुगतं श्रीमच्चन्द्रकुलालङ्कार-श्रीमदभयदेवसूरिसूत्रितविवरणयुतं श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रम् (श्रीमद्भगवत्यङ्गसूत्रम् / तृतीयो विभागः प्रकाशकः श्री श्रीपालनगर जैन श्वेताम्बर मूर्तिपूजक देरासर ट्रस्ट 12, जे. मेहता मार्ग, मुंबई-४००००६. // 1 // वीर संवत् 2538 प्रथम संस्करण विक्रम संवत् 2068 इ.स. 2012 प्रतयः 1000 Page #2 -------------------------------------------------------------------------- _ Page #3 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 2 // // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-५-ग्रन्थाङ्कः-५/३॥ // प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥एँ नमः। चरमतीर्थपति-श्रीमहावीरस्वामिने नमः / / ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः॥ // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्चन्द्रकुलालङ्कार-श्रीमदभयदेवसूरिसूत्रितविवरणयुतं 'श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रम् (श्रीमद्भगवत्यङ्गसूत्रम् ) / तृतीयो विभागः धर्मप्रभावकसाम्राज्यम् तपागच्छाधिराज-जैनशासनशिरोमणि-पूज्याचार्यदेव-श्रीमद्विजयरामचन्द्रसूरीश्वराः आज्ञाऽऽशीर्वाददातारः ज्योतिर्मूर्ति-सूरिरामचन्द्रपरमकृपापात्र-सुविशालगच्छाधिपतयः पूज्याचार्यदेव-श्रीमद्विजयमहोदयसूरीश्वराः प्रेरकाः शासनप्रभावक-पूज्याचार्यदेव-श्रीमद्विविजयमुक्तिचन्द्रसूरीश्वरविनेयरत्न-प्रज्ञामूर्ति-पूज्याचार्यदेव-श्रीमद्विजयविचक्षणसूरीश्वराः मार्गदर्शका: पू.आ.भ.श्रीमद्विजयरामचन्द्रसूरि-पट्टालङ्कार-पू.आ.भ.श्रीमद्विजयजितमृगाङ्कसूरीश्वरविनेयरत्न-सुविशालगच्छाधिपतयः पू.आ.भ.श्रीमद्विजयहेमभूषणसूरीश्वराः ___सम्पादकाः पूज्यमुनिवर्यश्रीदिव्यकीर्तिविजयगणिविनेयरत्न-पूज्यमुनिप्रवरश्रीपुण्यकीर्तिविजयगणिवर्याः // 2 // Page #4 -------------------------------------------------------------------------- _ Page #5 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // गच्छाधिपतीनां आशीर्वादः॥ अनन्तज्ञानवतामनुपमबोधवतामपरिमितप्रभावशालिनामर्हतामिदं शासनं शास्त्रवचनानुबद्धतयैवाद्य यावज्जीवितमस्त्यप्रतिहतप्रभावम् / यत्र शास्त्राज्ञा प्रवर्तते तत्रशासनं विलसत्यतितमाम् / भगवतांजिनेश्वराणां विरहकाले तेषां वचांस्युपजीव्यैवाराधना साध्या। यद्यपिशास्त्राणि सर्वोपकारकारणानि, अतस्तदध्ययनं सर्वैरेव कर्तव्यम्, तथापि परमोत्कृष्टपावित्र्यवतां शास्त्राणामध्ययनार्थं पात्रतानिवार्या / द्विविधा किल शास्त्रश्रेणिः / मूलागमरूपा, तदितररूपा च / तत्र मूलागमशास्त्राणि तद्वृत्तयश्च केवलं गुरूदत्ताधिकाराणां योगक्रियावाहिनामेव श्रमणानामध्ययनगोचरी भवन्ति / तदितररूपाणि शास्त्राणि मूलागमानुसारं विरचितान्यपि यथास्वं श्रमणश्रमणीनां श्रावकश्राविकाणांचाध्ययनभाजनानि भवन्ति / इह तु, आगमशास्त्रप्रस्ताव इति यथाऽहयोगवाहिनां श्रमण-श्रमणीनामेव प्रवृत्तिरस्मिन् / यद्यपि नागमशास्त्राणि मुद्रणार्हाणि, तेषामुपलब्धिसौख्यादनधिकारिणामपि तत् पठनादिसंभवाद् / तथापि बहुसंख्यक-श्रमणश्रमणीगण-स्वाध्याय-सहायकतया मुद्रणव्यवस्थाऽद्यतनकालीनगीताथैः स्वीकृता, केवलं निगूढरहस्यानांछेदसूत्राणांमुद्रणंनाहतमित्ययं विवेकः सुस्पष्टः / इह सवृत्तिकानामागमशास्त्राणां सम्पुट: सम्पादित: मुनिवरैः श्रीदिव्यकीर्तिविजयगणिवरैः, मुनिवरैः श्रीपुण्यकीर्तिविजयगणिवरैश्चसायुज्येन / इतः पूर्वमनेकवारमनेकस्थानकैश्चागमशास्त्राणिसम्पादितानि। तत्परम्परायामिदंसम्पादनंस्वयंसिद्धां विशिष्टिं धारयतीत्येतत् प्रत्यक्षमस्ति। ____ अत्र दिव्यकृपावतरणं तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणाम्, सुविशालगच्छाधिपति पूज्यपादाचार्य / श्रीमद्विजयमहोदयसूरीश्वराणाञ्च। प्रेरकत्वयात्र परमगीतार्थपूज्यपादाचार्यवर्यश्रीमद्विजयविचक्षणसूरीश्वराणाम्। श्रीश्रीपालनगरजैनश्वेताम्बरमूर्तिपूजकसङ्ग्रेन ग्रन्थप्रकाशनेऽस्मिन् ज्ञानद्रव्यव्यय आहत इत्येतदनुमोदनीयमस्ति / अग्रेऽपि सङ्घो Page #6 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 4 // ऽयमेवमेव लाभान्वितो भवत्विति भृशमाशास्यते। अमीषामागमग्रन्थानामध्ययनं प्रसरतु श्रमणसंघे। श्रमणैश्चागमानाममीषामुपनिषद्भूत उपदेशः प्रसरतु सकलश्रीसंघे- इत्याशीर्वादः। तपागच्छाधिराजपूज्यपादाचार्यवर्यश्रीमद्विजयरामचन्द्रसूरीश्वराणां पट्टालङ्काकाराणां प्रशान्तमूर्तिपूज्यपादाचार्यवर्यश्रीमद्विजयजितमृगाङ्कसूरीश्वराणांचरणकिङ्करो विजयहेमभूषणसूरिः। कान्दीवली, मुंबई. विक्रम सं० 2064 वीर सं० 2534 पोष सुद 13 Page #7 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 5 // // प्रकाशकीयम् // ॥श्रीपालनगरमण्डन श्रीआदिनाथस्वामिने नमः॥॥श्रीपालनगरमण्डन श्रीमुनिसुव्रतस्वामिने नमः॥ ॥नमामि नित्यं गुरुरामचन्द्रम्॥ प्रथमराजा, प्रथममुनि, अने प्रथमतीर्थाधिपति, जगदुद्धारक, जगद्वत्सल, श्रीदेलवाडा (मेवाड) तीर्थथी प्राप्तथयेल विशालकाय अद्भूत श्रीआदिनाथभगवान अने श्री मुनिसुव्रतभगवाननी अमीदृष्टिथी तेमज श्रीसंघसन्मार्गदर्शक पुण्यनामधेय परमाराध्यपाद सुविशालगच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजानी कृपादृष्टिथी अमारा श्रीट्रस्टनी स्थापना वि.सं. 2024 मां थई अने आज सुधी उत्तरोत्तर धर्मनी ऋद्धि अने वृद्धि थती रही छे / श्रीपालनगर नामने सार्थक करतुं अमारुं ट्रस्ट नवा नवा सीमांकनोने अंकित करतुंरझुं छे। वि.सं. 2056 नीसालमांट्रस्टना ज्ञानद्रव्यना सव्यय माटे विनंति करतां सुविशुद्धसंयमी पूज्यपाद आचार्यदेव श्रीमद्विजयविचक्षणसूरीश्वरजी महाराजाओ आगमग्रंथोना सुंदररीते संपादन माटे उपदेश कर्यो / ज्ञानखाताना द्रव्यनो सद्व्यय अने साधुसाध्वीवर्गने सरलताथी अध्ययन ए अमनो हेतु हतो। रतलाम चातुर्मास बिराजमान सुविशाल गच्छाधिपति पूज्यपाद आचार्यदेव श्रीमद्विजयमहोदयसूरीश्वरजीमहाराजा पासे जई आज्ञा मेळवी, संपादनकार्यमाटे मुख्यपणे पूज्य मुनिराज श्रीदिव्यकीर्तिविजयजी तथा पूज्य मुनिराज श्रीपुण्यकीर्तिविजयजी म.सा., आर्थिक सहयोग माटे अमारा ट्रस्टमण्डळे अने ट्रस्टनी विनंतिथी मुद्रण सुधीना आयोजन माटे श्रीयुत रमणलाल लालचंदजीओजवाबदारी स्वीकारी ज्ञानभक्तिनो सुंदरलाभ मळ्यानो आनंद व्यक्त कर्यो। सुंदर अनेटकाउ कागळ तेमज सुवाच्य टाइप अक्षरो अने सुशोभित छापकार्य माटे पू. गुरुवर्योर्नुसतत मार्गदर्शन अने श्रीयुत रमणभाईनी जहमत अत्यंत स्तुत्य छ। श्रीपालनगर उपाश्रयमांज अलग रीते एक सुंदर आगमकक्ष नुं निर्माण संपन्न थयु, कोम्प्युटर-प्रींटर-सोफ्टवेर, इत्यादि सामग्री वसावी, आगमग्रंथो उपर आगमप्रणेतानी दृष्टिजेंसिंचन थाय ते माटे श्रीगौतमस्वामीनी गुरुमूर्ति प्रस्थापित करी। पवित्रताना हेतुथी बहेनो Page #8 -------------------------------------------------------------------------- ________________ प्रकाशकीयम् श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 6 // पासे आ कार्यनो प्रतिषेध निर्णीत को अने आगमकक्षमां पण प्रवेश निषेध कर्यो अने कम्प्युटरोमां कम्पोजींग-प्रूफरीडींग कार्य मात्र पुरुषवर्गनां आपरेटरो-एडीटरो द्वारा कराववानो अमल कर्यो / दररोज आ कार्य ना प्रारंभथी अंत सुधी धूप-दीपना प्रज्वलनपूर्वक अपवित्रतानो नाश अने अर्चनीयतानुंस्थापन करवापूर्वक परममंगलकारी अने परमपवित्र आगमग्रंथोनी गरिमा जाळववानो यथाशक्य प्रयास कर्यो। जो के आकार्य तो मात्र पुनःसम्पादन- छ। प्राचीनहस्तप्रतोमांथी संशोधनकार्यनो अथागप्रयत्न तो आगमोद्धारक पूज्य सागरजी महाराज (पूज्य आनंदसागरसूरीश्वरजी महाराज) आदिओको छ जेनो श्रेय तोतेओना फाळेज जाय छ / अन्य संशोधको अने संपादनोनो आ संपादनमा उपयोग कर्यो छे तेनो उल्लेख ते ते स्थळोओको छ। गणिपिटक अटले आचार्यभगवंतोनी अत्यंत किंमती अने गुप्त संपत्ति / तेनो दुरुपयोगन थाय माटे साधु-साध्वीभगवंतोने उपयोगमां आवतां ज्ञानभंडारो तथा पू. आचार्यादिगुरुभगवंतो जेमने जरूर हशे तेमने वितरण करवानुनक्की कर्यु छ। ट्रस्टीगण श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. विक्रम सं०२०६३ वीर सं०२५३३ // 6 // Page #9 -------------------------------------------------------------------------- ________________ सम्पादकीयम् श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 7 // / सम्पादकीयम्॥ आ-समन्तात् गम्यते मोक्षं प्रति येन स आगमः / देवगुरुधर्मविनयेन स आगमः फलति, विद्या विनयेन शोभते इत्युक्त्यनुसारेण संस्मरणमात्रेण समाधिदायकं टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथं नत्वा व्याख्यानवाचस्पतिसन्मार्गदर्शकदीक्षायुगप्रवर्तकपूज्यपादाचार्यदेवेशश्रीमद्विजय रामचन्द्रसूरीश्वरंसंयममार्गप्रापकसमतानिधिपरमगुरुदेवपूज्यदर्शनभूषणविजयगुरुवरंच प्रणम्य अयंज्ञानधर्मरूपो ग्रन्थः प्रस्तूयते। इदमहद्वक्त्रप्रसूतं गणधररचितं श्रीव्याख्याप्रज्ञप्तिसूत्रमस्ति / तस्यापरनाम श्रीमद्भगवतीसूत्रमस्ति / तस्मिन् सूत्रे अयंतृतीयो विभागो सप्तविंशतिशतकरूपोऽस्ति।पञ्चदशशतकात् एकचत्वारिंशशतकं यावदस्ति। षोडशमेशतके चतुर्दशोद्देशकाः, सप्तदशमेशतके सप्तदशोद्देशकाः, अष्टादशमेशतके दशोद्देशकाः, एकोनविंशेशतके दशोद्देशकाः, चतुर्विशे शतके चतुर्विंशोद्देशकाः, पञ्चविंशे शतके द्वादशोद्देशकाः, षड्विंशे शतके द्वादशोद्देशकाः, सप्तविंशे शतके एकादशोद्देशकाः, अष्टाविंशे शतके एकोद्देशकः, एकोनत्रिंशे त्रिंशे च शतके एकादशोद्देशकाः, एकत्रिंशे द्वात्रिंशे च शतके अष्टाविंशोद्देशकाः, त्रयस्त्रिंशे चतुस्त्रिंशे च शतके द्वादशोद्देशकाः, पञ्चत्रिंशेशतके एकादशोद्देशकाः सन्ति / शेषाणामुद्देशको नास्ति। पञ्चदशे गोशालकशतके श्रीवीराशातना-सम्यक्त्वोत्पत्तिः भवाश्च प्ररूपिताः, षोडशे शतके अधिकरणी-जरा-कर्म-जावइयगङ्गदत्त-खान-उपयोग-लोक-बलि-अवधि-द्वीपोदधिदिक्स्तनितकुमारादिवक्तव्यता अस्ति।सप्तदशेशतके कुञ्जर-सेयत-शैलेशीक्रिया-इशानेन्द्र-पृथिवी-दक-वायु-एकेन्द्रिय-नागसुवर्णविद्युत्वायुअग्निकुमारादीनां वक्तव्यताऽस्ति / अष्टादशे शतके प्रथमविशाखा-माकन्दिक-प्राणातिपात-असुर-गौल्य-केवलि-अणगार-भव्य सोमिलवक्तव्यताऽस्ति / एकोनविंशेशतके लेश्या-गर्भपृथिवी-महाश्रव-चरम द्वीप-भवन-निर्वृत्ति-करण-वनचरसुरवक्तव्यताऽस्ति। विंशे शतके द्विन्द्रीय-आकाश-प्राणवध-उपचय // 7 // Page #10 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 8 // परमाणु-अन्तर-बन्ध-भूमि-चारण-सोपक्रम जीवववक्तव्यताऽस्ति। | सम्पादकीयम् एकविंशे शतके शालि-कलाय-अतसी-वंश-इक्षु-दर्भ-अभ्र-तुलसीवक्तव्यताऽस्ति। द्वाविंशे शतके ताल-एकास्थिकबहुबीज-गुच्छा-गुल्म-वल्लीवक्तव्यताऽस्ति / त्रयोविंशे शतके आलुक-लोही-अवक-पाठा-मासपर्णी-मुद्रपर्णी वक्तव्यताऽस्ति। चतुर्विंशेशतके उपपात-परिमाण-संघयण-उच्चत्व-संस्थान-लेश्या-दृष्टि-ज्ञान-उपयोग-संज्ञा-कषाय-इन्द्रिय-समुद्धात-वेदना-वेदआयुः-अध्यवसान-अनुबन्ध-कायसंवेधवक्तव्यताऽस्ति। पञ्चविंशेशतके लेश्या-द्रव्य-संस्थान-युग्म-पर्याय-निर्ग्रन्थ-श्रमण-ओघभव्य-अभव्य-सम्यग्-मिथ्यावक्तव्यताऽस्ति।षदिशेशतके जीव-लेश्या-पाक्षिक-दृष्टि-अज्ञान-ज्ञान-संज्ञा-वेद-कषाय-उपयोगयोगवक्तव्यताऽस्ति / सप्तविंशे शतके करणाधिकारोऽस्ति / अष्टाविंशे शतके पापस्यार्जनाचारौ स्तः / एकोनत्रिंशे शतके समविषम-8 प्रस्थापननिष्ठापनवक्तव्यताऽस्ति / त्रिंशेशतके क्रियावाद्यादीनि समवसरणानि प्रज्ञप्तानि।। एकत्रिंशेशतके क्षुल्लकयुग्मादीनामुत्पादः प्रतिपादितः / द्वात्रिंशेशतके उद्वर्त्तना त्रयस्त्रिंशे शतके एकेन्द्रियभेदादि, चतुस्त्रिंशेशतके एकेन्द्रियविग्रहादि, पञ्चत्रिंशे शतके एकेन्द्रियशतानि, प्ररूपितम् / षट्विंशशतकादेकोनचत्वारिंशे शतके द्वीन्द्रियतोऽसंज्ञिपञ्चेन्द्रिया उक्ताः / चत्वारिंशे शतके संज्ञिपञ्चेन्द्रियाः उक्ताः, एकचत्वारिंशे शतके राशियुग्मशतकं प्ररूपितम्। A श्रीभगवतीसूत्रस्य तृतीयविभागस्याध्ययनं कृत्वा त्रिशल्यरहितत्वेन त्रिगारवरहितत्वेन च विशुद्धरत्नत्रयीं प्राप्य भगवद्स्वरूपमर्हसिद्धत्वं प्राप्नुयुः। मुनिपुण्यकीर्तिविजयो गणिः। श्री श्रीपालनगर जैन श्वे० मूर्तिपूजक देरासर ट्रस्ट श्रीपालनगर, 12 जमनादास मेहता मार्ग, वालकेश्वर, मुंबई - 400006. // 8 // Page #11 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः विषयः पृष्ठः // 1 // 1139-1146 1149-1154 // श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रस्य (श्रीमद्भगवत्यङ्गसूत्रस्य) विषयानुक्रमः॥ तृतीयविभागस्य सूत्राणि (539-865) =327 + 559(1/2) = श्लोकसंख्या 328 क्रमः विषयः पृष्ठः / क्रम: विषय: सूत्रम् [15] पञ्चदशं शतकं गोशालकगति:गोशालकशतकम्। 539-560 1097-1156 विमलवाहनभवः। 557-559(1) षड्दिशाचरसमागमः, संसारे भ्रमणं-दारिका सम्यक्त्वचरणयुता गोशालकोत्थान परियानिकं भवा-दृढप्रतिज्ञभवः / 559(2)-560 श्री वीरेण गोशालसंगमः / 539-541 1097-1104 | [16] षोडशं शतकं तिलस्तम्बाधिकार:-वेश्यायन जीवानामधिकरणम्। 561-589 तेजोलेश्या-परावर्त्तपरिहार: [16.1] प्रथमोद्देशकः / 561-565 वीरोपर्यमर्षः। 542-546 1106-1111 अधिकरण्यां वायु:-अङ्गारकानेरायुः आनन्दाय गोशालोक्तो वणिग्दृष्टान्त:-तेजः अयःकर्मणि क्रिया:- जीवस्याकरणत्वं शक्तिः नोदनानिषेधः। 547-549 1112-1117 शरीरादीनां च। 561-565 परावृत्तपरिहारः-स्तेनदृष्टान्तः-आक्रोश: ||16.2 द्वितीयोद्देशकः। 566-569 तेजोलेश्यामोचनं-तेजोलेश्याशक्ति: जराशोको-इन्द्रदत्तोऽवग्रहःचरमाष्टक-मयंपुलागम-सम्यक्त्वोत्पादः शक्रस्य सम्यग्वादित्वं चेताऽचेतःकृतानि तदुपासककृतं नीहरणम् / 550-556 1121-1135 कर्माणि / 566-569 सिंहानीतौषधाद्दाहशमः- सर्वानुभूतिसुनक्षत्रगतिः [[16.3] तृतीयोद्देशकः / 570-571 1157-1197 1157-1162 1157-1162 1244-1167 1162 1167 Page #12 -------------------------------------------------------------------------- ________________ | क्रमः विषयः सूत्रम् पृष्ठ: / क्रमः विषयः सूत्रम् पृष्ठः श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 2 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः 1 को .. . वा .. 572 572 कर्मप्रकृतिः-वेदावेदादि: अर्शच्छेदे क्रिया। 570-571 [[16.4] चतुर्थोद्देशकः / *1 अन्नग्लायकचतुर्थादिभिः कर्मक्षयः। 572 [16.5] पञ्चमोद्देशकः / 573-576 1 शक्रस्याष्टोक्षिप्त प्रश्ना:-परिणममाणाः परिणता:-गङ्गदत्तकृतवन्दनादि: गङ्गदत्तपूर्वभवादिः। 573-576 [16.6] षष्ठोद्देशकः / 577-581 1 सुप्तादिदृश्यस्वप्नभेदाः संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाःवीरदृष्टाः स्वप्नाः। 577-579 सिद्धिदाः स्वप्नाः घ्राणसहगतपुद्गलवातं। 580-581 / [16.7) सप्तमोद्देशकः / 582 1 उपयोगपश्यत्ते। 582 [16.8] अष्टमोद्देशकः। 583-586 लोकमहत्ता चरमान्तादौ 1167-1169 जीवाजीवदेशादिः-परमाणोर्गमनसामर्थ्य११७०-११७२ वृष्टौ हस्ताद्याकुञ्चनादिक्रिया: अलोकेऽनाकुञ्चनादिः / 583-586 1187-1192 1170-1172 [16.9] नवमोद्देशकः / / 587 1193-1195 1173-19771 बलेर्वक्तव्यता / 587 1193-1194 [16.10] दशमोद्देशकः / 588 1195-1996 1 अवधिः / 588 1195 1173-1177 / | [16.11-14] एकादशोद्देशकत११७८-१९८५ चतुर्दशोद्देशकः / 1996 द्विपोदधिदिक्स्तनितकुमाराः / 589 1196 [17] सप्तदशं शतकम्। 590-615 1198-1217 1178-1180 / [17.1] प्रथमोद्देशकः / 590-593 1198-1202 1. उदायिभूतानन्दौ तालादिप्रचालनादौ क्रियाः शरीरादिभ्यः 1182-1984 क्रिया: भावाः। 590-593 1198-1202 1185-1186 - [17.2] द्वितीयोद्देशकः / 594-597 1202-1207 1185 धर्माधर्मस्थितता-बलत्वादी जीवजीवात्मनोश्चान्यमतं 1987-1193 रूप्यरूप्यताभवनं / 594-597 1202-1205 // 2 // Page #13 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः // 3 // क्रमः विषयः सूत्रम् क्रम: विषयः सूत्रम् पृष्ठः [17.3] तृतीयोद्देशकः / _ 598-600 1207-1211 द्रव्यभावबन्धौ-कर्मनानात्वंशैलेश्यामेजना तद्भेदाश्च-चलना तद्भेदाश्च आहारग्रहणनिजर। 618-622 1231-1238 संवेगादिफलम् 598-600 1207-1209 | [18.4] चतुर्थोद्देशकः / 623-625 1238-1242 [17.4] चतुर्थोद्देशकः / 601-602 1211-1212 | 1 प्राणातिपातादीनामुपभोगेतरौ कृतादियुग्मा प्राणातिपातादेः क्रियाः आत्मादि बादरतेजस्कायवक्तव्यता / 623-625 कृतत्वं दुःखादीनाम्। 601-602 / / 1211-1212 [18.5] पञ्चमोद्देशकः / 626-629 1242-1245 / [17.5-17] पञ्चमोद्देशकतः असुरादिप्रासादीयता नारकयोर्महाल्पसप्तदशोद्देशकः / 603-615 1212-1217 वेदनादिवेद्यमानपुरस्कृतायुषी ईशानसुधर्मसभा-पृथ्व्यादीनां ऋज्वीतरा वैक्रिया। 626-629 1242-1244 संप्राप्त्युत्पादो। 603-615 1212-1216 | [18.6] षष्ठोद्देशकः / 630-631 1245-1247 [18] अष्टादशं शतकम्। 616-647 1218-1266 निश्चयेतराभ्यां गौल्यादिवर्णादि[१८.१] प्रथमोद्देशकः / / 616 1218-1228 परमाण्वादि-वर्णादिः / 630-631 1245-1246 1 जीवादीनां प्रथमचरमत्वे। 616 1218-1221 18.7] सप्तमोद्देशकः। 632-638 1247-1255 18.2] द्वितीयोद्देशकः / 617 1228-1231 |1 केवलिनोऽनाविष्टता कौपध्याद्या: मद्दुकश्रावकवृत्तं 1 कार्तिकश्रेष्ठ्यधिकारः। 617 1228-1230 वैक्रियेण संग्रामः देवासुररणस्तेषां पर्यटन [18.3) तृतीयोद्देशकः / 618-622 1231-1238 कर्मांशक्षयकालः। 632-638 1247-1253 माकन्दिकाय श्रमणानां मिथ्यादुष्कृतं [18.8] अष्टमोद्देशकः / 639-641 1253-1258 निर्जरादिपुद्गलानां ज्ञानादि 1 समितस्य वधेऽपीर्यापथिकी-अन्यतीर्थिकवादः छद्मस्थस्य Page #14 -------------------------------------------------------------------------- ________________ क्रम: विषयः सूत्रम् पृष्ठ: / क्रम: विषयः सूत्रम् पृष्ठः श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 4 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः __परमाणोर्ज्ञानाज्ञाने। 639-641 1247-1257 व्यन्तरादीनां समाहारता / 655-661 1279-1287 [18.9] नवमोद्देशकः / 642 1258-1260 | [20] विंशतिशतं शतकम्। 662-687 1288-1332 भव्यद्रव्यनरकादिः। 642 1258-1259 20.1-5] प्रथमोद्देशकतः [18.10] दशमोद्देशकः। 643-647 1260-1266 पञ्चमोद्देशकः। 662-670 1288-1313 अस्यादिनावैक्रियस्याच्छेदः-वायुपरमाण्वादेः द्वीन्द्रियादीनां शरीरबन्धादि-आकाशादि:स्पृष्टता-पृथ्व्या अधो द्रव्याणि-सोमिलस्य धर्मास्तिकायाद्यभिवचनानि-प्राणातिपातादीनामात्मयात्रादिसर्षपादि प्रश्नः, परिणामता-गर्भव्युत्क्रान्तिसमये शरीराणिएकद्वित्वादिप्रश्नः। 643-647 1260-1265 इन्द्रियोपचयः परमाण्वादिवर्णादि:-बादरस्कन्धे वर्णादि / [19] एकोनविंशं शतकम्। 648-661 1267-1287 परिणामः परमाणुप्रकाराः। 662-670 1288-1310 19.1] प्रथमोद्देशकतः चतुर्थोद्देशकः।६४८-६५४ 1267-1279 20.6-10] षष्ठोद्देशकतः लेश्या:-पृथ्व्यादिशरीरादि-पृथ्व्याद्य दशमोद्देशकः। 671-687 1310-1332 वगाहनाऽल्पबहुत्वं-पृथ्व्यादिषु सूक्ष्मावगाहना पृथ्व्यादीनां पूर्वपश्चादुत्पादाहारी-जीवप्रयोगबन्धादि पृथ्व्यादि शरीरमहत्तावेदने-नारकादीनां कर्माकर्मभूमिषुकाल:-व्रतानि-जिनान्तरं पूर्वगतं महाल्पाश्रवत्वादि। 648-654 1267-1279 तीर्थप्रवचनं-जङ्घाविद्याचारणा:-सोपक्रमेतरा जीवा 119.1] पञ्चमोद्देशकतः दशमोद्देशकः।६५५-६६१ 1279-1287 आत्मोपक्रमोत्पादादिचरमपरमनारकादीनां महावेदनादिः कतिसंचितादि। 671-687 द्वीपसमुद्राः-देवावासाः-जीवेन्द्रियादि [21] एकविंशं शतकम्। 688-690 निवृत्तिः-द्रव्यादिशरीरादिकरणानि [21.1-10] प्रथमोद्देशकतः 0 orm 00 . Page #15 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः भाग-३ // 5 // | क्रम: विषयः सूत्रम् दशमोद्देशकः। 688-690 शालीमूलोद्देशकः-शालीकन्दादि कलायादिमूलादिः। 688-690 [22] द्वाविंशं शतकम्। 691 [22.1-6] प्रथमवर्गतः षष्ठवर्गः। 691 तालादिमलादिः। [23] त्रयोविंशं शतकम्। 691 [23.1-5] प्रथमवर्गतः पञ्चमवर्गः। 692 1 आलुकादिः / / 692 [24] चतुर्विशं शतकम्। 693-714 24.1] प्रथमोद्देशकः। 693-697 असज्ञिपर्यन्तोत्पादः-सज्ञयुत्पाद:शर्करप्रभादिषूत्पादः-मनुष्येभ्य उत्पादः नारकाणामुत्पादः। 693-697 [24.2] द्वितीयोद्देशकः। 698 असुराणामुत्पादः / 698 [24.3-11] तृतीयोद्देशकत एकादशोद्देशकः। 699-700 पृष्ठः / क्रम: विषयः सूत्रम् पृष्ठः 1333-13371 नागानां सुर्वर्णादीनां / चोत्पादः। 699-700 1368-1369 1333-1337/24.12] द्वादशमोद्देशकः। 701-703 1371-138 1333-13401 पृथ्व्या उत्पादः-द्वीन्द्रियादिभ्यः 1333-1340 पृथ्व्या उत्पादः-पधेन्द्रिय-तिर्यगन्तेभ्यः पृथ्व्या 1338-1339 उत्पादः- मनुष्येभ्यः पृथ्व्या 1333-1340 उत्पादः। 701-703 1371-1384 1341-1342 | 24.13-16] त्रयोदशोद्देशकतः 1341-1342 षोडशोद्देशकः। 704-707 1386-1387 1342-1417 | 1 अतेजोवायुवनानामुत्पादः।७०४-७०७ 1386-1387 1342-1362 | 24.17-20] सप्तदशोद्देशकतो विंशमोद्देशकः। 708-711 1387-140 1 अप्तेजोवायुवनानामुत्पादः।७०८-७११ 1387-1396 1342-1360 24.21] एकविंशोद्देशकः।। 712 1402-1407 1362-13671 मनुष्योत्पादः / 1402-1405 1362-1365 [24.22] द्वाविंशमोद्देशकः। 713 1408-1409 1 व्यन्तरोत्पादः / 713 1408 1368-1370 24.23] त्रयोविंशमोद्देशकः। 714 1409-1412 712 Page #16 -------------------------------------------------------------------------- ________________ सूत्रम् श्रीभगवत्यङ्ग श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ सूत्रस्य विषयानुक्रमः विषयः पृष्ठः क्रम: विषयः सूत्रम् पृष्ठः व्यन्तरोत्पादः। 714 1409-1410 | 2 परमाण्वादीनामल्पबहुता [[24.24] चतुर्विंशमोद्देशकः। 715 1412-1417 द्रव्याद्यर्थतयाऽल्पवहुत्वं परमाण्वादिः 1 व्यन्तरोत्पादः / 715 1412-1415 कृतयुग्मत्वादिसार्धादिः परमाण्वादीनां सैजत्वादि [25] पञ्चविंशं शतकम्। 716-810 1416-1545 धर्मादिमध्यप्रदेशाः / 740-745 1461-1474 [25.1] प्रथमोद्देशकः। 716-719 1416-1423 | [25.5] पञ्चमोद्देशकः। 746-750 1476-1480 1 लेश्याविभाग:-योगाल्पबहुत्वं-समविषमयोगिता |1 पर्यवाः आवलिकादीनां समयादि- अतीताना पञ्चदशयोगजघन्यादिः। 716-719 1416-1423 गताद्धे निगोदा नाम च / 746-750 1476-1480 [25.2 द्वितीयोद्देशकः। 720-723 1423-1428 [25.6] षष्ठोद्देशकः। 760-785 1480-1512 जीवानन्त्यं-अजीवभोग्यता अनन्तपुद्गलावगाहः निर्ग्रन्थेषु भेदवेदौ-रागादिकल्पाः सयंमाः प्रतिसेवाद्रव्यग्रहे स्थितादिः। 720-723 1423-1427 ज्ञानश्रुते-पुलाकादेस्तीर्थलिङ्गशरीरभूमयः [25.3) तृतीयोद्देशकः। 724-733 1428-1452 पुलाकादेः काल-गति-संयमस्थानद्रव्यसंस्थानानि-संस्थानावगाढःसंस्थानप्रदेशादि पर्यवयोगकषाय-लेश्यापरिणाम-बन्धवेदोदीरणाकृतयुग्मादि-आकाशश्रेणिगतिःश्रेणिगणि ग्रह-संज्ञाऽऽहारेतर-भवाकों-कालान्तरे-समुद्धातपिटकाल्पबहुत्वानि / 724-733 1428-1441 क्षेत्रावगाहभाव-सङ्ख्याः / 760-785 1480-1512 [25.4] चतुर्थोद्देशकः। 734-745 1452-1476 25.7 सप्तमोद्देशकः। 786-796 1513-1543 कृतयुग्मादि-द्रव्यप्रदेशार्थतयाकृतयुग्मादि सामायिकादिस्वरूप-सामायिकादेर्वेदादि अवगाहस्थितिकृतयुग्मादि-पर्यायकृतयुग्मादि पुलाकादि-कालगतिसंयमस्थानचरित्रपर्यवा:-सामायिकाशरीराणि सैजनिरेजत्वादिः / 734-739 1452-1460 दीनां परिणामः बन्धादिः। 786-796 1513-1523 // 6 // Page #17 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 7 // श्रीभगवत्यङ्गसूत्रस्य विषयानुक्रमः 819 विषयः सूत्रम् पृष्ठः क्रम: विषयः सूत्रम् पृष्ठः आकर्षाः सामायिकादीनां कालान्तरादि-सामायिकादि एकादशोद्देशकः। 818 1563 संयता: प्रतिसेवादि-सामाचार्यः प्रायश्चित्तानि-तपोभेदा: करणाधिकारः। 818 1563 ध्यानानि व्युत्सर्गः। 797-804 1524-1537 [28] अष्टाविंशं शतकम् / 1564-1566 25.8-12] अष्टमोद्देशकत: [28.1] प्रथमोद्देशकः। 1564-1566 द्वादशोद्देशकः। 805-810 1543-15451 पापस्यार्जनाचारौ / 819 1564 नारकभव्यादीना-. अनन्तरोत्पन्नादीनां च तौ 820-821 1565-1566 मुत्पत्तिरीतिः। 805-810 1543-1544 [29] एकोनत्रिंशं शतकम्। 822-823 1567-1570 [26] षड्रिंशं शतकम्। 811-817 1546-156229.1-11] प्रथमोद्देशकतः [26.1] प्रथमोद्देशकः। 811-814 1546-1556 एकादशोद्देशकः। 822-823 1567-1570 जीवादीनां पापबन्धादि-नारकादीनां समविषमप्रस्थापननिष्ठापने। 822 1567-1568 पापज्ञानावबन्धित्वादि-जीवानामायुः अनन्तरोत्पन्नादीनां कर्मबन्धित्वादिः। 1546-1554 पापसमप्रस्थापनादिः।। 1569 26.2-12 द्वितीयोद्देशकतः [30] त्रिंशं शतकम्।। 824-828 1571-1580 द्वादशोद्देशकः। 815-817 1557-1562 30.1-11] प्रथमोद्देशकतः अनन्तरोत्पन्नानां बन्धित्वादि परम्परोत्पन्नानां एकादशोद्देशकः। 824-828 1571-1580 पापबन्धित्वादि-बन्ध्यादि / 815-8171557-15601 क्रियावाद्यादीनि समवसरणानि-क्रियावाद्यायुर्बन्धादि[२७] सप्तविंशं शतकम्। 818 1563-1562 अनन्तरोत्पन्नादीनां समः / 824-828 1571-1580 [27.1-11] प्रथमोद्देशकतः [31] त्रिंशं शतकम्। 829-841 1581-1585 // 7 // Page #18 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग सूत्रस्य श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 8 // विषयानुक्रमः 00 क्रम: विषयः सूत्रम् | [31.1-28] प्रथमोद्देशकतो ऽष्टाविंशोद्देशकः। 829-841 1 क्षुल्लकयुग्मादीनामुत्पादः। 829-841 [32] द्वात्रिंशं शतकम् / 842-843 32.1-28] प्रथमोद्देशकतो ऽष्टाविंशोद्देशकः। 842-843 1 उद्वर्त्तना। 842-843 [33] त्रयस्त्रिंशं शतकम् / 844-849 [33.12] द्वादशोद्देशकाः। 844-849 1 एकेन्द्रियभेदादिः / 844-849 [[34] चतुस्त्रिंशं शतकम्। 850-854 [[34.1] प्रथमोद्देशकः। 850-851 1 एकेन्द्रियविग्रहादि- अधः पृथ्व्यादीना मूर्ध्वादावुत्पादः / 850-851 |[34.2-12] द्वितीयोद्देशकत: द्वादशोद्देशकः / 852-854 एकेन्द्रियशतानि 12 / 852-854 [[35] पञ्चत्रिंशं शतकम् / 855-863 पृष्ठः क्रमः विषयः सूत्रम् पृष्ठः [35.1-11) प्रथमोद्देशकतः 1581-1585 एकादशोद्देशकः। 855-859 161 1619 1581-1584 | 1 एकेन्द्रियशतानि 12- महाराश्युत्पादादि१५८६-१५८७ प्रथमसमयायेकेन्द्रिया: कृष्णलेश्यैकेन्द्रियादि। 855-859 / / 1610-1619 1586-1587 36-39] षट्त्रिंशशतकादेकोन१५८६ चत्वारिंशं शतकम्। 860-863 1620-1622 1588-1593 | 1 द्वीन्द्रियतोऽसंज्ञिपञ्चेन्द्रियाः।८६०-८६३ 1620-1622 1588-1593 | [40] चत्वारिंशं शतकम्। 864-865 1623-1628 1588-1592 संज्ञिपञ्चेन्द्रियाः१५९४-१६०९ अभवसिद्धिमहाजुम्मसयं / 864-865 1623-1628 1594-1605 एकचत्वारिंशं शतकम्। 866-867 1629-1634 राशियुग्मशतकम्। 866-867 1629-1634 1594-1602 अन्त्यमङ्गलम्। 868 1635-1637 प्रशस्तिः / 1638-1639 1605-1609 1605-1608 // श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रस्य (श्रीमद्भगवत्यङ्गसूत्रस्य) 1610-1622 तृतीयविभागस्य विषयानुक्रमः // [41] Page #19 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1097 // 15 शतके सूत्रम् 539 गोशालकशते षड्दशाचर समागमः // अहम् / / // श्रीमद्विजयरामचन्द्रसूरीश्वरस्मृति-ग्रन्थमाला-आगमाङ्कः-५-ग्रन्थाङ्कः-५/३॥ ॥प्रथमतीर्थपति-श्रीआदिनाथस्वामिने नमः ॥ऐं नमः॥ चरमतीर्थपति-श्रीमहावीरस्वामिने नमः॥ ॥पञ्चमगणधर-श्रीमत्सुधर्मस्वामिने नमः। // तपागच्छीय पूज्याचार्यदेव-श्रीमद्विजयदान-प्रेम-रामचन्द्रसूरीश्वरेभ्यो नमः॥ श्रीमत्सुधर्मस्वामिगणभृत्प्ररूपितं श्रीमच्चन्द्रकुलालङ्कार-श्रीमदभयदेवसूरिसूत्रितविवरणयुतं | श्रीव्याख्याप्रज्ञप्त्यङ्गसूत्रम् (श्रीमद्भगवत्यङ्गसूत्रम् ) / तृतीयो विभाग: ॥अथ पञ्चदशं शतकम् // व्याख्यातं चतुर्दशशतम्, अथ पञ्चदशमारभ्यते, तस्य चायं पूर्वेण सहाभिसम्बन्धः-अनन्तरशते केवली रत्नप्रभादिकं वस्तु जानातीत्युक्तं तत्परिज्ञानं चात्मसम्बन्धि यथा भगवता श्रीमन्महावीरेण गौतमायाविर्भावितं गोशालकस्य स्वशिष्याभासस्य नरकादिगतिमधिकृत्य तथाऽनेनोच्यते इत्येवंसम्बन्धस्यास्येदमादिसूत्रं नमोसुयदेवयाए भगवईए।१ तेणं कालेणं 2 सावत्थी नामनगरी होत्था वन्नओ, तीसेणं सावत्थीए नगरीए बहिया उत्तरपुरच्छिमे // 1097 // Page #20 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1098 // समागमः दिसीभाए तत्थ णं कोट्ठए नामं चेइए होत्था वन्नओ, तत्थ णं सावत्थीए नगरीए हालाहला नामं कुंभकारी आजीविओवासिया १५शतके परिवसति अड्डा जाव अपरिभूया आजीवियसमयंसिलद्धट्ठा गहियट्ठा पुच्छियट्ठा विणिच्छियट्ठा अट्ठिमिंजपेम्माणुरागरत्ता अयमाउसो! सूत्रम् 539 गोशालकशते आजीवियसमये अटे अयं परमढे सेसे अणद्वेत्ति आजीवियसमएणं अप्पाणं भावेमाणी विहरइ / तेणं कालेणं 2 गोसाले मंखलिपुत्ते षदिशाचर चउव्वीसवासपरियाए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावमाणे विहरइ, तए णं तस्स गोसा० मंखलिपु० अन्नदा कदायि इमे छ दिसाचरा अंतियं पाउन्भवित्था, तंजहा- साणे कलंदे कणियारे अच्छिदे अग्गिवेसायणे अजुन्ने गोमायुपुत्ते, तए णं ते छ दिसाचरा अट्ठविहं पुव्वगयं मग्गदसमंसतेहिं 2 मतिदसणेहिं निजुहंति स० 2 गोसालं मंखलिपुत्तं उवट्ठाइंसु, तएणं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणं सव्वेसिं पाणाणं भू० जी० सत्ताणं इमाई छ अणइक्कमणिज्जाइं वागरणाई वागरेति, तं०- लाभं अलाभं सुहं दुक्खं जीवियं मरणं तहा। तए णं से गोसाले मंखलिपुत्ते तेणं अटुंगस्स महानिमित्तस्स केणइ उल्लोयमेत्तेणंसावत्थीए नगरीए अजिणे जिणप्पलावी अणरहा अरहप्पलावी अकेवली केवलिप्पलावी असवन्नूसव्वन्नुप्पलावी अजिणे जिणसई पगासेमाणे विहरइ / / सूत्रम् 539 // तेण मित्यादि, मंखलिपुत्ते त्ति मङ्गल्यभिधानमवस्य पुत्रः चउवीसवासपरियाए त्ति चतुर्विंशतिवर्षप्रमाणप्रव्रज्यापर्यायः दिसाचर त्ति दिशं मेराम्, चरन्ति यान्ति मन्यन्ते भगवतो वयं शिष्या इति दिक्चरा देशाटा वा, दिक्चरा भगवच्छिष्याः पार्श्वस्थीभूता इति टीकाकारः पासावच्चिज्ज त्ति चूर्णिकारः अंतियं पाउब्भविज त्ति समीपमागताः अट्ठविहं पुव्वगयं मग्गदसमं ति॥१०९८ / / Bअष्टविधमष्टप्रकारम्, निमित्तमिति शेषः, तच्चेदं-दिव्यं 1 औत्पातं 2 आन्तरिक्षं 3 भौमं 4 आनं५ स्वरं 6 लक्षणं 7 व्यञ्जनं 8 चेति, पूर्वगतं- पूर्वाभिधानश्रुतविशेषमध्यगतम्, तथा मार्गौ- गीतमार्गनृत्यमार्गलक्षणौ सम्भाव्यते दसम त्ति, अत्र Page #21 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1099 // गोशालकशते गोशालको नवमशब्दस्य लुप्तस्य दर्शनान्नवमदशमाविति दृश्यम्, ततश्चमार्गौ नवमदशमौ यत्र तत्तथा, सएहिं 2 ति स्वकैः 2 स्वकीयैः 2 15 शतके मइदंसणेहिं ति मतेर्बुद्धेः, मत्या वा दर्शनानि प्रमेयस्य परिच्छेदनानि मतिदर्शनानि तैः निज्जूहंति त्ति निर्वृथयन्ति पूर्वलक्षणश्रुत सूत्रम् 540 पर्याययूथान्निर्धारयन्ति, उद्धरन्तीत्यर्थः उवट्ठाइंसु त्ति उपस्थितवन्त आश्रितवन्त इत्यर्थः, अट्ठगस्स त्ति अष्टभेदस्य केणइ त्ति केनचित्-तथाविधजनाविदितस्वरूपेण उल्लोयमेत्ते णं ति उद्देशमात्रेण इमाई छ अणइक्कमणिज्जाइन्ति, इमानि षडनतिक्रमणी त्थानपयिानिक यानि- व्यभिचारयितुमशक्यानि वागरणाई ति पृष्टेन सता यानि व्याक्रियन्तेऽभिधीयन्ते तानि व्याकरणानि पुरुषार्थोपयोगित्वाच्चैतानि षडुक्तानि, अन्यथा नष्टमुष्टिचिन्तालूकाप्रभृतीन्यन्यान्यपि बहूनि निमित्तगोचरी भवन्तीति ॥अजिणे जिणप्पलावि त्ति अजिन अवीतरागः सन् जिनमात्मानं प्रकर्षेण लपतीत्येवंशीलो जिनप्रलापी, एवमन्यान्यपि पदानि वाच्यानि, नवरमर्हन्छ पूजार्हः, केवली परिपूर्णज्ञानादिः, किमुक्तं भवति?- अजिणे इत्यादि॥१॥॥५३९॥ २तए णं सावत्थीए नगरीए सिंघाडगजाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेति एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पकासेमाणे विहरति, से कहमेयं मन्ने एवं?, तेणं कालेणं 2 सामी समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूतीणाम अणगारे गोयमगोत्तेणंजाव छटुंछट्टेणं एवं जहा बितियसए नियंठुद्देसएजाव अडमाणे बहुजणसई निसामेति, बहुजणो अन्नमन्नस्स एवमाइक्खइ 4- एवं खलु देवाणुप्पिया! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे वि०, से कहमेयं मन्ने एवं?, तए णं भगवं गोयमे बहुजणस्स अंतियं 8 // 1099 // एयमढे सोच्चा निसम्म जाव जायसढे जाव भत्तपाणं पडिदंसेति जाव पञ्जुवासमाणे एवं व०- एवं खलु अहं भंते! तं चेव जाव जिणसई पगासेमाणे वि० से कहमेयं भंते! एवं?, तं इच्छामि णं भंते! गोसालस्स मंखलिपुत्तस्स उट्ठाणपरियाणियं परिकहियं, Page #22 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 15 शतके सूत्रम् 540 गोशालकशते गोशालकोस्थानपयिानिक भाग-३ // 1100 // गोयमादी समणे भगवं महावीरे भगवं गोयमं एवं वयासी-(जण्णं) से बहुजणे अन्नमन्नस्स एवमाइक्खड़ ४-एवं खलु गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव पगासेमाणे विहरइ तण्णं मिच्छा, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि-एवं खलु एयस्स गोसालस्स मंखलिपु० मंखलिनामं मंखे पिता होत्था, तस्सणं मंखलिस्स मंखस्स भद्दानाम भारिया होत्था सुकुमाल जाव पडिरूवा, तएणं सा भद्दा भारिया अन्नदा कदायि गुठ्विणी यावि होत्था, तेणं कालेणं 2 सरवणे नामं सन्निवेसे होत्था रिद्धत्थिमिए जाव सन्निभप्पगासे पासादीए 4, तत्थ णं सरवणे सन्निवेसे गोबहुले नामं माहणे परिवसति अढे जाव अपरिभूए रिउव्वेद जाव सुपरिनिट्ठिए यावि होत्था, तस्स णं गोबहुलस्स माहणस्स गोसाला यावि होत्था, तए णं से मंखलीमंखे नामं अन्नया कयाइ भद्दाए भारियाए गुठ्विणीए सद्धिं चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे गामाणुगामंदूइज्जमाणे जेणेव सरवणे सन्नि० जे० गोबहुलस्स माह० गोसाला ते० उवा० 2 गोबहुलस्स माह० गोसालाए एगदेसंसि भंडनिक्खेवं करेंति भंड०२ सरवणे सन्नि० उच्चनीयमज्झिमाइंकुलाइंघरसमुदाणस्स भिक्खायरियाए अडमाणे वसहीए सव्वओसमंता मग्गणगवेसणं करेति, वसहीए सव्वओ समंता मग्गणग० करेमाणे अन्नत्थ वसहिं अलभमाणे तस्सेव गोबहुलस्स माह० गोसालाए एगदेसंसि वासावासं उवागए, तएणं सा भद्दा भारिया नवण्हंमासाणं बहुपडिपुन्नाणं अट्ठमाण राइंदियाणं वीतिवंताणं सुकुमालजाव पडिरूवगंदारगं पयाया, तएणं तस्स दार० अम्मापियरो एक्कारसमे दिवसे वीतिकंते जाव बारसाहे दिवसे अयमेयारूवं गुण्णं गुणनिप्फन्नं नामधेचं क०- जम्हाणं अहं इमे दारए गोबहुलस्स माह० गोसालाए जाएतं होउणं अम्हं इमस्स दार० नामधेनं गोसाले गोसालेत्ति, तएणं तस्स दार० अम्मापियरोनामधेचं करेंति गोसालेति, तएणं से गोसालेदारए उम्मुक्कबालभावे विण्णायपरिणयमेत्तेजोव्वणगमणुप्पत्ते सयमेव पाडिएक्कं चित्तफलगं करेंति सयमेव चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे विहरति // सूत्रम् 540 // // 1100 // Page #23 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1101 // 15 शतके सूत्रम् 540 गोशालकशते गोशालकोत्थानपयिानिक सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः एवं जहा बितियसए नियंठुद्देसए त्ति द्वितीयशतस्य पञ्चमोद्देशके उट्ठाणपरियाणियं ति परियानं- विविधव्यतिकरपरिगमनं तदेव पारियानिकं चरितम्, उत्थानात्- जन्मन आरभ्य पारियानिकम्, उत्थानपारियानिकम्, तत्परिकथितं भगवद्भिरिति गम्यते। मंखे त्ति मङ्कश्चित्रफलकव्यग्रकरो भिक्षाकविशेषः सुकुमालेह यावत्करणादेवं दृश्यं 'सुकुमालपाणिपाए लक्खण वंजणगुणोववेए इत्यादि। रिद्धस्थिमियेह यावत्करणादेवं दृश्यं- 'ऋद्धस्थिमियसमिद्धे पमुइयजणजाणवए'इत्यादि व्याख्या तुपूर्ववत्, चित्तफलगहत्थगए त्ति चित्रफलकं हस्ते गतं यस्य स तथा, पाडिएक्कं ति एकमात्मानं प्रति, प्रत्येकं पितुः फलकाद्भिन्नमित्यर्थः // 2 // // 540 // 3 तेणं कालेणं 2 अहं गोयमा! तीसं वासाइं आगारवासमझे वसित्ता अम्मापिईहिं देवत्तगएहिं एवं जहा भावणाए जाव एगं देवदूसमादाय मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए, तएणं अहंगोयमा! पढमं वासावासं अद्धमासंअद्धमासेणं खममाणे अट्ठियगामं निस्साए पढमं अंतरावासं वासावासं उवागए,दोच्चं वासं मासंमासेणं खममाणे पुव्वाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे जेणेव रायगिहे नगरे जे० नालिंदा बाहिरिया जे० तंतुवायसाला तेणेव उवागच्छामि ते०२ अहापडिरूवं उग्गहं ओगिण्हामि अहा०२ तंतुवायसालाए एगदेसंसि वासावासं उवागए, तएणं अहंगोयमा! पढमंमासखमणं उवसंपज्जित्ताणं विहरामि। तएणं से गोसाले मंखलिपुत्ते चित्तफलगहत्थगए मंखत्तणेणं अप्पाणं भावेमाणे पुव्वाणुपुव्विं चरमाणे जाव दूइज्जमाणे जे० रायगिहे नगरे जे. नालिंदा बाहिरिया जे० तंतुवायसाला ते० उवागच्छइ ते० 2 तंतुवायसालाए एगदेसंसि भंडनिक्खेवं करेति भं० 2 रायगिहे नगरे उच्चनीय जाव अन्नत्थ कत्थवि वसहिं अलभमाणे तीसे य तंतुवायसालाए एगदेसंसि वासावासं उवागए जत्थेवणं अहं गोयमा!, (तएणं अहंगोयमा!) पढममासक्खमणपारणगंसितंतुवायसालाओपडिनिक्खमामि तंतु०२णालंदाबाहिरियं मज्झंमज्झेणंजेणेव // 1101 // Page #24 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1102 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः रायगिहे नगरे तेणेव उवा० 2 रायगिहे नगरे उच्चनीय जाव अडमाणे विजयस्स गाहावइस्स गिहं अणुपविटे, तएणं से विजएगाहावती ममं एजमाणं पासति 2 हट्ठतुट्ठ० खिप्पामेव आसणाओ अब्भुट्टेइ खि०२ पायपीढाओ पच्चोरुहइ 2 पाउयाओ ओमुयइ पा०२ एगसाडियं उत्तरासंगं करेति अंजलिमउलियहत्थे ममं सत्तट्टपयाइं अणुगच्छइ 2 ममं तिक्खुत्तो आयाहिणपयाहिणं करेति 2 मम वंदति नमसति 2 ममं विउलेणं असणपाणखाइमसाइमेणं पडिलाभेस्सामित्तिक? तुट्टे पडिलाभेमाणेवि तुट्टे पडिलाभितेवि तुट्टे, तए णं तस्स विजयस्स गाहावइस्स तेणं दव्वसुद्धेणं दायगसुद्धेणं (तवस्सिविसुद्धेणं तिकरणसुद्धणं पडिगाहगसुद्धेणं) तिविहेणं तिकरणसुद्धेणं दाणेणं मए पडिलाभिए समाणे देवाउए निबद्ध संसारे परित्तीकए गिहंसि य से इमाइं पंच दिव्वाई पाउन्भूयाई, तंजहा- वसुधारा वुट्ठा 1 दसद्धवन्ने कुसुमे निवातिए 2 चेलुक्खेवे कए 3 आहयाओ देवदुंदुभीओ 4 अंतरावि यणं आगासे अहो दाणे २त्ति घुट्टे 5, तएणंरायगिहेनगरे सिंघाडगजाव पहेसुबहुजणो अन्नमन्नस्स एवमाइक्खइ जाव एवं परूवेइ-धन्नेणं देवाणुप्पिया! विजए गाहावती कयत्थे णं देवा०! विजये गाहावई कयपुन्ने णं देवा! विजए गाहावई कयलक्खणे णं देवा! विजये गा० कया णंलोया देवा०! विजयस्स गाहावइस्ससुलद्धेणं देवा०! माणुस्सए जम्मजीवियफले विजयस्स गा० जस्सणं गिहंसि तहारूवे साधु साधुरूवे पडिलाभिए समाणे इमाइं पंच दिव्वाई पाउन्भूयाइं, तंजहा- वसुधारा वुट्ठा जाव अहो दाणे 2 घुटे, तं धन्ने कयत्थे कयपुन्ने कयलक्खणे कयाणं लोया सुलद्धे माणुस्सए जम्मजीवियफले विजयस्स गा. विज०२ / तएणं से गोसाले मंखलिपुत्ते बहुजणस्स अंतिए एयमटुं सोच्चा निसम्म समुप्पन्नसंसए समुप्पन्नकोउहल्ले जे० विजयस्स गा० गिहे तेणेव उवागच्छइ तेणेव०२ पासइ विजयस्स गा० गिहंसि वसुहारं वुटुं दसद्धवन्नं कुसुमं निवडियं ममंच णं विजयस्स गा० गिहाओ पडिनिक्खममाणं पासति 2 हट्टतुट्टे जे० ममं अंतिए ते० उवाग०२ ममं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 ममं वं० नमं० 2 ममं एवं वयासी- तुझे णं भंते! ममं धम्मायरिया // 1102 // Page #25 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1103 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः अहन्नं तुझं धम्मंतेवासी, तएणं अहं गोयमा! गोसालस्स मंखलिपुत्तस्स एयमटुंनो आढामि, नो परिजाणामि तुसिणीए संचिट्ठामि, तएणं अहं गोयमा! रायगिहाओ नगराओ पडिनिक्खमामि प०२णालंदं बाहिरियं मझमझेणं जे० तंतुवायसाला ते० उवा०२ दोच्चं मासखमणं उवसंपजित्ताणं विहरामि, तए णं अहं गोयमा! दोच्च मासक्खमणपारणगंसि तंतुवायसालाओ पडिनिक्खमामि तं०२ नालंदं बाहिरियं मज्झम० जे० रायगिहि नगरे जाव अडमाणे आणंदस्स गिहं अणुप्पविटे, तएणं से आणंदे गाहावती मम एजमाणं पासति एवं जहेव विजयस्स नवरं ममं विउलाए खज्जगविहीए पडिलाभेस्सामीति तुट्टे सेसंतंचेव जाव तचं मासक्खमणं उवसंपज्जित्ताणं वि०, तएणं अहं गोयमा! तच्चमासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि तं०२ तहेव जाव अडमाणे सुणंदस्स गाहावइस्स गिहं अणुपवितु, तएणं से सुणंदे गाहावती एवं जहेव विजयगाहावती नवरं ममं सव्वकामगुणिएणं भोयणेणं पडिलाभेति सेसंतं चेव जाव चउत्थं मासक्खमणं उवसंपजित्ताणं वि०, तीसेणं नालंदाए बाहिरियाए अदूरसामंते एत्थणं कोल्लाए नामं सन्निवेसे होत्था सन्निवेसवन्नओ, तत्थ णं कोल्लाए संनिवेसे बहुले नामं माहणे परिवसइ, अढे जाव अपरिभूए रिउव्वेय जाव सुपरि निट्ठिए यावि होत्था, तए णं से बहुले माहणे कत्तियचाउम्मासियपाडिवगंसि विउलेणं महुघयसंजुत्तेणं परमण्णेणं माहणे आयामेत्था, तएणं अहंगोयमा! चउत्थमासक्खमणपारणगंसि तंतुवायसालाओपडिनिक्खमामि तं०२णालंदं बाहिरियं मज्झम० निग्गच्छामि नि०२ जेणेव कोल्लाए संनिवेसे ते० उवा० 2 कुल्लाए सन्निवेसे उच्चनीय० जाव अडमाणस्स बहुलस्स माह० गिहं अणुप्पविटे, तएणं से बहुले माहणे ममं एजमाणं तहेव जाव ममं विउलेणं महुघयसंजुत्तेणं परमन्नेणं पडिलाभेस्सामीति तुढे सेसं जहा विजयस्स जाव बहुले माहणे बहु०।४ तएणं से गोसाले मंखलिपुत्ते ममं तंतुवायसालाए अपासमाणे रायगिहे नगरेसभिंतरबाहिरियाए ममं सव्वओ समंता मगणगवेसणं करेति ममं कत्थवि सुतिं वा खुतिं वा पवत्तिं वा अलभमाणे जेणेव तंतुवायसाला तेणेव उवा०२ // 1103 // Page #26 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1104 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः साडियाओ य पाडियाओ य कुंडियाओ य पाहणाओ य चित्तफलगं च माहणे आयामेति रत्ता सउत्तरोठं मुंडं कारेति स० 2 तंतुवायसालाओ पडिनिक्खमति तं० 2 णालंदं बाहिरियं मज्झंम० निग्गच्छइ 2 जे० कोल्लागसन्निवेसे ते० उवा०, तए णं तस्स कोल्लागस्स संनि० बहिया 2 बहुजणो अन्नमन्नस्स एवमाइक्खति जाव परूवेति-धन्ने णं देवाणुप्पिया! बहुले माहणे तं चेव जाव जीवियफले बहुलस्स माहणस्स ब०२, तएणं तस्स गोसालस्स मंखलिपुत्तस्स बहुजणस्स अंतियं एयमढेसोच्चा निसम्म अयमेयारूवे अब्भत्थिए जाव समुप्पपज्जित्था- जारिसिया णं ममं धम्मायरियस्स धम्मोवदेसगस्स सम० भग० महावीरस्स इवी जुत्ती जसे बले वीरिए पुरिसक्कारपरक्कमे लद्धे पत्ते अभिसमन्नागए नोखलु अत्थितारिसिया णं अन्नस्स कस्सइ तहारूवस्स सम० वा माह० वा इड्डी जुत्ती जाव परिक्कमेलद्धे पत्ते अभिसमन्नागएतं निस्संदिद्धंच ण एत्थ ममंधम्मायरिए धम्मोवदेसएस० भ० महावीरे भविस्सतीतिकट्ट कोल्लागसन्निवेसे सब्भिंतरबाहिरिए ममं सव्वओ समंता मग्गणगवेसणं करेइ ममं सव्वओजाव करेमाणे कोल्लागसंनिवेसस्स बहिया पणियभूमीए मए सद्धिं अभिसमन्नागए, तए णं से गोसाले मंखलिपुत्ते हट्टतुट्टे ममं तिक्खुत्तो आया० पया० जाव नमंसित्ता एवं वयासी-तुझे णंभंते! मम धम्मायरिया अहन्नं तुझं अंतेवासी, तएणं अहंगोयमा! गोसालस्स मंखलिपुत्तस्स एयमट्टपडिसुणेमि, तए णं अहं गोयमा! गोसालेणं मंख० सद्धिं पणिय० छव्वासाइं लाभं अलाभं सुखं दुक्खं सक्कारमसक्कारं पञ्चणुब्भवमाणे अणिच्चजागरियं विहरित्था॥ सूत्रम् 541 / / आगारवासमज्झे वसित्त त्ति अगारवासं गृहवासमध्युष्य-आसेव्य एवं जहा भावणाए त्ति आचारद्वितीयश्रुतस्कन्धस्य पञ्चदशेऽध्ययने, अनेन चेदं सूचितं-'समत्तपइन्ने नाहं समणो होहं अम्मापियरंमि जीवंते'त्ति समाप्ताभिग्रह इत्यर्थः 'चिच्चा हिरनं चिच्चा सुवन्नं चिच्चा बल' मित्यादीनि, पढमं वासं ति विभक्तिपरिणामात् प्रव्रज्याप्रतिपत्तेः प्रथमे वर्षे निस्साए त्ति // 1104 // Page #27 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1105 // 15 शतके सूत्रम् 541 गोशालकशते श्रीवीरेण गोशालसंगमः निश्राय निश्रां कृत्वेत्यर्थः पढमं अंतरावासं ति विभक्तिपरिणामादेव प्रथमेऽन्तरमवसरः, वर्षस्य वृष्टयंत्रासावन्तरवर्षः, अथवाऽन्तरेऽपिजिगमिषतक्षेत्रमप्राप्यापि यत्र सति साधुभिरवश्यमावासो विधीयते सोऽन्तरावासोवर्षाकालस्तत्र वासावासं ति वर्षासुवासश्चातुर्मासिकमवस्थानं वर्षावासः तमुपागत उपाश्रितः। दोच्चं वासंति द्वितीये वर्षे तंतुवायसाल त्ति कुविन्दशाला अंजलिमउलियहत्थे त्ति अञ्जलिना मुकुलितौ मुकुलाकारौ कृतौ हस्तौ येन स तथा, दव्वसुद्धेणं ति द्रव्यमोदनादिकम्, शुद्धमुद्रमादिदोषरहितं यत्र दाने तत्तथा तेन दायगसुद्धेणं तिदायकः शुद्धो यत्राशंसादिदोषरहितत्वात् तत्तथा तेन, एवमितरदपि, तिविहेणं ति उक्तलक्षणेन त्रिविधेन, अथवा त्रिविधेन कृतकारितानुमतिभेदेन त्रिकरणशुद्धेन मनोवाक्कायशुद्धेन वसुहारा वुटुं त्ति वसुधारा द्रव्यरूपा धारा वृष्टा अहो दाणं ति अहोशब्दो विस्मये कयत्थे णं ति कृतार्थः कृतस्वप्रयोजनः कयलक्खणे त्ति कृतफलवल्लक्षण इत्यर्थः कयाणं लोग त्ति कृतौ शुभफलौ, अवयवेसमुदायोपचारात्, लोका इहलोकपरलोकौ जम्मजीवियफले त्ति जन्मनो जीवितव्यस्य च यत्फलं तत्तथा तहारूवे साहु साहुरूवेत्ति तथारूपे' तथाविधेऽविज्ञातव्रतविशेष इत्यर्थः ‘साधौ' श्रमणे साधुरूपे'साध्वाकारे, धम्मंतेवासि त्ति शिल्पादिग्रहणार्थमपि शिष्यो भवतीत्यत उच्यते- धर्मान्तेवासी, खज्जगविहीए. त्ति खण्डखाद्यादिलक्षणभोजनप्रकारेण सव्वकामगुणिएणं ति सर्वे कामगुणा अभिलाषविषयभूता रसादयः सञ्जाता यत्र तत्सर्वकामगुणितं तेन परमन्नेणं ति परमान्नेन क्षैरेय्या आयामेत्थ त्ति आचामितवान् तद्भोजनदानद्वारेणोच्छिष्टतासम्पादनेन तच्छुद्ध्यर्थमाचमनं कारितवान् भोजितवानिति तात्पर्यार्थः।। 3 / / सब्भिंतरबाहिरिए त्ति सहाभ्यन्तरेण विभागेन बाह्येन च इयत्तत्तथा तत्र मग्गणगवेसणं ति अन्वयतो मार्गणं व्यतिरेकतो गवेषणं ततश्च समाहारद्वन्द्वः सुई व त्ति श्रूयत इति श्रुतिः शब्दः, तांचक्षुषा किल दृश्यमानोऽर्थःशब्देन निश्चीयत इति श्रुतिग्रहणं खुईवत्ति क्षवणं क्षुति: छीतकृतं ताम्, एषाऽप्यदृश्यमनुष्यादि // 1105 // Page #28 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1106 // १५शतके सूत्रम् 542 | गोशालकशते तिलस्तम्बाधिकारः गमिका भवतीति गृहीता, पवत्तिं व त्ति प्रवृत्तिं वार्ताम्, साडियाओ त्ति परिधानवस्त्राणि पाडियाओ त्ति उत्तरीयवस्त्राणि, क्वचित् 'भंडियाओ'त्ति दृश्यते तत्र भण्डिका रन्धनादिभाजनानि, माहणे आयामेति त्ति शाटिकादीनान् ब्राह्मणान् लम्भयति, शाटिकादीन् ब्राह्मणेभ्यो ददातीत्यर्थः, सउत्तरोढ ति सह, उत्तरौष्ठेन सोत्तरौष्ठं सश्मश्रुकं यथा भवतीत्येवं मुंडं ति मुण्डन कारयति नापितेन पणियभूमीए त्ति पणितभूमौ भाण्डविश्रामस्थाने प्रणीतभूमौ वा मनोज्ञभूमौ अभिसमन्नागए त्ति मिलितः एयमट्ठ पडिसुणेमित्ति अभ्युपगच्छामि यच्चैतस्यायोग्यस्याप्यभ्युपगमनं भगवतस्तदक्षीणरागतया परिचयेनेषत्स्नेहगर्भानुकम्पासद्भावात् छद्मस्थत याऽनागतदोषानवगमादवश्यंभावित्वाच्चैतस्यार्थस्येति भावनीयमिति / पणियभूमीए त्ति पणितभूमेरारभ्य प्रणीतभूमौ वा मनोज्ञभूमौ विहृतवानिति योगः, अणिच्चजागरियं ति अनित्यचिन्तां कुर्वनिति वाक्यशेषः // 4 // / // 541 // ५तएणं अहंगोयमा! अन्नया कदापि पढमसरदकालसमयंसि अप्पवुट्टिकायंसि गोसालेणं मंखलिपुत्तेणंसद्धिं सिद्धत्थगामाओ नगराओ कुम्मारगाम नगरं संपट्ठीए विहाराए, तस्स णं सिद्धत्थस्स गामस्स नगरस्स कुम्मारगामस्स नगरस्स य अंतरा एत्थणं महंएगे तिलथंभए पत्तिए पुप्फिए हरियगरेरिज्जमाणे सिरीए अतीव 2 उवसोभेमाणे 2 चिट्ठइ, तएणंगोसाले मंखलिपुत्ते तं तिलथंभगंपासइ २ममवं० नमं०२ एवं वयासी-एसणं भंते! तिलथंभए किं निप्फजिस्सइनो निष्फजस्सति?, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 कहिं गच्छिहिंति कहिं उववजिहिति?, तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी- गोसाला! एस णं तिलथंभए निप्फज्जिस्सइ, नो न निष्फजिस्सइ, एए य सत्त तिलपुप्फजीवा उदाइत्ता 2 एयस्सचेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाइस्संति, तए णं से गोसाले मंखलिपुत्ते ममं एवं आइक्खमाणस्स एयमटुंनो सद्दहति नो पत्तियति नो रोएइ एयमटुं असद्दहमा० अपत्तिय० अरोएमाणे ममं पणिहाए अयण्णं मिच्छावादी भवउत्तिक? ममं अंतियाओ सणियं 2 पच्चोसक्कइ 2 जेणेव से // 1106 // Page #29 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1107 // 15 शतके सूत्रम् 542 गोशालकशते तिलस्तम्बाधिकारः तिलथंभए तेणेव उवा०२ तं तिलथंभगंसलेट्ठयायं चेव उप्पाडेइ उ०२ एगते एडेति, तक्खणमेत्तं चणंगोयमा! दिव्वे अब्भवद्दलए पाउब्भूए, तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाएति र खिप्पामेव पविजुयाति 2 खिप्पामेव नच्चोदगं णातिमट्टियं पविरलपफुसियं रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासति जेणं से तिलथंभए आसत्थे पच्चायाए तत्थेव बद्धमूले तत्थेव पतिट्ठिए, ते य सत्त तिलपुप्फजीवा उद्दाइत्ता 2 तस्सेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया॥सूत्रम् 542 // पढमसरयकालसमयंसि त्ति समयभाषया मार्गशीर्षपौषौ शरदभिधीयते, तत्र प्रथमशरत्कालसमये मार्गशीर्षे, अप्पवुट्ठिकार्यसि त्ति अल्पशब्दस्याभाववचनत्वादविद्यमानवर्ष इत्यर्थः, अन्ये त्वश्वयुक्कार्तिको शरदित्याहुः, अल्पवृष्टिकायत्वाच्च तत्रापि विहरतांन दूषणमिति, एतच्चासङ्गतमेव, भगवतोऽप्यवश्यं पर्युषणस्य कर्त्तव्यत्वेन पुर्यषणाकल्पेऽभिहितत्वादिति / हरियगरेरिजमाणे त्ति हरितक इतिकृत्वा रेरिज्जमाणे त्ति अतिशयेन राजमान इत्यर्थः। तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासि त्ति, इह यद्भगवतः पूर्वकालप्रतिपन्नमौनाभिग्रहस्यापि प्रत्युत्तरदानं तदेकादिकं वचनं मुत्कलमित्येवमभिग्रहणस्य संभाव्यमानत्वेन न विरुद्धमिति, तिलसंगलियाए त्ति तिलफलिकायां ममं पणिहाए त्ति मां प्रणिधाय- मामाश्रित्यायं मिथ्यावादी भवत्विति विकल्पं कृत्वा, अब्भवद्दलए त्ति अभ्ररूपं वारो- जलस्य दलिकं कारणमभ्रवादलकं पतणतणायइ त्ति प्रकर्षण तणतणायते गर्जतीत्यर्थः नच्चोदगं ति नात्युदकं यथा भवति नाइमट्टियं ति नातिकद्देमं यथा भवतीत्यर्थः पविरलपप्फुसियं ति प्रविरलाः प्रस्पृशिका विपुषो यत्र तत्तथा, रयरेणुविणासणं ति रजोवातोत्पाटितं व्योमवर्ति, रेणवश्च भूमि स्थितपांशवस्तद्विनाशनं तदुपशमकम्, सलिलोदगवासं ति सलिलाः शीतादिमहानद्यस्तासामिव यदुदकं रसादिगुणसाधादिति, तस्य यो वर्षः स सलिलोदकवर्षोऽतस्तम्, बद्धमूले त्ति बद्धमूलः सन् तत्थेव पइट्ठिए त्ति यत्र पतितस्तत्रैव प्रतिष्ठितः॥५॥॥५४२॥ // 1107 // Page #30 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1108 // 15 शतके सूत्रम् 543 गोशालकशते वैश्यायनतेजोलेश्या 6 तए णं अहं गोयमा! गोसालेणं मंखलिपुत्तेणं सद्धिं जेणेव कुंडग्गामे नगरे तेणेव उवा०, तए णं तस्स कुंडग्गामस्स नगरस्स बहिया वेसियायणे नामं बालतवस्सी छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं उटुंबाहाओपगिज्झिय 2 सूराभिमुहे आयावणभूमीए आयावेमाणे विहरइ आइचतेयतवियाओय से छप्पईओसव्वओसमंता अभिनिस्सवंति पाणभूयजीवसत्तदयट्ठयाए चणं पडियाओ 2 तत्थेव 2 भुजो 2 पच्चोरुभेति, तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिं पासति पा०२ ममं अंतियाओ सणियं 2 पच्चोसक्कड़ ममं० 2 जे० वेसियायणे बालत० ते० उवा० 2 वेसियायणं बालतवस्सिं एवं वयासी-किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए?, तएणं से वेसियायणे बालत० गोसालस्स मंखलिपुत्तस्स एयमटुंणो आढाति नो परियाणाति तुसिणीए संचिट्ठति, तएणं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सिंदोच्चंपि तच्चपि एवं वयासी-किं भवं मुणी मुणिए जाव सेजायरए, तएणं से वेसियायणे बालत० गोसालेणं मंख० दो० त० एवं वुत्ते समाणे आसुरुत्तेजाव मिसिमिसेमाणे आयावणभूमीओपच्चोरुभति आ०२ तेयासमुग्घाएणंसमोहन्नइ ते०२त्ता सत्तट्ठपयाईपच्चोसक्कइस०२ गोसालस्स मंख० बहाए सरीरगंसि तेयं निसिरइ, तएणं अहंगोयमा! गोसालस्स मंख० अणुकंपणट्ठयाए वेसियायणस्स बाल० तेयपडिसाहरणट्टयाए एत्थ णं अंतरा अहं सीयलियं तेयलेस्सं निसिरामि जाए सा ममं सीयलियाए तेयलेस्साए वेसियायणस्स बाल० सीओसिणा तेयलेस्सा पडिहया, तए णं से वेसियायणे बाल. ममं सीयलियाए ते० सीओसिणं तेयलेस्सं पडिहयं जाणित्ता गोसालस्स मंख० सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासित्ता सीओसिणं तेयलेस्सं पडिसाहरइ सीओ०२ ममं एवं वयासी-से गयमेयं भगवं! तए णं गोसाले मंख० ममं एवं वयासी-किण्हं भत्ते! एस जूयासिज्जायरए तुझे एवं वयासी से गयमेयं भगवं! गयगयमेयं भगवं! तएणं अहंगोयमा! गोसालं मंख० एवं व०- तुमंणं गोसाला! वेसियायणं बाल० पाससि पासित्ता ममं अंतियाओ तुसिणियं 2 पच्चोसक्कसि जे० वेसियायणे बाल० ते० // 1108 // Page #31 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1109 // 15 शतके सूत्रम् 543 गोशालकशते वैश्यायनतेजोलेश्या सूत्रम् 544 गोशालकशते परिवर्तपरिहारः। उवागच्छसि ते० 2 वेसियायणं बाल एवं व०- किं भवं मुणी मुणिए उदाहु जूयासेज्जायरए?, तए णं से वेसियायणे बाल० तव एयमटुं नो आढाति, नो परिजाणाति तुसिणीए संचिट्ठइ, तए णं तुमं गोसाला वेसियायणं बाल० दोचंपि तच्चंपि एवं व०- किं भवं मुणी मुणिए जाव सेज्जायरए, तएणं से वेसियायणे बाल. तुमंदो० त० एवं वुत्ते समाणे आसुरुते जाव पच्चोसक्कति प० 2 तव बहाए सरीरगंसि तेयलेस्सं निस्सरइ, तएणं अहं गोसाला! तव अणुकंपणट्ठयाए वेसियायणस्स बाल सीयतेयलेस्सा पडिसाहरणट्ठयाए एत्थणं अंतरासीयलियतेयलेस्सं निसिरामि पडिहयं जाणित्ता तव यसरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदं वा अकीरमाणं पासेत्ता सीओसिणं तेयलेस्सं पडिसाहरति सी०२ ममं एवं व०- से गयमेयं भगवंगय 2 मेयं भगवं?, तएणं से गोसाले मंख० ममं अंतियाओ एयमढे सोच्चा निसम्म भीए जाव संजायभये ममं वं० नमं० ममं 2 एवं वयासी- कहन्नं भंते! संखित्तविउलतेयलेस्से भवति?, तए णं अहं गोयमा! गोसालं मंख० एवं व०- जेणं गोसाला एगाए सणहाए कुम्मासपिंडियाए एगेण य वियडासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उर्ल्ड बाहाओ पगिज्झिय 2 जाव विहरति से णं अंतो छण्हं मासाणं संखित्तविउलतेयलेस्से भवति, तएणं से गोसाले मंखलिपुत्ते ममं एयमढेसम्मं विणएणं पडिसुणेति // सूत्रम् 543 // ७तए णं अहं गोयमा! अन्नदा कदाइ गोसालेणं मंख० सद्धिं कुम्मगामाओ नगराओ सिद्धत्थग्गामं नगरं संपट्ठिए विहाराए जाहे य मोतं देसं हव्वमागया जत्थ णं से तिलथंभए, तएणं से गोसाले मंखलिपुत्ते एवं व०- तुझे णं भंते! तदा ममं एवं आइक्खड़ जाव परूवेह-गोसाला! एस णं तिल. निष्फजिस्सइ तं चेव जाव पच्चाइस्संति तण्णं मिच्छा इमं च णं पच्चक्खमेव दीसइ एस णं से तिलथंभएणो निष्फन्ने अनिष्फन्नमेव ते यसत्त तिलपुष्फजीवा उदाइत्ता 2 नो एयस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया, तएणं अहंगोयमा! गोसालं मंख० एवं व०- तुम णंगोसाला! तदा ममं एवं आइक्खमाणस्स जाव परूवेमाणस्स // 1109 // Page #32 -------------------------------------------------------------------------- ________________ श्रीभगवत्यका श्रीअभय. वृत्तियुतम् भाग-३ / / 1110 // 15 शतके सूत्रम् 545-546 गोशालकशते परिवर्त्तपरिहारः। तेजोलेश्या वीरोपर्यमर्षः एयमटुं नो सद्दहसि नो पत्तियसि नो रोययसि एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे ममं पणिहाए अयन्नं मिच्छावादी भवउत्तिकट्ठ ममं अंतियाओ सणियं 2 पच्चोसक्कसि प०२ जे० से तिल० ते० उवा०२ जाव एगंतमंते एडेसि, तक्खणमेत्तं गोसाला! दिव्वे अब्भवद्दलए पाउन्भूए, तएणं से दिव्वे अब्भवद्दलए खिप्पामेव तं चेव जाव तस्स चेव तिलथंभगस्स एगाए तिलसंगुलियाए सत्त तिला पञ्चायाया, तं एस णं गोसाला! से तिलथंभए निप्फन्ने, णो अनिप्फन्नमेव, ते य सत्त तिलपुप्फजीवा उदाइत्ता 2 एयस्स चेव तिल० एगाए तिलसंगुलियाए सत्त तिला पच्चा०, एवं खलुगोसाला! वणस्सइकाइया पउट्टपरिहारंपरिहरंति, तएणं से गोसाले मंख० ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुंनो सद्दहति 3 एयमढे असद्दहमाणे जाव अरोएमाणे जे० से तिल० ते० उवा०२ ताओ तिलथंभयाओतं तिलसंगुलियंखुड्डति रत्ता करयलंसि सत्त तिले पप्फोडेइ, तएणं तस्स गोसालस्स मंख० ते सत्त तिले गणमाणस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था- एवं खलु सव्वजीवावि पउट्टपरिहारं परिहरंति, एस णं गोयमा! गोसालस्स मंख० पउट्टे एस णं गोयमा! गोसालस्स मंख० ममं अंतियाओ आयाए अवकमाणे पं०॥सूत्रम् 544 // 8 तए णं से गोसाले मंख० एगाए सणहाए कुम्मासपिंडियाए य एगेण य वियडासएणं छटुंछट्टेणं अनिक्खित्तेणं तवोकम्मेणं उटुंबाहाओपगिज्झियर जाव वि०, तएणं से गोसाले मंख० अंतो छण्हं मासाणं संखित्तविउलतेयलेसे जाए।सूत्रम् 545 // ९तए णं तस्स गोसालस्स मंख० अन्नया कयावि इमे छहिसाचरा अंतिय पाउन्भवित्था तं-साणोतं चेव सव्वं जाव अजिणे जिणसई पगासेमाणे विहरति, तं नो खलु गोयमा! गोसाले मंखलिपुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे वि०, गोसाले णं मंख० अजिणे जिण जाव पगा० वि०, तए णं सा महतिमहालया महच्चपरिसा जहा सिवे जाव पडिगया। तए णं // 1110 // Page #33 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1111 // सावत्थीए नगरीए सिंघाडगजाव बहुजणो अन्नमन्नस्स जाव परूवेइ- जन्नं देवाणुप्पिया! गोसाले मंख० जिणे जिणप्पलावी जाव वि० तं मिच्छा, स० भ० महावीरे एवं आइ० जाव परू० एवं खलु तस्स गोसालस्स मंख० मंखली नाम मंखपिता होत्था, तए णं तस्स मंखलिस्स एवं चेव तं सव्वं भाणियव्वं जाव अजिणे जिणसई पगा० वि०, तं नो खलु गोसाले मंख• जिणे जिणप्पलावी जाव वि० गोसाले मंख० अजिणे जिण जाव वि०,स० भ० महावीरे जिणे जिणप्पलावी जाव जिणस पगासेमाणे वि०, तएणं से गोसाले मंख० बहुजणस्स अंतियं एयमढे सोच्चा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओपच्चोरुहइ आ०२त्ता सावत्थिं नगरिमझम० जे० हालाहलाए कुंभकारीए कुंभकारावणे ते. उवा० ते०२ हालाहलाए कुं० कुंभकारावणंसि आजीवियसंघसंपरिवुडे महया अमरिसंवहमाणे एवं वावि वि०॥सूत्रम् 546 // पाणभूयजीवसत्तदयट्ठयाएत्ति प्राणादिषु समान्येन या दया सैवार्थः प्राणादिदयार्थस्तद्भावस्तत्ता तया, अथवा षट्पदिका एव प्राणानामुच्छ्रासादीनां भावात्प्राणाः, भवनधर्मकत्वाद्भूताः, उपयोगलक्षणत्वाज्जीवाः सत्त्वोपपेतत्वात्सत्त्वाः, ततः कर्मधारयस्तदर्थतायै, चशब्दः पुनरर्थः, तत्थेव त्ति शिरःप्रभृतिके, किं भवं मुणी मुणिए त्ति किं भवान् मुनिकः तपस्वीति, अथवा किं भवान् ‘मुनीः' तपस्विनी 'मुणिए'त्ति 'मुनिः' तपस्वी जातः 'मुनिए'त्ति ज्ञाते तत्त्वे सति ज्ञात्वा वा तत्त्वम्, अथवा किं भवान् ‘मुनी' यतिरुत 'मुणिकः' ग्रहगृहीतः उदाहु त्ति उताहो, इति विकल्पार्थो निपातः जूयासेज्जायरए त्ति यूकानां स्थानदातेति, सत्तट्ठ पयाई पच्चोसक्कइ त्ति प्रयत्नविशेषार्थमुरभ्र इव प्रहारदानार्थमिति, सीउसिणं तेयलेस्सं ति स्वां स्वकीयामुष्णां तेजोलेश्यां से गयमेयं भगवं गयगयमेवं भगवंति अथ गतमवगतमेतन्मया हे भगवन्! यथा भगवतःप्रसादादयं न दग्धः, सम्भ्रमार्थत्वाच्च गतशब्दस्य पुनः पुनरुच्चारणम्, इह च यद्गोशालकस्य संरक्षणं भगवता कृतं तत्सरागत्वेन 15 शतके सूत्रम् 543 गोशालकशते वैश्यायनतेजोलेश्या सूत्रम् 544 गोशालकशते परिवर्त्तपरिहारः। सूत्रम् 545-546 गोशालकशते परिवर्तपरिहारः। तेजोलेश्या वीरोपर्यमर्षः Page #34 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1112 // 15 शतके सूत्रम् 547 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः दयैकरसत्वाद्भगवतः, यच्च सुनक्षत्रसर्वानुभूतिमुनिपुङ्गवयोर्न करिष्यति तद्वीतरागत्वेन लब्ध्यनुपजीवकत्वादवश्यभाविभावत्वाद्वेत्यवसेयमिति / संखित्तविउलतेयलसे त्ति सङ्क्षिप्ताऽप्रयोगकाले विपुला प्रयोगकाले, तेजोलेश्या लब्धिविशेषो यस्य स तथा, सनहाए त्ति सनखया यस्यां पिण्डिकायां बध्यमानायामङ्गलीनखा, अङ्गष्ठस्याधो लगन्ति सा सनखेत्युच्यते 'कुम्मासपिंडियाए'त्ति कुल्माषा अर्द्धस्विन्ना मुगादयो माषा इत्यन्ये वियडासएणं ति विकटं जलम्, तस्याशय आश्रयो वा स्थानं विकटाशयो विकटाश्रयो वा तेन, अमुं च प्रस्तावाचुलुकमाहुर्वृद्धाः,॥ 6 // // 543 // जाहे य मो त्ति यदा च स्मो भवामो वयं अनिप्फन्नमेव त्ति मकारस्यागमिकत्वादनिष्पन्न एव / वणस्सइकाइयाओ पउट्टपरिहारं परिहरंति त्ति परिवृत्य 2 मृत्वा यस्तस्यैव वनस्पतिशरीरस्य परिहारः परिभोगः, तत्रैवोत्पादोऽसौ परिवृत्यपरिहारः, तं परिहरन्ति कुर्वन्तीत्यर्थः, 'खुड्डइ'त्ति त्रोटयति 'पउट्टे'त्ति परिवर्त्तः परिवर्त्तवाद इत्यर्थः आयाए अवक्कमणे त्ति आत्मनाऽऽदाय चोपदेशं अपक्रमणं' अपसरणम् // 7-8 // // 544-545 // जहा सिवे ति शिवराजर्षिचरितेमहया अमरिस त्ति महान्तममर्षं एवं वावि त्ति एवं चेति प्रज्ञापकोपदर्घामानकोपचिह्नम्, अपीति समुच्चये // 9 // // 546 // 10 तेणं कालेणं 2 समणस्स भगवओ महावीरस्स अंतेवासी आणंदे नाम थेरे पगइभद्दए जाव विणीए छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से आणंदे थेरे छट्ठक्खमणपारणगंसि पढमाए पोरिसीए एवं जहा गोयमसामी तहेव आपुच्छइ तहेव जाव उच्चनीयमज्झिमजाव अडमाणे हालाहलाए कुंभकारीए कुंभकारावणस्स अदूरसामंते वीइवयइ, तएणं से गोसाले मंखलिपुत्ते आणंदं थेरं हाला. कुंभकारीएकुंभकारावणस्स अदूरसामंतेणं वीइवयमाणं पासइ पा०२ एवं वयासी- एहि ताव आणंदा! इओ एगं महं उवमियं निसामेहि, तए णं से आणंदे थेरे गोसालेणं मंख० एवं वुत्ते समाणे जे० // 1112 / / Page #35 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1113 // 15 शतके सूत्रम् 547 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः हालाहलाए कुंभ० कुंभका० जे० गोसाले मंखलिपुत्ते ते० उवागच्छति, तए णं से गोसाले मंख० आणंदं थेरं एवं व०- एवं खलु आणंदा! इतो चिरातीयाए अद्धाए केइ उच्चावगा वणिया अत्थअत्थी अत्थलुद्धा अत्थगवेसी अत्थकंखिया अत्थपिवासा अत्थगवेसणयाए णाणाविहविउलपणियभंडमायाए सगडीसागडेणं सुबहुं भत्तपाणं पत्थयणं गहाय एगं महं अगामियं अणोहियं छिन्नावायं दीहमद्धं अडविं अणुप्पविट्ठा, तए णं तेसिं वणियाणं तीसे अकामियाए अणोहियाए छिन्नावायाए दीहमद्धाए अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुजेमाणे 2 खीणे तए णं ते वणिया खीणोदता समाणा तण्हाए परिब्भवमाणा अन्नमन्ने सद्दावेंति अन्न०२ एवं व०- एवं खलु देवाणुप्पिया! अम्हं इमीसे अगामियाए जाव अडवीए किंचि देसं अणुप्पत्ताणं समाणाणं से पुव्वगहिए उदए अणुपुव्वेणं परिभुंजेमाणे २खीणे तंसेयं खलु देवा०! अम्हं इमीसे अगामियाए जाव अडवीए उदगस्स सव्वओसमंता मग्गणगवेसणं करेत्तएत्तिक? अन्नमन्नस्स अंतिए एयमटुं पडिसुणेति अन्न०२ तीसेणं अगा० जाव अड० उद० सव्वओसमंता मग्गणग० करेंति उद० सव्वओस० मग्गणग० करेमाणा एगं महं वणसंडं आसादेति किण्हं किण्होभासं जाव निकुरंबभूयं पासादीयं जाव पडिरूवं, तस्सणंवणसंडस्स बहुमज्झदेसभाए एत्थ णं महेगंवम्मीयं आसादेंति, तस्सणं वम्मियस्स चत्तारि वप्पुओ अन्भुग्गयाओ अभिनिसढाओ तिरियं सुसंपग्गहियाओ अहे पन्नगद्धरूवाओ पन्नगद्धसंठाणसंठियाओपासादीयाओ जाव पडिरूवाओ, तए णं ते वाणिया हट्टतुट्ठ० अन्नमन्नं सद्दावेंति अ०२ एवं व०- एवं खलु देवाल! अम्हे इमीसे अगामियाए जाव सव्वओ समंता मग्गणग० करेमाणेहिं इमे वणसंडे आसादिए किण्हे किण्होभासे इमस्स णं वण• बहुमज्झदेसभाए इमे वम्मीए आसादिए इमस्स णं वम्मीयस्स चत्तारि वप्पुओ अब्भुग्गयाओ जाव पडिरूवाओ तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० पढमं वप्पिं भिन्दित्तए अवियाई ओरालं उदगरयणं अस्सादेस्सामो, तएणं ते वणिया अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अं० 2 तस्स // 1113 // Page #36 -------------------------------------------------------------------------- ________________ १५शतके सूत्रम् 547 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1114 // 980600004 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः वम्मीयस्स पढमं वप्पिं भिंदंति, ते णंतत्थ अच्छं पत्थं जच्चंतणुयं फालियवन्नाभं ओरालं उदगरयणं आसादेंति, तए णं ते वणिया हट्ठतुटुं पाणियं पिबंति पा०२ वाहणाई पछेति वा०२ भायणाई भरेंति भा०२ दोच्चंपि अन्न० एवं व०- एवं खलु देवा०! अम्हेहिं इमस्स वम्मी० पढमाए वप्पीए भिण्णाए ओराले उदगरयणे अस्सादिए तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० दोच्चंपि वप्पिं भिंदित्तए, अवियाई एत्थ ओरालं सुवन्नरयणं आसादेस्सामो, तएणं ते वणिया अन्न० अं० एयमढेपडि० अं० 2 तस्स वम्मी० दोच्चंपि वप्पिं भिंदंति ते णं तत्थ अच्छं जच्चं तावणिज्जं महत्थं महग्धं महरिहं ओरालं सुवन्नरयणं अस्सादेति, तए णं ते वणिया हट्ठतुट्ठ० भायणाई भरेंति 2 पवहणाइं भरेंति 2 तच्चंपि अन्नमन्नं एवं व०- एवं खलु दे०! अम्हे इमस्स वम्मी० पढमाए वप्पाए भिन्नाए ओ० उदगरयणे आसादिए दोच्चाए वप्पाए भिन्नाए ओ० सुवन्नरयणे अस्सादिए तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० तच्चंपि वप्पिं भिंदित्तए, अवियाईएत्थ ओरालं मणिरयणं अस्सादेस्सामो, तएणं ते वणिया अन्नमन्नस्स अं एयमढेपडि० अं०२ तस्स वम्मी० तचंपि वप्पिं भिंदति, तेणंतत्थ विमलं निम्मलं निब्बलं निक्कलं महत्थं महग्धं महरिहं ओ० मणिरयणं अस्सादेति, तएणं ते वणिया हट्ठतुट्ठ० भायणाई भरेंति भा०२ पवहणाइं भरेंति 2 चउत्थंपि अन्न एवं व०- एवं खलु देवा०! अम्हे इमस्स वम्मी० पढमाए वप्पाए भिन्नाए ओ० उदगरयणे अस्सादिए, दोच्चाए वप्पाए भिन्नाए ओ० सुवण्णरयणे अस्सादिए, तच्चाए वप्पाए भिन्नाए ओ० मणिरयणे अस्सादिए, तं सेयं खलु देवा०! अम्हं इमस्स वम्मी० चउत्थंपि वप्पिं भिंदित्तए अवि याई उत्तमं महग्धं महरिहं ओरालं वइररयणं अस्सादेस्सामो, तए णं तेसिं वणियाणं एगे वणिए हियकामए सुहकामए पत्थकामए आणुकंपिए निस्सेसिए हियसुहनिस्सेसकामए ते वणिए एवं व०- खलु देवा०! अम्हे इमस्स वम्मी० पढमाए वप्पाए भिन्नाए ओ० उदगरयणे जाव तच्चाए वप्पाए भिन्नाए ओ० मणिरयणे अस्सादिए, तं होउ अलाहि पज्जत्तं एसा चउत्थी वप्पा मा भिजउ, चउत्थी णे वप्पा सउवसग्गा यावि होत्था, तए णं ते // 1114 // Page #37 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1115 // 15 शतके सूत्रम् 547 गोशालकशते आनन्दाय | गोशालोक्तो वणिग्दृष्टान्तः वणिया तस्स वणियस्स हियकामगस्स सुहकामजाव हियसुहनिस्सेसकामगस्स एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुंनो सद्दहति जाव नोरोयंति, एयमढे असद्दहमाणा जाव अरोएमाणा तस्स वम्मी० चउत्थंपि वप्पिं भिंदंति, ते णं तत्थ उग्गविसं चंडविसं घोरविसं महाविसं अतिकायमहाकायं मसिमूसाकालगयं नयणविसरोसपुन्नं अंजणपुंजनिगरप्पगासं रत्तच्छं जमल जुयल चंचल चलंतजीहंधरणितलवेणियभूयं उक्कड-फुड-कुडिल-जड्डल-कक्खड-विकडफडाडोव-करणदच्छंलोहागर धम्ममाण धमधमेंतघोसं अणागलियचंडतिव्वरोसं समुहिं तुरियं चवलंधमंतं दिट्ठीविसंसप्पं संघटुंति, तएणं से दिट्ठीविसे सप्पे तेहिं वणिएहिं संघट्टिए समाणे आसुरुत्ते जाव मिसमिसेमाणे सणियं 2 उट्टेति 2 सरसरसरस्सवम्मीयस्स सिहरतलं दुरूहेइ सि०२ आइञ्चं णिज्झाति आ०२ ते वणिए अणिमिसाए दिट्ठीए सव्वओ समंता समभिलोएति, तए णं ते वणिया तेणं दिट्ठीविसेणं सप्पेणं अणि दि० स० समंता समभिलोइया समाणा खिप्पामेव सभंडमत्तोवगरणया एगाहच्चं कूडाहच्चं भासरासी कया यावि होत्था, तत्थ णंजे से वणिए तेसिं वणियाणं हियकामए जाव हियसुहनिस्सेसकामए सेणं अणुकंपयाए देवयाए सभंडमत्तोवगरणमायाए नियगं नगरं साहिए, एवामेव आणंदा! तववि धम्मायरिएणं धम्मोवएसएणं समणेणं नायपुत्तेणं ओराले परियाए आसाइए ओराला कित्तिवन्नसद्दसिलोगा सदेवमणुयासुरे लोए पुव्वंति गुवंति थुवंति इति खलुसमणे भगवं महावीरे इति०२, तंजदिमे से अजज किंचिविवदति तोणं तवेणं तेएणं एगाहचं कूडाहचं भासरासिं करेमि जहा वा वालेणं ते वणिया, तुमंच णं आणंदा! सारक्खामि संगोवामि जहा वा से वणिए तेसिं वणियाणं हियकामए जाव निस्सेसकामए अणुकंपयाए देवयाए सभंडमत्तोव० जाव साहिए, तं गच्छ णं तुम आणंदा! तव धम्मायरियस्स धम्मोवएसगस्स समणस्स नायपुत्तस्स एयमटुं परिकहेहि / तएणं से आणंदे थेरे गोसालेणं मंख एवं वुत्ते स० भीए जाव संजायभए गोसालस्स मंख० अंतियाओ हालाहलाए कुंभकारीए कुंभकारावणाओपडिनिक्खमति 2 सिग्घं तुरियं सावत्थिं // 1115 // Page #38 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1116 // १५शतके सूत्रम् 547 गोशालकशते आनन्दाय गोशालोक्तो वणिग्दृष्टान्तः सूत्रम् 548 तेजः शक्तिः नोदनानिषेधः नगरिंमज्झम० निग्गच्छइ नि० जे० कोट्ठए चेइए जे० स० भ० महावीरे ते० उवा०२स० भ० महावीरं तिक्खुत्तो आयाहिणं उच्चनीच्चजाव पयाहिणं करेति 2 वंदति नमं० 2 एवं व०- एवं खलु अहं भंते! छट्ठक्खमणपारणगंसि तुझेहिं अब्भणुनाए समाणे सावत्थीए नगरीए अडमाणे हालाहलाए कुंभकारीए जाव वीयीवयामि, तएणंगोसाले मंखलिपुत्ते ममं हालाहलाए जाव पासित्ता एवं व०एहि ताव आणंदा! इओ एगं महं उवमियं निसामेहि, तएणं अहंगोसालेणं मंख० एवं वुत्ते स. जे. हालाहलाए कुंभ० कुंभका० जे० गोसाले मंखलिपुत्ते ते० उवागच्छामि, तए णं से गोसाले मंख० ममं एवं व०- एवं खलु आणंदा! इओ चिरातीयाए अद्धाए केइ उच्चावया वणिया एवं तं चेव जाव सव्वं निरवसेसं भाणियव्वं जाव नियगनगरं साहिए तं गच्छ णं तुमं आणंदा! धम्मायरियस्स धम्मोव० जाव परिकहेहि॥सूत्रम् 547 // ११तं पभूणं भंते! गोसाले मंखलिपुत्ते तवेणं तेएणं एगाहच्चं कूडाहचं भासरासिं करेत्तए? विसएणं भंते! गोसालस्स मंख० जाव करेत्तए? समत्थे णं भंते! गोसाले जाव करेत्तए?, पभूणं आणंदा! गोसाले मंख० तवेणं जाव करे विसएणं आणंदा! गोसाले जाव करेत्तए समत्थे णं आणंदा! गोसाले जाव करे०, नो चेव णं अरिहंते भगवंते परियावणियं पुण करेज्जा, जावतिएणं आणंदा! गोसालस्स मंख० तवतेए एत्तो अणंतगुणविसिट्ठयराए चेव तवतेए अणगाराणं भगवंताणं, खंतिखमा पुण अणगारा भगवंतो, जावइएणं आणंदा! अणगाराणं भग० तवतेए एत्तो अणंतगुणविसिट्ठयराए चेव तवतेए थेराणं भग० खंतिखमा पुण थेरा भग०, जावतिएणं आणंदा! थेराणं भग० तवतेए एत्तो अणंतगुणवि० चेव तवतेए अरिहंताणं भग०, खंतिखमा पुण अरिहंता भग०, तं पभू णं आणंदा! गोसाले मं० पुत्ते तवेणं तेएणं जाव करेत्तए, विसएणं आणंदा! जाव करे०, समत्थेणं आणंदा! जाव करे०, नो चेवणं अरिहंते भगवंते, पारियावणियं पुण करेजा // सूत्रम् 548 // Page #39 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1117 // १२तंगच्छ णं तुमं आणंदा! गोयमाईणं समणाणं निग्गंथाणं एयमटुंपरिकहेहि-मामं अज्जो! तुझं केइ गोसालं मंख० धम्मियाए 15 शतके पडिचोयणाए पडिचोएउ धम्मियाए पडिसारणाए पडिसारेउ धम्मिएणं पडोयारेणं पडोयारेउ, गोसाले णं मंख० समणेहिं निग्गं० सूत्रम् 547 गोशालकशते मिच्छं विपडिवन्ने, तएणं से आणंदे थेरे समणेणं भ० महावीरेणं एवं वुत्ते स० समणं भ० म०व० नम०२ जेणेव गोयमादिसमणा नि० 23 आनन्दाय ते० उवाग० 2 गोयमादि समणे निग्गंथे आमंतेति आ०२ एवं व०- एवं खलु अज्जो! छट्ठक्खमणपारणगंसि समणेणं भ० महावीरेणं गोशालोक्तो वणिग्दृष्टान्तः अन्भणुन्नाए समाणे सावत्थीए नगरीए उच्चनीय तंचेव सव्वंजाव नायपुत्तस्स एयमटुंपरिकहेहि, तंमा णं अजो! तुझे केई गोसालं सूत्रम् 548 मंखलिपुत्तं धम्मियाए पडिचोयणाए पडिचोएउ जाव मिच्छं विपडिवन्ने / / सूत्रम् 549 / / तेजः शक्तिः नोदनानिषेधः महं उवमियं त्ति मम सम्बन्धि महद्वा विशिष्टम्, औपम्यमुपमा दृष्टान्त इत्यर्थः चिरातीताए अद्धाए त्ति चिरमतीते काले सूत्रम् 549 उच्चावय त्ति उच्चावचा उत्तमानुत्तमाः अत्थत्थि त्ति द्रव्यप्रयोजनाः, कुत एवं? इत्याह- अत्थलुद्ध त्ति द्रव्यलालसाः अत एव गोशालकशते वणिग्दृष्टान्तादि अत्थगवेसिय त्ति, अर्थगवेषिणोऽपि कुत इत्याह- अत्थकंखिय त्ति प्राप्तेऽप्यर्थेऽविच्छिन्नेच्छाः, अत्थपिवासिय त्ति अप्राप्तार्थविषयसञ्जाततृष्णाः, यत एवमत एवाह- अत्थगवेसणयाए इत्यादि, पणियभंडे त्ति पणितं व्यवहारस्तदर्थं भाण्डम्, पणितं वा क्रयाणकं तद्रूपं भाण्डं न तु भाजनमिति पणितभाण्डं सगडीसागडेणं ति शकट्यो गन्त्रिकाः, शकटानां गन्त्रीविशेषाणां समूहः शाकटम्, ततः समाहारद्वन्द्वोऽतस्तेन भत्तपाणपत्थयणं ति भक्तपानरूपं यत्पथ्यदनंशम्बलं तत्तथा, अगामियं ति अग्रामिकांड अकामिका वाऽनभिलाषविषयभूतां अणोहियं ति अविद्यमानजलौघिकामतिगहनत्वेनाविद्यमानोहां वा छिन्नावायं ति व्यवच्छिन्नसार्थघोषाधापातांदीहमद्धं ति दीर्घमार्गा दीर्घकालांवा किण्हं किण्होभासंइह यावत्करणादिदंदृश्यं नीलं नीलोभासं हरियं हरिओभास'मित्यादि, व्याख्या चास्य प्राग्वत्, महेगं वम्मीयं ति महान्तमेकं वल्मीकं वप्पुओ त्ति वधूंषि शरीराणि Page #40 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1118 // शिखराणीत्यर्थः अब्भुग्गयाओ त्ति अभ्युद्गतान्यभ्रोद्गतानि वोच्चानीत्यर्थः अभिनिसढाओ त्ति अभिविधिना निर्गताः सटास्तद-8 15 शतके वयवरूपाः केशरिस्कन्धसटावद्येषां तान्यभिनिःशटानि, इदं च तेषामूर्द्धगतं स्वरूपम्, अथ तिर्यगाह- तिरियं सुसंपगहियाओ सूत्रम् 547 गोशालकशते त्ति 'सुसंप्रगृहीतानि' सुसंवृतानि नातिविस्तीर्णानीत्यर्थः, अधः किंभूतानि?, इत्याह- अहे पणगद्धरुवाओ त्ति सार्द्धरूपाणि आनन्दाय यादृशं पन्नगस्योदरच्छिन्नस्य पुच्छत ऊर्कीकृतमर्द्धमधो विस्तीर्णमुपर्युपरि चातिश्लक्ष्णं भवतीत्येवं रूपं येषां तानि तथा, गोशालोक्तो वणिग्दृष्टान्तः पन्नगार्द्धरूपाणि चर्वणादिनाऽपि भवन्तीत्याह- पन्नगद्धसंठाणसंठियाओ त्ति भावितमेव / ओरालं उदगरयणं आसाइस्सामो त्ति सूत्रम् 548 अस्यायमभिप्रायः- एवंविधभूमिगर्ने किलोदकं भवति वल्मीके चावश्यम्भाविनो गर्ता अतः शिखरभेदे गर्त्तः प्रकटो तेजः शक्तिः नोदनानिषेधः भविष्यति तत्र च जलं भविष्यतीति, अच्छं ति निर्मलं पत्थं ति पथ्यं रोगोपशमहेतुः जच्चं ति जात्यं संस्काररहितं तणुयं ति सूत्रम् 549 तनुकं सुजरमित्यर्थः फालियवण्णाभं ति स्फटिकवर्णवदाभा यस्य तत्तथा, अत एव ओरालं ति प्रधानम् उदगरयणं ति उदकमेव गोशालकशते वणिग्दृष्टान्तादि रत्नमुदकरत्नम्, उदकजातौ तस्योत्कृष्टत्वात्, वाहणाई पजेंति त्ति बलीवर्दादिवाहनानि पाययन्ति अच्छं ति निर्मलं जच्चं ति अकृत्रिमं तावणिज्जं ति तापनीयं तापसहं महत्थं ति महाप्रयोजनं महग्धं ति महामूल्यं महरिहं ति महतां योग्यं विमलं तिल विगतागन्तुकमलं निम्मलं ति स्वाभाविकमलरहितं नित्तलं ति निस्तलमतिवृत्तमित्यर्थः निक्कलं ति निष्कलंत्रासादिरत्नदोषरहितं वइररयणं ति वज्राभिधानरत्नम्, हियकामए त्ति इह हितमपायाभावः सुहकामए त्ति सुखमानन्दरूपं पत्थकामए त्ति पथ्यमिव पथ्यमानन्दकारणं वस्तु आणुकंपिए त्ति अनुकम्पया चरतीत्यानुकम्पिकः निस्सेयसिए त्ति निःश्रेयसं यन्मोक्षमिच्छतीति नैःश्रेयसिकः,अधिकृतवाणिजस्योक्तैरेव गुणैः कैश्चिधुगपद्योगमाह-हिए त्यादि, तंहोउ अलाहि पज्जत्तंणे त्ति तत्-तस्माद्भवत्वलं पर्याप्तमित्येते शब्दाः प्रतिषेधवाचकत्वेनैकार्था आत्यन्तिकप्रतिषेधप्रतिपादनार्थमुक्ताःणे त्ति नोऽस्माकं सउवसग्गा यावित्ति Page #41 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1119 // इह चापीति सम्भावनार्थः, उग्गविसं ति दुर्जरविषं चंडविसं ति दष्टकनरकायस्य झगिति व्यापकविषं घोरविसं ति परम्परया। 15 शतके पुरुषसहस्रस्यापि हननसमर्थविषं महाविषं ति जम्बूद्वीपप्रमाणस्यापि देहस्य व्यापनसमर्थविषं अइकायमहाकायं ति कायान् सूत्रम् 547 गोशालकशते शेषाहीनामतिक्रान्तोऽतिकायोऽत एव महाकायस्ततः कर्मधारयः, अथवाऽतिकायानांमध्ये महाकायोऽतिकायमहाकायो- आनन्दाय ऽतस्तम्, मसिमूसाकालग त्ति मषी कज्जलम्, मूषाचसुवर्णादितापनभाजनविशेषः, ते इव कालको यःस तथा तंनयणविसरोसपुत्रं / गोशालोक्तो वणिग्दृष्टान्तः ति नयनविषेण दृष्टिविषेण रोषेण च पूर्णो यः स तथा तं अंजयपुंजनिगरप्पगासं ति अञ्जनपुञ्जानां निकरस्येव प्रकाशो सूत्रम् 548 दीप्तिर्यस्य स तथा तम्, पूर्व कालवर्णत्वमुक्तमिह तु दीप्तिरिति न पुनरुक्ततेति, रत्तच्छं ति रक्ताक्षं जमलजुयलचंचलचलंतजीह तेजः शक्तिः नोदनानिषेधः ति जमलं सहवर्ति युगलं द्वयं चञ्चलं यथा भवत्येवं चलन्त्योः - अतिचपलयोर्जिह्वयोर्यस्य स तथा तम्, प्राकृतत्वाच्चैवं सूत्रम् 549 समासः, धरणितलवेणिभूयं धरणीतलस्य वेणीभूतो वनिताशिरसः केशबन्धविशेष इव यः कृष्णत्वदीर्धत्वश्लक्ष्ण गोशालकशते वणिग्दृष्टान्तादि पश्चाद्भागत्वादिसाधर्म्यात्स तथा तं उक्कड-फुड-कुडिल-जड्डल-कक्खड-वियड-फडाडोवकरणदच्छं ति उत्कटो बलवताऽन्येना| ध्वंसनीयत्वात्, स्फुटो व्यक्तः प्रयत्नविहितत्वात्, कुटिलो वक्रस्तत्स्वरूपत्वात्, जटिलः स्कन्धदेशे केशरिणामिवाहीनां केसरसद्भावात्, कर्कशो निष्ठुरो बलवत्त्वात्, विकटो विस्तीर्णो यः स्फटाटोपः फणासंरम्भस्तत्करणे दक्षो यः स तथा तं लोहागरधम्ममाणधमधमेंतघोसं ति लोहस्येवाकरे ध्मायमानस्य- अग्निना ताप्यमानस्य धमधमायमानो धमधमेतिवर्णव्यक्तिमिवोत्पादयन्, घोषः शब्दो यस्य स तथा तम्, अणागलियचंडतिव्वरोसं ति अनिर्गलितोऽनिवारितोऽनाकलितो नाकालता // 1119 / / वाऽप्रमेयश्चण्डः तीव्रो रोषो यस्य स तथा तम्, समुहियतुरियचवलं धमंतं ति शुनो मुखं श्वमुखं तस्येवाचरणं श्वमुखिका कौलेयकस्येव भषणं तां त्वरितं च चपलमतिचटुलतया धमन्तं शब्दं कुर्वन्तमित्यर्थः सरसरसरसरस्स त्ति सर्पगतेरनुकरणं Page #42 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1120 // आइच्चं निज्झायइ त्ति आदित्यं पश्यति दृष्टिलक्षणविषस्य तीक्ष्णतार्थं सभंडमत्तोवगरणमायाय त्ति सह भाण्डमात्रया |15 शतके पणितपरिच्छदेन उपकरणमात्रया च ये ते तथा, एगाहचं ति एका एवाहत्या, आहननं प्रहारो यत्र भस्मीकरणे तदेकाहत्यं सूत्रम् 547 गोशालकशते तद्यथा भवत्येवम्, कथमिव? इत्याह- कूडाहचंति कूटस्येव पाषाणमयमारणमहायन्त्रस्येवाहत्या- आहननं यत्र तत् कूटाहत्यं आनन्दाय तद्यथा भवतीत्येवम्, परियाए त्ति पर्यायोऽवस्था कित्तिवन्नसद्दसिलोग त्ति इह वृद्धव्याख्या- सर्वदिग्व्यापी साधुवादः कीर्त्तिः, गोशालोक्तो वणिग्दृष्टान्तः एकदिग्व्यापी वर्णः, अर्द्धदिग्व्यापी शब्दः, तत्स्थान एव श्लोकः श्लाघेतियावत् सदेवमणुयासुरे लोएत्ति सह देवैर्मनुजैरसुरैश्च यो सूत्रम् 548 लोको जीवलोकः स तथा तत्र, पुव्वंति त्ति 'प्लवन्ते' गच्छन्ति प्लुङ्गतौ इति वचनात् गुवंति 'गुप्यन्ति' व्याकुलीभवन्ति गुप तेजः शक्तिः नोदनानिषेधः व्याकुलत्वे इति वचनात् थुवंति त्ति क्वचित्तत्र स्तूयन्ते अभिष्ट्रयन्तेऽभिनन्द्यन्ते, क्वचित् परिभमन्तीति दृश्यते, व्यक्तं चैतदिति, सूत्रम् 549 गोशालकशते एतदेव दर्शयति- इति खल्वित्यादि, इतिशब्दः प्रख्यातगुणानुवादनार्थः, तंति तस्मादिति निगमनम्, तवेणं तेएणं ति तपोजन्यं / वणिग्दृष्टान्तादि तेजस्तप एव वा तेन तेजसा' तेजोलेश्या जहा वा वालेण ति यथैव व्यालेन भुजगेन सारक्खामि त्ति संरक्षामि दाहभयात् / संगोवयामि त्ति संगोपयामि क्षेमस्थानप्रापणेन // 10 // // 547 / / पभु त्ति प्रभविष्णुर्गोशालको भस्मराशिं कर्तुं? इत्येकः प्रश्नः, प्रभुत्वं च द्विधा विषयमात्रापेक्षया तत्करणतश्चेति पुनः पृच्छति- विसए ण मित्यादि, अनेन च प्रथमो विकल्पः पृष्टः, समत्थे ण मित्यादिना तु द्वितीय इति, पारितावणियं ति। पारितापनिकी क्रियां पुनः कुर्यादिति। अणगाराणं ति सामान्यसाधूनां खंतिक्खम त्ति क्षान्त्या क्रोधनिग्रहेण क्षमन्त इति / शान्तिक्षमाः थेराणं ति आचार्यादीनां वयःश्रुतपर्यायस्थविराणां // 11 // // 548 // पडिचोयणाए त्ति तन्मतप्रतिकूला चोदना कर्तव्यप्रोत्साहना प्रतिचोदना तया पडिसाहरणाए त्ति तन्मतप्रतिकूलतया / 11 Page #43 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1121 // 15 शतके सूत्रम् 550 गोशालकशते परावृत्त पहिारः विस्मृतार्थस्मारणा तया, किमुक्तं भवति?- धम्मिएण मित्यादि, पडोयारेणं ति प्रत्युपचारेण प्रत्युपकारेण वा पडोयारेउ त्ति प्रत्युपचारयतु प्रत्युपचारं करोतु, एवं प्रत्युपकारयतु वा मिच्छं विपडिवन्ने त्ति मिथ्यात्वंम्लेच्छ्यं वाऽनार्यत्वं विशेषतःप्रतिपन्नः इत्यर्थः / / 12 // // 549 // 13 जावं च णं आणंदे थेरे गोयमाईणं समणाणं निग्गंथाणं एयमटुं परिकहेइ तावं च णं से गोसाले मंख० पु० हालाह० कुं० कुंभकारावणाओ पडिनि०२ आजीवियसंघसंपरिवुडे महया अमरिसं वहमाणे सिग्धं तुरियं जाव सावत्थिं नगरिं मझमझेणं निग्ग०२ जे० कोट्ठए चेइए जेणेव समणे भ० महा० तेणेव उवा० ते०२ समणस्स भ० म० अदूरसामंते ठिच्चा समणं भ० महा० एवं वयासी-सुट्टणं आउसो! कासवा! ममं एवं वयासी साहू णं आउसो! कासवा! ममं एवं व०-गोसाले मंखलिपुत्ते ममं धम्मंतेवासी गोसाले०२, जेणं से मंख० तव धम्मंतेवासी सेणंसुक्के सुक्काभिजाइए भवित्ता कालमासे कालं किच्चा अन्नयरेसुदेवलोएसु देवत्ताए उववन्ने, अहनं उदाइनामंकुंडियायणीए अजुणस्सगोयमपुत्तस्स सरीरगं विप्पजहामि, अ०२गोसालस्समंख० सरीरगं अणुप्पविसामि गो०२ इमं सत्तमं पउट्टपरिहारंपरिहरामि, जेवि आईआउसो! कासवा! अम्हं समयंसि केइ सिज्झिंसुवा सिझंति वा सिज्झिस्संति वा सव्वे ते चउरासीतिं महाकप्पसयसहस्साईसत्त दिव्वे सत्त संजूहे सत्त संनिगन्भेसत्त पउट्टपरिहारे पंच कम्मणि सयसहस्साई,सर्टि च सहस्साई छच्चसए तिन्नि य कम्मंसे अणुपुव्वेणंखवइत्ता तओ पच्छा सिझंति बुझंति मुच्चंति परिनिव्वाइंति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से जहा वा गंगा महानदी जओ पवूढा जहिं वा पञ्जुवत्थिया एस णं अद्धपंचजोयणसयाई आयामेणं, अद्धजोयणं विक्खंभेणं, पंच धणुसयाई उवेहेणं, एएणं गंगापमाणेणं सत्तगंगाओसा एगा महागंगा, सत्त महागंगाओ सा एगा सादीणगंगा, सत्त सादीणगंगाओ सा एगा मच्चुगंगा, सत्त मच्चुगंगाओ सा एगा लोहियगंगा, सत्त लोहियगंगाओ सा एगा // 1121 // Page #44 -------------------------------------------------------------------------- ________________ १५शतके सूत्रम् 550 श्रीभगवत्यङ्ग श्रीअभयः वृत्तियुतम् भाग-३ // 1122 // गोशालकशते परावृत्त पहिारः आवतीगंगा, सत्त आवतीगंगाओसा एगा परमावती, कएवामेव सपुव्वावरेणंएगंगंगासयसहस्सं सत्तर सहस्सा छच्चगुणपन्नगंगासया भवंतीति मक्खाया, तासिं दुविहे उद्धारे पण्णत्ते, तंजहा-सुहुमबोंदिकलेवरे चेव बायरबोंदिकलेवरेचेव, तत्थ णंजे से सुहुमबों से ठप्पे तत्थ णं जे से बायरबोंदिकलेवरे तओणं वाससए 2 गए 2 एगमेगं गंगावालुयं अवहाय जावतिएणं कालेणं से कोढे खीणे णीरेए निल्लेवे निट्ठिए भवति सेत्तं सरे सरप्पमाणे, एएणं सरप्पमाणेणं तिन्नि सरसयसाहस्सीओ से एगे महाकप्पे, चउरासीइ महाकप्पसयसहस्साई से एगे महामाणसे, अणंताओ संजूहाओ जीवे चयं चइत्ता उवरिल्ले माणसे संजूहे देवे उववजति, से णं तत्थ दिव्वाई भोगभोगाई भुंजमाणे विहरइ रत्ता ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं अणंतरं चयं चइत्ता पढमे सन्निगन्भे जीवे पच्चायाति, सेणं तओहिंतो अणंतरं उव्वट्टित्ता मज्झिल्ले माणसे संजूहे देवे उव०, से णं तत्थ दिव्वाई भोगभोगाई जाव विहरित्ता ताओ देवलोयाओ आउ० 3 जाव चइत्ता दोच्चे सन्निगन्भे जीवे पच्चायाति, सेणंतओहिंतो अणंतरं उव्वट्टित्ता हेडिल्ले माणसे संजूहे देवे उव०, से णं तत्थ दिव्वाइं जाव चइत्ता तच्चे सन्निगब्भे जीवे पच्चा०, से णं तओहिंतो जाव उव्वट्टित्ता उवरिल्ले माणुसुत्तरे संजूहे देवे उववजिहिति, सेणं तत्थ दिव्वाई भोग जाव चइत्ता चउत्थे सन्निगन्भे जीवे पच्चा०, सेणं तओहितो अणंतरं उव्वट्टित्ता मज्झिल्ले माणुसुत्तरे संजूहे देवे उव०, सेणं तत्थ दिव्वाइंभोग जाव चइत्ता पंचमे सन्निगन्भे जीवे पच्चा०, से णं तओहितो अणंतरं उव्वट्टित्ता हिट्ठिल्ले माणुसुत्तरे संजूहे देवे उव०, से णं तत्थ दिव्वाइं भोग जाव चइत्ता छट्टे सन्निगब्भे जीवे पच्चा०, से णं तओहिंतो अणंतरं उववट्टित्ता बंभलोगे नाम से कप्पे पन्नत्ते पाईणपडीणायते उदीणदाहिणविच्छिन्ने जहा ठाणपदे जावपंच वडेंसगा पं०, तंजहा- असोगवडेंसए जाव पडिरूवा, से णं तत्थ देवे उव०, से णं तत्थ दस सागरोवमाइं दिव्वाई भोग जाव चइत्ता सत्तमे सन्निगब्भे जीवे पच्चा०, सेणं तत्थ नवण्हं मासाणं बहुपडिपुन्नाणं अट्ठमाण जाव वीतिक्वंताणं सुकुमालगभद्दलए मिउकुंडल // 1122 // Page #45 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1123 // १५शतके सूत्रम् 550 गोशालकशते परावृत्त पहिारः कुंचियकेसए मट्ठगंडतलकन्नपीढए देवकुमारसप्पभए दारए पयायति, से णं अहं कासवा!, तेणं अहं आउसो! कासवा! कोमारियपव्वजाए कोमारएणं बंभचेरवासेणं अविद्धकन्नए चेव संखाणं पडिलभामि सं० 2 इमे सत्त पउट्टपरिहारे परिहरामि, तंजहाएणेजगस्स मल्लरामस्स मल्लमंडियस्स रोहस्स भारद्दाइस्स अजुणगस्स गोयमपुत्तस्स गोसालस्स मंख०, तत्थ णं जेसे पढमे पउट्टपरिहारे सेणं रायगिहस्स नगरस्स बहिया मंडियकुच्छिंसि चेइयंसि उदाइस्स कुंडियायणस्स सरीरं विप्पजहामि, उदा०२ एणेजगस्स सरीरगं अणुप्पविसामि, एणे०२ बावीसं वासाइं पढमं पउट्टपरिहारं परिहरामि, तत्थ णंजे से दोच्चे पउट्टपरिहारे से उदंडपुरस्स नगरस्स बहिया चंदोयरणंसि चेइयंसि एणेजगस्स सरीरगं विप्प० रत्ता एणे० मल्लारामस्स सरीररगं अणुप्प०, मल्ल०२ एकवीसं वासाइंदोच्चं प०परि० परि०, तत्थ णं जे से तच्चे पउट्टपरिहारे से णं चंपाए नगरीए बहिया अंगमंदिरंमिचेइयंसि मल्लरामस्स सरीरगं विप्प०, मल्ल० मंडियस्स सरीरगं अणुप्प०, मल्लमंडि०२ वीसं वासाइंतच्च प०परि० परि०, तत्थ णंजे से चउत्थे पउट्टपरिहारे से णं वाणारसीए नगरीए बहिया काममहावणंसि चेइयंसि मंडियस्स सरीरगं विप्प०, मंडि०२ रोहस्स सरीरगं अणुप्प०, रोह० 2 एकूणवीसंवासाइ यचउत्थं प०परि० परि०, तत्थ णं जे से पंचमे पउट्टपरिहारे सेणं आलभियाए नगरीए बहिया पत्तकालगयंसि चेइयंसि रोहस्स सरीरगं विप्प०, रोह०२ भारद्दाइस्स सरीरगं अणुप्प०, भा०२ अट्ठारस वासाई पंचमं प०परि० परि०, तत्थ णं जे से छट्टे पउट्टपरिहारे से णं वेसालीए नगरीए बहिया कोंडियायणंसि चेइयंसि भारदाइयस्स सरीरं विप्प०, भा०२ अञ्जुणगस्स गोयमपुत्तस्स सरीरगं अणुप्प०,अ०२ सत्तर वासाई छटुं प०परि० परि०, तत्थ णं जे से सत्तमे पउट्टपरिहारे से णं इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि अज्जुणगस्स गोयमपुत्तस्स सरीरगं विप्प० अब्रुणयस्स 2 गोसालस्स मंख० सरीरगं अलं थिरं धुवंधारणिज्जं सीयसहं उण्हसहं खुहासहं विविहदंसमसगपरीसहोवसग्गसहं थिरसंघयणंतिकट्टतं अणुप्प०, तं० 2 तं से णं सोलस वासाई इमं सत्तमं पउट्टपरिहारं परि०, // 1123 // Page #46 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1124 // एवामेव आउसो! कासवा! एगेणं तेत्तीसेणं वाससएणं सत्त पउट्टपरिहारा परिहरिया भवंतीति मक्खाया, तं सुट्टणं आउसो! कासवा! |15 शतके ममं एवं वयासी- ममं एवं वयासी साधुणं आउसो! कासवा! ममं एवं वयासी-गोसाले मंखलिपुत्ते ममं धम्मंतेवासित्ति गोसाले० सूत्रम् 550 गोशालकशते २॥सूत्रम् 550 // परावृत्त पहिारः सुट्ठ णं ति उपालम्भवचनं आउसो त्ति हे आयुष्मन्! चिरप्रशस्तजीवित! कासव त्ति काश्यपगोत्रीय! सत्तमं पउट्टपरिहार परिहरामि त्ति सप्तमं शरीरान्तरप्रवेशं करोमीत्यर्थः, जेवि आई ति येऽपि च 'आईन्ति निपातः चउरासीइं महाकप्पसयसहस्साइ मित्यादि गोशालकसिद्धान्तार्थः स्थाप्यः, वृद्धैरप्यनाख्यातत्वात्, आह च चूर्णिकार:- संदिद्धत्ताओ तस्स सिद्धंतस्स न लक्खिज्जईत्ति तथाऽपि शब्दानुसारेण किञ्चिदुच्यते- चतुरशीतिमहाकल्पशतसहस्राणि क्षपयित्वेति योगः, तत्र कल्पाः / कालविशेषाः, तेच लोकप्रसिद्धा अपि भवन्तीति तद्वयवच्छेदार्थमुक्तं महाकल्पा वक्ष्यमाणस्वरूपास्तेषां यानि शतसहस्राणि लक्षाणि तानि तथा, सत्त दिव्वे त्ति सप्त 'दिव्यान्' देवभवान् सत्त संजूहे त्ति सप्त संयूथान् निकायविशेषान्, सत्त सन्निगब्भे त्ति सज्ञिगर्भान् मनुष्यगर्भवसतीः, एते च तन्मतेन मोक्षगामिनां सप्तसान्तरा भवन्ति वक्ष्यति चैवैतान् स्वयमेवेति, सत्त पउट्टपरिहारे त्ति सप्त शरीरान्तरप्रवेशान्, एते च सप्तमसज्ञिगर्भानन्तरं क्रमेणावसेयाः, तथा पंचे त्यादाविदं संभाव्यते पंच कम्मणि सयसहस्साई ति कर्मणि कर्मविषये कर्मणामित्यर्थः, पञ्च शतसहस्राणि लक्षाणि तिन्नि य कम्मंसि त्ति त्रीश्च कर्मभेदान् खवइत्त त्ति क्षपयित्वा' अतिवाह्य / 'से जहे'त्यादिना महाकल्पप्रमाणमाह, तत्र से जहा व त्ति महाकल्पप्रमाणवाक्योपन्यासार्थः जहिं वा पज्जुवत्थिय त्ति यत्र गत्वा परि- सामस्त्येन, उपस्थिता उपरता समाप्ता इत्यर्थः एस णं अद्ध त्ति एष गङ्गाया मार्गः एएणं गंगापमाणेणं ति गङ्गायास्तन्मार्गस्य चाभेदाद्गङ्गाप्रमाणेनेत्युक्तम् एवामेव त्ति उक्तेनैव क्रमेण सपुव्वावरेणं ति सह पूर्वेण गङ्गादिना // 1124 // Page #47 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1125 // 15 शतके सूत्रम् 550 गोशालकशते परावृत्त पहिारः यदपरं महागङ्गादि तत् सपूर्वापरम्, तेन भावप्रत्ययलोपदर्शनात्सपूर्वापरतयेत्यर्थः, तासिं दुविहे इत्यादि, तासां गङ्गादीनां गङ्गादिगतवालुकाकणादीनामित्यर्थः, द्विविध उद्धारः, उद्धरणीयद्वैविध्यात् सुहुमबोंदिकलेवरे चेव त्ति सूक्ष्मबोन्दीनि सूक्ष्माकाराणि कलेवराणि- असङ्ख्यातखण्डीकृतवालुकाकणरूपाणि यत्रोद्धारे स तथा वायरबोंदिकलेवरे चेव त्ति (ग्रन्थाग्रं 14000) बादरबोन्दीनि बादराकाराणि, कलेवराणि वालुकाकणरूपाणि यत्र तथा, ठप्पे त्ति न व्याख्येय इतरस्तु व्याख्येय इत्यर्थः अवहाय त्ति अपहाय त्यक्त्वा से कोढे त्तिस कोष्ठो गङ्गासमुदायात्मकः खीणे त्ति क्षीणःसचावशेषसद्भावेऽप्युच्यते / यथा क्षीणधान्यं कोष्ठागारमत उच्यते नीरए त्ति नीरजाः स च तद्भूमिगतरजसामप्यभावे उच्यते इत्याह- निल्लेवे त्ति निर्लेपः भूमिभित्त्यादिसंश्लिष्टसिकतालेपाभावात्, किमुक्तं भवति?- निष्ठितः निरवयवीकृत इति सेत्तं सरे त्ति अथ तत्तावत्कालखण्डं सरःसङ्गं भवति मानससझं सर इत्यर्थः सरप्पमाणे त्ति सर एवोक्तलक्षणं प्रमाणं वक्ष्यमाणमहाकल्पादेर्मानं सरःप्रमाणं महामाणसे त्ति मानसोत्तरम्, यदुक्तं चतुरशीतिर्महाकल्पशतसहस्राणीति तत्प्ररूपितम्, अथ सप्तानां दिव्यादीनां प्ररूपणायाहअणंताओ संजूहाओ त्ति अनन्तजीवसमुदायरूपानिकायात् चयं चइत्त त्ति च्यवं च्युत्वा च्यवनं कृत्वा, चयं वा देहं 'चइत्त'त्ति त्यक्त्वा उवरिल्ले त्ति उपरितनमध्यमाधस्तनानां मानसानां सद्भावात् तदन्यव्यवच्छेदायोपरितन इत्युक्तं माणसे त्ति गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरःप्रमाणायुष्कयुक्त इत्यर्थः, संजूहे त्ति निकायविशेषे देवे उववज्जइ त्ति प्रथमो दिव्यभवः सज्ञिगर्भसङ्ख्यासूत्रोक्त एव, एवं त्रिषु मानसेषु संयूथेष्वाद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभावाः, तथा मानसोत्तरे त्ति महामानसे पूर्वोक्तमहाकल्पप्रमितायुष्कवति, यच्च प्रागुक्तं चतुरशीतिं महाकल्पान् शतसहस्राणि क्षपयित्वेति तत्प्रथममहामानसापेक्षयेति द्रष्टव्यम्, अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति, एतेषु चोपरिमादिभेदास्त्रिषु // 1125 // Page #48 -------------------------------------------------------------------------- ________________ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1126 // आक्रोशः मोचनं मानसोत्तरेषुत्रीण्येव संयूथानित्रयश्च देवभवाः, आदितस्तु सप्त संयूथानि षट् च देवभवाः, सप्तमदेवभवस्तु ब्रह्मलोके, सच 15 शतके संयूथं न भवति, सूत्रे संयूथत्वेनानभिहितत्वादिति, पाईणपडीणायए उदीणदाहिणविच्छिन्नेत्ति इहायामविष्कम्भयोः स्थापना- सूत्रम् 551-553 मात्रत्वमवगन्तव्यं तस्य प्रतिपूर्णचन्द्रसंस्थानसंस्थितत्वेन तयोस्तुल्यत्वादिति जहा ठाणपए त्ति ब्रह्मलोकस्वरूपं तथा वाच्यं गोशालकशते यथा स्थानपदे' प्रज्ञापनाद्वितीयप्रकरणे,तच्चैवं-'पडिपुन्नचंदसंठाणसंठिए अच्चिमाली भासरासिप्पभे'इत्यादि, असोगवडेंसए स्तेनदृष्टान्त: इत्यत्र यावत्करणात् ‘सत्तिवन्नवडेंसए चंपगवडेंसए चूयवडेंसए मज्झे य बंभलोयवडेंसए' इत्यादि दृश्यम्, सुकुमालगभद्दलए। तेजोलेश्यात्ति सुकुमारकश्चासौ भद्रश्च भद्रमूर्तिरिति समासः, लकारककारौ तु स्वार्थिकाविति, मिउकुंडलकुंचियकेसए त्ति मृदवः कुण्डलमिव- दर्भादिकुण्डलकमिव कुञ्चिताश्च केशा यस्य स तथा मट्ठगंडतलकण्णपीढए त्ति मृष्टगण्डतले कर्णपीठके कर्णाभरणविशेषौ यस्य स तथा, देवकुमारसप्पभए त्ति देवकुमारवत्सप्रभः देवकुमारसमानप्रभो वा यः स तथा कशब्दः स्वार्थिक इति, कोमारियाए पव्वज्जाए त्ति कुमारस्येयं कौमारी सैव कौमारिकी तस्यां प्रव्रज्यायां विषयभूतायां सङ्ख्यानं बुद्धिं / प्रतिलेभ इति योगः अविद्धकन्नए चेव त्ति कुश्रुतिशलाकयाऽविद्धकर्ण:- अव्युत्पन्नमतिरित्यर्थः। एणेजस्से त्यादि, इहैणकादयः। पञ्च नामतोऽभिहिता द्वौ पुनरन्त्यौ पितृनामसहिताविति / अलं थिरं ति अत्यर्थं स्थिरं विवक्षितकालं यावदवश्यंस्थायित्वात् / धुवं ति ध्रुवं तद्गुणानां ध्रुवत्वात्, अत एव धारणिज्जं ति धारयितुं योग्यम्, एतदेव भावयितुमाह- सीए इत्यादि, एवंभूतं च तत् / कुतः? इत्याह- थिरसंघयणन्ति अविघटमानसंहननमित्यर्थः, इतिकट्ठ त्ति 'इतिकृत्वे' तिहेतोस्तदनुप्रविशामीति // 13 // // // 1126 // 550 // 14 तएणं समणे भगवं महावीरे गोसालं मंखलिपुत्तं एवं वयासी-गोसाला! से जहानामए- तेणए सिया गामेल्लएहिं परब्भमाणे Page #49 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1127 // 388888888888 15 शतके सूत्रम् 551-553 गोशालकशते स्तेनदृष्टान्त: आक्रोशः तेजोलेश्यामोचनं प० 2 कत्थय गहुं वा दरिं वा दुग्गं वा गिन्नं वा पव्वयं वा विसमं वा अणस्सादेमाणे एगेणं महं उन्नालोमेण वा सणलोमेण वा कप्पासपम्हेण वा तणसूएण वा अत्ताणं आवरेत्ताणं चिडेजा से णं अणावरिए आवरियमिति अप्पाणं मन्नइ अप्पच्छण्णे य पच्छण्णमिति अप्पाणं मन्नति अणिलुक्के णिलुक्कमिति अ० मन्नति अपलाए पलायमिति अ० म० एवामेव तुमंपि गोसाला! अणन्ने संते अन्नमिति अ० उपलभसितंमा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अन्ना // सूत्रम् 551 // 15 तए णं से गोसाले मंख०स० भ० महावीरेणं एवं वुत्ते स० आसुरुत्ते 5 समणंभ० म० उच्चावयाहिं आउसणाहिं आउसति उच्चा० 2 उच्चा० उद्धंसणाहिं उद्धंसेति २त्ता उच्चावयाहिं निब्भंछणाहिं निन्भंछेति उ० 2 उच्चा० निच्छोडणाहिं निच्छोडेति उ० 2 एवं व०नटेसि कदाइ विणद्वेसि क० भट्ठोऽसि क० नट्ठविणढे भट्टेसि क० अज्ज! न भवसि नाहि ते ममाहितो सुहमत्थि / / सूत्रम् 552 // 16 तेणं कालेणं 2 समणस्स भगवओ म० अंतेवासी पाईणजाणवए सव्वाणुभूती णामं अणगारे पगइभद्दए जाव विणीए धम्मायरियाणुरागेणं एयमढं असद्दहमाणे उट्ठाए उठेति उ० 2 जे० गोसाले मंख० ते. उवा० 2 गोसालं मंख० एवं व०- जेवि ताव गोसाला! तहारूवस्स समणस्स वा माहणस्स वा अंतियं एगमवि आयरियं धम्मियंसुवयणं निसामेति सेविताव वंदति नमंसति जाव कल्लाणं मंगलं देवयं चेइयं पजुवासइ किमंग पुण तुमं गोसाला! भगवया चेव पव्वाविए भ० चेव मुंडाविए भ० चेव सेहाविए भ० चेव सिक्खाविए भ० चेव बहुस्सुतीकए भगवओ चेव मिच्छं विप्पडिवन्ने, तं मा एवं गोसाला! नारिहसि गोसाला! सच्चेव ते सा छाया नो अन्ना, तए णं से गोसाले मंख० सव्वाणुभूतिणाम अणगारेणं एवं वुत्ते स० आसुरुत्ते 5 सव्वाणुभूति अ० तवेणं तेएणं एगाहचं कूडाहच्चं जाव भासरासिं करेति, तए णं से गोसाले मंख० सव्वाणुभूतिं अ० तवेणं तेएणं एगाहचं कूडाहचं जाव भासरासिं करेत्ता दोच्चंपि समणंभ० महावीरं उच्चावयाहिं आउसणाहिं आउसइ जाव सुहं नत्थि। 17 तेणं कालेणं 2 समणस्स भ० महावीरस्स 8 // 1127 // Page #50 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1128 // १५शतके सूत्रम् 551-553 गोशालकशते स्तेनदृष्टान्तः आक्रोशः तेजोलेश्यामोचनं अंतेवासी कोसलजाणवए सुणक्खत्ते णामं अणगारे पगइभद्दए विणीए धम्मायरियाणुरागेणं जहा सव्वाणुभूती तहेव जाव सच्चेव ते सा छाया नो अन्ना / तएणं से गोसाले मंख० सुणक्खत्तेणं अण एवं वुत्ते स० आसुरुत्ते 5 सुनक्खत्तं अण० तवेणं तेएणं परितावेइ, तएणं से सुनक्खत्ते अण० गोसालेणं मंख० तवेणं तेएणं परिताविए समाणे जे० समणे भ० महावीरे ते० उवा०२ समणं भगवन्तं महावीरं तिक्खुत्तो२वंदइ नमसइ 2 सयमेवपंच महव्वयाइं आरुभेति स०२ समणा यसमणीओयखामेइसम०२ आलोइयपडिक्कंते समाहिपत्ते आणुपुव्वीए कालगए।१८ तए णं से गोसाले मंख० सुनक्खत्तं अण तवेणं तेएणं परितावेत्ता तच्चंपि स० भ० महावीर उच्चावयाहिं आउसणाहिं आउसति सव्वं तं चेव जाव सुहं नत्थि / तए णं स० भ० महावीरे गोसालं मंख० एवं व०- जेवि ताव गोसाला! तहारूवस्स समणस्स वा माह० वा तं चेव जाव पञ्जुवासेइ, किमंग पुणगोसाला! तुमं मए चेव पव्वाविए जाव मए चेव बहुस्सुईकए ममंचेव मिच्छं विप्पडिवन्ने?, तंमा एवं गोसाला! जाव नो अन्ना, तएणं से गोसाले मंख० समणेणं भ० महावीरेणं एवं वुत्ते स० आसुरुत्ते 5 तेयासमुग्याएणं समोहन्नइ तेया० सत्तट्ठ पयाइ पच्चोसक्कइरस० भ० महावीरस्स वहाए सरीरगंसि तेयं निसिरंति से जहानामए वाउक्कलियाइवा वायमंडलियाइ वा सेलसि वा कुटुंसि वा थंभंसि वा थूभंसि वा आवरिजमाणी वा निवारिजमाणी वासाणंतत्थेवणो कमति नो पक्कमति एवामेव गोसालस्सविमं पुत्तस्स तवे तेएस० भ० महावीरस्स वहाए सरीरगंसि निसिट्टेस० सेणं तत्थ नो कमति नो पक्कमति अंचि(यंचिं) करेंति अंचि०२ आयाहिणपयाहिणं करेति आ० 2 उर्ल्ड वेहासं उप्पइए, सेणं तओ पडिहए पडिनियत्ते स० तमेव गोसालस्स मं०पुत्तस्स सरीरगं अणुडहमाणे 2 अंतो 2 अणुप्पविटे, तए णं से गोसाले मंख० सएणं तेएणं अन्नाइट्ठे समाणे स० भ० महावीरं एवं व०- तुमणं आउसो! कासवा! ममं तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्वंतीए छउमत्थे चेव कालं करेस्ससि, तए णं स० भ० महावीरे गोसालं मंख० एवं व०- नो खलु अहं // 1128 // Page #51 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1129 // 15 शतके सूत्रम् 551-553 | गोशालकशते |स्तेनदृष्टान्तः आक्रोशः तेजोलेश्या| मोचनं गोसाला! तव तवेणं तेएणं अन्नाइटेस० अंतो छण्हं जाव कालं करेस्सामि अहन्नं अन्नाई सोलस वासाइंजिणे सुहत्थी विहरिस्सामि तुमणंगोसाला! अप्पणाचेव सयेणं तेएणं अन्नाइटेसमाणे अंतोसत्तरत्तस्स पित्तज्जरपरिगयसरीरे जाव छउमत्थे चेव कालं करेस्ससि, 19 तए णं सावत्थीए नगरीए सिंघाडग जाव पहेसु बहुजणो अन्नमन्नस्स एवमाइक्खड़ जाव एवं परूवेइ, एवं खलु- देवाणुप्पिया! सावत्थीए नगरीए बहिया कोट्ठए चेइए दुवे जिणा संलवंति, एगे वयंति- तुमं पुब्विं कालं करेस्ससि, एगे वदंति तुमं पुब्विं कालं करेस्ससि, तत्थ णं के पुण सम्मावादी के पुण मिच्छावादी?, तत्थ णंजे से अहप्पहाणे जणे से वदति-स० भ० महावीरे सम्मावादी गोसाले मं०पुत्ते मिच्छावादी?, अजोति स० भ० महावीरे समणे निग्गंथे आमंतेत्ता एवं वयासी- अजो! से जहानामए तणरासीइवा कट्ठरासीइ वापत्तरासीइवा तया० वा तुस० वा भुस० वा गोमय० वा अवकररासीइ वा अगणिझामिए अगणिझूसिए अगणिपरिणामिए हयतेये गयतेये नट्ठतेये भट्ठतेये लुत्ततेए विट्ठतेये जाव एवामेव गोसाले मं.पुत्ते मम वहाए सरीरगंसि तेयं निसिरेत्ता हयतेये गयतेये जाव विणट्ठतेये जाए, तंछंदेणं अजो! तुझे गोसालं मं०पुत्तं धम्मियाए पडिचोयणाए पडिचोएह धम्मि०२ धम्मियाए पडिसारणाए पडिसारेह धम्मि०२ धम्मिएणं पडोयारेणं पडोयारेह धम्मि०२ अटेहिय हेऊहिय पसिणेहि यवागरणेहि य कारणेहि य निप्पट्ठपसिणवागरणं करेह, 20 तएणं ते समणा निग्गंथा समणेणं भ० महावीरेणं एवं वुत्ता स० स० भ० महावीरंवं नम०व० न० जेणेव गोसाले मं०पुत्ते तेणेव उवागच्छंति ते० 2 गोसालं मं०पुत्तं धम्मियाए पडिचोयणाए पडिचोएंति ध०२ धम्मियाए पडिसाहरणाए पडिसाहरेंति ध०२ धम्मिएणं पडोयारेणं पडोयारेंति ध०२ अटेहि य हेऊहि य कारणेहि य जाव वागरणं वागरेंति / 21 तएणं से गोसाले मं०पुत्ते समणेहिं नि० धम्मियाए पडिचोयणाए पडिचोतिज्जमाणे जाव निप्पट्ठपसिणवागरणे कीरमाणे आसुरुत्ते जाव मिसिमिसेमाणे नो संचाएति समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा उप्पाएत्तए छविच्छेदंवा करेत्तए, तएणं ते आजीविया थेरा 8 // 1129 // Page #52 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1130 // गोसालं मं०पुत्तं समणेहिं नि० धम्मियाए पडिचोयणाए पडिचोएजमाणं धम्मियाए पडिसारणाए पडिसारिजमाणं धम्मिएणं पडोयारेण य पडोयारेजमाणं अद्वेहि य हेऊहि य जाव कीरमाणं आसुरुत्तं जाव मिसिमिसेमाणं समणाणं निग्गंथाणं सरीरगस्स किंचि आबाहं वा वाबाहं वा छविच्छेदंवा अकरेमाणं पासंति पा० 2 गोसालस्स म०पुत्तस्स अंतियाओ आयाए आवक्कमंति आ० 2 जे० स० भ० महावीरे ते० उवा० ते० समणं भ० महावीरं तिक्खुत्तो आ०२ वंदंति नम०२ समणं भगवं महावीरं उवसंपज्जित्ताणं विहरंति, अत्थेगइया आजीविया थेरा गोसालं चेव मं०पुत्तं उवसंपज्जित्ताणं विहरति / 22 तए णं से गोसाले मं०पुत्ते जस्सट्ठाए हव्वमागए तमढे असाहेमाणे रुंदाई पलोएमाणे दीहुण्हाइं नीसासमाणे दाढियाए लोमाए लुंचमाणे अवडं कंडूयमाणे पुयलिं पप्फोडेमाणे हत्थे विणिझुणमाणे दोहिवि पाएहिं भूमिं कोट्टेमाणे हाहा अहो! हओऽहमस्सीतिकट्ठसमणस्स भ० महा० अंतियाओ कोट्ठयाओ चेइयाओ पडिनिक्खमति प० 2 जे० सावत्थी नगरी जे० हालाहलाए कुंभकारीए कुंभकारावणे ते० उवा० ते०२ हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मजपाणगं पियमाणे अभिक्खणं गायमाणे अभि० नच्चमाणे अभि० हालाहलाए कुंभकारीए अंजलिकम्मं करेमाणे सीयलएणंमट्ठियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरति ।सूत्रम् 553 // 23 अजोति समणे भगवं महावीरे समणे निग्गंथे आमंतेत्ता एवं व०-जावतिएणं अज्जो! गोसालेणं म०पुत्तेणं ममं वहाए सरीरगंसि तेये निसट्टे से णं अलाहि पज्जत्ते सोलसण्हं जणवयाणं, तं०- अंगाणं वंगाणं मगहाणं मलयाणं मालवगाणं अत्थाणं वत्थाणं कोत्थाणं पाढाणंलाढाणं वजाणं मोलीणं कासीणं कोसलाणं अवाहाणं सुंभुत्तराणं घाताए वहाए उच्छादणयाए भासीकरणयाए, जंपिय अज्जो! गोसाले मं०पुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए मज्जपाणं पियमाणे अभिक्खणंजाव 15 शतके सूत्रम् 553 | गोशालकशते | तेजोलेश्यामोचनं सूत्रम् 554 | गोशालकशते | गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमश्च // 1130 // Page #53 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1131 // 15 शतके सूत्रम् 554 | गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमश्च अंजलिकम्मं करेमाणे विहरइ, तस्सवि यणं वजस्स पच्छादणट्टयाए इमाई अट्ट चरिमाइंपन्नवेति, तंजहा-चरिमे पाणे चरिमे गेये चरिमे नट्टे चरिमे अंजलिकम्मे चरिमे पोक्खलसंवट्टए महामेहे चरिमे सेयणए गंधहत्थी चरिमे महासिलाकंटए संगामे अहं च णं इमीसे ओसप्पिणीए चउवीसाए तित्थकराणं चरिमे तित्थकरे सिज्झिस्संजाव अंतं करेस्संति, जंपिय अजो! गोसाले मंखलिपुत्ते सीयलएणं मट्टियापाणएणं आयंचणिउदएणं गायाई परिसिंचमाणे विहरइ तस्सवि य णं वजस्स पच्छादणट्ठयाए इमाइं चत्तारि पाणगाइं पन्नवेति, 24 से किं तं पाणए?, पाणए चउव्विहे पन्नत्ते, तंजहा गोपुट्ठए हत्थमदियए आयवतत्तए सिलापब्भट्ठए, सेत्तं पाणए, 25 से किं तं अपाणए?, अपाणए चउव्विहे पण्णत्ते, तंजहा-थालपाणए तयापाणए सिंबलिपाणए सुद्धपाणए, 26 से किं तं थालपाणए?, था०२ जण्णं दाथालगं वा दावारगंवा दाकुंभगं वा दाकलसंवा सीयलगं उल्लगे हत्थेहिं परामुसइ न य पाणियं पियइसेत्तं थालपाणए, 27 से किं तं तयापाणए?, त०२ जण्णं अंबंवा अंबाडगंवा जहा पओगपदे जाव बोरंवा तिंदुरुयं वा (तरुयं) वा तरुणगंवा आमगंवा आसगंसि आवीलेति वा पवीलेति वान यपाणियं पियइ सेत्तं तयापाणए, 28 से किंतं सिंबलिपाणए?, सिं०२ जण्णं कलसंगलियं वा मुग्गसिंगलियं वा माससंगलियं वा सिंबलिसंगलियं वा तरुणियं आमियं आसगंसि आवीलेति वा पवीलेति वाण य पाणियं पियति सेत्तं सिंबलिपाणए, 29 से किं तं सुद्धपाणए?, सु० जण्णं छम्मासे सुद्धखाइमं खाइति दो मासे पुढविसंथारोवगए य दो मासे कट्ठसंथारोवगए दो मासे दब्भसंथारोवगए, तस्सणं बहुपडिपुन्नाणं छण्हं मासाणं अंतिमराइए इमे दो देवा महड्डिया जाव महेसक्खा अंतियं पाउन्भवंति, तं०- पुनभद्देय माणिभद्देय, तएणं ते देवा सीयलएहिं उल्लएहिं हत्थेहिं गायाई परामुसंति जेणं ते देवेसाइजति से णं आसीविसत्ताए कम्मंपकरेति जेणं ते देवे नोसाइज्जति तस्सणंसंसिसरीरगंसि अगणिकाए संभवति, सेणं सएणं तेएणं सरीरगं झामेति स०२ तओ पच्छा सिज्झति जाव अंतं करेति, सेत्तं सुद्धपाणए। 30 तत्थणं सावत्थीए // 1131 // Page #54 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1132 // 15 शतके सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमञ्च नयरीए अयंपुलेणामं आजीविओवासए परिवसइ अड्डेजाव अपरिभूए जहा हालाहला जाव आजीवियसमएणं अप्पाणंभावेमाणे विहरति, तएणं तस्स अयंपुलस्स आजीवओवासगस्स अन्नया कदायि पुव्वरत्तावरत्तकालसमयंसि कुडुंबजागरियं जागरमाणस्स अयमेयारूवे अब्भत्तिए जाव समुप्पज्जित्था किंसंठिया हल्ला पण्णत्ता?, तए णं तस्स अयंपुलस्स आजीओवासगस्स दोचंपि अयमेयारूवे अब्भत्थिए जाव समुप्पञ्जित्था- एवं खलु ममं धम्मायरिए धम्मोवदेसए गोसाले मं.पुत्ते उप्पन्ननाणदंसणधरे जाव सव्वन्नूसव्वदरिसी इहेव सावत्थीए नगरीए हालाहलाए कुंभकारीए कुंभकारावणंसि आजीवियसंघसंपरिवुडे आजीवियसमएणं अप्पाणं भावेमाणे विहरइ, तं सेयं खलु मे कल्लं जाव जलंते गोसालं म०पुत्तं वंदित्ता जाव पञ्जुवासेत्ता इमं एयारूवं वागरणं वागरित्तएत्तिकट्ठएवं संपेहेति एवं० 2 कल्लं जाव जलते ण्हाए कयजाव अप्पमहग्घाभरणालंकियसरीरे साओ गिहाओपडिनिक्खमति सा०२ पायविहारचारेणं सावत्थिं नगरिं मज्झमझेणं जे० हालाहलाए कुंभकारीए कुंभकारावणे ते. उवाग०२ पासइ गोसालं मं०पुत्तं हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगयं जाव अंजलिकमं करेमाणंसीयलयायेणं मट्टिया जाव गायाई परिसिंचमाणं पासइ 2 लज्जिए विलिए विड्डे सणियं 2 पच्चोसक्कड़, तए णं ते आजीविया थेरा अयंपुलं आजीवियोवासगं लज्जियं जाव पच्चोसकमाणं पासइ पा०२ एवं वयासी- एहि ताव अयंपुला! एत्तओ, तएणं से अयंपुले आजीवियोवासए आजीवियथेरेहिं एवं वुत्तेस० जे० आजीविया थेरा ते. उवा० ते०२ आजीविए थेरे वंदति नमसति 2 नच्चासन्ने जाव पञ्जुवासइ, अयंपुलाइ आजीविया थेरा अयंपुलं आजीवियोवासगं एवं व० से नूणं ते अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव किंसंठिया हल्ला पण्णत्ता?, तएणं तव अयंपुला! दोच्चंपि अयमेया० तं चेव सव्वं भाणियव्वं जाव सावत्थिं नगरिं मझमज्झेणं जेणेव हालाहलाए कुंभकारीए कुंभकारावणे जे० इहं ते. हव्वमागए, से नूणं ते अयंपुला! अटेसमटे?, हंता अत्थि, जंपिय अयंपुला! तव धम्मायरिए धम्मोवदेसए // 1 Page #55 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1133 // 15 शतके सूत्रम् 554 | गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकमयंपुलागमश्च गोसाले मं.पुत्ते हालाहलाए कुंभकारीए कुंभकारावणंसि अंबकूणगहत्थगए जाव अं करे० वि० तत्थवि णं भगवं इमाइं अट्ठ चरिमाइंपन्नवेति, तं०-चरिमे पाणे जाव अंतं करेस्सति, जेविय अयंपुला! तव धम्मायरिए धम्मोवदेसएगोसाले मं०पुत्तेसीयलयाए णं मट्टिया जाव विहरति तत्थविणं भंते! इमाइंचत्तारि पाणगाईचत्तारि अपाणगाइं पन्नवेति, से किंतं पाणए? 2 जाव तओ पच्छा सिज्झति जाव अंतं करेति, तं गच्छ णं तुमं अयंपुला! एस चेव तव धम्मायरिए धम्मोवदेसए गोसाले मं०पुत्ते इमं एयारूवं वागरणं वागरित्तएत्ति, 31 तए णं से अयंपुले आजीवियोवासए आजीविएहिं थेरेहिं एवं वुत्ते स० हट्टतुट्टे उठाए उट्टेति उ०२ जे० गोसाले मं.पुत्ते ते. पहारेत्थ गमणाए, तएणं ते आजीविया थेरा गोसालस्स मं.पुत्तस्स अंबकूणगपडावणट्ठयाए एगंतमंते संगारं कुव्वइ, तएणं से गोसाले मं०पुत्ते आजीवियाणं थेराणं संगारंपडिच्छइ सं 2 अंबकूणगं एगंतमंते एडेइ, तएणं से अयंपुले आजीवियोवासए जे० गोसाले मं०पुत्ते ते. उवाग० ते 2 गोसालं मं०पुत्तं तिक्खुत्तो जाव पजुवासति, अयंपुलादी गोसाले मं०पुत्ते अयंपुलं आजीवियोवासगं एवं व०-से नूणं अयंपुला! पुव्वरत्तावरत्तकालसमयंसि जाव जे० ममं अंतियं ते. हव्वमागए, से नूणं अयंपुला! अढे समढे?, हंता अस्थि, तं मो खलु एस अंबकूणए अंबचोयए णं एसे, किंसंठिया हल्ला प०?, वंसीमूलसंठिया हल्ला पण्णत्ता, वीणंवाएहिरेवीरगावी०२, तएणं से अयंपुले आजीवियोवासए गोसालेणं मं०पुत्तेणं इमं एयारूवंवागरणं वागरिए समाणे हट्टतुट्टे जाव हियए गोसालं मं०पुत्तं व० न० पसिणाइंपु०प०२ अट्ठाइं परियादियइ अ०२ उट्ठाए उठेति उ०२ गोसालं मंखलिपुत्तं वं० न० 2 जाव पडिगए। 32 तए णं से गोसाले मं०पुत्ते अप्पणो मरणं आभोएइ 2 आजीविए थेरे सद्दावेइ आ० 2 एवं व०- तुज्झे णं देवाणुप्पिया! ममं कालगयं जाणेत्ता सुरभिणा गंधोदएणंण्हाणेह सु०२ पम्हलसुकुमालाए गंधकासाईए गायाइंलूहेह गा० सरसेणं गोसीसचंदणेणं गायाई अणुलिंपह स०२ महरिहं हंसलक्खणं पाडसाडगं नियंसेह मह० 2 सव्वालंकारविभूसियं करेह स०२ // 1133 // Page #56 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1134 // 15 शतके सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकम यंपुलागमश्च सूत्रम् 555 गोशालकशते सम्यक्त्वोत्पादः। पुरिससहस्सवाहिणिं सीयं दूरूहेह पुरि०२ सावत्थीए नयरीए सिंघाडगजावपहेसु महया 2 सद्देणं उग्धोसेमाणा एवं वदह- एवं खलु देवाणुप्पिया! गोसाले म०पुत्ते जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरित्ता इमीसे ओसप्पिणीए चउवीसाए तित्थयराणं चरिमे तित्थयरे सिद्धे जाव सव्वदुक्खपुष्पहीणे इड्डिसक्वारसमुदएणं मम सरीरगस्सणीहरणं करेह, तएणं ते आजीविया थेरा गोसालस्स मं.पुत्तस्स एयमढेंविणएणं पडिसुणेति॥सूत्रम् 554 // 33 तए णं तस्स गोसालस्स मंख० सत्तरत्तंसि परिणममाणंसि पडिलद्धसम्मत्तस्स अयमेयारूवे अब्भत्थिए जाव समुप्पज्जित्था णो खलु अहं जिणे जिणप्पलावी जाव जिणसई पगासेमाणं विहरति, अहं णं गोसाले चेव मं०पुत्ते समणघायए समणमारए समणपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए बहूहिं असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणंवा परंवा तदुभयं वा वुग्गाहेमाणे वुप्पाएमाणे विहरित्ता सएणं तेएणं अन्नाइटेसमाणे अंतोसत्तरत्तस्स पित्तज्जरपरिगयसरीरे दाहवनंतीए छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे विहरइ, एवं संपेहेति एवं 2 आजीविए थेरे सद्दावेइ आ० 2 उच्चावयसवहसाविए करेति उच्चा० 2 एवं वयासी- नो खलु अहं जिणे जिणप्पलावी जाव पकासेमाणे विहरइ, अहन्नं गोसाले मं०पुत्ते समणघायए जाव छउमत्थे चेव कालं करेस्सं, समणे भगवं महावीरे जिणे जिणप्पलावी जाव जिणसई पगासेमाणे वि०, तं तुझे णं देवा०! ममं कालगयं जाणेत्ता वामे पाए सुंबेणं बंधह वा०२ तिक्खुत्तो मुहे उट्ठहह ति० 2 सावत्थीए नगरीए सिंघाडगजाव पहेसु आकट्ठिविकिटिं करेमाणा महया 2 सद्देणं उग्घोसेमाणा उ० एवं वदह-नो खलु देवा०! गोसाले मं०पुत्ते जिणे जिणप्पलावी जाव विहरिए, एसणं गोसाले चेव मं०पुत्ते समणघायए जाव छउमत्थे चेव कालगए, स० भ० महावीरे जिणे जिणप्पलावी जाव विहरिए, महया अणिड्डीअसक्कारसमुदएणं ममं सरीरगस्स नीहरणं करेजाह, एवं वदित्ता कालगए // 1134 // Page #57 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1135 // ॥सूत्रम् 555 // 34 तए णं आजीविया थेरा गोसालं मं०पुत्तं कालगयं जाणित्ता हालाहलाए कुंभकारीए कुंभकारावणस्स दुवाराई पिहेंति दु०२ हालाहलाए कुं० कुं० बहुमज्झदेसभाए सावत्थिं नगरिं आलिहंति सा० 2 गोसालस्स मंख० सरीरगंवामे पादे सुंबेणं बंधति वा०२ तिक्खुत्तो मुहे उखुटुंति 2 सावत्थीए नगरीए सिंग्घाडगजाव पहेसु आकट्टिविकट्टि करेमाणा णीयं 2 सद्देणं उग्घोसेमाणा उ०२ एवं व०-नो खलु देवा०! गोसाले मं०पुत्ते जिणे जिणप्पलावी जाव विहरइ एस णं चेव गोसा० मखलिपु० समणघायए जाव छउमत्थे चेव कालगए सम० भ० महा० जिणे जिणप्प० जाव विहरइ सवहपडिमोक्खणगं करेंति स०२ दोच्चंपि पूयासक्कारथिरीकरणट्ठयाए गोसालस्स मंखलिपु० वामाओ पादाओ सुंबं मुयंति सु०२ हालाहला० कुं० कुं० दुवारवयणाई अवगुणंति अ०२ गोसालस्स मंख० सरीरगंसुरभिणा गंधोदएणं ण्हाणेति तं चेव जाव महया इड्डिसक्कारसमुदएणं गोसालस्स मंख० सरीरस्सनीहरणं करेंति॥सूत्रम् 556 १५शतके सूत्रम् 551-553 गोशालकशते स्तनदृष्टान्तः आक्रोशः तेजोलेश्यामोचन सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकम यपुलागमश्च सूत्रम् 555 गोशालकशते सम्यक्त्वोत्पादः। सूत्रम् 556 गोशालकशतं तदुपासककृतं नीहरणं गहुं व त्ति गर्त्तः श्वभ्रं दरिं ति शृगालादिकृतभूविवरविशेष दुग्गं ति दुःखगम्यं वनगहनादि निन्नं ति निम्नं शुष्कसरःप्रभृति पव्वयं व त्ति प्रतीतं विसमं ति गर्तपाषाणादिव्याकुलं एगेण महं ति एकेन महता तणसूएण व त्ति 'तृणसूकेन' तृणाग्रेण अणावरिए त्ति अनावृतोऽसावावरणस्याल्पत्वात् उवलभसि त्ति उपलम्भयसि दर्शयसीत्यर्थः तं मा एवं गोसाल त्ति इह कुर्विति शेषः नारिहसि गोसाल त्ति चैवं कर्तुमिति शेषः, सच्चेव ते सा छाय त्ति सैव ते छायाऽन्यथा दर्शयितुमिष्टा छाया प्रकृतिः। 14 // ॥५५१॥उच्चावयाहिं ति असमञ्जसाभिः आउसणाहिं ति मृतोऽसि त्वमित्यादिभिर्वचनैःआक्रोशयति शपति उद्धंसणाहिं ति दुष्कुलीनेत्यादिभिः कुलाधभिमानपातनाथैर्वचनैः उद्धंसेइ त्ति कुलाघभिमानादधः पातयतीव निब्भंछणाहिं न त्वया मम // 1135 // Page #58 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-३ // 1136 // प्रयोजनमित्यादिभिः परुषवचनैः निभंच्छेइ त्ति नितरां दुष्टमभिधत्ते निच्छोडणाहिं ति त्यजास्मदीयांस्तीर्थकरालङ्कारा- १५शतके नित्यादिभिः निच्छोडेइ त्ति प्राप्तमर्थं त्याजयतीति नढेसि कयाइत्ति नष्टः स्वाचारनाशात् असि भवसि त्वंकयाइत्ति कदाचिदिति सूत्रम् 551-553. वितर्कार्थः, अहमेवं मन्ये यदुत नष्टस्त्वमसीति विणढेसि त्ति मृतोऽसि भट्ठोसि त्ति भ्रष्टोऽसि सम्पदः व्यपेतोऽसि त्वं धर्मत्रयस्य गोशालकशते स्तेनदृष्टान्तः योगपद्येन योगानष्टविनष्टभ्रष्टोऽसीति नाहि ते त्ति नैव ते॥१५॥॥५५२॥ पाईणजाणवए त्ति प्राचीनजानपदः प्राच्य इत्यर्थः आक्रोशः तेजोलेश्यापव्वाविए त्ति शिष्यत्वेनाभ्युपगतः अब्भुवगमो पवजत्ति वचनात्, मुंडाविए त्ति मुण्डितस्य तस्य शिष्यत्वेनानुमननात् सेहाविए। मोचनं सूत्रम् 554 त्ति व्रतित्वेन सेधितः, व्रतिसमाचारसेवायां तस्य भगवतो हेतुभूतत्वात् सिक्खाविए त्ति शिक्षितस्तेजोलेश्याधुपदेशदानतः। गोशालकशते गोशालतेजोबहुस्सुईकए त्ति नियतिवादादिप्रतिपत्तिहेतुभूतत्वात् / / 16 // कोसलजाणवए त्ति अयोध्यादेशोत्पन्नः // 17 // वाउक्कलियाइ व लेश्याशक्तिः चरमाष्टकम त्ति वातोत्कलिका स्थित्वा 2 यो वातो वाति सा वातोत्कलिका वायमंडलियाइ व त्ति मण्डलिकाभियों वाति सेलंसि वे। यपुलागमश्च त्यादौ तृतीयार्थे सप्तमी आवरिज्जमाणि त्ति स्खल्यमाना निवारिज्जमाणि त्ति निवर्त्यमाना नो कमइ त्ति न क्रमते न प्रभवति नो सूत्रम् 555 गोशालकशते पक्कमइ तिन प्रकर्षेण क्रमते अंचितांचिंति अञ्चिते सकृद्तेऽञ्चितेन वा सकृद्गतेन देशेनाञ्चिः-पुनर्गमनमञ्चिताञ्चिः, अथवाऽच्या त्पादः। गमनेन सह आञ्चिरागमनमच्याञ्चिर्गमागम इत्यर्थः, तां करोति अन्नाइट्टे त्ति अन्वाविष्टः अभिव्याप्तः सुहत्थि त्ति सुहस्तीव सूत्रम् 556 गोशालकशत सुहस्ती॥१८॥अहप्पहाणे जणे त्ति यथाप्रधानो जनो यो यः प्रधान इत्यर्थः, अगणिझामिए त्ति अग्निना ध्मातो दग्धो ध्यामितोल तदुपासककृतं नीहरणं वा, ईषद्दग्धः अगणिझूसिए त्ति अग्निना सेवितः क्षपितोवाअगणिपरिणमिए त्ति अग्निना परिणामितः- पूर्वस्वभावत्याजनेनात्म // 1136 // भावं नीतः, ततश्च हततेजाधूल्यादिना गततेजाः क्वचित् स्वत एव नष्टतेजाः क्वचिदव्यक्तीभूततेजाः भ्रष्टतेजाः क्वचित्स्वरूपभ्रष्टतेजा ध्यामतेजा इत्यर्थः, लुप्ततेजाः क्वचित् अर्धीभूततेजाः लुप्लुच्छेदने छिदिर द्वैधीभावे इतिवचनात्, किमुक्तं भवति? सम्यक्त्वो Page #59 -------------------------------------------------------------------------- ________________ भाग-३ // 1137 // श्रीभगवत्यङ्ग विनष्टतेजा निःसत्ताकीभूततेजाः, एकार्था वैते शब्दाः,छेदेणं तिस्वाभिप्रायेण यथेष्टमित्यर्थः निप्पट्ठपसिणवागरणं ति निर्गतानि श्रीअभय. स्पष्टानि प्रश्नव्याकरणाणि यस्य स तथा तम्॥१९-२०-२१ / रुंदाईपलोएमाणे त्ति दीर्घा दृष्टीर्दिा प्रक्षिपन्नित्यर्थः, मानधनानां वृत्तियुतम् हतमानानां लक्षणमिदम्, दीहुण्हाइं नीसासमाणे त्ति निःश्वासानिति गम्यते दाढियाए लोमाई ति उत्तरौष्ठस्य रोमाणि अवडं ति कृकाटिकां पुयलिं पप्फोडेमाणे त्ति पुततटीं' पुतप्रदेशं प्रस्फोटयन् विणिझुणमाणे त्ति विनिर्धन्वन् ‘हा हा अहो हओऽहमस्सीतिकडु त्ति हाहा अहो हतोऽहमस्मीति कृत्वा- इति भणित्वेत्यर्थः अंबकूणगहत्थगए त्ति आम्रफलहस्तगतः स्वकीयतपस्तेजोजनितदाहोपशमनार्थमाम्रास्थिकं चूषन्निति भावः, गानादयस्तु मद्यपानकृता विकाराः समवसेयाः, मट्टियापाणएणं ति मृत्तिकामिश्रितजलेन, मृत्तिकाजलं सामान्यमप्यस्त्यत आह-आयंचणिओदएणं ति इह टीकाव्याख्या- आतन्यनिकोदकं कुम्भकारस्य यद्भाजने स्थितं तेमनाय मृन्मिश्रं जलं तेन / / 22 / / / / 553 // अलाहि पज्जंते त्ति 'अलं' अत्यर्थ 'पर्याप्तः' शक्तो घातायेति योगः, घातायेति हननाय तदाश्रितत्रसापेक्षया वहाए त्ति वधाय एतच्च तदाश्रितस्थावरापेक्षया उच्छायणयाए त्ति उच्छादनतायै सचेतनाचेतनतगतवस्तूच्छादनायेति, एतच्च प्रकारान्तरेणापि भवतीत्यग्निपरिणामोपदर्शनायाह- भासीकरणयाए त्ति। वजस्स त्ति वर्जस्यावद्यस्य वज्रस्य वा मद्यपानादिपापस्येत्यर्थः चरमे त्ति न पुनरिदं भविष्यतीतिकृत्वा चरमम्, तत्र पानकादीनि चत्वारि स्वगतानि, चरमता चैषां स्वस्य निर्वाणगमनेन पुनरकरणात्, एतानि च किल निर्वाणकाले जिनस्यावश्यम्भावीनीति नास्त्येतेषु दोष इत्यस्य तथा नाहमेतानि दाहोपशमायोपसेवामीत्यस्य चार्थस्य प्रकाशनार्थत्वादवद्यप्रच्छादनार्थानि भवन्ति, पुष्कलसंवर्तकादीनि तु त्रीणि बाह्यानि प्रकृतानुपयोगेऽपिचरमसामान्याजनचित्तरञ्जनाय चरमाण्युक्तानि, जनेन हि तेषां सातिशयत्वाञ्चरमता श्रद्धीयते ततस्तैः सहोक्तानामाम्रकूणकपानकादीनामपि सा सुश्रद्धेया १५शतके सूत्रम् 551-553 गोशालकशते स्तेनदृष्टान्तः आक्रोशः तेजोलेश्यामोचन सूत्रम् 554 गोशालकशते गोशालतेजोलेश्याशक्तिः चरमाष्टकम यंपुलागमश्च सूत्रम् 555 गोशालकशते सम्यक्त्वो सूत्रम् 556 गोशालकशत तदुपासककृत नीहरणं // 1137 // Page #60 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1138 // भवत्विति बुद्ध्येति, पाणगाई ति जलविशेषा व्रतियोग्याः॥२३॥अपाणयाई ति पानकसदृशानिशीतलत्वेन दाहोपशमहेतवः 15 शतके गोपुट्ठए त्ति गोपृष्ठाद्यत्पतितं हत्थमद्दियं ति हस्तेन मर्पितं मृदितं मलितमित्यर्थः // 24 // यथैतदेवातन्यनिकोदकं थालपाणए त्ति सूत्रम् 554 गोशालकशते स्थालं त्रद्वंतत्यानकमिव दाहोपशमहेतुत्वात् स्थालपानकम्, उपलक्षणत्वादस्य भाजनान्तरग्रहोऽपि दृश्यः, एवमन्यान्यपि, गोशालतेजोनवरं त्वक् छल्ली, सीम्बली कलायादिफलिका, सुद्धपाणए त्ति देवहस्तस्पर्श इति // 25 // दाथालय त्ति उदका, स्थालकं लेश्याशक्तिः चरमाष्टकमदावारगं ति उदकवारकं दाकुंभग त्ति इह कुम्भो महान् दाकलसं ति कलशस्तु लघुतरः॥ 26 // जहा पओगपए त्ति प्रज्ञापनायां यंपुलागमश्च सूत्रम् 555 षोडशपदे, तत्र चेदमेवमभिधीयते-'भव्वं वा फणसंवा दालिमंवे'त्यादि तरुणगं ति अभिनवं आमग ति अपक्वं आसगंसि त्ति गोशालकशते मुखे आपीडये दीषत् प्रपीडयेत् प्रकर्षत इह यदिति शेषः // 27 // कल त्ति कलायो धान्यविशेषः सिंबलि त्ति वृक्षविशेषः॥ सम्यक्त्वो त्पादः 28 // पुढविसंथारोवगए इत्यत्र वर्तत इति शेषो दृश्यः जे णं ते देवे साइजइ त्ति यस्तौ देवौ 'स्वदते' अनुमन्यते संसि त्ति स्वके / सूत्रम् 556 स्वकीय इत्यर्थः / / 29 / / हल्ल त्ति गोवालिकातृणसमानाकारः कीटकविशेषः जाव सव्वन्वि ति इह यावत्करणादिदं दृश्य गोशालकशतं तदुपासककृत जिणे अरहा केवली त्ति, वागरणं ति प्रश्नः वागरित्तए त्ति प्रष्टुं विलिए त्ति 'व्यलीकितः' सञ्जातव्यलीकः विड्डेत्तिव्रीडाऽस्यास्तीति व्रीडः लज्जाप्रकर्षवानित्यर्थः, भूमार्थेऽस्त्यर्थप्रत्ययोपादनात्॥३०॥एगंतमंते त्ति विजने भूविभागेयावदयपुलोगोशालकान्तिके नागच्छतीत्यर्थः संगारं त्ति 'सङ्केतं' अयंपुलो भवत्समीप आगमिष्यति ततो भवानाम्रकूणिकं परित्यजतु संवृतश्च भवत्वेवंरूपमिति / तं नो खलु एस अंबकूणए त्ति तदिदं किलाम्रास्थिकं न भवति यद्वतिनामकल्प्यं यद्भवताऽऽम्रास्थिकतया स्थिकता॥११३८॥ विकल्पितम्, किन्त्विदं यद्भवता दृष्टं तदाम्रत्वक्, एतदेवाह- अंबचोयए णं से त्ति इयं च निर्वाणगमनकाल आश्रयणीयैव, त्वक्पानकत्वादस्या इति / तथा हल्लासंस्थानं यत्पृष्टमासीत्तद्दर्शयन्नाह- वंसीमूलसंठिय त्ति इदं च वंशीमूलसंस्थितत्वं नीहरणं Page #61 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1139 // तृणगोवालिकाया लोकप्रतीतमेवेति,एतावत्युक्ते मदिरामदविह्वलितमनोवृत्तिरसावकस्मादाह-वीणं वाएहिरे वीरगा 2 एतदेव 15 शतके द्विरावर्त्तयति, एतच्चोन्मादवचनं तस्योपासकस्य शृण्वतोऽपिन व्यलीककारणं जातम्, यो हि सिद्धिं गच्छति स चरमं गेयादि सूत्रम् 557 गोशालकशते करोतीत्यादिवचनैर्विमोहितमतित्वादिति // 31 // हंसलक्खणं ति हंसस्वरूपं शुक्लमित्यर्थो हंसचिह्नं चेति इड्डीसक्कारसमुदएणं सिंहानीतौऋद्ध्या ये सत्काराः पूजाविशेषास्तेषां यः समुदयः स तथा तेन, अथवा ऋद्धिसत्कारसमुदयैरित्यर्थः, समुदयश्च जनानां षधाद्दाहशमः सङ्घः॥३२॥॥५५४॥समणघायए त्ति श्रमणयोस्तेजोलेश्याक्षेपलक्षणघातदानात् घातदो घातको वा, अत एव श्रमणमारक इति, दाहवक्कंतीए त्ति दाहोत्पत्त्या सुंबेणं ति वल्करज्ज्वा उडुभह त्ति अवष्ठीव्यत निष्ठीव्यत, क्वचित् 'उच्छुभह'त्ति दृश्यते तत्र चापशब्दं किञ्चित्क्षिपतेत्यर्थः // 33 // // 555 // आकट्टविकटिं ति आकर्षवैकर्षिकाम्, पूयासक्कारथिरीकरणट्ठयाए त्ति पूजासत्कारयोः पूर्वप्राप्तयोः स्थिरताहेतोः यदि तु ते गोशालकशरीरस्य विशिष्टपूजां न कुर्वन्ति तदा लोको जानाति नायं जिनो बभूव न चैते जिनशिष्या इत्येवमस्थिरौ पूजासत्कारौ स्यातामिति तयोः स्थिरीकरणार्थ अवगुणंति त्ति अपावृण्वन्ति / 34 // // 556 // 35 तएणं सम० भ०म० अन्नया कदायि सावत्थीओनगरीओकोट्ठयाओचेइयाओपडिनिक्खमति पडि० 2 बहिया जणवयविहारं विहरइ। तेणं कालेणं 2 मेंढियगामे नामं नगरे होत्था वन्नओ, तस्सणं मेंढियगामस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं सालकोट्ठए नामंचइए होत्था, वन्नओ जाव पुढविसिलापट्टओ, तस्स णं सालकोट्ठगस्सणंचेइयस्स अदूरसामंते एत्थ णं महेगे 8 // 1139 // मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे जाव निकुरंबभूए पत्तिए पुप्फिए फलिए हरियगरेरिजमाणे सिरीए अतीव 2 उवसोभेमाणे चिट्ठति, तत्थ णं मेंढियगामे नगरे रेवती नाम गाहावइणी परिवसति अहा जाव अपरिभूया, तए णं समणे भगवं Page #62 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1140 // 15 शतके सूत्रम् 557 गोशालकशते सिंहानीतीषधाद्दाहशमः महावीरे अन्नया कदायि पुव्वाणुपुब्विंचरमाणे जाव जेणेव मेंढियगामे नगरे जे० साण(ल) कोट्टे चेइए जाव परिसा पडिगया। तए णं समणस्स भ० महावीरस्स सरीरगंसि विपुले रोगायंके पाउन्भूए उज्जले जाव दुरहियासे पित्तज्जरपरिगयसरीरे दाहवक्कंतीए यावि विहरति, अवियाई लोहियवच्चाइंपि पकरेइ, चाउवन्नं वागरेति- एवं खलु समणे भ० महा० गोसालस्स म०पुत्तस्स तवेणं तेएणं अन्नाइटे समाणे अंतो छण्हं मासाणं पित्तज्जरपरिगयसरीरे दाहवक्कंतीए छउमत्थे चेव कालं करेस्सति / तेणं कालेणं 2 समणस्स भग० महा० अंतेवासी सीहे नामं अणगारे पगइभद्दए जाव विणीए मालुयाकच्छगस्स अदूरसामंते छटुंछट्टेणं अनिक्खित्तेणं 2 तवोकम्मेणं उर्दुबाहाजाव विहरति, तएणं तस्ससीहस्स अणगारस्स झाणंतरियाए वट्टमाणस्स अयमेयारूवेजाव समुष्पञ्जित्थाएवं खलु ममं धम्मायरियस्स धम्मोवदेसगस्स समणस्स भ० महावीरस्स सरीरगंसि विउले रोगायंके पाउन्भूए उज्जले जाव छउमत्थे चेव कालं करिस्सति, वदिस्संति य णं अन्नतित्थिया छउमत्थे चेव कालगए, इमेणं एयारूवेणं महया मणोमाणसिएणं दुक्खेणं अभिभूए समाणे आयावणभूमीओ पच्चोरुभइ आया०२ जेणेव मालुयाकच्छए तेणेव उवा०२ मालुयाकच्छगं अंतो 2 अणुपविसइ मालुया०२महया २सद्देणं कुहुकुहुस्स परुन्ने। अजोत्ति स० भ० महावीरे समणे निग्गंथे आमंतेति आ०२ एवं व०- एवं खलु अजो! ममं अंतेवासी सीहे नामं अणगारे पगइभद्दए तं चेव सव्वं भाणियव्वं जाव परुन्ने, तं गच्छह णं अज्जो! तुझे सीह अणगारंसद्दह, तए णं ते समणा निग्गंथा समणेणं भ० महावीरेणं एवं वुत्ता समाणा स० भ० महावीरं वं० न०२ समणस्स भग०म० अंतियाओ साण (ल) कोट्ठयाओ चेइयाओ पडिनिक्खमंति सा०२ जे० मालुयाकच्छए जे० सीहे अण० ते० उवागच्छन्ति 2 सीहं अण० एवं व०सीहा! धम्मारिया सद्दावेंति, तएणंसेसीहे अणसमणेहिं नि०सद्धिंमालुयाकच्छगाओपडिनिक्खमति प०२० साण (ल)कोट्ठए चेइए जे० स० भ० महावीरे ते. उवा०२ स० भ० महावीरं तिक्खुत्तो आ०२ जाव पजुवासति, सीहादि समणे भगवं महावीरे सीहं 1140 // Page #63 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1141 // 15 शतके सूत्रम् 557 गोशालकशते सिंहानीतीषधाद्दाहशमः अणगारं एवं व०-सेनूणं ते सीहा! झाणंतरियाए वट्टमाणस्स अयमेयारूवे जाव परुन्ने, से नूणं ते सीहा! अटेसमटे?, हंता अत्थि, तं नो खलु अहं सीहा! गोसालस्स मंख० तवेणं तेएणं अन्नाइडे समाणे अंतो छण्हं मासाणं जाव कालं करेस्सं, अहन्नं अन्नाई अद्धसोलस वासाइंजिणे सुहत्थी विहरिस्सामि, तंगच्छह णं तुमसीहा! मेंढियगामं नगरं रेवतीए गाहावतिणीए गिहे तत्थ णंरेवतीए गाहावतिणीएममं अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अट्ठो, अस्थि से अन्ने पारियासिए मज्जारकडए कुक्कुडमंस तमाहराहि एएणं अट्ठो, तए णं से सीहे अणगारे समणेणं भ० म० एवं वुत्ते स० हट्टतुढे जाव हियए समणं भ० म० वं० नम० 0 न० अतुरियमचवलमसंभंतं मुहपोत्तियं पडिलेहेति मु०२ जहा गोयमसामी जाव जे० समणे भ० म० ते. उवा०२ समणं भ० महा. वंद० न०२ समणस्स भ० महा० अंतियाओसाण (ल) कोट्ठयाओ चेइयाओ पडिनिक्खमति प०२ अतुरियजाव जे० मेंढियगामे नगरे ते. उवा०२ मेंढियगामं नगरंमज्झमझेणंजे० रेवतीए गाहावइणीए गिहे ते. उवा० 2 रेवतीए गाहा० गिहं अणुप्पविढे, तएणंसारेवती गाहावतिणी सीहं अण० एजमाणं पासति पा०२ हट्ठतुट्ठ० खिप्यामेव आसणाओ अब्भुढेइ 2 सीहं अण. सत्तट्ठ पयाई अणुगच्छइ स०२ तिक्खुत्तो आ०२ वंदति न० 2 एवं व०- संदिसंतु णं देवाणुप्पिया! किमागमणप्पयोयणं?, तए णं से सीहे अणगारे रेवतिं गाहावइणी एवं वयासी- एवं खलु तुमे देवाणुप्पिए! समण० भ० म० अट्ठाए दुवे कवोयसरीरा उवक्खडिया तेहिं नो अत्थे, अस्थि ते अन्ने पारियासिए मज्जारकडए कुक्कुडमंसए एयमाहराहि, तेणं अट्ठो, तएणं सा रेवती गाहा०सीहं अण० एवं व०- केसणं सीहा! से णाणी वा तवस्सी वाजेणं तव एस अट्टे ममताव रहस्सकडे हव्वमक्खाए जओणं तुमंजाणासि? एवं जहा खंदए जावजओणं अहं जाणामि, तएणं सा रेवती गाहा. सीहस्स अण० अंतियं एयमटुं सोच्चा निसम्म हट्ठतुट्ठाजे० भत्तघरे ते० उवा०२ पत्तगं मोएति रत्ता जे० सीहे अण० ते० उवा० 2 सीहस्स अण० पडिग्गहगंसि तं सव्वं संमं निस्सिरति, तए णं तीए रेवतीए गाहावतिणीए तेणं 888888 // 1141 // Page #64 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1142 // 15 शतके सूत्रम् 557 गोशालकशते सिंहानीतौषधाद्दाहशम: सूत्रम् 558 गोशालकशते सर्वानुभूतिसुनक्षत्रसाधुगति: दव्वसुद्धेण जाव दाणेणंसीहे अणगारेपडिलाभिएसमाणे देवाउए निबद्धेजहा विजयस्स जाव जम्मजीवियफलेरेवतीए गाहावतिणीए रेवती०२, तए णं से सीहे अणगारे रेवतीए गाहा. गिहाओ पडिनिक्खमति०२ मेंढियगाम नगरं मज्झम० निग्गच्छति रत्ता जहा गोयमसामी जाव भत्तपाणं पडिदंसेति 2 समणस्स भ० महावीरस्स पाणिसितं सव्वं संमं निस्सिरति, तएणं समणे भगवं महावीरे अमुच्छिए जाव अणज्झोववन्ने बिलमिव पन्नगभूएणं अप्पाणेणं तमाहारं सरीरकोट्ठगंसि पक्खिवति, तए णं समणस्स भ० म० तमाहारं आहारियस्स समाणस्स से विपुले रोगायंके खिप्पामेव उवसमं पत्ते हटे जाए आरोगे बलियसरीरे तुट्ठा समणा, तुट्ठाओ समणीओ, तुट्ठा सावया, तुट्ठाओसावियाओ, तुट्ठा देवा, तुट्ठाओ देवीओ, सदेवमणुयासुरे लोए तुढे हढे जाए समणे भगवं महावीरे हट्ठ०२॥ सूत्रम्५५७॥ __ 36 भंतेत्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमं० 2 एवं वयासी- एवं खलु देवाणुप्पियाणं अंतेवासी पाईणजाणवए सव्वाणुभूतीनामं अणगारे पगतिभद्दए जाव विणीए, सेणं भंते! तदा गोसालेणं मंखलिपुत्तेणं तवेणं तेएणं भासरासीकए समाणे कहिं कहिं उववन्ने?, एवं खलु गोयमा! ममं अंतेवासी पाईणजाणवए सव्वाणुभूतीनामं अणगारे पगइभद्दए जाव विणीए, से णं तदा गोसालेणं मं० तवेणं भासरासीकए स. उई चंदिमसूरिय जाव बंभलंतकमहासुक्के कप्पे वीइवइत्ता सहस्सारे कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं अट्ठारस सागरोवमाइंठिती पन्नत्ता तत्थ णं सव्वाणुभूतिस्सवि देवस्स अट्ठारस्स सागरोवमाई ठिती प०, से णं सव्वाणुभूती देवे ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेहिति / 37 एवं खलु देवाणुप्पियाणं अंतेवासी कोसलजाणवए सुनक्खत्ते नामं अणगारे पगइभद्दए जाव विणीए, से णं भंते! तदा णं गोसालेणं मं० तवेणं परिताविए स० कालमासे कालं किच्चा कहिं गए कहिं उववन्ने?, एवं खलु गोयमा! ममं // 1142 // Page #65 -------------------------------------------------------------------------- ________________ 15 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1143 // सूत्रम् 558 गोशालकशते सर्वानुभूतिसुनक्षत्रसाधुगतिः सूत्रम् 559(1) गोशालकशते गतिविमलवाहनभवश्च अंतेवासी सुनक्खत्ते नामं अण. पगइभद्दए जाव विणीए, सेणं तदा गोसालेणं मं० तवेणं तेएणं परिताविएस० जे० ममं अंतिए ते० उवाग० 2 वंदति नमं० 2 सयमेव पंच महव्वयाई आरुभेति सयमेव पंच महव्वयाइं० समणा य समणीओ य खामेति 2 आलोइयपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा उहुंचंदिमसूरियजाव आणयपाणयारणकप्पे वीईवइत्ता अच्चुए कप्पे देवत्ताए उववन्ने, तत्थ णं अत्थेगतियाणं देवाणं बावीसंसागरोवमाइंठिती प०, तत्थ णं सुनक्खत्तस्सवि देवस्स बावीसंसागरोवमाई सेसं जहा सव्वाणुभूतिस्स जाव अंतं काहिति ॥सूत्रम् 558 // ___38 एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से गोसाले नाम मंखलिपुत्ते से णं भंते! गोसाले मं० कालमासे कालं किच्चा कहिं ग० कहिं उव०?, एवं खलु गोयमा! ममं अंतेवासी कुसिस्से गोसाले नामं मं० समणघायए जाव छउमत्थे चेव कालमासे कालं किच्चा उहुंचंदिम जाव अच्चुए कप्पे दे. उव०, तत्थ णं अत्थेग० देवाणंबावीसंसा० ठिती प० तत्थ णं गोसालस्सवि देवस्स बावीसं सा० ठिती प० / 39 से णं भंते! गोसाले देवे ताओ देव० आउक्ख० ३जाव कहिं उववजिहिति?, गोयमा! इहेवजंबू०२भारहे वासे विंझगिरिपायमूले पंडेसुजणवएसुसयदुवारे नगरे संमुतिस्स रन्नो भद्दाए भारियाए कुच्छिंसि पुत्तत्ताए पञ्चायाहिति, सेणं तत्थ नवण्हं मा० बहुप० जाव वीतिकंताणं जाव सुरूवे दारए पयाहिति, 40 जं रयणिं च णं से दारए जाइहिति तं रयणिं च णं सयदुवारे नगरे सब्भिंतरबाहिरिए भारग्गसोय कुंभग्गसोय पउमवासे य रयणवासे यवासे वासिहिति, तएणं तस्स दारगस्स अम्मापियरो एक्कारसमे दिवसे वीतिक्कंते जाव संपत्ते बारसाहदिवसे अयमेयारूवं गोण्णं गुणनिप्फन्नं नामधेनं काहिंति- जम्हा णं अम्हं इमंसि दारगंसि जायंसि समाणंसि सयदुवारे नगरे सब्भिंतरबाहिरिए जाव रयणवासे वुढे तं होउणं अम्हं इमस्स दारगस्स नामधेचं महापउमे महा० तएणं तस्स दारगस्स अम्मापियरो नामधेनं करेहिंति महापउमोत्ति, तएणं तं महापउमंदारगं अम्मापियरो सातिरेगट्ठवासजायगं // 1143 // Page #66 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1144 // 15 शतके सूत्रम् 559(1) गोशालकशते गतिर्विमलवाहनभवश्च जाणित्ता सोमणंसि तिहिकरणदिवसनक्खत्तमुहत्तंसि महया 2 रायाभिसेगेणं अभिसिंचेहिति, सेणं तत्थ राया भविस्सति महया हिमवंतमहंतवनओ जाव विहरिस्सइ, तएणं तस्स महापउमस्स रन्नो अन्नदा कदायि दो देवा महड्डिया जाव महेसक्खा सेणाकम्म काहिंति, तं०- पुन्नभद्देय माणिभद्देय, तएशंसयदुवारे नगरे बहवे राईसरतलवरजाव महेसक्खा सेणाकम्मंजाव सत्थवाहप्पभिईओ अन्नमन्नं सद्दावेहिंति अ0 एवं वदेहिति- जम्हा णं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दो देवा महड्डिया जाव सेणाकम्मं करेंति तं०- पुनभद्देय माणिभद्दे य, तंहोउणं देवाणुप्पिया! अम्हं महापउमस्स रन्नो दोच्चंपिनामधेजे देवसेणे दे०२, तएणं तस्स महापउमस्स रन्नो दोच्चेऽविनामधेजे भविस्सति देवसेणेति 2, 41 तएणं तस्स देवसेणस्सरन्नो अन्नया कयाइसेते संखतलविमलसन्निगासे चउदंते हत्थिरयणे समुप्पजिस्सइ, तएणं से देवसेणे राया तं सेयं संखतलविमलसन्निगासंचउइंतं हत्थिरयणं दूरूढे समाणे सयदुवारं नगरं मज्झम० अभिक्खणं 2 अतिजाहिति निजाहिति य, तए णं सयदुवारे नगरे बहवे राईसरजाव पभिईओ अन्नमन्त्रं सद्दावेंति अ०२ वदेहिंति- जम्हा णं देवा०! अम्हं देवसेणस्स रन्नो सेते संखतलसन्निकासे चउइंते हत्थिरयणे समुप्पन्ने, तं होउ णं देवा०! अम्हं देवसेणस्स रन्नो तच्चेवि नामधेजे विमलवाहणे वि०२, तएणं तस्स देवसेणस्स रन्नो तच्चेवि नामधेने विमलवाहणेत्ति। 42 तए णं से विम० राया अन्नया कदायि समणेहिं निग्गंथेहि मिच्छं विप्पडिवजिहिति अप्पेगतिए आउसेहिति, अप्पेगतिए अवहसिहिति, अ० निच्छोडेहिति, अ० निब्भत्थेहिति, अ० बंधेहिति, अ० णिरुंभेहिति, अप्पेगतियाणं छविच्छेदं करेहिति, अप्पेगतिए पमारेहिड़, अप्पेगतियाणं उद्दवेहिति, अप्पेगतियाणं वत्थं पडिग्गहं कंबलं पायपुंछणं आच्छिंदिहिति विच्छिंदिहिति भिंदिहिति अवहरिहिति, अप्पेगतियाणं भत्तपाणं वोच्छिंदिहिति, अप्पेगतिए णिन्नगरे करेहिति, अ० निव्विसए करेहिति, तए णं सयदुवारे नगरे बहवे राईसरजाव वदिहिंति- एवं खलु देवाणु० विमलवाहणे राया समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ने अप्पेगतिए आउस्सति जाव // 1144 // Page #67 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1145 // 15 शतके सूत्रम् 559(1) गोशालकशते गतिविमलवाहनभवश्च निव्विसए करेति, तंनोखलु देवा०! एयं अम्हंसेयं, नोखलु एयं विमलवाहणस्सरन्नो सेयं, नोखलु एयरजस्स वारट्ठस्स वा बलस्स वा वाहणस्स वा पुरस्स वा अंतेउरस्स वा जणवयस्सवासेयंजण्णं विमलवाहणे राया समणेहिं नि० मिच्छं विप्पडिवन्ने, तंसेयंखलु देवा०! अम्हं विम० रायं एयमटुं विनवित्तएत्तिकट्ट अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अ०२ जेणेव विमलवाहणे राया ते० उ०२ करयलपरिग्गहियं विम० रायंजएणं विजएणं वद्धावेंति ज०२ एवं व०- एवं खलु देवाणु० समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना अप्पेगतिए आउस्संति जाव अप्पेगतिए निव्विसए करेंति, तं नोखलु एयं देवाणुप्पियाणं सेयं, नोखलु एयं अम्हं सेयं, नोखलु एयं रज्जस्स वा जाव वाणु० समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना अप्पेगतिए आउस्संति जाव जणवयस्स वा सेयं, जंणं देवा०! समणेहिं निग्गंथेहिं मिच्छं विप्पडिवन्ना तं विरमंतु णं देवा०! एअस्स अट्ठस्स अकरणयाए, 43 तए णं से विमलवाहणे राया तेहिं बहूहिं राईसरजाव सत्थवाहप्पभिईहिंएयमटुं विन्नत्तेसमाणे नो धम्मोत्तिनो तवोत्ति मिच्छा विणएणं एयमढेपडिसुणेहिति, तस्सणं सयदुवारस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसीभागे एत्थणंसुभूमिभागे नाम उजाणे भविस्सइ सव्वोउय वन्नओ। तेणं कालेणं 2 विमलस्स अरहओ पउप्पए सुमंगले नामं अणगारे जाइसंपन्ने जहा धम्मघोसस्स वन्नओ जाव संखित्तविउलतेयलेस्से तिन्नाणोवगए सुभूमिभागस्स उजाणस्स अदूरसामंते छटुंछट्टेणं अणि जाव आयावेमाणे विहरिस्सति / 44 तएणं से विमलवाहणे राया अन्नया कदायि रहचरियं काउं निजाहिति, तए णं से विमलवाहणे राया सुभूमिभागस्स उजाणस्स अदूरसामंते रहचरियं करेमाणे सुमंगलं अणगारं छटुंछट्टेणं जाव आयावेमाणं पासिहिति पा०२ आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अण० रहसिरेणं (ग्रन्थाग्रं 10000) णोल्लावेहिति, तए णं से सुमंगले अण० विमलवाहणेणं रन्ना रहसिरेणं नोल्लाविए समाणे सणियं 2 उठेहिति उ०२ दोच्चंपि उद्धं बाहाओपगिज्झिय जाव आयावेमाणे विहरिस्सति, तएणं से विम० राया सुमंगलं अण० दोच्चंपिरहसिरेणंणोल्लावेहिति, तएणं से सुमंगले अण० विम० रन्ना दो० रहसिरेणं णोल्लाविएस०सणियं 2 उट्टेहिति उ०२ ओहिं पउंजति रत्ता विमलवाहणस्स रण्णो तीतद्धं 8 // 1145 // Page #68 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1146 // 15 शतके सूत्रम् 559(1) गोशालकशते गतिविमलवाहनभवश्व ओहिणा आभोएहिति २त्ता विम० रायं एवं वइहिति- नो खलु तुमं विमलवाहणे राया, नो खलु तुम देवसेणे राया, नो खलु तुमं महापउमे राया, तुमण्णं इओ तच्चे भवग्गहणे गोसाले नामं मं० होत्था समणघायए जाव छउमत्थे चेव कालगए, तंजाति ते तदा सव्वाणुभूतिणा अणगारेणं पभुणावि होऊणं सम्म सहियं खमियं तितिक्खयं अहियासियं जइ ते तदा सुनक्खत्तेणं अण० जाव अहियासियं, जइ ते तदा समणेणं भ० म० पभुणावि जाव अहियासियं, तं नोखलु ते अहं तहा सम्मं सहिस्सं जाव अहियासिस्सं, अहं ते नवरं सहयं सरहं ससारहियं तवेणं तेएणंएगाहचं कूडाहच्चं भासरासिं करेजामि, 45 तएणं से विम० राया सुमंगलेणं अण० एवं वुत्ते स० आसुरुत्ते जाव मिसिमिसेमाणे सुमंगलं अण० तच्चंपि रहसिरेणं णोल्लावेहिति, तए णं से सुमंगले अण विम० रण्णा त. रहसिरेणं नोल्लाविएस० आसुरुत्ते जाव मिसिमिसेमाणे आयावणभूमीओ पच्चोरुभइ आ०२ तेयासमुग्घाएणं समोहनिहिति तेया०२ सत्तट्ठ पयाई पच्चोसक्तिहिति सत्तट्ठ०२ विम० रायं सहयं सरहंससारहियं तवेणं तेएणंजाव भासरासिं करेहिति / 46 सुमंगलेणंभंते! अण. विम० रायंसहयंजाव भासरासिं करेत्ता कहिंगच्छिहिति कहिं उववजिहिति?, गोयमा! सुमंगले अणणं विम० रायंसहयं जाव भासरासिंकरेत्ता बहूहिं चउत्थ छट्ठट्ठमदसमदुवालसजावविचित्तेहिं तवोकम्मेहिं अप्पाणं भावेमाणे बहईवासाइंसामनपरियागं पाउणेहि 2 ता मासियाए संलेहणाए सर्टि भत्ताए अणसणाए जाव छेदेत्ता आलोइयपडिक्वंते समाहिपत्ते उहूं चंदिमजाव गेविजविमाणवाससयं वीयीवइत्ता सव्वट्ठसिद्धे महाविमाणे देवत्ताए उववजिहिति, तत्थ णं देवाणं अजहन्नमणुक्कोसेणं तेत्तीसं सागरोवमाई ठितीप०, तत्थ णंसुमंगलस्सवि देवस्स अजह० तेत्तीसंसाग० ठिती प०।सेणं भंते! सुमंगले देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति जाव अंतं करेति ॥सूत्रम् 559(1) / साण (ल) कोट्ठए नामं चेईए होत्था वन्नओ त्ति तद्वर्णको वाच्यः स च 'चिराईए'इत्यादि जाव पुढविसिलापट्टओ त्ति // 1146 // Page #69 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1147 // | 15 शतके सूत्रम् 559 गोशालकशते सिंहानीतौषधाद्दाहशमः पृथिवीशिलापट्टकवर्णकं यावत् स च-'तस्स णं असोगवरपायवस्स हेट्ठा ईसिखंधी समल्लीणे' इत्यादि मालुयाकच्छए त्ति मालुका नामैकास्थिका वृक्षविशेषास्तेषां यत्कक्षं गहनं तत्तथा। विउले त्ति शरीरव्यापकत्वात् रोगायंके त्ति रोगः पीडाकारी स चासावातश्च व्याधिरिति रोगातङ्कः उज्जल्ले त्ति उज्ज्वलः पीडापोहलक्षणविपक्षलेशेनाप्यकलङ्कितः, यावत्करणादिद दृश्यं तिउले त्रीन् मनोवाकायलक्षणानांस्तुलयति जयतीति त्रितुल: पगाढे प्रकर्षवान् कक्कसे कर्कशद्रव्यमिवानिष्ट इत्यर्थः कडुए तथैव चंडे रौद्रः तिव्वे सामान्यस्य झगितिमरणहेतुः दुक्खे त्ति दुःखो दुःखहेतुत्वात् दुग्गे त्ति क्वचित्तत्र च दुर्गमिवानभिभवनीयत्वात्, किमुक्तं भवति? दुरहियासे त्ति दुरधिसह्यः सोढुमशक्य इत्यर्थः दाहवक्तीए त्ति दाहो व्युत्क्रान्त उत्पन्नो यस्य स स्वार्थिककप्रत्यये दाहव्युत्क्रान्तिकः अवियाइन्ति अपिचेत्यभ्युच्चये आइन्ति वाक्यालङ्कारे लोहियवच्चाइंपित्ति लोहितवर्चास्यपि रुधिरात्मकपुरीषाण्यपि करोति किमन्येन पीडावर्णनेनेति भावः, तानि हि किलात्यन्तवेदनोत्पादके रोगे सति भवन्ति, चाउवण्णं ति चातुर्वण्यं ब्राह्मणादिलोकः, झाणंतरियाए त्ति एकस्य ध्यानस्य समाप्तिरन्यस्यानारम्भ इत्येषा ध्यानान्तरिका तस्यां मणोमाणसिएणं ति मनस्येव न बहिर्वचनादिभिरप्रकाशितत्वात् यन्मानसिकं दुःखं तन्मनोमानसिकं तेन दुवे कवोये त्यादेः श्रूयमाणमेवार्थ केचिन्मन्यन्ते,अन्ये त्वाहुः कपोतकः- पक्षिविशेषस्तद्वद्ये फले वर्णसाधर्म्यात्ते कपोते- कूष्माण्डे ह्रस्वे कपोते कपोतके ते च ते शरीरे वनस्पतिजीवदेहत्वात् कपोतकशरीरे, अथवा कपोतकशरीर इव धूसरवर्णसाधादेव कपोतकशरीरे, कूष्माण्डफले एव ते उपसंस्कृते संस्कृते तेहिं नो अट्ठो त्ति बहुपापत्वात् पारिआसिएत्ति परिवासितं ह्यस्तनमित्यर्थः, मज्जारकडए इत्यादेरपि केचित् श्रूयमाणमेवार्थं मन्यन्ते,अन्ये त्वाहुः- मार्जारो वायुविशेषः, तदुपशमनाय कृतं संस्कृतं मार्जारकृतम्, अपरे त्वाहुः-मार्जारो विरालिकाभिधानो वनस्पतिविशेषः, तेन कृतं भावितं यत्तत्तथा, किं तत्?, इत्याह // 1147 // Page #70 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1148 // 88888 कुर्कुटकमांसकं बीजपूरकं कटाहं आहराहि त्ति निरवद्यत्वादिति / पत्तगं मोएति त्ति पात्रकं पिठरकाविशेषं मुञ्चति सिक्कक 15 शतके उपरिकृतं सत्तस्मादवतारयतीत्यर्थः जहा विजयस्स त्ति यथा इहैव- इह शते विजयस्य वसुधाराद्युक्तमेवं तस्या अपिल सूत्रम् 557 वाच्यमित्यर्थः, बिलमिवे त्यादि 'बिले इव' रन्ध्रे इव पन्नगभूतेन सर्पकल्पेन आत्मना करणभूतेन तं सिंहानगारोपनीतमाहारं गोशालकशते सिंहानीतीशरीरकोष्ठके प्रक्षिपतीति हटे त्ति 'हृष्टः' निर्व्याधिः अरोगे त्ति निष्पीडः तुढे हटे जाए त्ति 'तुष्टः' तोषवान् 'हृष्टः' विस्मितः, पधाद्दाहशमः कस्मादेवं? इत्याह-'समणे इत्यादि 'हट्टे'त्ति नीरोगो जात इति // 35 // // 557 // 'भारग्गस्सो यत्ति भारपरिमाणतः, सूत्रम् 558 गोशालकशते भारश्च भारकः पुरुषोद्वहनीयो विंशतिपलशतप्रमाणो वेति, कुंभग्गसो यत्ति कुम्भो जघन्य आढकानांषष्ट्या मध्यमस्त्वशीत्या सर्वानुभूतिउत्कृष्टः पुनः शतेनेति, पउमवासे य रयणवासे य वासे वासिहिति त्ति 'वर्षः' वृष्टिर्वर्षिष्यति, किंविधः? इत्याह-'पद्मवर्षः सुनक्षत्र साधुगतिः पद्मवर्षरूपः, एवं रत्नवर्ष इति // 40 // सेए त्ति श्वेतः, कथंभूतः?- संखदलविमलसन्निगासे त्ति शङ्खस्य यद्दलं खण्डं तलं वा सूत्रम् 559(1) तद्रूपं विमलं तत्संनिकाशः सदृशो यः स तथा, प्राकृतत्वाच्चैवं समासः॥४१॥ आउसिहिइत्ति आक्रोशान् दास्यति निच्छोडेहिइ गोशालकशते त्ति पुरुषान्तरसम्बन्धितहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति निब्भत्थेहिइ त्ति आक्रोशव्यतिरिक्त गतिविमलदुर्वचनानि दास्यति पमारेहिइ त्ति प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्यति उद्दवेहिइ त्ति अपद्रावयिष्यति,अथवा ‘पमारिहिईत्ति मारयिष्यति उद्दवेहिइ त्ति उपद्रवान् करिष्यति आच्छिंदिहिइ त्ति ईषत् छेत्स्यति विच्छिदेहिइ त्ति विशेषेण विविधतया वा छेत्स्यति निंदिहिइ त्ति स्फोटयिष्यति पात्रापेक्षमेतत् अवहरिहिइत्ति अपहरिष्यत्युद्दालयिष्यति निन्नगरे करेहिति त्ति निगरान्' नगरनिष्क्रान्तान् करिष्यति, रज्जस्स वत्ति राजस्य वा, राज्यं च राजादिपदार्थसमुदायः, आह च स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्गं बलं सुहृत् / सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥१शाराष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्र जनपदैकदेशः, वाहनभवश्व Page #71 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1149 // | 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं विरमंतु णं देवाणुप्पिया! एअस्स अट्ठस्स अकरणयाए त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते- अकरणतया करणनिषेधरूपतया॥ 42 // विमलस्स त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यति दुःखगममिदम्, अथवा योद्वाविंशत:सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, पउप्पए त्ति शिष्यसन्तानः, जहा धम्मघोसस्स वन्नओ त्ति यथा धर्मघोषस्य- एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपन्ने बलसंपन्ने' इत्यादिरिति // 43 // रहचरियं ति रथचर्यां नोल्लावेहिइ त्ति नोदयिष्यति प्रेरयिष्यति सहितमित्यादय एकार्थाः।। 44 // // 559 (1) // 47 विमलवाहणेणं भंते! राया सुमंगलेणं अणगारेणं सहए जाव भासरासीकए समाणे कहिंगच्छिहिति कहिं उववजिहिति?, गोयमा! विम० णं राया सुमंगलेणं अण० सहये जाव भास० स० अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववजिहिति०, सेणं ततो अणंतरं उव्वट्टित्ता मच्छेसु उवव०, सेणं तत्थ सत्थवज्झे दाहवक्वंतीए कालमासे कालं किच्चा दोच्चंपि अहे सत्तमाए पुढवीए उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उवव०, सेणं तओऽणंतरं उव्वट्टित्ता दो० मच्छेसु उवव०, तत्थविणं सत्थवज्झे जाव किच्चा छट्ठीए तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरगंसि नेरइयत्ताए उवव०, से णं तओहिंतो जाव उव्वट्टित्ता इत्थियासु उवव०, तत्थविणं सत्थवज्झे दाहजाव दो० छट्ठीए तमाए पुढवीए उक्कोसकालजाव उव्वट्टित्ता दो० इत्थियासु उवव०, तत्थविणं सत्थवज्झे जाव किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कोसकालजाव उव्वट्टित्ता उरएसु उवव०, तत्थविणं सत्थवज्झे Page #72 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1150 // 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं जाव किच्चा दो० पंचमाए जाव उव्वट्टित्ता दो० उरएसु उवव०, जाव किच्चा चउत्थीए पंकप्पभाए पुढवीए उक्कोसकालट्ठितीयंसि जाव उव्वट्टित्ता सीहेसु उववजिहिति तत्थविणं सत्थवज्झे तहेव जाव किच्चा दो० चउत्थीए पंकजाव उव्वट्टित्ता दो० सीहेसु उवव० जाव किच्चा तच्चाए वालुयप्पभाए उक्कोसकालजाव उव्वट्टित्ता पक्खीसु उवव० तत्थविणंसत्थवज्झे जाव किच्चा दो० तच्चाए वालुयजाव उव्वट्टित्ता दो० पक्खीसुउवव० जाव किच्चा दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता सिरीसवेसु उवव० तत्थविणं सत्थ० जाव किच्चा दो० दोच्चाए सक्करप्पभाए जाव उव्वट्टित्ता दो० सिरीसवेसु उवव० जाव किच्चा इमीसे रयणप्पभाए पु० उक्कोसकालद्वितीयंसि नरगंसि नेरइयत्ताए उवव०, जाव उवट्टित्ता सण्णीसु उवव० तत्थविणं सत्थवज्झे जाव किच्चा असन्नीसु उवव०, तत्थविणं सत्थवज्झे जाव किच्चा दो० इमीसे रयणप्पभाए पु० पलिओवमस्स असंखेजइभागट्टितीयंसि णरगंसि नेरइयत्ताए उवव०, सेणंतओजाव उव्वट्टित्ता जाइंइमाइंखहयरविहाणाइंभवंति, तं०- चम्मपक्खीणं लोमपक्खीणं समुग्गप० विययप० तेसु अणेगसयसहस्सखुत्तो उद्दाइत्ता 2 तत्थेव 2 भुजो 2 पच्चायाहिति, सव्वत्थविणं सत्थवज्झे दाहवक्वंतीए कालमासे कालं किच्चा जाई इमाई भुयपरिसप्पविहाणाई भवंति, तंजहा- गोहाणं नउलाणं जहा पन्नवणापए जाव जाहगाणं, तेसु अणेगसयसहस्सख्खुत्तो सेसं जहा खहचराणं जाव किच्चा जाई इमाई उरपरिसप्पविहाणाई भवंति, तं०- अहीणं अयगराणं आसालियाणं महोरगाणं, तेसु अणेगसयसह० जाव किच्चा जाई इमाइंचउप्पदविहाणाई भवंति तं०- एगखुराणं दुखुराणं गंडीपदाणं सणहपदाणं, तेसु अणेगसयसहस्स जाव किच्चा जाइं इमाई जलयरविहाणाइंभवंति तं०- मच्छाणं कच्छमाणं जाव सुसुमाराणं, तेसु अणेगसयसह जाव किच्चा जाइंइमाइंचउरिंदियविहाणाई भवंति, तं०- अंधियाणं पोत्तियाणंजहा पन्नवणापदे जाव गोमयकीडाणं, तेसुअणेगसयसह जाव किच्चा जाइंइमाईतेइंदियविहाणाई भवंति, तं०- उवचियाणं जाव हत्थिसोंडाणं तेसुअणेगजाव किच्चा जाईइमाइंबेइंदियवि हाणाइंभवंति तं०- पुलाकिमियाणंजाव // 1150 // Page #73 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1151 // 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं समुद्दलिक्खाणं, तेसु अणेगसयजाव किच्चा जाई इमाई वणस्सइविहाणाई भवंति, तं०-रुक्खाणं गुच्छाणं जाव कुहणाणं, तेसु अणेगसयजाव पच्चायाइस्सइ, उस्सन्नंचणंकडुयरुक्खेसुकडुयवल्लीसुसव्वत्थविणंसत्थवज्झेजाव किच्चा जाईइमाइंवाउक्काइयविहाणाई भवंति, तंजहा-पाईणवायाणं जावसुद्धवायाणं तेसु अणेगसयसहस्सजाव किच्चा जाईइमाईतेउक्काइयविहाणाई भवंति, तं०-इंगालाणंजावसूरकंतमणिनिस्सियाणं, तेसु अणेगसयसह० जाव किच्चाजाईइमाई आउक्काइयविहाणाई भवंति, तं०- उस्साणं जाव खातोदगाणं, तेसु अणेगसयसहजाव पच्चायातिस्सइ, उस्सण्णंचणंखारोदएसुखातोदएसु, सव्वत्थविणं सत्थवज्झे जाव किच्चा जाइंइमाइंपुढविक्काइयविहाणाइंभवंति, तं०- पुढवीणं सक्कराणंजाव सूरकंताणं,तेसु अणेगसयजाव पच्चायाहिति, उस्सन्नं चणंखरबायरपुढविक्काइएसु, सव्वत्थविणं सत्थवज्झे जाव किच्चा रायगिहे नगरे बाहिं खरियत्ताए उवव०, तत्थविणंसत्थवज्झे जाव किच्चा दुचंपि रायगिहे नगरे अंतोखरियत्ताए उवव०, तत्थविणं सत्थवज्झे जाव किच्चा / / सूत्रम् 559 (2) / सत्थवज्झेत्ति शस्त्रवध्यःसन् दाहवक्तीए त्ति दाहोत्पत्त्या कालं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वेति शेषः, इह च यथोक्तक्रमेणैवासंज्ञिप्रभृतयो रत्नप्रभादिषु यत उत्पद्यन्त इत्यसो तथैवोत्पादितः, यदाह अस्सण्णी खलु पढमंदोच्चं च सिरीसिवा तइय पक्खी। सीहा जंति चउत्थिं उरगा पुण पंचमिं पुढविं॥१॥छढिंच इत्थियाओ मच्छा मणुया य सत्तमिं पुढविं॥इति,खहचरविहाणाई ति इह विधानानि भेदाः चम्मपक्खीणं ति वल्गुलीप्रभृतीनां लोमपक्खीणं त्ति हंसप्रभृतीनां समुग्गपक्खीणं ति समुद्रकाकारपक्षवतां मनुष्यक्षेत्रबहिर्वतिनां विययपक्खीणं ति विस्तारितपक्षवतांसमयक्षेत्रबहिर्वर्त्तिनामेवेति अणेगसयसहस्सखुत्तो इत्यादि तु यदुक्तं 0 असंज्ञिनः खलु प्रथमां द्वितीयां च सरिसृपाः तृतीयां पक्षिणः। सिंहा यान्ति चतुर्थी पञ्चमी पुनःपृथ्वीमुरगाः॥१॥ षष्ठीं च स्त्रियो मत्स्या मनुष्याश्च सप्तमी पृथ्वीम्॥ // 1151 // Page #74 -------------------------------------------------------------------------- ________________ 15 शतके सूत्रम् 559(2) गोशालकशतं गोशालकस्य संसारे भ्रमणं भाग-३ // 1152 // श्रीभगवत्यङ्गतत्तान्तर तत्सान्तरमवसेयम्, निरन्तरस्य पञ्चेन्द्रियत्वलाभस्योत्कर्षतोऽप्यष्टभवप्रमाणस्यैव भावात्, यदाह पंचिंदियतिरियनरा सत्तट्ठभवा श्रीअभय भवगहेण त्ति जहा पन्नवणापए त्ति प्रज्ञापनायाः प्रथमपदे, तत्र चैवमिदं 'सरडाणं सल्लाण'मित्यादि / एगखुराणं ति अश्वादीनां वृत्तियुतम् दुखुराणं तिगवादीनां गंडीपयाणं ति हस्त्यादीनांसणहप्पयाणं ति सनखपदानां सिंहादिनखराणां कच्छभाणं ति इह यावत्करणादिद। दृश्यं गाहाणं मगराणं पोत्तियाणमित्यत्र जहा पन्नवणापए त्ति अनेन यत्सूचितं तदिदं मच्छियाणं गमसियाणमित्यादि, उवचियाणं इह यावत्करणादिदं दृश्यं 'रोहिणियाणं कुंथूणं पिविलियाण'मित्यादि, पुलाकिमियाण मित्यत्र यावत्करणादिदं दृश्यं 'कुच्छिकिमियाणं गंडूलगाणं गोलोमाण' मित्यादि, रुक्खाणं ति वृक्षाणामेकास्थिकबहुबीजकभेदेन द्विविधानाम्, तत्रैकास्थिका निम्बाम्रादयः, बहुबीजा अस्थिकतिन्दुकादयः, गुच्छाणं ति वृन्ताकीप्रभृतीनां यावत्करणादिदं दृश्यं 'गुम्माणं / लयाणं वल्लीणं पव्वगाणं तणाणं बलयाणं हरियाणं ओसहीणं जलरुहाणं'ति तत्र गुल्मानां नवमालिकाप्रभृतीनां लतानां पद्मलतादीनां वल्लीनां पुष्पफलीप्रभृतीनां पद्मकाणां इक्षुप्रभृतीनां तृणानां दर्भकुशादीनां वलयानां तालतमालादीनां हरितानां अध्यारोहकन्दुलीयकादीनां 'औषधीनां' शालिगोधूमप्रभृतीनां जलरुहाणां कुमुदादीनां कुहणाणं ति कुहुणानामायुकायप्रभृतिभूमीस्फोटानां उस्सन्नं च णं ति बाहुल्येन पुनः, पाईणवायाणं ति पूर्ववातानां यावत्करणादेवं दृश्यं 'पडीणवायाणं दाहिणवायाण'मित्यादि, सुद्धवायाणं ति मन्दस्तिमितवायूनां इंगालाणमिह यावत्करणादेवं दृश्यं जालाणं मुम्मुराणं अच्चीण मित्यादि, तत्रच 'ज्वालानां अनलसम्बद्धस्वरूपाणां मुर्मुराणां' फुम्फुकादौ मसृणाग्निरूपाणां अर्चिषां' अनलाप्रतिबद्धज्वालानामिति / ओसाणं ति रात्रिजलानाम् , इह यावत्करणादिदं दृश्यं हिमाणं महियाणं ति, खाओदयाणं ति खातायां भूमौ 0पञ्चेन्द्रियस्तिर्यग्नराः सप्ताष्टभवाः भवग्रहणैः / // 1152 // Page #75 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1153 // 15 शतके सूत्रम् 560 गोशालकशते दारिकासम्यत्वचरणयुताभवा दृढप्रतिज्ञभवश्व यान्युदकानि तानिखातोदकानि, पुढवीणं ति मृत्तिकानां सक्कराणं ति शर्करिकाणां यावत्करणादिदंदृश्यं वालुयाणं उवलाणं ति, सूरकताणं ति मणिविशेषाणाम्, बाहिं खरियत्ताए त्ति नगरबहिर्वर्त्तिवेश्यात्वेन प्रान्तजवेश्यात्वेनेत्यन्ये, अंतोखरियत्ताए त्ति नगराभ्यन्तरवेश्यात्वेन विशिष्टवेश्यात्वेनेत्यन्ये // 47 // // 559(2) / इहेव जंबुद्दीवे दीवे भारहे वासे विंझगिरिपायमूले बेभेले सन्निवेसे माहणकुलंसि दारियत्ताए पच्चायाहिति / तए णं तं दारियं अम्मापियरो उम्मुक्कबालभावं जोव्वणगमणुप्पत्तं पडिरूवएणं सुक्केणं पडिरूविएणं विणएणं पडिरूवियस्स भत्तारस्स भारियत्ताए दलइस्सति, साणं तस्स भारिया भविस्सति इट्ठा कंता जाव अणुमया भंडकरंडगसमाणा, तेल्लकेला इव सुसंगोविया, चेलपेडा इव सुसंपरिग्गहिया, रयणकरंडओविव सुसारक्खिया सुसंगोविया मा णं सीयं मा णं उण्हं जाव परिस्सहोवसग्गा फुसंतु। तए णं सा दारिया अन्नदा कदायि गुठ्विणी ससुरकुलाओ कुलघरं निजमाणी अंतरा दवग्गिजालाभिहया कालमासे कालं किच्चा दाहिणिल्लेसु अग्गिकुमारेसु देवेसु देवत्ताए उववजिहिति, 48 से णं ततोहिंतो अणंतरं उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति माणुस्सं 2 केवलं बोहिं बुज्झिहिति के० 2 मुंडे भवित्ता आगाराओ अणगारियं पव्वहिति, तत्थ वि य णं विराहियसामन्ने कालमासे कालं किच्चा दाहिणिल्लेसु असुरकुमारेसुदेवेसुदेवत्ताए उवव०, सेणंतओहिंतोजाव उव्वट्टित्ता माणुसं विग्गहंतंचेव जाव तत्थविणं विराहियसामन्ने कालमासे जाव किच्चा दाहिणिल्लेसु नागकुमारेसु देवेसुदेवत्ताए उवव०, सेणं तओहिंतो अणंतरं एवं एएणं अभिलावेणं दाहिणिल्लेसु सुवन्नकुमारेसु, एवं विजुकुमारेसु एवं अग्गिकुमारवजं जाव दाहिणिल्लेसु थणियकुमारेसुसेणं तओजाव उव्वट्टित्ता माणुस्सं विग्गहं लभिहिति जाव विराहियसामन्ने जोइसिएसु देवेसु उवव०, सेणंतओ अणंतरं चयं चइत्ता मा०वि० लभि० जाव अविराहियसामन्ने कालमासे कालं किच्चा सोहम्मे कप्पे देवत्ताए उवव०, सेणं तओहिंतो अणं० चयं च०मा०वि० लभि० केवलं बोहिं बुज्झिहिति, | // 1153 // Page #76 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1154 // 15 शतके सूत्रम् 560 गोशालकशते दारिकासम्यत्वचरणयुताभवा दृढप्रतिज्ञभवश्व तत्थविणं अविरा० कालमासे कालं किच्चा ईसाणे कप्पे देवत्ताए उवव०, सेणं तओ चइत्ता मा० वि० लभि०, तत्थविणं अविरा० का० कालं किच्चा सणंकुमारे कप्पे देवत्ताए उवव०, सेणं तओहिंतो एवं जहा सणंकुमारे, तहा बंभलोए महासुक्के आणए आरणे, सेणंतओजाव अविरा० का० कालं किच्चा सव्वट्ठसिद्धे महाविमाणे देवत्ताए उवव०, सेणं तओहिंतो अणंतरंचयं चइत्ता महाविदेहे वासे जाई इमाइं कुलाई भवंति- अड्डाई जाव अपरिभूयाई, तहप्पगारेसु कुलेसु पुत्तत्ताए पच्चायाहिति, एवं जहा उववाइए दढप्पइन्नवत्तव्वया सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव केवलवरनाणदसणे समुप्पजिहिति, 49 तएणं से दढप्पइन्ने केवली अप्पणो तीअलु आभोएहीइ अप्प०२ समणे निग्गंथे सद्दावेहिति सम०२ एवं वदिहीइ- एवं खलु अहं अजो! इओ चिरातीयाए अद्धाए गोसाले नामं मंखलिपुत्ते होत्था समणघायए जाव छउमत्थे चेव कालगए तम्मूलगंचणं अहं अज्जो! अणादीयं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं अणुपरियट्टिए, तंमा णं अज्जो! तुझं केयि भवतु आयरियपडिणीयए उवज्झायपडिणीए आयरियउवज्झायाणं अयसकारए अवन्नकारए अकित्तिकारए, माणं सेऽविएवं चेव अणादीयं अणवदग्गंजाव संसारकंतारं अणुपरियट्टिहिति जहाणं अहं / तएणं ते समणा निग्गंथा दढप्पइन्नस्स केवलिस्स अंतियं एयम० सोनिसम्म भीया तत्था तसिया संसारभउव्विग्गा दढप्पइन्नं केवलिं वंदिहिंति वं०२ तस्स ठाणस्स आलोइएहिंति निदिहिंति जाव पडिवजिहिंति, तएणं से दढप्पइन्ने केवली बहूई वासाई केवलपरियागंपाउणिहिति बहूहिं 2 अप्पणो आउसेसं जाणेत्ता भत्तं पञ्चक्खाहिति एवं जहा उववाइए जाव सव्वदुक्खाणमंतं काहिति।सेवं भंते! रत्ति जाव विहरइ।सूत्रम् 560 // तेयनिसग्गोसम्मत्तो॥समत्तं च पन्नरसमं सयं एक्सरयं // 15-1 // पडिरूविएणं सुक्केणं ति 'प्रतिरूपकेनो'चितेन शुल्केन दानेन भंडकरंडगसमाणे ति आभरणभाजनतुल्याऽऽदेयेत्यर्थः तेल्लकेला इव सुसंगोविय त्ति तैलकेला इव तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः सा च सुष्टु संगोपनीया भवत्यन्यथा लुठति ततश्च Page #77 -------------------------------------------------------------------------- ________________ 186888 श्रीअभय वृत्तियुतम् भाग-३ // 1155 // तैलहानिः स्यादिति, चेलपेडा इव सुसंपरिगहिय तिचेलपेडावदद्वस्त्रमञ्जूषेव सुष्टुसंपरिवृत्ता (गृहीता)निरुपद्रवे स्थाने निवेशिता। 15 शतके दाहिणिल्लेसु असुरकुमारेसु देवेसु देवत्ताए उववजिहिति त्ति विराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्तिः स्यादिति, सूत्रम् 560 गोशालकशते यच्चेह दाहिणिल्लेसु त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पाद इतिकृत्वा, अविराहियसामन्ने त्ति आराधितचरण दारिकासम्यइत्यर्थः, आराधितचरणताचेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावनिरतिचारतया तस्य पालना, आह च-आराहणा त्वचरणयुताय एत्थं चरणपडिवत्तिसमयओ पभिई / आमरणंतमजस्सं संजमपरिपालणं विहिणा॥१॥इति एवं चेह यद्यपि चारित्रप्रतिपत्तिभवा दृढप्रतिज्ञविराधनायुक्ताअग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश, अविराधनाभवास्तु यथोक्तसौधर्मादिदेवलोकसर्वार्थ- भवश्च सिद्ध्युत्पत्तिहेतवः सप्ताष्टमश्च सिद्धिगमनभव इत्येवमष्टादश चारित्रभवा उक्ता श्रूयन्ते चाष्टैव भवांश्चारित्रं भवति तथाऽपिन विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये त्वाहुः अट्ठ भवा उ चरित्तेइत्यत्र सूत्र आदानभवानांवृत्तिकृता व्याख्यातत्वाच्चारित्रप्रतिपत्तिविशेषिता एव भवा ग्राह्याः, नाराधनाविराधनाविशेषणं कार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात् , यत्तु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपपन्नस्यादिति, यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितंतव्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः- न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यक चूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति / एवं जहा उववाइए इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति॥ मडपारणाजककथानकात 8 // 1155 // पञ्चदशं शतं वृत्तितः समाप्तमिति // 48 // // 560 // 0 आराधना चात्र चारित्रप्रतिपत्तिसमयत आरभ्यामरणान्तमजलं विधिना संयमपरिपालना // 1 // 0 चारित्रेऽष्टौ भवाः। Page #78 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1156 // श्रीमन्महावीरजिनप्रभावाद्गोशालकाहतिवद्गतेषु। समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ | पञ्चदशं शतकं समाप्तम्॥ 15 शतके सूत्रम् 560 गोशालकशते दारिकासम्यत्वचरणयुताभवा दृढप्रतिज्ञभवश्च // 1156 // Page #79 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1157 // 16 शतके उद्देशकः१ सूत्रम् 561-562 अधिकरण्यांवायुः अङ्गारकाग्नेरायुः ॥अथ षोडशंशतकम्॥ ॥षोडशशतके प्रथमोद्देशकः॥ व्याख्यातं पञ्चदशंशतम्, तत्र चैकेन्द्रियादिषु गोशालकजीवस्यानेकधा जन्म मरणं चोक्तम्, इहापिजीवस्य जन्ममरणाधुच्यत इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा अहिगरणि जरा कम्मे जावतियं गंगदत्त सुमिणे य / उवओग लोग बलि ओही दीव उदही दिसा थणिया॥१॥ 1 तेणं कालेणं 2 रायगिहे जाव पज्जुवासमाणे एवं व०-अस्थि णं भंते! अधिकरणिंसि वाउयाए वक्कमति?, हंता अस्थि, से भंते! किं पुढे उद्दाइ अपुढे?, गोयमा! पुढे उद्दाइ नो अपुढे उद्दाइ, से भंते! किं ससरीरी निक्खमइ असरीरी निक्खमइ एवं जहाखंदए जाव नो असरीरी निक्खमइ।सूत्रम् 561 / / 2 इंगालकारियाए णं भंते! अगणिकाए केवतियं कालं संचिट्ठति?, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं तिन्नि राइंदियाई, अन्नेवि तत्थ वाउयाए वक्कमति, न विणा वाउयाएणं अगणिकाए उज्जलति ।।सूत्रम् 562 // 'अहिगरणी'त्यादि, अहिगरणि त्ति अधिक्रियते ध्रियते कुट्टनार्थं लोहादि यस्या साऽधिकरणी लोहकाराद्युपकरणविशेषस्तत्प्रभृतिपदार्थविशेषितार्थविषय उद्देशकोऽधिकरण्येवोच्यते, स चात्र प्रथमः 1, जर त्ति जराद्यर्थविषयत्वाजरेति द्वितीयः 2, कम्मे त्ति कर्मप्रकृतिप्रभृतिकार्थविषयत्वात्कर्मेति तृतीयः 3, जावइयं ति 'जावइय' मित्यनेनादिशब्देनोपलक्षितो-8 जावइयमिति चतुर्थः 4, गंगदत्त त्ति गङ्गदत्तदेववक्तव्यताप्रतिबद्धत्वाद्, गङ्गदत्त एव पञ्चमः 5, सुमिणे य त्ति स्वप्नविषयत्वात्स्वप्न इति षष्ठः 6 , उवओग त्ति उपयोगार्थप्रतिपादकत्वादुपयोग एव सप्तमः 7, लोग तिलोकस्वरूपाभिधायकत्वाल्लोक // 1157 // Page #80 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1158 // 16 शतके उद्देशकः१ सूत्रम् 561-562 अधिकरण्यांवायुः अङ्गारकाग्नेरायुः सूत्रम् 563 अयः कर्मणि क्रिया: एवाष्टमः 8, बलि त्ति बलिसम्बन्धिपदार्थाभिधायिकत्वालिरेव नवमः 9, ओहि त्ति अवधिज्ञानप्ररूपणार्थत्वादवधिरेव दशमः 10, दीव त्ति द्वीपकुमारवक्तव्यतार्थो द्वीप एवैकादश:११, उदहि त्ति उदधिकुमारविषयत्वादुदधिरेव द्वादश 12, दिसि त्ति दिक्कुमारविषयत्वाद्दिगेव त्रयोदश:१३, थणिए त्ति स्तनितकुमारविषयत्वात्स्तनित एव चतुर्दश 14 इति // तत्राधिकरणीत्युद्देशकार्थप्रस्तावनार्थमाह-'तेण' मित्यादि, अस्थि त्ति अस्त्ययं पक्षः अहिगरणिंसि त्ति अधिकरण्यां वाउयाए त्ति वायुकायः वक्कमइ त्ति व्युत्क्रामति अयोधनाभिघातेनोत्पद्यते, अयं चाक्रान्तसम्भवत्वेनादावचेतनतयोत्पन्नोऽपि पश्चात्सचेतनीभवतीति सम्भाव्यत इति // उत्पन्नश्च सन् म्रियत इति प्रश्नयन्नाह- से भंते इत्यादि, पुढे त्ति स्पृष्टः स्वकायशस्त्रादिना सशरीरश्च कडेवरान्निष्क्रामति कार्मणाद्यपेक्षयौदारिकाद्यपेक्षया त्वशरीरीति // 1 // // 561 // अग्निसहचरत्वाद्वायोर्वायुसूत्रानन्तरमग्निसूत्रमाह- इंगाले त्यादि, इंगालकारियाए त्ति अङ्गारान् करोतीत्यङ्गारकारिका®अग्निशकटिका तस्याम्, न केवलं तस्यामग्निकायो भवति अन्नेऽविऽत्थ त्ति अन्योऽप्यत्र वायुकायो व्युत्क्रामति, यत्राग्निस्तत्र वायुरितिकृत्वा, कस्मादेवमित्याह-न विणे त्यादि // 2 // // 562 // अग्न्यधिकारादेवाग्नितप्तलोहमधिकृत्याह ३पुरिसे णं भंते! अयं अयकोटुंसि अयोमएणं संडासएणं उव्विहमाणे वा पव्विहमाणे वा कतिकिरिए?, गोयमा! जावं चणं से पुरिसे अयं अयकोटुंसि अयोमएणं संडासएणं उव्विहिति वा पव्विहिति वा तावंचणंसे पुरिसे कातियाए जाव पाणाइवायकिरियाए पंचहिं किरियाहिं पुढे, जेसिंपियणंजीवाणंसरीरेहितो अएनिव्वत्तिए, अयकोट्टे निव्वत्तिए, संडासए निव्वत्तिए, इंगाला निव्वत्तिया, इंगालकहिणि निव्वत्तिया, भत्था निव्वत्तिया, तेविणंजीवा काइयाए जावपंचहि किरियाहिं पुट्ठा। ४पुरिसेणं भंते! अयं अयकोट्ठाओ // 1158 // Page #81 -------------------------------------------------------------------------- ________________ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1159 // 16 शतके उद्देशकः१ सूत्रम् 563 अय: कर्मणि क्रिया: सूत्रम् 564 जीवस्याकरणत्वं शरीरादीनांच अयोमएणं संडासएणं गहाय अहिकरणिंसि उक्खिव्वमाणे वा निक्खिव्वमाणे वा कतिकिरिए?, गोयमा! जावं च णं से पुरिसे अयं अयकोट्ठाओ जाव निक्खिवइ वा० तावं च णं से पुरिसे काइयाए जाव पाणाइवायकिरियाए पंचहि किरियाहिं पुढे, जेसिंपिणं जीवाणं सरीरेहितो अयो निव्वत्तिए संडासए निव्वत्तिए चम्मेढे निव्वत्तिए मुट्ठिए निव्वत्तिए अधिकरणि० अधिकरणिखोडी णि उदगदोणी णि० अधिकरणसाला निव्वत्तिया तेविणं जीवा काइयाए जाव पंचहिं किरियाहिं पुट्ठा। सूत्रम् 563 // पुरिसे णं भंते! इत्यादि, अयं ति लोहं अयकोटुंसि त्ति लोहप्रतापनार्थे कुशूले उब्विहमाणे व त्ति उत्क्षिपन् वा पब्विहमाणे व त्ति प्रक्षिपन् वा इंगालकड्डिणि त्ति ईषद्वारा लोहमययष्टिः भत्थ त्ति ध्मानखल्ला, इह चायः प्रभृतिपदार्थनिर्वर्त्तकजीवानां पञ्चक्रियत्वमविरतिभावेनावसेयमिति॥३॥चम्मेढेत्ति लोहमयः प्रतलायतो लोहादिकुट्टनप्रयोजनो लोहकाराद्युपकरणविशेषः मुट्ठिए त्ति लघुतरोधनः अहिगरणिखोडी त्ति यत्र काष्ठेऽधिकरणी निवेश्यते उदगदोणि त्ति जलभाजनं यत्र तप्तं लोहंशीतलीकरणाय क्षिप्यते अहिगरणसाल त्ति लोहपरिकर्मगृहम् // ४॥॥५६३॥प्राक्कियाः प्ररूपितास्तासुचाधिकरणिकी, साचाधिकरणिनोऽधिकरणे सति भवतीत्यतस्तद्यनिरूपणायाह ५जीवेणं भंते! किं अधिकरणी अधिकरणं?, गोयमा! जीवे अधिकरणीवि अधिकरणंपि, सेकेणटेणं भंते! एवं वुच्चइ जीवे अधिकरणीवि अधिकरणंपि?, गोयमा! अविरतिं पडुच्च से तेणटेणं जाव अहिकरणंपि॥ 6 नेरइए णं भंते! किं अधिकरणी अधिकरणं?, गोयमा! अधिकरणीवि अधि०पि एवं जहेव जीवे तहेव नेरइएवि, एवं निरंतरं जाव वेमाणिए / / 7 जीवेणं भंते! किं साहिकरणी निरहिकरणी?, गोयमा! साहिकरणी नो निरहि०, 8 से केणतुणं पुच्छा, गोयमा! अवि० प०, से तेणट्टेणं जाव नो निरहि० एवं जाव वेमाणिए / जीवं णं भंते! किं आयाहिकरणी पराहि० तदुभयाहि०, गोयमा! आयाहिकरणीवि पराहि वि // 1159 // Page #82 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1160 // 16 शतके उद्देशकः१ सूत्रम् 564 जीवस्याकरणत्वं शरीरादीनांच | सूत्रम् 565 जीवस्याकरणत्वं शरीरादीनांच तदुभयाहि वि, से केणटेणं भंते! एवं वुच्चइ जाव तदुभयाहि वि?, गोयमा! अविरतिं पडुच्च, से तेणतुणं जाव तदुभयाहि वि, एवं जाव वेमाणिए॥९जीवाणं भंते! अधिकरणे किं आयप्पओगनि० परप्पयोगनि० तदुभयप्पयोगनि०?, गोयमा! आयप्पयोगनि०वि परप्पयोगनि वि तदुभयप्पयोगनि वि,सेकेण० भंते! एवं वु०?, गोयमा! अविरतिंप०,से तेणटेणंजाव तदुभयप्पयोगनिवि, एवं जाव वेमाणियाणं॥ सूत्रम् 564 // 10 कइणंभंते! सरीरगा प०?, गोयमा! पंच सरीरा पण्णत्ता, तंजहा-ओरालिए जाव कम्मए / 11 कति णं भंते! इंदिया प०?, गोयमा! पंच इंदिया प०, तंजहा-सोइंदिए जाव फासिंदिए, 12 कतिविहे गंभंते! जोए प०?, गोयमा! तिविहे जोए प०, तंजहामणजोए वइजोए कायजोए॥१३ जीवेणंभंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, गोयमा! अधिकरणीवि अधिकरणंपि, 14 से केण० भंते! एवं वु० अधिकरणीवि अधिकरणंपि?, गोयमा! अविरतिं पडुच्च, से तेणटेणंजाव अधिकरणंपि, 14 पुढविकाइए णं भंते! ओरालियसरीरं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, एवं चेव, एवं जाव माणुस्से / एवं वेउब्वियसरीरंपि, नवरंजस्स अत्थि। 15 जीवेणंभंते! आहारगसरीरं निव्वत्तेमाणे किं अधिकरणी?, पुच्छा, गोयमा! अधिकरणीवि अधिकरणंपि, सेकेण जाव अधिकरणंपि?, गोयमा! पमायं प०, से तेणटेणंजाव अधिकरणंपि, एवं मणुस्सेवि, तेयासरीरंजहा ओरालियं, नवरंसव्वजीवाणंभाणियव्वं, एवं कम्मगसरीरंपि।१६ जीवेणंभंते! सोइंदियं निव्वत्तेमाणे किं अधिकरणी अधिकरणं?, एवं जहेव ओरालियसरीरं तहेव सोइंदियंपि भाणियव्वं, नवरं जस्स अत्थि सोइंदियं, एवं चक्खिंदियघाणिंदियजिभिंदियफासिंदियाणवि, नवरं जाणियव्वं जस्स जं अत्थि। 17 जीवेणं भंते! मणजोगं निव्वत्तमाणे किं अधिकरणी अधिकरणं, एवं जहेव सोइंदियं तहेव निरवसेसं, वइजोगो एवं चेव, नवरं एगिदियवजणं, एवं कायजोगोवि, नवरं सव्वजीवाणंजाव वेमाणिए / सेवं भंते! Page #83 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1161 // | 16 शतके उद्देशकः१ सूत्रम् 563 अयः कर्मणि क्रिया: रत्ति। सूत्रम् 565 / 16-1 // 'जीवे ण'मित्यादि, अहिगरणीवि त्ति अधिकरणं दुर्गतिनिमित्तं वस्तु तच्च विवक्षया शरीरमिन्द्रियाणि च तथा बाह्यो हलगन्त्र्यादिपरिग्रहस्तदस्यास्तीत्यधिकरणी जीवः अहिकरणंपि त्ति शरीराद्यधिकरणेभ्यः कथञ्चिदव्यतिरिक्तत्वादधिकरणं जीवः, एतच्च द्वयं जीवस्याविरतिं प्रतीत्योच्यते तेन यो विरतिमानसौ शरीरादिभावेऽपि नाधिकरणी नाप्यधिकरणमविरतियुक्तस्यैव शरीरादेरधिकरणत्वादिति // 5 // एतदेव चतुर्विंशतिदण्डके दर्शयति- नेरइए इत्यादि, अधिकरणी जीव इति प्रागुक्तम् // 6 // स च दूरवर्तिनाऽप्यधिकरणेन स्याद्यथा गोमानित्यतः पृच्छति जीवे ण मित्यादि, साहिगरणि त्ति सहसहभाविनाऽधिकरणेन शरीरादिना वर्त्तत इति समासान्तेन्विधिः साधिकरणी,संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदैव सहचारित्वात्साधिकरणत्वमुपदिश्यते, शस्त्राद्यधिकरणापेक्षया तुस्वस्वामिभावस्य तदविरतिरूपस्य सहवर्त्तित्वाजीवः साधिकरणीत्युच्यते॥७॥ अत एव वक्ष्यति- अविरई पडुच्च त्ति, अत एव संयतानां शरीरादिसद्भावेऽप्यविरतेरभावान्न साधिकरणित्वम्, निरहिगरणि त्ति निर्गतमधिकरणमस्मादिति निरधिकरणी समासान्तविधेः, अधिकरणदूरवर्तीत्यर्थः, स चन भवति, अविरतेरधिकरणभूताया अदूरवर्त्तित्वादिति, अथवा सहाधिकरणिभिः पुत्रमित्रादिभिर्वर्त्तत इति साधिकरणी, कस्यापिजीवस्य पुत्रादीनामभावेऽपि तद्विषयविरतेरभावात्साधिकरणित्वमवसेयमत एव नो निरधिकरणीत्यपि मन्तव्यमिति॥ अधिकरणाधिकारादेवेदमाह- जीवे ण मित्यादि,आयाहिगरणि त्ति अधिकरणी कृष्यादिमानात्मनाऽधिकरणी, आत्माधिकरणी, ननु यस्य कृष्यादिनास्ति स कथमधिकरणीति?, अत्रोच्यते, अविरत्यपेक्षयेति, अत एवाविरतिं प्रतीत्येति वक्ष्यति, पराहिगरणि त्ति परतः परेषामधिकरणे प्रवर्त्तनेनाधिकरणी पराधिकरणी, तदुभयाहिगरणि त्ति तयोरात्मपरयोरुभयं तदुभयं // 1161 // Page #84 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1162 // ततोऽधिकरणी यः स तथेति // 8 // अथाधिकरणस्यैव हेतुप्ररूपणार्थमाह- जीवाण मित्यादि, आयप्पओगनिव्वत्तिए त्ति आत्मनः प्रयोगेण मनःप्रभृतिव्यापारेण, निर्वर्तितं निष्पादितं यत्तत्तथा, एवमन्यदपि द्वयम् // ननु यस्य वचनादि परप्रवर्त्तनं वस्तु नास्ति तस्य कथं परप्रयोगनिर्वर्तितादि भविष्यतीत्याशङ्कामुपदर्य परिहरन्नाह- से केण मित्यादि, अविरत्यपेक्षया त्रिविधमप्यस्तीति भावनीयमिति // 9 // // 564 // अथ शरीराणामिन्द्रियाणां योगानां च निर्वर्तनायां जीवादेरधिकरणित्वादि प्ररूपयन्निदमाह- कति णं भंते! इत्यादि, छ अहिगरणीवि अहिगरणंपि त्ति पूर्ववत् एवं चेव त्ति अनेन जीवसूत्राभिलापः पृथिवीकायिकसूत्रे समस्तो वाच्य इति दर्शितम्, एवं वेउव्वी त्यादि व्यक्तम् / नवरं जस्स अत्थि त्ति इह तस्य जीवपदस्य वाच्यमिति शेषः, तत्र नारकदेवानां वायोः पञ्चेन्द्रियतिर्यङ्मनुष्याणां च तदस्तीति ज्ञेयम्, पमायं पडुच्च त्ति इहाहारकशरीरं संयमवतामेव भवति तत्र चाविरतेरभावेऽपि प्रमादादधिकरणित्वमवसेयम्, दण्डकचिन्तायांचाहारकं मनुष्यस्यैव भवतीत्यत उक्तं- एवं मणुस्सेवित्ति, नवरं जस्स अत्थि सोइंदियं ति तस्य वाच्यमिति शेषः, तच्चैकेन्द्रियविकलेन्द्रियवर्जानामन्येषां स्यादिति // 10- 17 // // 565 // षोडशशते प्रथमः॥१६-१॥ ॥षोडशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके जीवानामधिकरणमुक्तम् ,द्वितीये तु तेषामेव जराशोकादिको धर्म उच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रंरायगिहे जाव एवं वयासी-१जीवाणं भंते! किं जरा सोगे?, गोयमा! जीवाणं जरावि सोगेवि, सेकेणटेणं भंते! एवं वु० जाव 16 शतके उद्देशकः१ सूत्रम् 564 जीवस्याकरणत्वंशरीरादीनांच सूत्रम् 565 जीवस्याकरणत्वं शरीरादीनांच उद्देशक:२ सूत्रम् 566 जराशोको // 1162 // Page #85 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1163 // वग्रहः सोगेवि?, गोयमा! जेणंजीवा सारीरं वेदणं वेदेति तेसिणंजीवाणंजरा, जेणंजीवा माणसं वेदणं वेदेति तेसिणंजीवाणं सोगे से | 16 शतके तेणटेणंजाव सोगेवि, एवं नेरइयाणवि, एवं जाव थणियकुमाराणं, 2 पुढविकाइयाणं भते! किंजरा सोगे?,गोयमा! पुढविका० उद्देशकः२ सूत्रम् 566 जरा नो सोगे, सेकेणटेणं जाव नो सोगे?, गोयमा! पुढविका० सारीरं वेदणं वेदेति, नो माणसंवेदणं वेदेति से तेणटेणं जाव नो जराशोको सोगे, एवं जाव चउरिंदियाणं, सेसाणंजहा जीवाणंजाव वेमाणियाणं, सेवं भंते! रत्ति जाव पञ्जुवासति ॥सूत्रम् 566 // सूत्रम् 567 इन्द्रदत्तोऽरायगिहे इत्यादि, जर त्ति जृ वयोहाना विति वचनाचरणं जरा वयोहानिः, शारीरदुःखरूपा चेयमतो यदन्यदपि शारीरं दुःखं तदनयोपलक्षितम्, ततश्च जीवानां किं जरा भवति?, सोगे त्ति शोचनं शोको दैन्यम्, उपलक्षणत्वादेव चास्य सकलमानसदुःखपरिग्रहस्ततश्च, उतशोको भवतीति, चतुर्विंशतिदण्डके च येषांशरीरं तेषांजरा येषां तुमनोऽप्यस्ति तेषामुभयमिति // 1-2 // // 566 // अनन्तरं वैमानिकानां जराशोकावुक्ती, अथ तेषामेव विशेषस्य शक्रस्य वक्तव्यतामभिधातुकाम आह 3 तेणं कालेणं 2 सक्के देविंदे देवराया वजपाणी पुरंदरे जाव भुंजमाणे विहरइ, इमं च णं केवलकप्पं जंबुद्दीवं 2 विपुलेणं ओहिणा आभोएमाणे 2 पासति समणं भगवं महावीरं जंबुद्दीवे 2 एवं जहा ईसाणे तइयसए तहेव सक्कोवि नवरं आभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निजाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपव्वए सेसंतंचेव जाव नामगंसावेत्ता पञ्जुवासति धम्मकहा जाव परिसा पडिगया, तएणं से सक्के देविंदे देवराया समणस्स भ० महावीरस्स अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठ० स० भ० महावीरं वंदति नमसति 2 एवं वयासी-४ कतिविहे णं भंते! उग्गहे 8 // 1163 // पन्नत्ते?, सक्का! पंचविहे उग्गहे प०, तंजहा- देविंदोग्गहे रायोग्गहे गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे // जे इमे भंते! अज्जत्ताएसमणा निग्गंथा विहरंति एएसिणं अहं उग्गहं अणुजाणामीतिकट्ठस० भ० महावीरं वंदति नमसति 2 तमेव दिव्वं जाणविमाणं Page #86 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1164 // 16 शतके उद्देशक: 2 सूत्रम् 566 जराशोको सत्रम५ इन्द्रदत्तोऽ वग्रह: दुरूहति 2 जामेव दिसंपाउन्भूए तामेव दिसंपडिगए।५भंतेत्ति भगवंगोयमेस० भ० महा०व० न०२ एवं वयासी-जंणं भंते! सक्के देविंदे देवराया तुझेणं एवं वदइ सच्चेणं एसमढे?, हंता सच्चे। सूत्रम् 567 // 'तेणं कालेणं'मित्यादि, एवं जहा ईसाणो तइयसए तहा सक्कोवि त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थं त्वाह- नवरमाभिओगे ण सद्दावईत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवम्, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्त इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यम्, तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्यः, तथा तत्र पुष्पक विमानमुक्तमिह तु पालकं वाच्यम्, तथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीप उत्तरपूर्वो रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः नामगं सावेत्त त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त! शक्रो देवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् // 3 // उग्गहे त्ति अवगृह्यते। स्वामिना स्वीक्रियते यः सोऽवग्रहः देविंदोग्गहे य त्ति देवेन्द्रः शक्र ईशानो वा तस्यावग्रहो- दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः राओग्गहे त्ति राजा चक्रवर्ती तस्यावग्रहः- षट्खण्डभरतादिक्षेत्रं राजावग्रहः गाहावईउग्गहे त्ति गृहपतिर्माण्डलिको राजा तस्यावग्रहः- स्वकीयं मण्डलमिति गृहपत्यवग्रहः सागारियउग्गहे त्ति सहागारेण गेहेन वर्त्तत इति सागारः, स एव। सागारिकस्तस्यावग्रहो गृहमेवेति सागारिकावग्रहः साहम्मियउग्गहे त्ति समानेन धर्मेण चरन्तीति साधर्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः-तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकम्, वर्षासुचतुरोमासान्यावदिति साधर्मिकावग्रहः / एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह-जे इमे इत्यादि, एवं वयइत्ति एवं पूर्वोक्तम् / / 4 / / अहं उग्गहं अणुजाणामी इत्येवंरूपं वदति। // 1164 // Page #87 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1165 // 16 शतके उद्देशकः२ सूत्रम् 568 शक्रस्या सम्यग्वा |दित्वम् अभिधत्ते सत्य एषोऽर्थ इति ॥५॥॥५६७॥अथ भवत्वयमर्थः सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उतन? इत्याशङ्कयाह ६सक्के णं भंते! देविंदे देवराया किं सम्मावादी मिच्छावादी? गोयमा! सम्मावादी नो मिच्छावादी॥७सक्के णं भंते! देविंदे देवराया किंसच्चं भासं भासति, मोसं भासं भासति सच्चामोसंभासं भासति असच्चामोसं भासं भासति?,गोयमा! सचंपि भासंभा० जाव असच्चामोसंपि भासं भा०॥८सक्केणं भंते! दे० देव० किं सावखं भासं भा० अणवजं भासं भा०?, गोयमा! सावजंपि भासं भा० अणवजंपि भासं भा०, से केणटेणं भंते! एवं वु०- सावजंपि जाव अणवजंपि भासं भा०?, गोयमा! जाहे णं सक्के देविंदे देवराया सुहुमकायं अणिजूहिताणं भासं भासति ताहे णं सक्के दे० देव० सावजं भासं भा० जाहे णं सक्के दे० देव० सुहुमकायं निजूहित्ताणंभासं भा० ताहेणं सक्के दे. देव० अणवजं भासंभा०, से तेणटेणंजाव भा०,९सक्केणं भंते! दे० देव० किं भवसिद्धीए अभवसि० सम्मदिट्ठीए एवं जहा मोउद्देसए सणंकुमारो जाव नो अचरिमे // सूत्रम् 568 // सक्केण मित्यादि, सम्यग्वदितुंशीलं-स्वभावो यस्य स सम्यग्वादी प्रायेणासौ सम्यगेव वदतीति / सम्यग्वादशीलत्वेऽपि प्रमादादिना किमसौ चतुर्विधां भाषांभाषते न वा?, इति प्रश्रयन्नाह-सक्केण मित्यादि, सत्याऽपि भाषा कथञ्चिद्भाष्यमाणा सावद्या संभवतीति पुनः पृच्छति-सक्के ण मित्यादि, सावजं ति सहावद्येन- गर्हितकर्मणेति सावद्या तां जाहे णं ति यदा सुहुमकायं ति सूक्ष्मकायं हस्तादिकं वस्त्विति वृद्धाः, अन्ये त्वाहुः-'सुहुमकाय'ति वस्त्रं अनिहित ति 'अपोह्य' अदत्त्वा, हस्ताद्यावृतमुखस्य हि भाषमाणस्य जीवसंरक्षणतोऽनवद्या भाषा भवति अन्या तु सावधेति ॥शक्रमेवाधिकृत्याह-सक्के ण मित्यादि, मोउद्देसए त्ति तृतीयशते प्रथमोद्देशके // 6-9 // // 568 // // 1165 // Page #88 -------------------------------------------------------------------------- ________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-३ // 1166 // 16 शतके उद्देशकः२ सूत्रम् 569 चेताऽचेतः कृतानि कर्माणि 10 जीवाणं भंते! किं चेयकडा कम्मा कजंति अचेयकडा कम्मा कजंति?,गोयमा! जीवाणं चेयकडा कम्मा कजंति, नो अचेयकडा कम्मा कजंति, से केण० भंते! एवं वुच्चइ जाव क०?, गोयमा! जीवाणं आहारोवचिया पोग्गला बोंदिचिया पो० क लेवरचिया पो० तहा 2 णं ते पो० परिणमंति नत्थि अचेयकडा कम्मा समणाउसो! दुट्ठाणेसु दुसेजासु दुन्निसीहियासु तहा 2 णं ते पो० परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, आयके से वहाए होति संकप्पे से वहाए होति मरणंते से वहाए होति तहा 2 णं ते पो० परिणमंति नत्थि अचेयकडा कम्मा समणाउसो!, से तेणटेणं जावकम्मा क०, एवं नेरतियाणवि एवंजाव वेमाणियाणं। सेवं भंते! 2 जाव विहरति॥सूत्रम् 569 // 16-2 // अनन्तरंशक्रस्वरूपमुक्तम्,तच्च कर्मतो भवतीति सम्बन्धेन कर्मस्वरूपप्ररूपणायाह-जीवाण मित्यादि, चेयकडकम्म त्ति चेतः- चैतन्यं जीवस्वरूपभूता चेतनेत्यर्थः, तेन कृतानि बद्धानि चेतः कृतानि कर्माणि कन्जंति त्ति भवन्ति, कथं? इति चेदुच्यते जीवाणं ति जीवानामेव नाजीवानां आहारोवचिया पोग्गल त्ति आहाररूपतयोपचिताः सञ्चिता ये पुद्गलाः बोंदिचिया पोग्गल त्ति इह बोन्दिः-अव्यक्तावयवं शरीरम्, ततो बोन्दितया चिता ये पुद्गलाः, तथा कडेवरचिय त्ति कडेवरतया चिता ये पुद्गलाः तहा तहा ते पुग्गला परिणमंति त्ति तेन तेन प्रकारेणाऽऽहारादितयेत्यर्थस्ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपि जीवानामेव तथा 2 परिणमन्तीतिकृत्वा चैतन्यकृतानि कर्माणि, अतो निगम्यते नत्थि अचेयकडा कम्म त्ति न भवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कर्माणि हे श्रमण! हे आयुष्मन् इति, अथवा चेयकडा कम्मा कज्जति त्ति चेयं चयनं चय इत्यर्थः भावे यप्रत्ययविधानात्तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथं?, आहारोवचिया पोग्गले त्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति, तथा कडेवररूपाश्चिताः Page #89 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1167 // 16 शतके उद्देशकः२ सूत्रम् 569 चेताऽचेतः कृतानि कर्माणि सन्तः पुद्गला भवन्ति, किंबहुना?, तथोच्छ्रासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवंचन सन्ति अचेयकृतानि असञ्चयकृतानि कर्माणि आहारबोन्दिकडेवरपुद्गलवदिति / तथा दुट्ठाणेसुत्ति शीतातपदंशमशकादियुक्तेषुकायोत्सर्गासनाद्याश्रयेषु दुसेज्जासुत्तिदुःखोत्पादकवसतिषु दुन्निसीहियासुत्ति दुःखहेतुस्वाध्यायभूमिषु तथा 2 तेन 2 प्रकारेण बहुविधासातोत्पादकतया ते पोग्गल त्ति ते कार्मणपुद्गलाः परिणमन्ति, ततश्च जीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणि कृतान्यन्यथाsकृताभ्यागमदोषप्रसङ्गः, जीवकृतत्वे च तेषां चेतःकृतत्वं सिद्धमतो निगम्यते नत्थि अचेयकडा कम्म त्ति, चेयव्याख्यानं त्वेवं नीयते- यतो दुःस्थानादिष्वसातहेतुतया पुद्गला परिणमन्त्यतो नोऽचेयकृतानि कर्माणि नासञ्चयरूपाणि कर्माणि, असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद्विषलववदिति, तथा आयके इत्यादि, आतङ्कः' कृच्छ्रजीवितकारी ज्वरादिः से तस्य जीवस्य वधाय मरणाय भवति, एवं सङ्कल्पः भयादिविकल्पः मरणान्त:- मरणरूपोऽन्तो विनाशो यस्मात्सः मरणान्तः दण्डादिघातः, तत्र च तथा 2 तेन 2 प्रकारेण वधजनकत्वेन ते पुद्गलाः आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः परिणमन्ति वर्त्तन्ते, एवं च वधस्य जीवानामेव भावाद्वधहेतवोऽसातवेद्यपुद्गला जीवकृता अतश्चेतः कृतानि कर्माणि न सन्त्यचेतःकृतानि, चेयव्याख्यानं तु पूर्वोक्तानुसारेणावगन्तव्यमिति ॥१०॥॥५६९॥षोडशशते द्वितीयः॥१६-२॥ उद्देशक:३ सूत्रम् 570 कर्मप्रकृतिवेदवेदादि // 1167 // षोडशशतकेततीयोटेणका॥ तीयोद्देशकः॥ द्वितीयोद्देशकान्ते कर्माभिहितम्, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रं१रायगिहे जाव एवं वयासी-कतिणंभंते! कम्मपयडीओपण्णत्ताओ?, गोयमा! अट्ठकम्मपयडीओप०, तंजहा- नाणावरणिज्ज Page #90 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1168 // |16 शतके उद्देशकः 3 सूत्रम् 570 कर्मप्रकृतिवेदवेदादि जाव अंतराइयं, एवं जाव वेमा०। 2 जीवे णं भंते! नाणावरणिज्जं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा! अट्ठ कम्मप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओसोचेव निरवसेसो भाणियव्वो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियव्वो जाव वेमाणियाणंति / सेवं भंते! 2 जाव विहरति ।सूत्रम् 570 / / रायगिहे इत्यादि, एवं जहा पन्नवणाए इत्यादि, वेयावेउद्देसओत्ति वेदे वेदने कर्मप्रकृतेरेकस्या वेदो वेदनम्, अन्यासांप्रकृतीनां यत्रोद्देशकेऽभिधीयते स वेदावेदः, स एवोद्देशकः प्रज्ञापनायाः सप्तविंशतितमं पदं वेदावेदोद्देशकः, दीर्घता चेह सज्ञात्वात्, सचैवमर्थतः- गौतम! अष्ट कर्मप्रकृतीर्वेदयति सप्त वा मोहस्य क्षय उपशमे वा (शेषघातिक्षये चतस्रोवा), एवं मनुष्योऽपि, नारकादिस्तु वैमानिकान्तोऽष्टावेवेत्येवमादिरिति / वेदाबंधोवि तहेव त्ति एकस्याः कर्मप्रकृतेर्वेदे वेदनेऽन्यासां कियतीनां बन्धो भवतीति प्रतिपाद्यते यत्रासौ वेदाबन्ध उच्यते, सोऽपि तथैव प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां षड्विंशतितमपदरूपः,एवं चासौ- कइ णं भंते! कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मपगडीओ प०, तंजहा-णाणावरणं जाव अंतराइयं, एवं नेरइयाणं जाव वेमाणियाणं। जीवे णं भंते! णाणावरणिज्जं कम्मं वेदेमाणे कइ कम्मपगडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा एगविहबंधए वे'त्यादि, तत्राष्टविधबन्धकःप्रतीतः, सप्तविधबन्धकस्त्वायुर्बन्धकालादन्यत्र, षड्विधबन्धक आयुर्मोहवर्जानां सूक्ष्मसम्परायः, एकविधबन्धको वेदनीयापेक्षयोपशान्तमोहादिः, बंधावेदोवि तहेव त्ति एकस्याः कर्मप्रकृतेर्बन्धे सत्यन्यासां कियतीनां वेदो भवति? इत्येवमर्थो बन्धावेद उद्देशक उच्यते, सोऽपि तथैव- प्रज्ञापनायामिवेत्यर्थः, स च प्रज्ञापनायां पञ्चविंशतितमपदरूपः, एवं चासौ- कइ णं भंते! इत्यादि प्रागिव, विशेषस्त्वयं-'जीवे णं भंते! णाणावरणिज्जं कम्मं बंधेमाणे कइ कम्मपगडीओ वेएइ?, गोयमा! नियमा अट्ट Page #91 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1169 // 16 शतके उद्देशकः३ सूत्रम् 571 अर्शदे क्रिया कस्मप्पगडीओ वेएइ'इत्यादि, बंधाबंधो त्ति एकस्या बन्धेऽन्यासां कियतीनां बन्धः? इति यत्रोच्यतेऽसौ बन्धाबन्ध इत्युच्यते, सच प्रज्ञापनायां चतुर्विंशतितमं पदम्, स चैवं- कइण मित्यादि तथैव, विशेषः पुनरयं-'जीवेणं भंते! णाणावरणिज्जं कम्म बंधेमाणे कइ कम्मप्पगडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वे'त्यादि, इह सङ्गहगाथा क्वचिद् दृश्यते वेयावेओ पढमो 1 वेयाबंधो य बीयओ होइ 2 / बंधावेओ तइओ 3 चउत्थओ बंधबंधो उ४॥१॥इति // 2 // // 8570 // अनन्तरं बन्धक्रिया उक्तेति क्रियाविशेषाभिधानाय प्रस्तावनापूर्वकमिदमाह 3 तए णं समणे भगवं महावीरे अन्नदा कदापि रायगिहाओ नगराओ गुणसिलाओ चेइयाओ पडिनिक्खमति२ बहिया जणवयविहारं विहरति, तेणं कालेणं 2 उल्लुयतीरे नामं नगरे होत्था वन्नओ, तस्स णं उल्लयतीरस्स नगरस्स बहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं एगजंबूए नामं चेइए होत्था वन्नओ, तए णं समणे भ० महावीरे अन्नदा कदायि पुव्वाणुपुव्विं चरमाणे जाव एगजंबूए समोसढे जाव परिसा पडिगया, भंतेत्ति भगवंगोयमे समणं भ० महावीरं वं० न० वत्तान०त्ता एवं व०- 4 अणगारस्सणं भंते! भावियप्पणो छटुंछटेणं अणिक्खित्तेणं जाव आयावेमाणस्स तस्स णं पुरच्छिमेणं अवडं दिवसंनो कप्पति हत्थं वा पादंवा बाहं वा ऊरूं वा आउट्टावेत्तए वा पसारेत्तएवा, पच्चच्छिमेणं से अवडं दिवसंकप्पति हत्थं वा पादं वा जाव ऊरूंवा आउंटावेत्तए वा पसारेत्तए वा, तस्स णं अंसियाओ लंबंति तं च वेजे अदक्खुईसिं पाडेति ईसिं 2 अंसियाओ छिंदेज्जा से नूणं भंते! जे छिंदति तस्स किरिया कन्जति जस्स छिज्जति नो तस्स कि० क० णण्णत्थेगेणं धम्मंतराइएणं?, हंता गोयमा! जे छिंदति जाव धम्मंतराएणं / सेवं भंते! रति ॥सूत्रम् 571 // 16-3 // 'तए ण'मित्यादि। पुरच्छिमेणं त्ति पूर्वभागे पूर्वाह्न इत्यर्थः अवर्ल्ड ति अपगतार्द्धमर्द्धदिवसम्, यावन्न कल्पते हस्ताद्या // 1169 // Page #92 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1170 // कुण्टयितुं कायोत्सर्गव्यवस्थितत्वात् पञ्चच्छिमेणं ति पश्चिमभागे अवड्ढ दिवसं ति दिनार्द्ध यावत् कल्पते हस्ताद्याकुण्टायितुं 16 शतके कायोत्सर्गव्यवस्थितत्वात् पच्चच्छिमेणं ति पश्चिमभागे अवडंदिवसं ति दिनार्द्धयावत् कल्पते हस्ताद्याकुण्टयितुंकायोत्सर्गा- उद्देशकः३ सूत्रम् 571 भावात्, एतच्च चूर्ण्यनुसारितया व्याख्यातम्, तस्स य त्ति तस्य पुनः साधोरेवं कायोत्सर्गाभिग्रहवतः अंसियाओ त्ति अासिल अर्शश्छेदे तानि च नासिकासत्कानीति चूर्णिकारः, तं च त्ति चानगारं कृतकायोत्सर्ग लम्बमानार्शसं अदक्खु त्ति अद्राक्षीत्, ततश्चार्शसांड | क्रिया उद्देशकः 4 छेदार्थ ईसिं पाडेइ त्ति तमनगारं भूम्यां पातयति, नापातितस्यार्शश्छेदः कर्तुं शक्यत इति, तस्स त्ति वैद्यस्य क्रिया व्यापाररूपा सूत्रम् 572 साच शुभा धर्मबुद्धया छिन्दानस्य लोभादिना त्वशुभा क्रियते भवति जस्स छिज्जइ त्ति यस्य साधोरासि छिद्यन्ते नो तस्य अन्नग्लायकक्रिया भवति निर्व्यापारत्वात् किं सर्वथा क्रियाया अभावः?, नैवमत आह- नन्नत्थे त्यादि, नेति योऽयं निषेधः सोऽन्यत्रैकस्मा चतुर्थादिभिः कर्मक्षयः द्धान्तरायाद्, धर्मान्तरायलक्षणक्रिया तस्यापि भवतीति भावः, धर्मान्तरायश्च शुभध्यानविच्छेदादर्शश्छेदानुमोदनाद्वेति // 3-4 // // 571 // षोडशशते तृतीयः॥१६-३॥ ॥षोडशशतके चतुर्थोद्देशकः॥ अनन्तरोद्देशकेऽनगारवक्तव्यतोक्ता, चतुर्थेऽप्यसावेवोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी-जावतियन्नं भंते! अन्नइलायए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसुनेरतियाणं वासेण वा वासेहिं वा वाससएहिं वा खवति?, णो तिणढे समढे, 2 जावतियण्णं भंते! चउत्थभत्तिए समणे निग्गंथे कम्मं निजरेति एवतियं कम्मं नरएसुनेरइया वाससएणं वा वाससएहिं वा वाससहस्सेहिं वा वाससयसहस्सेहिं (ण) वा खवियंति?, णो तिणढे समढे, 3 // 1170 // Page #93 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ / 16 शतके उद्देशकः 4 सूत्रम् 572 अन्नग्लायकचतुर्थादिभिः कर्मक्षयः // 1971 // जावतियन्नं भंते! छट्ठभत्तिए स०नि० कम्मं निजरेति ए० कम्मं नरएसुने वाससहस्सेण वा वाससहस्सेहिं वा वाससयसहस्सेण (हिं) वा खवयंति?,णो ति० स०, 4 जावतियन्नं भंते! अट्ठमभत्तिए स० नि० कम्मं नि० ए० कम्मं नरएसु ने वाससयसहस्सेण वा वाससयसहस्सेहिं वा वासकोडीए वा खवयंति?, नो ति० स०,५ जावतियन्नं भंते! दसमभत्तिएस०नि० कम्मं नि०ए० कम्मं नरएसु नेवासकोडीए वा वासकोडीहिंवा वासकोडाकोडीए वाख०?, नो ति० स०, 6 सेकेणटेणं भंते! एवं वुच्चइ जावतियं अन्नइलातए स०नि० कम्मं नि० ए० कम्मं नरएसु ने वासेण वा वासेहिं वा वाससएण वा(जाव) वास(सय)सहस्सेण वा नो ख० जावतियं चउत्थभत्तिए, एवं तं चेव पुव्वभणियं उच्चारेयव्वं जाव वासकोडाकोडीए वा नो ख०?, गोयमा! से जहानामए- केइ पुरिसे जुन्ने जराजजरियदेहे सिढिलतयावलितरंगसंपिणद्धगत्ते पविरलपरिसडियदंतसेढी उण्हाभिहए तण्हाभिहए आउरे झुझिए पिवासिए दुब्बले किलंते एगं महं कोसंबगंडियं सुक्कं जडिलं गंठिल्लं चिक्कणं वाइद्धं अपत्तियं मुंडेण परसुणा अवक्कमेजा, तए णं से पुरिसे महंताई 2 सद्दाई करेइ नो महंताई 2 दलाई अवद्दालेइ, एवामेव गोयमा! नेरइयाणं पावाईकम्माइंगाढीकयाई चिक्कणीकयाईएवं जहा छट्ठसए जाव नो महापज्जवसाणा भवंति, से जहानामए- केई पुरिसे अहिकरणिं आउडेमाणे महया जाव नो महापज्जवसाणा भवंति, से जहानामए- केई पुरिसे तरुणे बलबं जाव मेहावी निउणसिप्पोवगए एगं महं सामलिगंडियं उल्लं अजडिलं अगंठिल्लं अचिक्कणं अवाइद्धं सपत्तियं तिक्खेण परसुणा अवक्कमेजा, तए णं से णं पुरिसे नो महंताई 2 सद्दाई करेति महंताई 2 दलाई अवद्दालेति, एवामेव गोयमा! समणाणं निग्गंथाणं अहाबादराईकम्माई सिढिलीकयाई णिट्ठियाइंकयाईजाव खिप्पामेव परिविद्धत्थाईभवंति जावतियं तावतियं जाव महापज्जवसाणा भवंति, से जहा वा केइ पुरिसे सुक्कतणहत्थगंजायतेयंसि पक्खिवेजा एवं जहा छट्ठसए तहा अयोकवल्लेवि जाव महाप० भवंति, से तेणटेणं गोयमा! एवं वु० जावतियं अन्नइलायए समणे निग्गंथे कम्मं नितंचेव जाव // 1171 // Page #94 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1172 // 16 शतके उद्देशकः४ सूत्रम् 572 अन्नग्लायकचतुर्थादिभिः कर्मक्षयः वासकोडाकोडीएवानो खवयंति / / सेवं भंते! 2 जाव विहरइ॥सूत्रम् 572 // 16-4 // रायगिहे इत्यादि, अन्नगिलायते त्ति अन्नं विनाग्लायति ग्लानो भवतीत्यन्नग्लायकः प्रत्यग्रकूरादिनिष्पत्तिं यावद्भुक्षातुरतया प्रतीक्षितुमशक्नुवन् यः पर्युषितकूरादि प्रातरेव भुङ्क्ते कूरगड्डकप्राय इत्यर्थः,चूर्णिकारेण तु निःस्पृहत्त्वात् ‘सीयकूरभोई अंतपंताहारो'त्ति व्याख्यातम्, अथ कथमिदं प्रत्याय्यं यदुत नारको महाकष्टापन्नो महताऽपि कालेन तावत्कर्म न क्षपयति यावत्साधुरल्पकष्टापन्नोऽल्पकालेनेति?॥१॥ उच्यते, दृष्टान्ततः, स चायं से जहानामए केइ पुरिसे त्ति यथेति दृष्टान्ते नाम सम्भावने ए इत्यलङ्कारे से त्ति स कश्चित्पुरुषः जुन्ने त्ति जीर्णो हानिगतदेहः, स च कारणवशादवृद्धभावेऽपि स्यादत आहजराजज्जरियदेहे त्ति व्यक्तम्, अत एव सिढिल(त्ति) तयालितरंगसंपिणद्धगत्ते त्ति शिथिलतया त्वचावलीतरङ्गश्च संपिनद्धं परिगतम्, गात्रं देहो यस्य स तथा पविरलपरिसडियदंतसेढि त्ति प्रविरलाः केचित् क्वचिच्च परिशटिता दन्ता यस्यां सा तथाविधा श्रेणिर्दन्तानामेव यस्य स तथा आउरे त्ति आतुरो दुःस्थः झुझिए त्ति बुभुक्षितो झुरित इति टीकाकारः दुब्बले त्ति बलहीनः किलंते त्ति मनः क्लमंगतः, एवंरूपो हि पुरुषश्छेदनेऽसमर्थो भवतीत्येवं विशेषितः, कोसंबगंडियं ति कोसंब'त्ति वृक्षविशेषस्तस्य गण्डिका खण्डविशेषस्तां जडिलं ति जटावतीं वलितोद्वलितामिति वृद्धाः गंठिल्लं तिग्रन्थिमती चिक्कणं तिश्लक्ष्णस्कन्धनिष्पन्नां वाइद्धन्ति व्यादिग्धां विशिष्टद्रव्योपदिग्धांवक्रामिति वृद्धाः अपत्तियं ति अपात्रिकामविद्यमानाधाराम्, एवम्भूता च गण्डिका दुश्छेद्या भवतीत्येवं विशेषिता, तथा परशुरपि मुण्डोऽच्छेदको भवतीति मुण्ड इति विशेषतः,शेषं तूद्देशकान्तं यावत् षष्ठशतवव्याख्येयमिति ॥६॥॥५७२॥षोडशशते चतुर्थः॥१६-४॥ // 1172 // Page #95 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1173 // 16 शतके उद्देशक: 5 सूत्रम् 573 शक्रस्याष्टोक्षिप्तप्रश्नाः सूत्रम् 574 परिणममाणा: परिणताः ॥षोडशशतके पञ्चमोद्देशकः॥ चतुर्थोद्देशके नारकाणां कर्मनिर्जरणशक्तिस्वरूपमुक्तम्, पञ्चमे तु देवस्यागमनादिशक्तिस्वरूपमुच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं 1 तेणं कालेणं तेणं समएणं उल्लयतीरे नामं नगरे होत्था वन्नओ, एगजंबूए चेइए वन्नओ, तेणं कालेणं 2 सामी समोसढे जाव परिसा पब्रुवासति, तेणं कालेणं २सक्के देविंदे देवराया वजपाणी एवं जहेव बितियउद्देसए तहेव दिव्वेणंजाणविमाणेणं आगओ जाव जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ 2 जाव नमंसित्ता एवं व०- देवेणंभंते! महड्दिए जाव महेसक्खे बाहिरए पोग्गले अपरियाइत्ता पभू आगमित्तए?, नो तिणढे समढे, देवे णं भंते! मह जाव महे० बाहिरए पो० परियाइत्ता पभू आग०?, हंता पभू, देवेणं भंते! मह एवं एएणं अभिलावेणं गमित्तए 2 एवं भासि० वा वाग० वा 3 उम्मिसावेत्तए वा निमिसावेत्तए वा 4 आउट्टावेत्तए वा पसारेत्तए वा 5 ठाणं वा सेजंवा निसीहियंवा चेइत्तए वा 6 एवं विउव्वित्तए वा 7 एवं परियारावेत्तए वा 8 जाव हंता पभू, इमाई अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ, इमाई 2 संभंतियवंदणएणं वंदति संभंतिय०२ तमेव दिव्वं जाणविमाणं दुरूहति 2 जामेव दिसंपाउन्भूए तामेव दिसंपडिगए।सूत्रम् 573 // 2 भंतेत्ति भगवंगोयमे समणं भ० म०व० न०२ एवं व०- अन्नदाणं भंते! सक्के देविंदे देवराया देवाणुप्पियं वं नमसति सक्कारेति जाव पब्रुवासति, किण्हं भंते! अज्न सक्के दे० देव० देवा० अट्ठ उक्खित्तपसिणवागरणाई पुच्छइ 2 संभंतियवंदणएणं वं० ण०२ जाव पडिगए?, गोयमादि समणे भगवं म० भगवं गोयम एवं व०- एवं खलु गोयमा! तेणं कालेणं 2 महासुक्के कप्पे महासामाणे विमाणे दो देवा महड्डिया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं०-मायिमिच्छदिट्ठिउववन्नए य अमायिसम्मदिट्ठि० य, // 1173 // Page #96 -------------------------------------------------------------------------- ________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1174 // तएणं से मायिमिच्छा० देवे तं अमायिसम्मदिट्ठिउववन्नगं देवं एवं व०- परिणममाणा पो० नो परिणया अपरि० परिणमंतीति पो० नो परि० अपरि०, तए णं से अमायिसम्मी० देवे तं मायिमिच्छदिट्ठीउववन्नगं देवं एवं व०- परिणममाणा पो० परि० नो अपरि० परिणमंतीति पो० परिणया नो अपरि०, तंमायिमिच्छदिट्ठीउववन्नगं एवं पडिहणइ 2 ओहिं पउंजइ ओहिं 2 ममं ओहिणा आभोएइ ममं 2 अयमेयारूवे जाव समुप्पज्जित्था- एवं खलु समणे भ० म० जंबुद्दीवे 2 जे० भारहे वासे जे० उल्लुयतीरे नगरे जे० एगजंबुए चेइए अहापडिरूवंजाव विहरति, तंसेयं खलु मे समणं भ० म० वंदित्ताजाव पञ्जु० इमं एयारूवं वागरणं पुच्छित्तएत्तिक? एवं संपेहेइ एवं रत्ता चउहिवि सामाणियसाहस्सीहिं परियारोजहा सूरियाभस्स जाव निग्घोसनाइयरवेणंजे० जंबुद्दीवे 2 जे० भारहे वासे जे० उल्लयातीरे नगरे जे० एगजंबुए चेइए जे० ममं अंतियं तेणेव पहारेत्थ गमणाए, तएणं से सक्के दे देव० तस्स देवस्सतं दिव्वं देवढि दिव्वं देवजुतिं दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाइंपु० संभंतिय जाव पडिगए। सूत्रम् 574 // ३जावंचणंसमणे भगवं महावीरे भगवओगोयमस्स एयमटुंपरिकहेति तावंचणं से देवे तं देसं हव्वमागए, तए णं से देवेसमणं भ० म० तिक्खुत्तो वं० न०२ एवं व०- एवं खलु भंते! महासुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छदिट्ठिउववन्नए देवे ममं एवं व०-परिणममाणा पोग्गलानो परिणया अपरिणया परिणमंतीति पो० नोपरिणया अपरिणया, तएणं अहंतंमायिमिच्छदिट्ठिउववन्नगं देवं एवं वयासी-परिणममाणा पो० परिणया नो अपरि० परिणमंतीति पो० परिणया णो अपरि०, सेकहमेयं भंते! एवं?, गंगदत्तादि समणे भगवं महावीरे गंगदत्तं एवं व०- अहंपिणं गंगदत्ता! एवमाइक्खामि 4 परिणममाणा पो० जाव नो अपरिणया सच्चमेसे अढे, तए णं से गंगदत्ते देवे समणस्स भ० म० अंतियं एयमढे सोच्चा निसम्म हट्ठतुट्टे समणं भगवं महावीरं वंदति नमं० 2 नच्चासन्ने जाव पजुवासति, 4 तए णं समणे भ० म० गंगदत्तस्स देवस्स तीसे य जाव धम्मं परिकहेइ जाव आराहए भवति, तए णं से गंगदत्ते देवे 16 शत उद्देशक:५ सूत्रम् 573 शक्रस्याष्टोत्क्षिप्तप्रश्नाः सूत्रम् 574 परिणममाणा: परिणताः सूत्रम् 575 गङ्गदत्तकृतवन्दनादि // 1174 // Page #97 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1175 // वन्दनादि समणस्स भगवओ० अंतिए धम्मं सोचा निसम्म हट्ठतुढे उठाए उट्टेति उ०२ समणं भ०म०व० न०२ एवं व०- अहण्हं भंते! गंगदत्ते 16 शतके देवे किं भवसिद्धिए अभवसिद्धिए? एवं जहा सूरियाभोजाव बत्तीसतिविहं नट्टविहं उवदंसेति उव०२ जाव तामेव दिसंपडिगए / | उद्देशक:५ सूत्रम् 573 सूत्रम् 575 // | शक्रस्याष्टोतेण मित्यादि, इह सर्वोऽपि संसारी बाह्यान् पुद्गलाननुपादाय न काञ्चित् क्रियां करोतीति सिद्धमेव, किन्तु देवः किल / | क्षिप्तप्रश्ना: | सूत्रम् 574 महर्द्धिकः, महर्द्धिकत्वादेव च गमनादिक्रियांमा कदाचित् करिष्यतीति सम्भावनायां शक्रः प्रश्नं चकार देवे णं भंते! इत्यादि | परिणममाणाः भासित्तए वा वागरित्तए वत्ति भाषितुंवक्तुं व्याकर्तुमुत्तरंदातुमित्यनयोर्विशेषः, प्रश्नश्चायं तृतीयः, उन्मेषादिश्चतुर्थः, आकुण्टनादिः।। परिणताः | सूत्रम् 575 पञ्चमः, स्थानादिः षष्ठः, विकुर्वितुमिति सप्तमः, परिचारयितुमष्टमः 8 // 1 // // 573 // उक्खित्तपसिणवागरणाइंत्ति उत्क्षिप्ता | गङ्गदत्तकृतंनीवोत्क्षिप्तान्यविस्तारितस्वरूपाणि प्रच्छनीयत्वात्प्रश्ना व्याक्रियमाणत्वाच्च व्याकरणानि यानि तानि तथा संभंतियवंदणएणं ति सम्भ्रान्तिः-सम्भ्रम औत्सुक्यं तया निर्वृत्तं साम्भ्रान्तिकं यद्वन्दनं तत्तथा तेन / परिणममाणा पोग्गला नो परिणय त्ति वर्तमाना-8 तीतकालयोर्विरोधादत एवाह अपरिणय त्ति, इहैवोपपत्तिमाह परिणमन्तीति कृत्वा नो परिणतास्ते व्यपदिश्यन्त इति मिथ्यादृष्टिवचनम्, सम्यग्दृष्टिः पुनराह- परिणममाणा पोग्गलापरिणया नो अपरिणय त्ति, कुतः? इत्याह- परिणमन्तीतिकृत्वा पुद्गलाः परिणता नो अपरिणताः, परिणमन्तीति हि यदुच्यते तत्परिणामसद्भावे नान्यथाऽतिप्रसङ्गात्, परिणामसद्भावे तु परिणमन्तीति व्यपदेशे परिणतत्वमवश्यंभावि, यदि हि परिणामे सत्यपि परिणतत्वं न स्यात्तदा सर्वदा तदभावप्रसङ्ग इति / परिवारो जहा। सूरियाभस्सेत्यनेनेदं सूचितं 'तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि य बहहिं महासामाणविमाणवासीहिं वेमाणिएहिं देवेहिं सद्धिं संपरिवुडे' इत्यादि // 2-3 // // 574-575 // // 1175 // Page #98 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1176 // 16 शतके उद्देशक:५ सूत्रम् 576 गङ्गदत्तपूर्वभवादि ५भंतेत्ति भगवं गोयमे समणं भगवं महावीरं जाव एवं व०- गंगदत्तस्स णं भंते! देवस्स सा दिव्वा देवड्डी दिव्वा देवजुती जाव अणुप्पविट्ठा?, गोयमा! सरीरंगया सरीरं अणुप्पविट्ठा कूडागारसालादिटुंतो जाव सरीरं अणु०। अहोणं भंते! ६गंगदत्ते देवे महड्डिए जाव महेसक्खे?, गंगदत्तेणं भंते! देवेणंसा दिव्वा देवड्डी दिव्वा देवजुत्ती किण्णा लद्धा जाव गंगदत्तेणं देवेणं सा दिव्वा देवड्डी जाव अभिसमन्नागया?, गोयमादी समणे भ० म० भगवं गोयम एवं व०- एवं खलु गोयमा! तेणं कालेणं 2 इहेव जंबुद्दीवे 2 भारहे वासे हत्थिणापुरे नाम नगरे होत्था वन्नओ, सहसंबवणे उज्जाणे वन्नओ, तत्थ णं हत्थिणापुरे नगरे गंगदत्ते नामंगाहावती परिवसति अड्डे जाव अपरिभूए, तेणं कालेणं 2 मुणिसुव्वए अरहा आदिगरे जाव सव्वन्नू सव्वदरिसी आगासगएणं चक्कणं जाव पकड्डिनमाणेणं प० सीसगणसंपरिवुडे पुव्वाणुपुव्विं चरमाणे गामाणुगामं जाव जेणेव सहसंबणे उज्जाणे जाव विहरति परिसा निग्गया जाव पञ्जुवासति, तएणं से गंगदत्ते गाहावती इमीसे कहाए लद्धढे समाणे हट्टतुट्ट जाव कयबलिजाव सरीरे साओ गिहाओ पडिनिक्खमति २पायविहारचारेणं हत्थिणागपुरं नगरं मज्झम० निग्गच्छति २जे० सहसंबवणे उज्जाणे जे० मुणिसुव्वए अरहा ते० उवा० 2 मुणिसुव्वयं अरहं तिक्खुत्तो आ०२ जाव तिविहाए पज्जुवासणाए पञ्जु०, तएणं मुणिसुव्वए अरहा गंगदत्तस्स गाहा. तीसे य महतिजाव परिसा पडिगया, तए णं से गंगदत्ते गाहावती मुणिसुव्वयस्स अरहओ अंतियं धम्म सोच्चा निसम्म हट्ठतुट्ठ० उट्ठाए उट्ठति र मुणि० अरहं वं० न० ०२त्ता एवं व०- सद्दहामिणं भंते! निग्गंथं पावयणंजाव से जहेयं तुझेवदह, जनवरं देवाणुप्पिया! जेट्ठपुत्तं कुडुंबे ठावेमितए णं अहं देवाणुप्पियाणं अंतियं मुंडे जाव पव्वयामि, अहासुहं देवा०!मा पडिबंधं, तए णं से गंगदत्ते गाहावई मुणिसुव्वएणं अरहया एवं वुत्ते स० हट्टतुट्ठ० मुणि० अरिहं वं० न०२ मुणिसुव्वयस्स अ० अंतियाओसहसंबवणाओ उजाणाओपडिनिक्खमति प०२ जे० हत्थिणापुरे नगरे जे० सए गिहे ते. उवा०२ विउलं असणं पाणं जाव उवक्खडावेति उ०२ मित्तणातिणियगजाव आमंतेति रत्ता // 1176 // Page #99 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ 16 शतके उद्देशकः 5 सूत्रम् 576 गङ्गदत्तपूर्वभवादि // 1177 // तओ पच्छा ण्हाए जहा पूरणे जाव जेट्टपुत्तं कुटुंबे ठावेति तं मित्तणाति जाव जेट्टपुत्तं च आपुच्छति 2 पुरिससहस्सवाहणिं सीयं दुरूहति पुरिससह० 2 मित्तणातिनियगजाव परिजणेणं जेट्टपुत्तेण यसमणुगम्ममाणमग्गं सव्विड्डीए जावणादितरवेणं हत्थिणागपुरं मज्झम० निग्ग०नि०२ जे० सहसंबवणे उ० ते० उवा० 2 छत्तादिते तित्थगरातिसए पासति एवं जहा उदायणो जाव सयमेव आभरणं मुयइ स० 2 सयमेव पंचमुट्ठियं लोयं करेति स० 2 जे० मुणि० अरहा एवं जहेव उदायणो तहेव पव्वइए, तहेव एक्कारस अंगाई अहिज्जइ जाव मासियाए संलेहणाए सटुिं भत्ताई अणसणाए जाव छेदेति सहिँ भत्ताई०२ आलोइयपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा महासुक्के कप्पे महासामाणे विमाणे उववायसभाए देवसयणिज्जंसि जाव गंगदत्तदेवताए उववन्ने, तए णं से गंगदत्ते देवे अहुणोववन्नमेत्तएस. पंचविहाए पजत्तीए पजत्तिभावं गच्छति, तंजहा-आहारपज्जत्तीए जाव भासामणपज्जत्तीए, एवं खलु गोयमा! गंगदत्तेणं देवेणं सा दिव्वा देवड्डी जाव अभिसम० / गंगदत्तस्स णं भंते! केवतियं कालं ठिती प०?, गोयमा! सत्तरससागरोवमाइं ठिती, गंगदत्ते णं भंते! देवे ताओ देवलोगाओ आउक्खएणं जाव महावि० वासे सिज्झिहिति जाव अंतं काहिति।सेवं भंते! रत्ति॥ सूत्रम् 576 // 16-5 // दिवं तेयलेस्सं असहमाणे त्ति इह किल शक्रः पूर्वभवे कार्त्तिकाभिधानोऽभिनवश्रेष्ठी बभूव गङ्गदत्तस्तु जीर्णः श्रेष्ठीति, तयोश्च प्रायो मत्सरो भवतीत्यसावसहनकारणं संभाव्यत इति, एवं जहा सूरियाभो त्ति अनेनेदं सूचितं 'सम्मादिट्ठी मिच्छादिट्ठी परित्तसंसारिए अणंतसंसारिए सुलभबोहिए दुल्लभबोहिए आराहए विराहए चरिमे अचरिमे' इत्यादीति // षोडशशतस्य पञ्चमोद्देशः परिपूर्णतां प्राप्तः / / 5-6 // // 576 // 16-5 // // 1177 // Page #100 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1178 // 16 शतके उद्देशकः६ सूत्रम् 577 सुप्तादिदृश्यस्वप्नभेदाः सूत्रम् 578 संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाच ॥षोडशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशकेगङ्गादत्तस्य सिद्धिरुक्ता, साच भव्यानां केषाञ्चित् स्वप्नेनापि भवतीति स्वप्नस्वरूपंषष्ठेनोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १कतिविहेणंभंते! सुविणदंसणे पण्णत्ते?, गोयमा! पंचविहे सुविणदं०प०, तंजहा- अहातच्चे पयाणे चिंतासुविणे तव्विवरीए अवत्तदंसणे // 2 सुत्ते णं भंते! सुविणं पासति जागरे सुविणं पा० सुत्त जागरे सुविणंपा०?, गोयमा! नो सुत्ते सुविणं पा०, नो जागरे सुविणं, सुत्तजागरे सुविणं पासइ ॥३जीवाणं भंते! किं सुत्ता जागरा सुत्तजागरा?, गोयमा! जीवा सुत्ताविजागरावि सुत्तजागरावि, 4 नेरइया णं भंते! किं सुत्ता०? पुच्छा, गोयमा! ने० सुत्ता, नो जा० नो सुत्तजा०, एवं जाव चरिंदिया, ५पंचिंदियतिरिक्खजोणिया णंभंते! किं सुत्ता० पुच्छा, गोयमा! सुत्ता, नोजा० सुत्तजा०वि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा ने० // सूत्रम् 577 // ६संवुडेणं भंते! सुविणं पासइ, असंवुडे सुविणं पासइ, संवुडासंवुडे सुविणं पासइ?, गोयमा! संवुडेविसु० पा०, असंवुडेविसु० पा०, संवुडासंवुडेविसु० पा०, संवुडे सु० पा० अहातचं पासति, असंवुडे सु० पा० तहावितं होज्जा अन्नहा वा तं होज्जा, संवुडासंवुडे सु० पा० एवं चेव // 7 जीवाणं भंते! कि संवुडा असंवुडा संबुडासंबुडा?, गोयमा! जीवा संवुडावि असंवुडावि संवुडासंवुडावि, एवं जहेव सुत्ताणं दंडओ तहेव भाणियव्वो॥८कतिणंभंते! सुविणा प०?, गोयमा! बायालीसंसु०प०,९कइणंभंते! महासु०प०?, गोयमा! तीसं महासु० प०, 10 कति णं भंते! सव्वसुविणा प०?, गोयमा! बावत्तरिं सव्वसु० प० / 11 तित्थयरमायरो णं भंते! तित्थगरंसि गन्भं वक्त्रमाणंसि कति महासुविणे पासित्ताणंपडिबुझंति ?, गोयमा! तित्थयरमायरोणं तित्थयरंसि गब्भंवक्कममाणंसि // 1178 // Page #101 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1979 // 16 शतके उद्देशक: 6 सूत्रम् 578 संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाथ सूत्रम् 579 वीरदृष्टा१० स्वप्नाः एएसिं तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ताणं पडिवुझंति, तं०- गयउसभसीहअभिसेयजाव सिंहिं च / 12 चक्कवट्टिमायरो णं भंते! चक्कवटिसि गन्भं वक्कममाणंसि कति महासुमिणे पासित्ता णं पडिबुझंति?, गोयमा! चक्कवट्टिमायरो चक्कवहिसि जाव वक्कममाणंसि एएसिं तीसाए महासु० एवं जहा तित्थगरयमायरो जाव सिहिं च / 13 वासुदेवमायरोणं पुच्छा, गोयमा! वासुदेवमायरो जाव वक्कममाणंसि एएसिं चोद्दसण्हं महासुविणाणं अन्नयरे सत्त महासुविणे पासित्ताणं पडिबु० / 14 / बलदेवमायरो वाणं पुच्छा, गोयमा! बलदेवमायरो जाव एएसिं चोहसण्हं महासुविणाणं अन्नयरे चत्तारि महासुविणे पासित्ताणं पडि०।१५ मंडलियमायरोणं भंते! पुच्छा०, गोयमा! मंडलियमायरो जाव एएसिं चोद्दसण्हं महासु० अन्नयरं एगं महं सुविणं जाव पडिबु०॥सूत्रम् 578 // 16 समणे भ० महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे पासित्ताणं पडिबुद्धे, तं०- एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियंपासित्ताणं पडिबुद्धे 1 एगंच णं महं सुकिल्लपक्खगं पुंसकोइलं सुविणे पासि०२ एगं चणं महं चित्तविचित्तपक्खगंपुंसकोइलगं सुविणे पासित्ताणं पडिबुद्धे 3 एगचणं महं दामदुर्गसव्वरयणामयं सुविणे पासित्ता० 4 एगं च णं महं सेयगोवरगं सुविणे पा०५ एगं च णं महं पउमसरं सव्वओ समंता कुसुमिय० सुविणे०६ एगं च णं महं सागरं उम्मीवीयीसहस्सकलियं भुयाहिं तिन्नं सुविणे पासित्ता०७ एगं च णं महं दिणयरं तेयसा जलंतं सुविणे पासइ० 8 एगं च णं महं हरिवेरुलियवन्नाभेणं नियगेणं अंतेणं माणुसुत्तरं पव्वयं सव्वओसमंता आवेढियं परिवेढियं सुविणे पासित्ताणं पडिबुद्धे 9 एगचणं महं मंदरे पव्वए मंदरचूलियाए उवरिं सीहासणवरगयं अप्पाणं सुविणे पासित्ता णं पडिबुद्धे 10 / 17 जण्णं समणं भगवं म० एगं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पा० जाव पडिबुद्धे तण्णं समणेणं भगवया महा० मोहणिजे कम्मे मूलाओ उग्यायिए // 1179 // Page #102 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1180 // १जन्नंसमणे भ० म० एगं महं सुकिल्लजाव पडिबुद्धे तण्णं समणे भ० म० सुक्कज्झाणोवगए विहरति, जण्णं समणे भ० म० एणं महं चित्तविचित्तजाव पडिबुद्धे तण्णं समणे भ० म० विचित्तं ससमयपरसमइयंदुवालसंगं गणिपिडगं आघवेति पन्नवेति परूवेति दंसेति निदंसेति उवदंसेति, तंजहा-आयारंसूयगडंजाव दिट्ठिवायं 3, जण्णं समणे भ० म० एणं महं दामदुर्गसव्वरयणामयं सुविणे पासित्ताणं पडिबुद्धे तण्णं समणेभ० म० दुविहं धम्मपन्नवेति, तं० आगारधम्मंवा अणागारधम्मंवा 4, जण्णं समणेभ० म० एगं महं सेयगोवरगं जाव पडिबुद्धे तण्णं समणस्स भ० म० चाउव्वण्णाइन्ने समणसंघे, तं०- समणा समणीओ सावया सावियाओ५, जण्णं समणे भ० म० एगं महं पउमसरं जाव पडिबुद्धे तण्णं समणे जाव वीरे चउब्विहे देवे पन्नवेति, तं०- भवणवासी वाणमंतरे जोतिसिए वेमाणिए 6, जन्नं समणे भग० म० एगं महं सागरं जाव पडिबुद्धे तन्नं समणेणं भगवया महावीरेणं अण्णादीए अणवदग्गे जाव संसारकंतारे तिन्ने 7, जन्नं समणे भगवं म० एगं महं दिणयरं जाव पडिबुद्धे तन्नं समणस्स भ० म० अणंते अणुत्तरे नि० नि० क० पडि० केवल० दंस० समुप्पन्ने 8, जण्णं समणे जाव वीरे एगं महं हरिवेरुलिय जावपडिबु० तण्णं समणस्स भ० म० ओराला कित्तिवन्नसद्दसिलोया सदेवमणुयासुरे लोए परिभमंति- इति खलु समणे भगवं महावीरे इति०९, जन्नं समणे भगवं महावीरे मंदरे पव्वए मंदरचूलियाए जाव पडिबुद्धे तण्णं समणे भगवं महावीरे सदेवमणुआसुराए परिसाए मज्झगए केवली धम्मं आघवेति जाव उवदंसेति / / सूत्रम् 579 // 'कइविहे' इत्यादि, सुविणदसणे त्ति स्वप्नस्य स्वापक्रियानुगतार्थविकल्पस्य दर्शनमनुभवनम्, तच्च स्वप्नभेदात्पञ्चविधमिति, अहातच्चे ति यथा येन प्रकारेण, तथ्यं सत्यं तत्त्वं वा तेन यो वर्त्ततेऽसौ यथातथ्यो यथातत्त्वो वा, स च दृष्टार्थाविसंवादी फलाविसंवादी वा, तत्र दृष्टार्थाविसंवादी स्वप्नः किल कोऽपि स्वप्नं पश्यति यथा मह्यं फलं हस्ते दत्तं जागरितस्तथैव 16 शतके उद्देशकः६ सूत्रम् 577 सुप्तादिहश्यस्वप्नभेदाः सूत्रम् 578 संवृतादीनां सत्यस्वप्नतादि 72 स्वप्नाच सूत्रम् 579 वीरदृष्टा१० स्वप्नाः // 11 Page #103 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1181 // संवृतादीनां स्वप्नाश्च पश्यतीति, फलाविसंवादी तु किल कोऽपिगोवृषकुञ्जराधारूढमात्मानं पश्यति बुद्धश्च कालान्तरे सम्पदं लभत इति, पयाणे व 16 शतके त्ति प्रतननं प्रतानो विस्तारः, तद्रूपःस्वप्नो यथातथ्यः तदन्यो वा प्रतान इत्युच्यते, विशेषणकृत एव चानयोर्भेदः, एवमुत्तरत्रापि, उद्देशकः६ सूत्रम् 577 चिंतासुमिणे त्ति जाग्रदवस्थस्य या चिन्ताऽर्थचिन्तनं तत्संदर्शनात्मकः स्वप्नश्चिन्तास्वप्नः, तव्विवरीय त्ति यादृशं वस्तु स्वप्ने सुप्तादिदृश्यदृष्टं तद्विपरीतस्यार्थस्य जागरणे यत्र प्राप्तिः स तद्विपरीतस्वप्नो यथा कश्चिदात्मानं मेध्यविलिप्तं स्वप्ने पश्यति जागरितस्तु स्वप्नभेदाः सूत्रम् 578 मध्यमर्थं कंचन प्राप्नोतीति, अन्ये तु तद्विपरीतमेवमाहुः- कश्चित् स्वरूपेण मृत्तिकास्थलमारूढः स्वप्ने च पश्यत्यात्मानमश्वारूढमिति, अव्वत्तदंसणे त्ति अव्यक्तमस्पष्टम्, दर्शनमनुभवः स्वप्नार्थस्य यत्रासावव्यक्तदर्शनः // 1 // स्वप्नाधिकारादेवेदमभि सत्यस्व जतादि७२ धातुमाह सुत्ते ण मित्यादि, सुत्तजागरे त्ति नातिसुप्तो नातिजाग्रदित्यर्थः, इह सुप्तो जागरश्च द्रव्यभावाभ्यां स्यात्तत्र द्रव्यतो निद्रापेक्षया भावतश्च विरत्यपेक्षया, तत्र च स्वप्नव्यतिकरो निद्रापेक्ष उक्तः ॥२॥अथ विरत्यपेक्षया जीवादीनां पञ्चविंशतः पदानां सुप्तत्वजागरत्वे प्ररूपयन्नाह जीवा ण मित्यादि, तत्र सुत्त त्ति सर्वविरतिरूपनैश्चयिकप्रबोधभावात् जागर त्ति सर्वविरतिरूपप्रवरजागरणसद्भावात् सुत्तजागर त्ति अविरतिरूपसुप्तप्रबुद्धतासद्भावादिति // 3 // // 577 // पूर्व स्वप्नद्रष्टार उक्ताः, अथ स्वप्नस्यैव तथ्यातथ्यविभागदर्शनार्थं तानेवाह संवुडे ण मित्यादि, संवृतः' निरुद्धाश्रवद्वारः सर्वविरत इत्यर्थः, अस्य च जागरस्य च शब्दकृत एव विशेषः, द्वयोरपि सर्वविरताभिधायकत्वात् किन्तु जागरः सर्वविरतियुक्तो बोधापेक्षयोच्यते,संवृतस्तु तथाविधबोधोपेतसर्वविरत्यपेक्षयेति,संवुडेणंसुविणंपासइ अहातच्चंपासइत्ति सत्यमित्यर्थः संवृतश्चेह विशिष्टतरसंवृतत्वयुक्तो ग्राह्यः स च प्रायः क्षीणमलत्वाद्देवताऽनुग्रहयुक्तत्वाच्च सत्यं स्वप्नं पश्यतीति ॥६॥अनन्तरं संवृतादिः स्वप्नं पश्यतीत्युक्तमथ संवृतत्वाद्येव जीवादिषु दर्शयन्नाह जीवा ण मित्यादि ॥७॥स्वप्नाधिकारादेवेदमाह कइ ण मित्यादि, 1 // Page #104 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1182 // स्वप्नाः बायालीसं सुविण त्ति विशिष्टफलसूचकस्वप्नपेक्षया द्विचत्वारिंशदन्यथाऽसङ्ख्यास्ते संभवन्तीति // 8 // महासुविण त्ति 16 शतके महत्तमफलसूचकाः बावत्तरि त्ति एतेषामेव मीलनात् // 9 // // 578 // उद्देशक:६ सूत्रम् 578 अंतिमराइयंसि त्ति रात्रेरन्तिमे भागे घोररूवदित्तधरं ति घोरं यद्रूपं दीप्तं च दृप्तं वा तद्धारयति यः स तथा तं तालपिसाय ति संवृतादीनां तालो वृक्षविशेषः स च स्वभावाद्दी| भवति ततश्च ताल इव पिशाचस्तालपिशाचस्तम्, एषां च पिशाचाद्यर्थानां सत्यस्व प्नतादि७२ मोहनीयादिभिः स्वप्नफलविषयभूतैः सह साधर्म्य स्वयमभ्यूह्यम्, पुंसकोइलगं ति पुंस्कोकिलं, कोकिलपुरुषमित्यर्थः, दामदुगं स्वप्नाच ति मालाद्वयं उम्मीवीइसहस्सकलियं ति इहोर्मयो महाकल्लोलाः, वीचयस्तु ह्रस्वाः, अथवोर्मीणां वीचयोविविक्तव्यानि सूत्रम् 579 वीरदृष्टा१० तत्सहस्रकलितम्, हरिवेरुलियवण्णाभेणं ति हरिच्च तन्नीलं वैडूर्यवर्णाभं चेति समासस्तेन आवेढियं ति अभिविधिना वेष्टितं सर्वत इत्यर्थः परिवेढियं ति पुनः पुनरित्यर्थः उवरि त्ति उपरिगणिपिडगं ति गणीनां-अर्थपरिच्छेदानां पिटकमिव पिटकमाश्रयो सूत्रम् 580 सिद्धिदाः गणिपिटकम्, गणिनो वाऽऽचार्यस्य पिटकमिव सर्वस्वभाजनमिव गणिपिटकंआघवेइ त्ति आख्यापयति सामान्यविशेषरूपतः स्वप्नाः पन्नवेति त्ति सामान्यतः परूवेइ त्ति प्रतिसूत्रमर्थकथनेन दंसेइ ति तदभिधेयप्रत्युपेक्षणादिक्रियादर्शनेन निदंसेइ त्ति कथञ्चिदगृहृतोऽनुकम्पया निश्चयेन पुनः पुनदर्शयति उवदंसेइ त्ति सकलनययुक्तिभिरिति, चाउव्वण्णाइन्ने त्ति चातुर्वर्णश्चासावाकीर्णश्च ज्ञानादिगुणैरिति चातुर्वर्णाकीर्णः चउव्विहे देवे पन्नवेइ त्ति प्रज्ञापयति प्रतिबोधयति शिष्यीकरोतीत्यर्थः, अणंते ति विषयानन्तत्वात् अणुत्तरे त्ति सर्वप्रधानत्वात्, यावत्करणादिदं दृश्यं निव्वाघाए कटकुड्यादिनाऽप्रतिहतत्वात् निरावरणे 8 // 1182 // क्षायिकत्वात् कसिणे सकलार्थग्राहकत्वात् पडिपुन्ने अंशेनापि स्वकीयेनान्यूनत्वादिति // 16-17 // // 579 // 18 इत्थी वा पुरिसे वा सुविणंते एगं महं हयपंतिं वा गयपंतिं वा जाव वसभपंतिं वा पासमाणे पासति दुरूहमाणे दुरूहति Page #105 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1183 // 16 शतके | उद्देशकः 6 सूत्रम् 580 | सिद्धिदाः स्वप्नाः दुरूढमिति अप्पाणं मन्नति तक्खणामेव वुज्झति तेणेव भवग्गहणेणं सिज्झति जाव अंतं करेति / 19 इत्थी वा पुरिसे वा सुविणंते एगं महं दामिणिं पाईणपडिणायतंदुहओसमुद्दे पुढे पासमाणे पासति संवेल्लेमाणे संवेल्लेइ संवेल्लियमिति अप्पाणं मन्नति तक्खणामेव अप्पाणं वुज्झति ते० भवग्गहणेणं जाव अंतं करेति / 20 इत्थी वा पुरिसे वा एगं महं रखं पाईणपडिणायतं दुहओ लोगंते पुढे पासमाणे पा० छिंदमाणे छिंदति छिन्नमिति अ०म० तक्खणामेव जाव अंतंक०।२१ इत्थी वा पुरिसेवा सुविणंते एगंमहं किण्हसुत्तगं वा जाव सुकिल्लसुत्तगंवा पासमाणे पा० उग्गोवेमाणे उग्गोवेइ उग्गोवितमिति अ०म० तक्खणामेव जाव अंतं क०।२२ इत्थी वा पुरिसेवा सुविणंते एगं महं अयरासिंवा तंबरासिंतउयरासिंवा सीसगरासिंवा पासमाणे पा० दुरूहमाणे दुरूहति दुरूढमिति अ०म० तक्खणामेव बुज्झति दोच्चे भवग्गहणे सि० जाव अंतं क०।२३ इत्थी वा पुरिसे वा सुविणंते एगं महं हिरन्नरासिं वा सुवन्नरासिं वा रयणरासिंवा वइररासिंवा पासमाणे पा० दुरूहमाणे दुरूहइ दुरूढमिति अ०म० तक्ख० बु० ते० भवग्गहणेणं सि० जाव अंतंक०। 24 इत्थी वा पुरिसे वासुविणंते एगं महंतणरासिंवा जहा तेयनिसग्गे जाव अवकररासिंवा पासमाणे पा० विक्खिरमाणे विक्खिरइ विकिण्णमिति अ० म० तक्ख० बु० ते० जाव अंतं क० / 25 इत्थी वा पुरिसे वा सुविणंते एगं महं सरथंभं वा वीरिणथंभं वा वंसीमूलथंभंवा वल्लीमूलभंवा पासमाणे पा० उम्मूलेमाणे उम्मूलेइ उम्मूलितमिति अ०म० तक्ख० बु० तेणेव जाव अंतं करेति / 26 इत्थी वा पुरिसे वा सुविणंते एगं महं खीरकुंभंवा दधिकुंभं वा घयकुंभं वा मधुकुंभं वा पासमाणे पा० उप्पाडेमाणे उप्पाडेइ उप्पाडितमिति अ०म० तक्ख० बु० ते जाव अंतंक० / 27 इत्थी वा पुरिसेवा सुविणंते एगंभहंसुरावियडकुंभं वासोवीरवियडकुंभंवा तेल्लकुंभंवा वसाकुंभंवा पासमाणे पा० भिंदमाणे भिंदति भिन्नमिति अ० म० तक्ख० बु० दोच्चेणं भव० जाव अंतं क०।२८ इत्थी वा पुरिसेवासुविणंते एगंमहं पउमसरंकुसुमियं पासमाणे पा० ओगाहमाणे ओगाहति ओगाढमिति अ० म० तक्खणामेव० ते० जाव अंतं 8 // 1983 // Page #106 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1184 // 16 शतके उद्देशकः६ सूत्रम् 580 सिद्धिदाः स्वप्नाः सूत्रम् 581 घ्राधसहगततपुदलवातं क०।२९ इत्थी वा जावसुविणंते एगंमहंसागरं उम्मीवीयीजाव कलियंपासमाणे पा० तरमाणे तरति तिन्नमिति अ० म० तक्ख० जाव अंतंक०।३० इत्थी वाजाव सुविणंते एगमहंभवणंसव्वरयणामयंपासमाणेपा० (दुरूहमाणे दुरूहति दुरूढमिति०) अणुप्पविसमाणे अणुप्पविसति अणुप्पविट्ठमिति अ०म० तक्ख० बु० ते० जाव अंतंक०।३१ इत्थी वा पुरिसेवासुविणंते एगंमहं विमाणंसव्वरयणामयं पासमाणे पा० दुरूहमाणे दुरूहति दुरूढमिति अ०म० तक्ख० बु० ते जाव अंतं करेंति // सूत्रम् 580 // सुविणंते त्ति 'स्वप्नान्ते' स्वप्नस्य विभागेऽवसाने वा गयपंतिं वेह यावत्करणादिदं दृश्यं 'नरपंतिं वा एवं किन्नरकिंपुरिसमहोरगगंधव्व' त्ति पासमाणे पासइ ति पश्यन् पश्यत्तागुणयुक्तः सन् पश्यति अवलोकयति।। 18 // दामिणिन्ति गवादीनां बन्धनविशेषभूतां रज्जूं दुहओ त्ति द्वयोरपि पार्श्वयोरित्यर्थः संवेल्लेमाणे त्ति संवेल्लयन् संवर्तयन् संवेल्लियमिति अप्पाणं मन्नइ त्ति संवेल्लितान्तामित्यात्मना मन्यते विभक्तिपरिणामादिति उग्गोवेमाणे त्ति उद्गोपयन् विमोहयन्नित्यर्थः जहा तेयनिसग त्ति यथा गोशालके, अनेन चेदं सूचितं पत्तरासीति वा तयारासीति वा भुसरासीति वा तुसरासीति वा गोमयरासीतिव'त्ति सुरावियडकुंभं अति सुरारूपं यद्विकटं जलम्, तस्य कुम्भो यः स तथा सोवीरगवियडकुभं वत्ति इह सौवीरकंकाञ्जिकमिति।। // 19- 27 / / ५८०॥अनन्तरं स्वप्ना उक्तास्ते चाचक्षुर्विषया इत्यचक्षुर्विषयितासाधर्म्यण गन्धपुद्गलवक्तव्यतामभिधातुमाह 31 अह भंते! कोट्ठपुडाण वा जाव केयतीपुडाण वा अणुवायंसि उब्भिज्जमाणाण वाजाव ठाणाओवा ठाणं संकामिजमाणाणं किं कोटे वाति जाव केयई वाइ?, गोयमा! नो कोटे वाति जावनो केयईवाती घाणसहगया पोग्गला वाति / सेवं भंते रत्ति ॥सूत्रम् 581 // 16-6 // अहे त्यादि, कोट्टपुडाण व त्ति कोष्ठे यः पच्यते वाससमुदायः, स कोष्ठ एव तस्य पुटाः पुटिकाः कोष्ठपुटाः, तेषाम्, 8 // 1184 // Page #107 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1185 // 16 शतके उद्देशक: 7 सूत्रम् 582 उपयोगपश्यत्ते यावत्करणादिदं दृश्यं पत्तपुडाण वा चोयपुडाण वा तगरपुडाण वे त्यादि, तत्र पत्राणि तमालपत्राणि 'चोय'त्ति त्वक् तगरं च गन्धद्रव्यविशेषः अणुवायंस्यनुकूलो वातो यत्र देशे सोऽनुवातोऽतस्तत्र यस्माद्देशाद्वायुरागच्छति तत्रेत्यर्थः उब्भिज्जमाणाण वा त्ति प्राबल्येनोर्द्ध वा दीर्यमाणानाम्, इह यावत्करणादिदं दृश्यं 'निभिज्जमाणाण वा' प्राबल्याभावे नाधो वा दीर्यमाणानां उक्किरिज्जमाणाण व विक्किरिज्जमाणाण वेत्यादि प्रतीतार्थाश्चैते शब्दाः, किं कोट्टे वाइ त्ति कोष्ठो वाससमुदायः, वाति दूरादागच्छत्यागत्य घ्राणग्राह्यो भवतीति भावः, घाणसहगय त्ति घ्रायत इति घ्राणो गन्धो गन्धोपलम्भक्रिया वा तेन सहगताः प्रवृत्ता ये पुद्गलास्ते घ्राणसहगता गन्धगुणोपेता इत्यर्थः / / 32 / / / 581 // षोडशशते षष्ठः // 16-6 // ॥षोडशशतके सप्तमोद्देशकः॥ षष्ठोद्देशकान्ते गन्धपुद्गला वान्तीत्युक्तम्, ते चोपयोगेनावसीयन्त इत्युपयोगस्तद्विशेषभूता पश्यत्ता च सप्तमे प्ररूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कतिविहे णं भंते! उवओगे पन्नत्ते?, गोयमा! दुविहे उवओगे पन्नत्ते एवं जहा उवयोगपदंपन्नवणाए तहेव निरवसेसंभाणियव्वं, पासणयापदं च निरवसेसं नेयव्वं / सेवं भंते! रत्ति ॥सूत्रम् 582 // 16-7 // कइविहेण मित्यादि, एवं जहे त्यादि, उपयोगपदं प्रज्ञापनायामकोनत्रिंशत्तमं तच्चैवं-'तंजहा-सागारोवओगेय अणागारोवओगे रावआग य। सागारोवओगेणं भंते! कतिविहे प०?, गोयमा! अट्ठविहे प०, तंजहा- आभिणिबोहियणाणसागारोवओगे सुयणाणसागारो० एवं ओहिणाण. मणपज्जवनाण केवलनाण. मतिअन्नाणसा० सुयअन्नाणसा० विभंगनाणसा० / अणागारोवओगे // 1185 // Page #108 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1186 // णंभंते! कतिविहे प०?,गोयमा! चउव्विहे प०, तंजहा- चक्खुदंसणअणागारोवओगे अचक्खुदंसणअणा० ओहिदंसणअणा 16 शतके केवलदसणअणा०'इत्यादि, एतच्च व्यक्तमेव, पासणयापयंचणेयव्वं त्ति पश्यत्तापदमिह स्थानेऽध्येतव्यमित्यर्थः, तच्च प्रज्ञापनायां उद्देशक: 7 सूत्रम् 582 त्रिंशत्तमम्, तच्चैवं-कतिविहाणं भंते! पासणया प०?, गोयमा! दुविहा पासणया प०, तंजहा-सागारपासणया अणागार- उपयोगपश्यत्ते पासणया, सागारपा० णं भंते! कतिविहा प०?, गोयमा! छव्विहा प० तं०-सुयणाणसागारपा० एवं ओहिनाण. मणनाण. केवलनाण सुयअन्नाण विभंगनाणसागारपा०, अणागारपा० णं भंते! कतिविहा प०?, गोयमा! तिविहा प०, तंजहाचक्खुदंसणअणागारपा० ओहिदसणअणागारपा० केवलदसणअणागारपा०' इत्यादि, अस्य चायमर्थः 'पासणय'त्ति पश्यतो भावः पश्यत्ता बोधपरिणामविशेषः, ननु पश्यत्तोपयोगयोस्तुल्ये साकारानाकारभेदत्वे कः प्रतिविशेषः?, उच्यते, यत्र त्रैकालिकोऽवबोधोऽस्ति तत्र पश्यत्ता, यत्र पुनर्वर्त्तमानकालस्त्रैकालिकश्च तत्रोपयोग इत्ययं विशेषः, अत एव मतिज्ञानं मत्यज्ञानंचसाकारपश्यत्तायां नोक्तम्, तस्योत्पन्नाविनष्टार्थग्राहकत्वेन साम्प्रतकालविषयत्वात्, अथ कस्मादनाकारपश्यत्तायां चक्षुर्दर्शनमधीतं न शेषेन्द्रियदर्शनं, उच्यते, पश्यत्ता प्रकृष्टमीक्षणमुच्यते 'दृशिर् प्रेक्षणे'इति वचनात्, प्रेक्षणं च चक्षुर्दर्शनस्यैवास्ति न शेषाणाम्, चक्षुरिन्द्रियोपयोगस्य शेषेन्द्रियोपयोगापेक्षयाऽल्पकालत्वात्, यत्र चोपयोगोऽल्पकालस्तत्रेक्षणस्य प्रकर्षो झटित्यर्थपरिच्छेदात्, तदेवं चक्षुर्दर्शनस्यैव पश्यत्ता नेतरस्येति,अयं चार्थः प्रज्ञापनातो विशेषेणावगम्य इति // 1 // // 582 // षोडशशते सप्तमः // 16-7 // 8 // 1186 // Page #109 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1187 // |16 शतके उद्देशकः 8 सूत्रम् 583 लोकमहत्ता चरमान्तादौ जीवाजी वदेशादि ॥षोडशशतके अष्टमोद्देशकः॥ सप्तम उपयोग उक्तः, स च लोकविषयोऽपीतिसम्बन्धादष्टमे लोकोऽभिधीयते, तस्य चेदमादिसूत्रं 1 किंमहालए णं भंते! लोए प०?,गोयमा! महतिमहालए जहा बारसमसए तहेव जाव असंखेजाओ जोयणकोडाकोडीओ परिक्खेवेणं, 2 लोयस्सणं भंते! पुरच्छिमिल्ले चरिमंते किंजीवा जीवदेसाजीवपएसा अजीवा अजीवदेसा अजीवपएसा?, गोयमा! नो जीवा जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि // जे जीवदेसा ते नियम एगिंदियदेसा य अहवा ए०देसाय बेइंदियस्सय देसे एवं जहा दसमसए अग्गेयीदिसा तहेव नवरं देसेसु अणिदियाणं आइल्लाविरहिओ।जे अरूवी अजीवा ते छव्विहा, अद्धासमयो नत्थि, सेसं तं चेव सव्वं निरवसेसं / 3 लोगस्स णं भंते! दाहिणिल्ले चरि० किं जीवा०?, एवं चेव, एवं पञ्चच्छिमिल्लेवि, उत्तरिल्लेवि, लोगस्स णं भंते! उवरिल्ले चरिमंते किं जीवा०?, पुच्छा, गोयमा! नो जीवा जीवदेसावि जाव अजीवपएसावि। जे जीवदेसा ते नियम ए देसाय अणिंदियदेसा य अहवाएदेसा य अणिंदिय० बेंदियस्स य देसे, अहवा ए०देसा य अणि०देसा य बेळ्याण य देसा, एवं मज्झिल्लविर० जाव पंचिंदि०, जे जीवप्पएसा ते नियम एप्पएसा य अणि०प्पएसाय, अहवा ए०प्पएसाय अणि प्पएसा य बेंदियस्सप्पदेसाय, अहवाए०पएसाय अणिंदियप्पएसाय बेइंदियाण य पएसा, एवं आदिल्लवि०ओ जाव पंचिंदियाणं, अजीवा जहा दसमसए तमाए तहेव निर० // 4 लोगस्सणं भंते! हेट्ठिल्ले चरि० किं जीवा० पुच्छा?, गोयमा! नो जीवा जीवदेसावि जाव अजीवप्पएसावि, जे जीवदेसा ते नियम ए०देसा, अहवा ए०देसा य बेइंदियस्स देसे, अहवा ए०देसा य बेंदियाण य देसा एवं मज्झिल्लवि० जाव अणिंदियाणं पदेसा आइल्लवि० सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते तहेव, अजीवा जहेव उव० चरिमंते तहेव॥५ इमीसे णं भंते! रयणप्पभाए पुढवीए पुरच्छि० चरि० किं जीवा०? पुच्छा, गोयमा! नो जीवा एवं जहेव // 1187 // Page #110 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1188 // 16 शतके उद्देशक:८ सूत्रम् 583 लोकमहत्ता चरमान्तादौ जीवजी वदेशादि सूत्रम् 584 परमाणोर्गमनसामर्थ्यम् लोगस्स तहेव चत्तारिवि चरिमंता जाव उत्तरिल्ले, उवरिल्ले तहेव जहा दसमसए विमला दिसा तहेव निर०, हे० चरिमंते तहेव नवरं देसे पं.सुतियभंगोत्ति सेसंतंचेव, एवं जहा रयणप्पभाए चत्तारि चरमंता भणिया एवं सक्करप्प०वि उवरिमहेट्ठिल्ला जहा रयण हे० / एवं जाव अहे सत्तमाए, एवं सोहम्मस्सवि जाव अच्चुयस्स गेविजविमाणाणं एवं चेव, नवरं उवरिमहेट्ठिल्लेसु चरमंतेसु देसेसुपं०णवि मज्झिल्लवि० चेव एवं जहा गे० वि० तहा अणुत्तरवि०वि ईसिपब्भारावि / / सूत्रम् 583 // 6 परमाणुपोग्गले णं भंते! लोगस्स पुरच्छिमिल्लाओ चरिमंताओ पञ्चच्छिमिल्लं चरिमंतं एगसमएणं गच्छति पञ्चच्छिमिल्लाओ चरिमंताओ पुरच्छिमिल्लं चरिमंतं एगसमएणं गच्छति दाहिणिल्लाओ चरिमंताओ उत्तरिल्लं उत्तरिल्लाओ दाहिणिल्लं० उवरिल्लाओ चरमंताओ हेट्ठिल्लं चरिमंतं एवं जाव गच्छति हेट्ठिल्लाओ चरिमंताओ उवरिलं चरिमंतं एगसमएणं गच्छति?, हंता गोयमा! परमाणुपोग्गलेणं लोगस्स पुरच्छिमिल्लं तं चेव जाव उवरिल्लं चरिमंतं गच्छत्ति // सूत्रम् 584 // किंमहालए ण मित्यादि, चरमंते त्ति चरमरूपोऽन्तश्चारमान्तः, तत्र चासङ्ख्यातप्रदेशावगाहित्वाज्जीवस्यासम्भव इत्यत आह नोजीवे त्ति, जीवदेशादीनां त्वेकप्रदेशेऽप्यवगाहः सम्भवतीत्युक्तं जीवदेसावी त्यादि, अजीवावि त्ति पुद्गलस्कन्धाः अजीवदेसावि त्ति धर्मास्तिकायादिदेशाः स्कन्धदेशाश्च तत्र सम्भवन्ति, एवमजीवप्रदेशा अपि / / अथ जीवादिदेशादिषु विशेषमाह जे जीवे त्यादि, ये जीवदेशास्ते पृथिव्यायेकेन्द्रियजीवानां देशास्तेषां लोकान्तेऽवश्यं भावादित्येको विकल्पः, अहव त्ति प्रकारान्तरदर्शनार्थः, एकेन्द्रियाणां बहुत्वाद्बहवस्तत्र तद्देशा भवन्ति, द्वीन्द्रियस्य च कादाचित्कत्वात्कदाचिद्देश: स्यादित्येको द्विकयोगविकल्पः, यद्यपि हि लोकान्ते द्वीन्द्रियो नास्ति तथाऽपि यो द्वीन्द्रिय एकेन्द्रियेषुत्पित्सुारणान्तिक समुद्धातंगतस्तमाश्रित्यायं विकल्प इति / एवं जहे त्यादि, यथा दशमशत आग्नेयीं दिशमाश्रित्योक्तं तथेह पूर्वचरमान्तमाश्रित्य Page #111 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1189 // वाच्यम्, तच्चेदं अहवा एगिदियदेसा य बेइंदियस्स य देसा अहवा एगिंदियदेसा य बेइंदियाण य देसा अहवा एगिदियदेसा य तेइंदियस्स |16 शतके य देसे इत्यादि, यः पुनरिह विशेषस्तद्दर्शनायाह नवरं अणिंदियाण मित्यादि, अनिन्द्रियसम्बन्धिनि देशविषये भङ्गकत्रये उद्देशकः८ सूत्रम् 583 अहवा एगिदियदेसा य अणिंदियस्स देसे इत्येवंरूपः प्रथमभङ्गको दशमशत आग्नेयीप्रकरणेऽभिहितोऽपीह न वाच्यो यतः | लोकमहत्ता केवलिसमुद्धाते कपाटाद्यवस्थायां लोकस्य पूर्वचरमान्ते प्रदेशवृद्धिहानिकृतलोकदन्तकसद्भावेनानिन्द्रियस्य बहूनां देशानां चरमान्तादौ जीवजी सम्भवो न त्वेकस्येति, तथाऽऽग्नेय्यां दशविधेष्वरूपिद्रव्येषु धर्माधर्माकाशास्तिकायद्रव्याणां तस्यामभावात्सप्तविधा वदेशादि अरूपिण उक्ताः, लोकस्य पूर्वचरमान्तेष्वद्धासमयस्याप्यभावात् षड्विधास्ते वाच्याः, अद्धासमयस्य तु तत्राभावः समयक्षेत्र सूत्रम् 584 परमाणोएव तद्भावात्, अत एवाह जे अरूवी अजीवा ते छव्विहा अद्धासमयो नत्थि त्ति॥२॥ उवरिल्ले चरिमंते त्ति, अनेन सिद्धोपलक्षित | र्गमनउपरितनचरिमान्तो विवक्षितस्तत्र चैकेन्द्रियदेशा अनिन्द्रियदेशाश्च सन्तीतिकृत्वाऽऽह जे जीवे त्यादि, इहायमेको द्विकसंयोगः, | सामर्थ्यम् त्रिकसंयोगेषु च द्वौ द्वौ कार्यों, तेषु हि मध्यमभङ्गः अहवा एगिदियदेसा य अणिंदियदेसा य बेइंदियस्स य देसे त्येवंरूपो नास्ति, द्वीन्द्रियस्य च देशा इत्यस्यासम्भवाद्, यतो द्वीन्द्रियस्योपरितनचरिमान्ते मारणान्तिकसमुद्धातेन गतस्यापि देश एव तत्र सम्भवतिन पुनः प्रदेशवृद्धिहानिकृतलोकदन्तकवशादनेकप्रतरात्मकपूर्वचरमान्तवद्देशाः, उपरितनचरिमान्तस्यैकप्रतररूपतया / लोकदन्तकाभावेन देशानेकत्वाहेतुत्वादिति, अत एवाह एवं मज्झिल्लविरहिओ त्ति त्रिकभङ्गक इति प्रक्रमः, उपरितनचरिमान्तापेक्षया जीवप्रदेशप्ररूपणायामेवं आइल्लविरहिओ त्ति यदुक्तं तस्यायमर्थ:- इह पूर्वोक्ते भङ्गकत्रये प्रदेशापेक्षया अहवा एगिदियपएसा य अणिंदियप्पएसा य बेइंदियस्सप्पएसे इत्ययं प्रथमभङ्गको न वाच्यो द्वीन्द्रियस्य च प्रदेश इत्यस्यासम्भवात्, तदसम्भवश्वलोकव्यापकावस्थानिन्द्रियवर्जजीवानां यत्रैकप्रदेशस्तत्रासङ्ख्यातानामेव तेषां भावादिति, अजीवा जहा दसमसए / // 1189 // Page #112 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1190 // परमाणोर्गमनसामर्थ्यम् तमाए त्ति अजीवानाश्रित्य यथा दशमशते तमाए त्ति तमाभिधानां दिशमाश्रित्य सूत्रमधीतं तथेहोपरितनचरमान्तमाश्रित्य 16 शतके वाच्यम्, तच्चैवं- 'जे अजीवा ते दुविहा प०, तंजहा-रूवीअजीवा य अरूविअजीवा य, जे रूविअजीवाचे चउव्विहा प०, उद्देशक:८ सूत्रम् 583 तंजहा-खंधा ४,जे अरूविअजीवा ते छव्विहा प०, तंजहा-नोधम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्सप्पएसा' लोकमहत्ता एवमधर्माकाशास्तिकाययोरपीति // 3 // लोगस्स णं भंते! हिडिल्ले इत्यादि, इह पूर्वचरमान्तवद्भङ्गाः कार्याः, नवरं तदीयस्य चरमान्तादौ जीवजी भङ्गकत्रयस्यमध्यात् अहवा एगिदियदेसा य बेइंदियस्स य देसेत्येवंरूपोमध्यमभङ्गकोऽत्र वर्जनीयः, उपरितनचरिमान्तप्रकरणो- वदेशादि क्तयुक्तेस्तस्यासम्भवाद्, अत एवाह- एवं मज्झिल्लविरहिओ त्ति, देशभङ्गका दर्शिताः, अथ प्रदेशभङ्गकदर्शनायाह पएसा सूत्रम् 584 आइल्लविरहिया सव्वेसिं जहा पुरच्छिमिल्ले चरिमंते त्ति, प्रदेशचिन्तायामाद्यभङ्गकरहिताः प्रदेशा वाच्या इत्यर्थः, आद्यश्चल भङ्गक एकवचनान्तप्रदेशशब्दोपेतः स च प्रदेशानामधश्वरमान्तेऽपि बहुत्वान्न सम्भवति 2 च अहवा एगिदियपएसा य बेइंदियस्स पएसा अहवा एगिदियप्पएसा य बेइंदियाण य पएसे त्येतद्यम्, सव्वेसिं ति द्वीन्द्रियादीनामनिन्द्रियान्तानां अजीवेत्यादि व्यक्तमेव // 4 // चरमान्ताधिकारादेवेदमाह इमीसे ण मित्यादि / उवरिल्ले जहा दसमसए विमला दिसा तहेव निरवसेसं ति दशमशते यथा / विमला दिगुक्ता तथैव रत्नप्रभोपरितनचरमान्तो वाच्यो निरवशेषं यथा भवतीति, स चैवं इमीसे णं भंते! रयणप्पभाए पुढवीए / उवरिल्ले चरिमन्ते किं जीवा०६?, गोयमा! नो जीवा एकप्रदेशप्रतरात्मकत्वेन तत्र तेषामनवस्थानात् जीवदेसावि 5, जे जीवदेसा ते नियमा एगिंदियदेसा सर्वत्र तेषां भावात् अहवा एगिंदियदेसा य बेइंदियस्स य देसे 1 अहवा एगिदियदेसा य बेइंदियस्स य देसा 2 अहवा एगिदियदेसा य बेइंदियाण य देसा 3, रत्नप्रभा हि द्वीन्द्रियाणामाश्रयः, ते चैकेन्द्रियापेक्षयाऽतिस्तोकास्ततश्च तदुपरितनचरिमान्ते तेषां कदाचिद्देशः स्याद्देशा वेति, एवं त्रीन्द्रियादिष्वप्यनिन्द्रियान्तेषु, तथा जे जीवप्पएसा ते नियमा एगिदियपएसा Page #113 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1191 // सूत्रम् 583 अहवा एगिदियपएसावि बेइंदियस्स पएसा 1 अहवा एगिंदियपएसा बेइंदियाण य पएसा 2 एवं त्रीन्द्रियादिष्वप्यनीन्द्रियान्तेषु, तथा 16 शतके 'जे अजीवा ते दुविहा प०, तंजहा-रूविअजीवा य अरूविअजीवा य, जे रूविअजीवा ते चउव्विहा प०, तं०-खंधा जाव उद्देशकः८ परमाणुपोग्गला, जे अरूवी अजीवा ते सत्तविहा प०, तं०-नो धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसा लोकमहत्ता एवमधम्मत्थिकायस्सवि आगासत्थिकायस्सवि अद्धासमए'त्ति अद्धासमयो हि मनुष्यक्षेत्रान्तर्वर्तिनि रत्नप्रभोपरितन चरमान्तादौ जीवजी चरिमान्तेऽस्त्येवेति, हेट्ठिले चरिमंते इति यथाऽधश्चरमान्तो लोकस्योक्त एवं रत्नप्रभापृथिव्या अप्यसाविति स चानन्तरोक्त वदेशादि एव, विशेषस्त्वयं- लोकाधस्तनचरमान्ते द्वीन्द्रियादीनां देशभङ्गकत्रयं मध्यमरहितमुक्तमिह तु रत्नप्रभाऽधस्तनचरमान्ते | सूत्रम् 584 परमाणोपञ्चेन्द्रियाणां परिपूर्णमेव तद्वाच्यम्, शेषाणांतु द्वीन्द्रियादीनांमध्यमरहितमेव, यतो रत्नप्रभाऽधस्तनचरमान्ते देवपञ्चेन्द्रियाणां र्गमन सामर्थ्यम् गमागमद्वारेण देशो देशाश्च सम्भवन्त्यतः पञ्चेन्द्रियाणां तत्तत्र परिपूर्णमेवास्ति, द्वीन्द्रियाणां तु रत्नप्रभाऽधस्तनचरिमान्ते / मारणान्तिकसमुद्धातेन गतानामेव तत्र देश एव सम्भवति न देशाः, तस्यैकप्रतररूपत्वेन देशानेकत्वाहेतुत्वादिति तेषां तत्तत्र मध्यमरहितिमेवेति, अत एवाह नवरं देसे इत्यादि, चत्तारि चरमांत त्ति पूर्वपश्चिमदक्षिणोत्तररूपाः उवरिमहेडिल्ला जहा रयणप्पभाए हेहिल्लेत्ति शर्कराप्रभाया उपरितनाधस्तनचरमान्तौ रत्नप्रभाया उपरितनाधस्तनचरमान्तवद्वाच्यौ, द्वीन्द्रियादिषु पूर्वोक्तयुक्तेर्मध्यमभङ्गरहितं पञ्चेन्द्रियेषु तु परिपूर्ण देशभङ्गकत्रयम्, प्रदेशचिन्तायांतु द्वीन्द्रियादिषु सर्वेष्वाद्यभङ्गकरहितत्वेन शेषभङ्गकद्वयम्, अजीवचिन्तायां तु रूपिणां चतुष्कमरूपिणां त्वद्धासमयस्य तत्राभावेन षट्कं वाच्यमिति भावः / अथ शर्कराप्रभातिदेशेन शेषपृथिवीनां सौधर्मादिदेवलोकानां ग्रैवेयकविमानानांच प्रस्तुतवक्तव्यतामाह एवं जाव अहेसत्तमाए इत्यादि, ग्रैवेयकविमानेषु तु यो विशेषस्तं दर्शयितुमाह नवर मित्यादि, अच्युतान्तदेवलोकेषु हि देवपञ्चेन्द्रियाणां गमागमसद्भावादुपरितनाधस्तन // 1191 // Page #114 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1192 // 16 शतके उद्देशकः८ सूत्रम् 585 वृष्टौहस्ताधाकुचनादिक्रिया: सूत्रम् 586 अलोकेऽना कुञ्चतादिः चरमान्तयोः पञ्चेन्द्रियेषु देशानाश्रित्य भङ्गकत्रयं सम्भवति, ग्रैवेयकेषु विमानेषु तु देवपञ्चेन्द्रियगमागमाभावाद्वीन्द्रियादिष्विव पञ्चेन्द्रियेष्वपि मध्यमभङ्गकरहितं शेषभङ्गकद्वयं तयोर्भवतीति // 5 // // 583 // चरमाधिकारादेवेदमपरमाह परमाण्वि त्यादि, इदं च गमनसामर्थ्यं परमाणोस्तथास्वभावत्वादिति मन्तव्यमिति॥६॥॥५८४॥ अनन्तरं परमाणोः क्रियाविशेष उक्त इति क्रियाधिकारादिदमाह 7 पुरिसे णं भंते! वासं वासति नो वासतीति हत्थं वा पायं वा बाहुं वा उरुंवा आउट्टावेमाणे वा पसारेमाणे वा कतिकिरिए?, गोयमा जावंचणं से पुरिसे वासं वासति वासंनो वासतीति हत्थं वा जाव ऊरुवा आउट्टावेति वा पसारेति वा तावं चणं से पुरिसे काइयाएजाव पंचहि किरियाहिं पुढे ॥सूत्रम् 585 // पुरिसे ण मित्यादि, वासं वासइ वर्षो मेघो वर्षति नो वा वर्षो वर्षतीति ज्ञापनार्थमिति शेषः, अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादेव गम्यत इतिकृत्वा हस्तादिकमाकुण्टयेद्वा प्रसारयेद्वाऽऽदित एवेति / / 7 // // 585 // आकुण्टनादिप्रस्तावादिदमाह 8 देवेणं भंते! महडिए जाव महेसक्खे लोगंते ठिच्चा पभू अलोगंसि हत्थं वा जाव ऊरुं वा आउंटावेत्तए वा पसारेत्तए वा?,णो तिणढे समढे, 9 सेकेणटेणं भंते! एवं वुच्चइ देवे णं महट्टीए जाव लोगते ठिच्चा णो पभू अलोगंसि हत्थं वा जाव पसारेत्तए वा?, जीवाणं आहारोवचिया पोग्गला बोंदिचिया पो० कलेवरचिया पो० पोग्गलामेव पप्प जीवाण य अजीवाण य गतिपरियाए आहिज्जइ, अलोएणं नेवत्थि जीवा नेवत्थि पो० से तेणटेणंजाव पसारेत्तए वा ॥सेवं भंते! रत्ति॥सूत्रम् 586 // 16-8 // देवे णं मित्यादि, जीवाणं आहारोवचिया पोग्गल त्ति जीवानां जीवानुगता इत्यर्थः, आहारोपचिता आहाररूपतयोपचिताः // 1192 // Page #115 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1193 // 16 शतके उद्देशकः 9 सूत्रम् 587 बलेर्वक्तव्यता बोंदिचिया पोग्गल त्ति अव्यक्तावयवशरीरूपतया चिताः कडेवरचिया पोग्गल त्ति शरीररूपतया चिताः, उपलक्षणत्वाच्चास्य, उच्छासचिताः पुद्गला इत्याद्यपि द्रष्टव्यम्, अनेन चेदमुक्तं-जीवानुगामिस्वभावाः पुद्गला भवन्ति, ततश्च यत्रैव क्षेत्रे जीवास्तत्रैव पुद्गलानां गतिः स्यात्, तथा पुग्गलामेव पप्प त्ति पुद्गलानेव प्राप्य' आश्रित्य जीवानांच अजीवाण य पुद्गलानांच गतिपर्यायो गतिधर्मः आहिज्जइ त्ति आख्यायते, इदमुक्तं भवति- यत्र क्षेत्रे पुद्गलास्तत्रैव जीवानां पुद्गलानां च गतिर्भवति, एवं चालोके / नवसन्ति जीवा नैव च सन्ति पुद्गला इति तत्र जीवपुद्गलानांगति स्ति, तदभावाच्चालोके देवो हस्ताद्याकुण्टयितुं प्रसारयितुं वान प्रभुरिति // 9 // // 586 // षोडशशतेऽष्टमः / / 16-8 // ॥षोडशशतके नवमोद्देशकः॥ अष्टमोद्देशके देववक्तव्यतोक्ता, नवमे तु बलेर्देवविशेषस्य सोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १कहिन्नं भंते! बलिस्स वइरोयणिंदस्स वइरोयणरन्नो सभा सुहम्मा प०?, गोयमा! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेणं तिरियमसंखेजे जहेव चमरस्स जाव बायालीसंजोयणसहस्साइं ओगाहित्ता एत्थ णं बलिस्स वइरोयणिंदस्स वइ०२ रुयगिंदे नाम उप्पायपव्वए प० सत्तरस एक्कवीसे जोयणसए एवं पमाणं जहेव तिगिच्छिकूडस्स पासायवडेंसगस्सवितं चेव पमाणं सीहासणं सपरिवारं बलिस्स परियारेणं अट्ठो तहेव नवरंरुयगिंदप्पभाई 3 सेसंतं चेव जाव बलिचंचाए रायहाणीए अन्नेसिंच जाव रुयगिंदस्स णं उप्पायपव्वयस्स उत्तरेणं छक्कोडिसए तहेव जाव चत्तालीसंजोयणसहस्साई ओगाहित्ता एत्थ णं बलिस्स वइरोयणिंदस्स वइ० बलिचंचानामंरायहाणीप० एगंजोयणसयसहस्संपमाणं तहेवजाव बलिपेढस्स उववाओजाव आयरक्खा सव्वं तहेव निरवसेसं 8 // 1193 // 38888888888 Page #116 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1194 // 9 नवरंसातिरेगंसागरोवमं ठिती प० सेसंतंचेवजाव बली वइरोयणिंदे बली २॥सेवं भंते 2 जाव विहरति॥सूत्रम् 587 // 16-9 // 16 शतके कहि ण मित्यादि, जहेव चमरस्स त्ति यथा चमरस्य द्वितीयशताष्टमोद्देशकाभिहितस्य सुधर्मसभास्वरूपाभिधायकं सूत्रं उद्देशक:९ सूत्रम् 587 तथा बलेरपिवाच्यम्, तच्चतत एवावसेयम्, एवं पमाणं जहेव तिगिच्छिकूडस्स त्ति यथा चमरसत्कस्य द्वितीयशताष्टमोद्देशकाभि- बलेर्वक्तव्यता हितस्यैव तिगिच्छिकूटाभिधानस्योत्पातपर्वतस्य प्रमाणमभिहितं तथाऽस्यापिरुचकेन्द्रस्य वाच्यम्, एतदपि तत एवावसेयम्, पासायवडेंसगस्सवितंचेव पमाणं ति यत्प्रमाणंचमरसम्बन्धिनस्तिगिच्छिकूटाभिधानोत्पातपर्वतोपरिवर्तिनः प्रसादावतंसकस्य / तेदव बलिसत्कस्यापिरुचकेन्द्राभिधानोत्पातपर्वतोपरिवर्तिनस्तस्य, तदपि द्वितीयशतादेवावसेयम्, सिंहासणं सपरिवारं बलिस्स परिवारेणं ति प्रासादावतंसकमध्यभागे सिंहासनं बलिसत्कं बलिसत्कपरिवारसिंहासनोपेतं वाच्यमित्यर्थः, तदपि द्वितीयशताष्टमोद्देशकविवरणोक्तचमरसिंहासनन्यायेन वाच्यम्, केवलंतत्र चमरस्य सामानिकासनानांचतुःषष्टिः सहस्राण्यात्मरक्षासनानां तु तान्येव चतुर्गुणान्युक्तानि बलेस्तु सामानिकासनानां षटिः सहस्राण्यात्मरक्षासनानां तु तान्येव चतुर्गुणानीत्येतावान् विशेषः, अट्ठो तहेव नवरं रुयगिंदप्पभाई ति यथा तिगिच्छिकूटस्य नामान्वर्थाभिधायकं वाक्यं तथाऽस्यापि वाच्यम्, केवलं तिगिच्छिकूटान्वर्थप्रश्नस्योत्तरे यस्मात्तिगिच्छिप्रभाण्युत्पलादीनि तत्र सन्ति तेन तिगिच्छिकूट इत्युच्यत इत्युक्तमिह तुल रुचकेन्द्रप्रभाणि तानि सन्तीति वाच्यम्, रुचकेन्द्रस्तु रत्नविशेष इति, तत्पुनरर्थतः सूत्रमेवमध्येयं-से केणटेणं भंते! एवं वुच्चइ रुयगिंदे 2 उप्पायपव्वए?,गोयमा! रुयगिंदे णं बहूणि उप्पलाणि पउमाई कुमुयाइ जाव रुयगिंदवण्णाई रु०लेसाई रु०प्पभाई,से तेण० रुयगिंदे 2 उ०प०'त्ति तहेव जाव त्ति यथा चमरचचाव्यतिकरे सूत्रमुक्तमिहापि तथैव वाच्यम्, तच्चेदं'पणपन्नं कोडीओ पन्नासं च सयसहस्साइं पन्नासं च सहस्साई वीइवइत्ता इमं च रयणप्पभं पुढविं'ति पमाणं तहेव त्ति यथा Page #117 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1195 // चमरचचायाः, तच्चेदं-'एगं जोयणसयसहस्सं आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं सोलस य सहस्साइंदोन्नि य 16 शतके सत्तावीसे जोयणसए तिन्नि य कोसे अट्ठावीसंच धणुसयं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाहियं परिक्खेवेणं प. | उद्देशकः९ सूत्रम् 587 जाव बलिपेढस्स त्ति नगरीप्रमाणाभिधानानन्तरं प्राकारतद्वारोपकारिकालयन-प्रासादावतंसक-सुधर्मसभा-चैत्यभवनो- बलेर्वक्तव्यता पपातसभाह्रदा-भिषेकसभा-ऽलङ्कारिकसभा-व्यवसायसभादीनां प्रमाणं स्वरूपं च तावद्वाच्यं यावदलिपीठस्य, तच्च उद्देशकः 10 सूत्रम् 588 स्थानान्तरादवसेयम्, उववाओत्ति उपपातसभायांबलेरुपपातवक्तव्यता वाच्या, साचैवं-तेणं कालेणं 2 बली वइरोयणिंदे अवधि: 2 अहुणोववन्नमेत्तए समाणे पंचविहाए पजत्तीए पन्जत्तिभावंगच्छई' इत्यादि, जाव आयरक्ख त्ति इह यावत्करणादभिषेकोऽलङ्कारग्रहणं पुस्तकवाचनं सिद्धायतनप्रतिमाद्यर्चनं सुधर्मसभागमनं तत्रस्थस्य च तस्य सामानिका अग्रमहिष्यः पर्षदो-8 नीकाधिपतय आत्मरक्षाश्च पार्श्वतो निषीदन्तीति वाच्यम् / एतद्वक्तव्यताप्रतिबद्धसमस्तसूत्रातिदेशायाह सव्वं तहेव निरवसे ति, सर्वथा साम्यपरिहारार्थमाह नवर मित्यादि, अयमर्थः- चमरस्य सागरोपमं स्थितिः प्रज्ञप्तेत्युक्तं बलेस्तुसातिरेकं सागरोपमं स्थितिः प्रज्ञप्तेति वाच्यमिति // 1 // // 587 // षोडशशते नवमः // 16-9 // ॥षोडशशतके दशमोद्देशकः॥ नवमोद्देशके बलेर्वक्तव्यतोक्ता, बलिश्चावधिमानित्यवधेः स्वरूपंदशम उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं 1 कतिविहे णं भंते! ओही पन्नत्ते?, गोयमा! दुविहा ओही प०, ओहीपदं निरवसेसं भाणियव्वं / सेवं भंते! सेवं भंते! जाव विहरति ॥सूत्रम् 588 // 16-10 // // 1195 // Page #118 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1196 // कइविहे ण मित्यादि, ओहीपयं ति प्रज्ञापनायास्त्रयस्त्रिंशत्तमम्, तच्चैवं- 'तंजहा- भवपञ्चइया खओवसमिया य, दोण्हं भवपच्चइया, तंजहा- देवाण य नेरइयाण य, दोण्हं खओवसमिया, तंजहा- माणुस्साणं पंचिंदियतिरिक्खजोणियाण य, इत्यादीति // 1 // // 588 // षोडशशते दशमः // 16-10 // 16 शतके उद्देशकः 11 द्वीपकुमारा: उद्देशक: 12-13-14 सूत्रम् 589 उदधिदिक् स्तनिताः ॥षोडशशतके 11-14 उद्देशकः॥ दशमेऽवधिरुक्तः, एकादशे त्ववधिमद्विशेष उच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १दीवकुमाराणं भंते! सव्वेसमाहारा सव्वे समुस्सासनिस्सासा?, णोतिणटेसमटे, एवं जहापढमसए बितियउद्देसए दीवकुमाराणं वत्तव्वया तहेव जावसमाउया समु०नि०।२ दीवकुमाराणं भंते! कति लेस्साओ प०?, गोयमा! चत्तारिले०प०, तंजहा- कण्हलेस्सा जाव तेउ० / 3 एएसिणंभंते! दीवकु० कण्हलेस्साणंजाव तेउलेस्साण यकयरे 2 हिंतोजाव विसेसाहियावा?, गोयमा! सव्वत्थोवा दीवकुमारा तेउलेस्सा काउलेस्सा असंखेज्जगुणा नील० विसे० कण्ह० विसे०। 4 एएसि णं भंते! दीवकु० कण्हलेसाणं जाव तेऊलेस्साण यकयरे 2 हिंतो अप्पड्डिया वा महड्डिया वा?, गोयमा! कण्हलेस्साहितो नीललेस्साम० जाव सव्वम० तेउ० / सेवं भंते! 2 जाव वि०॥ उदहिकुमारा णं भंते! सव्वे समाहारा० एवं चेव, सेवं०॥ 16-12 // एवं दिसाकुमारावि // 16-13 // एवं थणियकुमाराऽवि, सेवं भंते २जाव वि०॥सूत्रम् 589 / / सोलसमं सयं समत्तं / / 16-14 // 'दीवे'त्यादि।। एवमन्यदप्युद्देशकत्रयं पाठयितव्यमिति // 589 // 16-(11-14) / // 1108 196 // Page #119 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1197 // षोडशशतं वृत्तितः परिसमाप्तमिति // सम्यक्श्रुताचारविवर्जितोऽप्यहं, यदप्रकोपात्कृतवान् विचारणाम्। अविघ्नमेतां प्रति षोडशंशतं, वाग्देवतासाभवताद्वरप्रदा॥१॥ 16 शतके उद्देशक: 11 द्वीपकुमाराः उद्देशक: |12-13-14 सूत्रम् 589 उदधिदिक् स्तनिताः // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ || षोडशं शतकं समाप्तम्॥ // 1197 // Page #120 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1198 // ॥अथ सप्तदशं शतकम् // 17 शतके ॥सप्तदशमशतके प्रथमोद्देशकः॥ उद्देशकः१ सूत्रम् 590 व्याख्यातं षोडशं शतम्, अथ क्रमायातं सप्तदशमारभ्यते, तस्य चादावेवोद्देशकसङ्ग्रहाय गाथा उदायिभू ___ नमो सुयदेवयाए भगवईए। कुंजर १संजय र सेलेसि 3 किरिय 4 ईसाण 5 पुढवि६-७ दग ८-९वाऊ 10-11 / एगिदिय 12 तानन्दौ नाग 13 सुवन्न 14 विजु 15 वायु 16 ऽग्गि 17 सत्तरसे॥१॥१रायगिहे जाव एवं वयासी- उदायी णं भंते! हत्थिराया कओहितो अणंतरं उव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्नो?,गोयमा! असुरकुमारेहिंतो देवेहितो अणंतरंउव्वट्टित्ता उदायिहत्थिरायत्ताए उववन्ने, 2 उदायी णं भंते! हत्थिराया कालमासे कालं किच्चा कहिंगच्छिहिति कहिं उववजिहिति?, गोयमा! इमीसेणं रयणपभाए पुढवीए उक्कोससागरोवमद्वितीयंसि निरयावासंसि नेरइयत्ताए उववजिहिति, ३सेणं भंते! तओहितो अणंतरं उव्वट्टित्ता कहिंग० कहि उ०?, गोयमा! महाविदेहे वासे सिज्झिहिति जाव अंतं काहिति // 4 भूयाणंदे णं भंते! हत्थिराया कओहिंतो अणंतरं उव्वट्टित्ता भूयाणंदे हत्थिरायत्ताए? एवं जहेव उदायी जाव अंतं काहिति // सूत्रम् 590 // कुंजरे त्यादि, तत्र कुंजर त्ति श्रेणिकसूनोः कूणिकराजस्य सत्क उदायिनामा हस्तिराजस्तत्प्रमुखार्थाभिधायकत्वात् कुञ्जर एव प्रथमोद्देशक उच्यते, एवं सर्वत्र १,संजय त्ति संयताद्यर्थप्रतिपादको द्वितीयः 2 सेलेसि त्ति शैलेश्यादिवक्तव्यतार्थस्तृतीयः 3 किरिय त्ति क्रियाद्यर्थाभिधायकश्चतुर्थः 4 ईसाण त्ति ईशानेन्द्रवक्तव्यतार्थः पञ्चमः 5 पुढवि त्ति पृथिव्यर्थः षष्ठः 6 सप्तमश्च 7 दग त्ति अप्कायार्थोऽष्टमो 8 नवमश्च 9 वाउ त्ति वायुकायार्थो दशम 10 एकादशश्च 11 एगिदिय त्ति एकेन्द्रियस्वरूपार्थो / द्वादशः 12 णाग त्ति नागकुमारवक्तव्यतार्थस्त्रयोदशः 13 सुवन्न त्ति सुवर्णकुमारार्थानुगतश्चतुर्दशः 14 विजुत्ति विद्युत्कुमाराभि Page #121 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1199 // 17 शतके उद्देशकः१ सूत्रम् 591 तालादिप्रचालनादौ क्रिया: धायकः पञ्चदशः वायु त्ति वायुकुमारवक्तव्यतार्थः षोडश 16 अग्गि त्ति अग्निकुमारवक्तव्यतार्थः सप्तदशः 17 सत्तरसे त्ति सप्तदशशते, एत उद्देशका भवन्ति / तत्र प्रथमोद्देशकार्थप्रतिपादनार्थमाह-रायगिहे इत्यादि॥१॥भूयाणंदे त्ति भूतानन्दाभिधानः कूणिककराजस्य प्रधानहस्ती॥ 4 // // 590 // अनन्तरं भूतानन्दस्योद्वर्त्तनादिका क्रियोक्तेति क्रियाऽधिकारादेवेदमाह ५पुरिसे णं भंते! तालमारुहइ ता०२ तालाओ तालफलं पचालेमाणे वा पवाडेमाणे वा कतिकिरिए?, गोयमा! जावं च णं से पुरिसे तालमारुहइ तालमा०२ तालाओतालफलं पयालेइ वा पवाडेइ वा तावंचणं से पुरिसे काइयाए जाव पंचहिं किरियाहिं पुढे, जेसिंपिय णं जीवाणं सरीरेहिंतो तले निव्वत्तिए तलफले नि० तेऽविणंजीवा काइयाए जाव पंचहिं कि०पुट्ठा॥६ अहे णं भंते! से तालप्फले अप्पणो गरुयत्ताए जाव पच्चोवयमाणे जाई तत्थ पाणाइंजाव जीवियाओववरोवेति तएणंभंते! से पुरिसे कतिकिरिए?, गोयमा! जावंचणं से पुरिसे तलप्फले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेति तावंच णं से पुरिसे का० जाव चउहिं कि० पुट्ठा, जेसिंपिणंजीवाणं सरीरेहिंतो तले निव्वत्तिए तेविणं जीवा का० जाव चउहिं कि० पुट्टे, जेसिंपिणं जीवाणं सरी० तले नि० तेविणं जीवा का० जाव चउहिं कि० पुट्ठा,जेसिंपिणं जी० सरी० तालप्फले नि० तेविणं जीवा काइयाए जाव पंचहिं कि० पुट्ठा, जेविय से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेऽवियणं जीवा काइयाए जाव पंचहिं कि० पुट्ठा॥७पुरिसेणं भंते! रुक्खस्स मूलं पचालेमाणे वा पवाडेमाणे वा कति किरिए?, गोयमा! जावंचणं से पुरिसे रुक्खस्स मूलंपचालेमाणेवा पवाडेमाणे वातावंचणं से पुरिसे का० जावपंचहि किरियाहिं पुढे, जेसिंपियणंजीवाणं सरी० मूले नि० जाव बीए नि० तेवियणं जीवा का० जाव पं० कि० पुट्ठा, 8 अहे णं भंते! से मूले अप्पणो गरुयत्ताए जाव जीवियाओ ववरोवेइ तओ णं भंते! से पुरिसे कतिकिरिए?, गोयमा! जावंचणंसे मूले अप्पणोजाव ववरोवेइ तावं चणं से पुरिसे काइयाए जाव चउहि कि० पुढे, जेसिंपिय णंजी०सरी० कंदे // 1199 // Page #122 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1200 // नि० जाव बीए नि० तेविणंजीवा काइयाए जाव चउहिं पुट्ठा, जेसिंपिय णंजी० सरीरेहितो मूले नि० तेविणंजीवा का. जावपंचहिं 17 शतके कि० पुट्ठा, जेविय णं से जीवा अहे वीससाए पच्चोवयमाणस्स उवग्गहे वटुंति तेविणं जीवा का० जाव पंचहि किरियाहिं पुट्ठा॥९ उद्देशकः१ सूत्रम् 591 पुरिसेणं भंते! रुक्खस्स कंदंपचालेइ०, गोयमा! तावं चणं से पुरिसे जाव पंचहिं कि० पुढे, जेसिंपिणंजीवाणं सरीरेहितो मूले नि० तालादिप्रजाव बीए नि० तेविणं जीवा जाव पंचहिं कि० पुट्ठा, 10 अहे णं भंते! से कंदे अप्पणो जाव चउहिं पुढे, जेसिंपिणंजी० सरीरेहितो चालनादौ क्रिया: मूले नि० खंधे नि० जाव चाहिं पुट्ठा, जेसिंपिणं जीवाणं सरी० कंदे नि० तेवि य णं जीवा जाव पंचहिं पुट्ठा, जेवि य से जीवा अहे वीससाए पच्चोवयमाणस्स जाव पंचहिं पुट्ठाजहा खंधो एवं जाव बीयं।सूत्रम् 591 // 'पुरिसे ण' मित्यादि, तालं ति तालवृक्षं पचालेमाणे व त्ति प्रचलयन् वा पवाडेमाणे व त्ति अधःप्रपातयन् वा पंचहिक किरियाहिं पुढे त्ति तालफलानां तालफलाश्रितजीवानां च पुरुषः प्राणातिपातक्रियाकारी, यश्च प्राणातिपातक्रियाकारकोऽसावाद्यानामपीतिकृत्वा पञ्चभिः क्रियाभिः स्पृष्ट इत्युक्तं 1, येऽपि च तालफलनिवर्तकजीवास्तेऽपिच पञ्चक्रियास्तदन्यजीवान् / सङ्घनादिभिरपद्रावयन्तीतिकृत्वा २॥५॥'अहे ण'मित्यादि,अथ पुरुषकृततालफलप्रचलनादेरनन्तरं तत्तालफलमात्मनो गुरुकतया यावत्करणात् सम्भारिकतया गुरुकसम्भारिकतयेति दृश्यं पच्चोवयमाणे त्ति प्रत्यवपतत् यांस्तत्राकाशादौ प्राणादीन् जीविताद् व्यपरोपयति // 6 // तओ णं ति तेभ्यः सकाशात् कतिक्रियोऽसौ पुरुषः?, उच्यते, चतुष्क्रियो वधनिमित्तभावस्याल्पत्वेन तासांचतसृणामेव विवक्षणात्, तदल्पत्वं च यथा पुरुषस्य तालफलप्रचलनादौ साक्षाद्वधनिमित्तभावोऽस्ति न तथा तालफलव्यापादितजीवेष्वितिकृत्वा 3, एवं तालनिर्वर्त्तकजीवा अपि ४,फलनिर्वर्त्तकास्तु पञ्चक्रिया एव, साक्षात्तेषां वधनिमित्तत्वात् 5, ये चाधोनिपततस्तालफलस्योपग्रहे- उपकारे वर्तन्ते जीवास्तेऽपि पश्चक्रियाः, वधे तेषां निमित्तभावस्य ताल्पत्वं च यथा पुरुषस्य फलनिवर्तकास्तु पातेषां निमित्तभावस्य Page #123 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1201 // 17 शतके उद्देशकः१ सूत्रम् 592-593 शरीरादिभ्यः किया। बहुतरत्वात् 6, एतेषां च सूत्राणां विशेषतो व्याख्यानं पञ्चमशतोक्तकाण्डक्षेप्तृपुरुषसूत्रादवसेयम्, एतानि च फलद्वारेण षट् क्रियास्थानान्युक्तानि, मूलादिष्वपि षडेव भावनीयानि, एवं जाव बीयंति अनेन कन्दसूत्राणीवस्कन्धत्वक्शालप्रवालपत्रपुष्पफलबीजसूत्राण्यध्येयानीति सूचितम् / / 7-10 // // 591 // क्रियाधिकारादेव शरीरेन्द्रिययोगेषु क्रियाप्ररूपणार्थमिदमाह-8 ११कतिणं भंते! सरीरगा पण्णत्ता?, गोयमा! पंच सरीरगा पन्नत्ता, तंजहा-ओरालिय जाव कम्मए।१२ कति णं भंते! इंदिया पं०?, गोयमा! पंच इंदिया पं०, तं०- सोइंदिए जाव फासिंदिए।१३ कतिविहे णं भंते! जोए प०?, गोयमा! तिविहे जोए प०, तं०मणजोए वयजोए कायजोए।१४ जीवेणंभंते! ओरालियसरीरं निव्वत्तेमाणे कतिकिरिए?, गोयमा! सिय तिकिरिएसिय चउकिरिए सिय पंचकिरिए, एवं पुढविक्काइएविएवं जावमणुस्से।१५ जीवाणं भंते! ओरालियसरीरं निव्वत्तेमाणा कतिकिरिया?, गोयमा! तिकिरियावि चउकिरियावि पंचकिरियावि, एवं पुढविकाइया एवं जाव मणुस्सा, एवं वेउव्वियसरीरेणवि दो दंडगा नवरं जस्स अत्थि वेउव्वियं एवंजाव कम्मगसरीरं, एवं सोइंदियंजाव फासिंदियं, एवंमणजोगंवयजोगंकायजोगंजस्सजं अत्थितंभाणियव्वं, एए एगत्तपुहुत्तेणं छव्वीसंदंडगा ॥सूत्रम् 592 // __ कति णं भंते! इत्यादि, तत्र जीवे णं भंते! इत्यादौ सिय तिकिरिए सिय चउकिरिए सिय पंचकिरिए त्ति यदा औदारिकशरीरं परपरितापाद्यभावेन निवर्त्तयति तदा त्रिक्रियः, यदा तु परपरितापं कुर्वस्तन्निवर्तयति तदा चतुष्क्रियः, यदातु परमतिपातयंस्तन्निवर्तयति तदा पञ्चक्रिय इति / पृथक्त्वदण्डके स्याच्छब्दप्रयोगो नास्ति,एकदाऽपि सर्वविकल्पसद्भावादिति / छव्वीस दंडगं त्ति पञ्चशरीराणीन्द्रियाणि च त्रयश्च योगाः एते च मीलितास्त्रयोदश, एते चैकत्वपृथक्त्वाभ्यां गुणिताः षड्डिंशतिरिति // 14-15 // // 592 // अनन्तरं क्रिया उक्तास्ताश्च जीवधर्मा इति जीवधर्माधिकाराज्जीवधर्मरूपान् भावानभिधातुमाह // 1201 // Page #124 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1202 // 16 कतिविहेणं भंते! भावे पण्णत्ते?, गोयमा! छविहे भावे प०, तं०- उदइए उवसमिए जाव सन्निवाइए, 17 से किंतं उदइए?, उदइए भावे दुविहे पण्णत्ते, तंजहा- उदइए उदयनिप्पन्ने य, एवं एएणं अभिलावेणं जहा अणुओगदारे छन्नामं तहेव निरवसेसं भाणियव्वं जाव से तं सन्निवाइए भावे॥सेवं भंते! रत्ति॥सूत्रम् 593 // 17-1 // कतिविहे णं भंते! भावे इत्यादि, औदयिकादीनां च स्वरूपं प्राग् व्याख्यातमेव // 16 // एवं एएणं अभिलावेणं जहा अणुओगदारे इत्यादि, अनेन चेदं सूचितं से किं तं उदइए?, 2 अट्ठ कम्मपगडीणं उदएणं, से तं उदइए' इत्यादीति // 17 // 8593 // सप्तदशशते प्रथमः॥१७-१॥ 17 शतके उद्देशकः१ सूत्रम् 593 शरीरादिभ्यः क्रिया: भावा: उद्देशक: 2 सूत्रम् 594 धर्माधर्मस्थितता ॥सप्तदशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशकान्ते भावा उक्तास्तद्वन्तश्च संयतादयो भवन्तीति द्वितीयेत उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १से नूणं भंते! संयतविरतपडिहयपच्चक्खायपावकम्मे धम्मे ठिए अस्संजयअविरयअपडिहयपच्चक्खायपावकम्मे अधम्मे ठिते संजयासंजए धम्माधम्मे ठिते?,हंता गोयमा! संजयविरयजाव धम्माधम्मे ठिए, एएसिणंभंते! धम्मंसिवा अहम्मंसि वा धम्माधम्मंसि वाचक्किया केइ आसइत्तए वा जाव तुयट्टित्तए वा?, गोयमा! णो तिणट्टेसमटे, सेकेणंखाइ अटेणं भंते! एवं वुच्चइ जाव धम्माधम्मे ठिते?, गोयमा! संजयविरयजाव पावकम्मे धम्मे ठिते धम्मं चेव उवसंपज्जित्ताणं विहरति, असंयतजाव पावकम्मे अधम्मे ठिए अधर्म चेव उवसंपज्जित्ताणं विहरइ, संजयासंजए धम्माधम्मे ठिते धम्माधम्मं उवसंपज्जित्ताणं विहरति, से तेणद्वेणं जाव ठिए / / 2 जीवाणं भंते! किंधम्मे ठिया अधम्मे ठिया धम्माधम्मे ठिया?, गोयमा! जीवा धम्मेवि ठिता अधम्मेवि ठिता धम्माधम्मेवि ठिता, 3 // 1202 // Page #125 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1203 // 17 शतके उद्देशकः 2 सूत्रम् 594 धर्माधर्मस्थितता सूत्रम् 595 बलत्वादी जीवजीवात्मनोशान्यमतं नेरइ० पु०?, 4 गोयमा! णेरड्या णोधम्मे ठिता अधम्मे ठिता' णोधम्माधम्मे ठिता, एवंजाव चउरिदियाणं, ५पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! पंचिंदियतिरिक्ख जोणि नो धम्मे ठिया अधम्मे ठिया धम्माधम्मेवि ठिया, मणुस्सा जहा जीवा, वाणमंतरजोइ० वेमाणि० जहा नेर०॥सूत्रम् 594 // से नूणं भंते! इत्यादि, धम्मे त्ति संयमे चक्किया केइ आसइत्तए व त्ति धर्मादौ शक्नुयात् कश्चिदासयितुं?, नायमर्थः समर्थो धर्मादेरमूर्त्तत्वात् मूर्ते एव चासनादिकरणस्य शक्यत्वादिति॥१॥ अथ धर्मस्थितत्वादिकं दण्डके निरूपयन्नाह जीवा ण मित्यादि व्यक्तम्, संयतादयः प्रागुपदर्शितास्ते च पण्डितादयो व्यपदिश्यन्ते॥२॥॥५९४ // अत्र चार्थेऽन्ययूथिकमतमुपदर्शयन्नाह ५अन्नउत्थियाणं भंते! एवमाइक्खंति जाव परूवेंति-एवं खलुसमणा पंडिया समणोवासया बालपंडिया जस्सणं एगपाणाएवि दंडे अणिक्खित्ते से णं एगंतबालेत्ति वत्तव्वं सिया, सेकहमेयं भंते! एवं?, गोयमा! जण्णं ते अन्नउत्थिया एवमाइक्खंति जाव वत्तव्वं सिया, जे ते एवमाहंसु मिच्छं ते एवमा०, अहं पुण गोयमा! एवमाइक्खामि जाव परूवेमि एवं खलु समणा पंडिया समणोवासगा बालपंडिया जस्स णं एगपाणाएवि दंडे निक्खित्ते से णं नो एगंतबालेति वत्तव्वं सिया॥ 6 जीवा णं भंते! किं बाला पंडिया बालपंडिया?, गोयमा! जीवा बालावि पंडियावि बालपंडियावि, 7 नेरइयाणं पुच्छा, गोयमा! नेरइया बाला, नो पंडिया नो बालपंडिया, एवं जाव चउरिदियाणं। 8 पंचिंदियतिरिक्ख० पुच्छा, गोयमा! पंचिंदियतिरिक्खजोणिया बाला नो पंडिया बालपंडियावि, मणुस्सा जहा जीवा, वाणमंतरजोइसियवेमाणिया जहा नो नेरइया।सूत्रम् 595 // अन्न इत्यादि, समणा पंडिया समणोवासया बालपंडिय त्ति एतत् किल पक्षद्वयं जिनाभिमतमेवानुवादपरतयोक्त्वा द्वितीयपक्षं // 1203|| Page #126 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1204 // 17 शतके उद्देशक:२ सूत्रम् 596 बलत्वादी जीवजीवात्मनोशान्यमतं दूषयन्तः, त इदं प्रज्ञापयन्ति जस्स णं एगपाणाएवि दंडे इत्यादि, जस्स'त्ति येन देहिना 'एकप्राणिन्यपि' एकत्रापि जीवे सापराधादौ पृथ्वीकायिकादौ वा, किं पुनर्बहुषु?, दण्डो वधः अणिक्खित्त त्ति अनिक्षिप्तः'अनुज्झितोऽप्रत्याख्यातो भवति स एकान्तबाल इति वक्तव्यः स्यात्, एवं च श्रमणोपासका एकान्तबाला एव, न बालपण्डिताः, एकान्तबालव्यपदेश निबन्धनस्यासर्वप्राणिदण्डत्यागस्य भावादिति परमतम्, स्वमतं त्वेकप्राणिन्यपि येन दण्डपरिहारः कृतोऽसौ नैकान्तेन बालः, किं तर्हि?, बालपण्डितो विरत्यंशसद्धावेन मिश्रत्वात्तस्य, एतदेवाह जस्स ण मित्यादि॥५॥ एतदेव बालत्वादि जीवादिषु निरूपयन्नाह जीवा ण मित्यादि, प्रागुक्तानां संयतादीनामिहोक्तानां च पण्डितादीनां यद्यपि शब्दत एव भेदो नार्थतस्तथाऽपि संयतत्वादिव्यपदेशः क्रियाव्यपेक्षः पण्डितत्वादिव्यपदेशस्तु बोधविशेषापेक्ष इति // 6 // // 595 // अन्ययूथिकप्रक्रमादेवेदमाह ९अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति-एवं खलु पाणातिवाए मुसावाए जाव मिच्छादसणसल्ले वट्टमाणस्स अन्ने जीवे अन्ने जीवाया पाणाइवायवेरमणे जाव परिग्गहवेरमणे कोहविवेगे जाव मिच्छादसणसल्लविवेगे वट्टल अन्ने जीवे अन्ने जीवाया, उप्पत्तियाए जाव परिणामियाए वट्ट० अन्ने जीवे अन्ने जीवाया, उप्य० उग्गहे ईहा अवाए धारणाए वट्ट जाव जीवाया, उट्ठाणे जाव परक्कमे वट्ट. जाव जीवाया, नेरइयत्ते तिरिक्खमणुस्सदेवत्ते वट्ट० जावजीवाया, नाणावरणिज्जे जाव अंतराइए वट्ट० जाव जीवाया, एवं कण्हलेस्साए जाव सुक्कलेस्साए सम्मदिट्ठीए 3 एवं चक्खुदंसणे 4 आभिणिबोहियनाणे 5 मतिअन्नाणे 3 आहारसन्नाए 4 एवं ओरालियसरीरे 5 एवं मणजोए 3 सागारोवओगे अणागारोवओगे वट्ट अण्णे जीवे अन्ने जीवाया, से कहमेयं भंते! एवं?, गोयमा! जण्णं ते अन्नउ० एवमा० जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा! एवमाइक्खामि जाव प०- एवं खलु पाणातिवाए जाव // 1204 // Page #127 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1205 // मिच्छादसणसल्ले वट्ट सञ्चेव जीवे स० जीवाया जाव अणागारोवओगे वट्ट सञ्चेव जीवे स० जीवाया।सूत्रम् 596 // १७शतके 10 देवे णं भंते! महडीए जाव महेस. पुव्वामेव रूवी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्ठित्तए?, णो तिणढे समढे, से उद्देशक:२ सूत्रम् 596 केणटेणं भंते! एवं वु० देवेणंजाव नो पभू अरूविं विउव्वित्ताणं चि०?, गोयमा! अहमेयं जाणामि अहमेयं पासामि अह० बुज्झामि बलत्वादी अह० अभिसमन्नागच्छामि, मए एयं नायं मए एयं दिटुं मए एयं बुद्धं मए एयं अभिसमन्नागयं जण्णं तहागयस्स जीवस्स सरूविस्स जीवजीवात्म नोश्चान्यमतं सकम्मस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पन्नायति, तं०- कालत्ते वा सूत्रम् 597 जाव सुकिल्लत्ते वा सुब्भिगंधत्ते वा दुब्भि० वा तित्ते वा जाव महुर० कक्खडत्ते जाव लुक्खत्ते, से तेणद्वेणं गोयमा! जाव चि०॥११ रूप्यरूपिता भवनं सच्चेव णं भंते! से जीवे पुव्वामेव अरूवी भवित्ता पभूरूविं विउव्वित्ताणं चि०?, णो तिणढे०- जाव चि०, गायमा! अहमेयं जा० जाव जन्नं तहागयस्स जीवस्स अरूवस्स अकम्म० अराग० अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओसरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं०- कालत्ते वा जाव लुक्खत्ते वा, से तेणद्वेणं जाव चिट्ठित्तए वा॥सेवं भंते! रत्ति // सूत्रम् 597 / / 17-2 // अन्नउत्थिया ण मित्यादि, प्राणातिपातादिषु वर्तमानस्य देहिनः अन्ने जीवे त्ति जीवति प्राणान् धारयतीति जीवः- शरीर प्रकृतिरित्यर्थः, सचान्यो व्यतिरिक्तः, अन्यो जीवस्य देहस्य सम्बन्धी, अधिष्ठातृत्वादात्मा जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात्, ततश्चशरीरस्य प्राणातिपातादिषु वर्त्तमानस्य दृश्यत्वाच्छरीरमेव तत्कर्तृन पुनरात्मेत्येके, अन्ये त्वाहः-जीवतीति जीवोनारकादिपर्यायः,जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यम्, द्रव्यपर्याययोश्चान्यत्वं तथाविध-8 पाच॥१२०५॥ प्रतिभासभेदनिबन्धनत्वाद्धटपटादिवत्, तथाहि- द्रव्यमनुगताकारांबुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहु:अन्योजीवोऽन्यश्च जीवात्मा जीवस्यैवस्वरूपमिति,प्राणातिपातादिविचित्रक्रियाभिधानंचेह सर्वावस्थासुजीवजीवात्मनो Page #128 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1206 // 17 शतके उद्देशक:२ सूत्रम् 596 बलत्वादौ जीवजीवात्मनोश्चान्यमतं सूत्रम् 597 रूप्यरूपिताभवन र्भेदख्यापनार्थमिति परमतम्, स्वमतं तु सच्चेव जीवे सच्चेव जीवाय त्ति स एव जीवः शरीरम्, स एव जीवात्मा जीव इत्यर्थः कथञ्चिदिति गम्यम्, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहकृतस्य च कर्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्यसंवेदने चाकृताभ्यागमप्रसङ्गः,अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तथाऽनुपलब्धेः, यश्च प्रतिभासभेदो नासावात्यन्तिकतद्भेदकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा जीवस्वरूपम्, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं भिन्नम्,भेदे हि नि:स्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति॥९॥॥५९६॥पूर्वं जीवद्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमाह- देवे ण मित्यादि, पुवामेव रूवी भवित्त त्ति पूर्वं विवक्षितकालात्, शरीरादिपुद्गलसम्बन्धात्, मूर्तो भूत्वा मूर्तः सन्नित्यर्थः प्रभुः अरूविं ति अरूपिणं रूपातीतममूर्तमात्मानमिति गम्यते, गोयमा इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्शनाय सद्बोधपूर्वकतां दर्शयन्नुत्तरमाह अहमेयं जाणामित्ति अहं 'एतत् वक्ष्यमाणमधिकृतप्रश्ननिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः पासामि त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः बुज्झामि त्ति बुद्ध्ये श्रद्दधे, बोधेः सम्यग्दर्शनपर्यायत्वात्, किमुक्तं भवति? अभिसमागच्छामि त्ति अभिविधिना साङ्गत्येन चावगच्छामि सर्वैः परिच्छित्तिप्रकारैः परिच्छिनधि, अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तदर्शयन्नाह मए इत्यादि, किंतदभिसमन्वागतं? इत्याह जन्न मित्यादि, तहागयस्सत्ति तथागतस्य तं देवत्वादिकं प्रकारमापन्नस्य सरूविस्स त्ति वर्णगन्धादिगुणवतः, अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत्? इत्याह सकम्मस्स त्ति कर्मपुद्गलसम्बन्धादिति भावः, एतदेव कथमित्यत आह- सरागस्स त्ति रागसम्बन्धात् कर्मसम्बन्ध इति भावः, रागश्चेह 2006 // Page #129 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय 17 शतके उद्देशकः३ सूत्रम् 598 वृत्तियुतम् भाग-३ // 1207 // शैलेश्यामे मायालोभलक्षणो ग्राह्यः, तथा सवेयस्स त्ति स्त्र्यादिवेदयुक्तस्य, तथा समोहस्स त्ति इह मोहः कलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा सलेसस्सससरीरस्सत्ति व्यक्तं ताओसरीराओ अविप्पमुक्कस्सत्ति येन शरीरेण सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य एवं त्ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालत्वादि प्रज्ञायतेऽतो नासौ तथागतो जीवो रूपी सन्नरूपमात्मानं विकुळ पभुः स्थातुमिति // // 10 // एतदेव विपर्ययेण दर्शयन्नाह- 'सच्चेव णं भंते!' इत्यादि, सच्चेव णं भंते! से जीवे त्ति यो देवादिरभूत् स एवासौ भदन्त! जीवः पूर्वमेव विवक्षितकालात् अरूवि त्ति अवर्णादिः रूविं ति वर्णादिमत्त्वं नो एवं पन्नायति त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात्, असत्त्वं च मुक्तस्य कर्मबन्धहेत्वभावेन काभावात्, तदभावे च शरीराभावाद्वर्णाद्यभाव इति नारूपीभूत्वा रूपीभवतीति // 11 // // 597 // सप्तदशशते द्वितीयः॥१७-२॥ जनातद्भेदाश्च ॥सप्तदशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशकान्ते रूपिताभवनलक्षणोजीवस्य धर्मो निरूपितः, तृतीये त्वेजनादिलक्षणोऽसौ निरूप्यत इत्येवंसम्बद्धस्या स्येदमादिसूत्रं १सेलेसिं पडिवन्नए णं भंते! अणगारे सया समियं एयति वेयति जाव तं तं भावं परिणमति?, णो तिणढे समढे, णण्णत्थेगेणं परप्पयोगेणं // 2 कतिविहा णं भंते! एयणा प०?, गोयमा! पंचविहा ए० प०, तंजहा- दव्वेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा, दव्वेणंभंते! कतिविहा प०?,३गोयमा! चउव्विहा प०, तंजहा- नेरइयदव्वेयणा तिरिक्ख० मणुस्स० देवदव्वे०, ४से केण एवं वुच्चइ- नेरइयदव्वेयणा 2?, गोयमा! जन्नं ने० नेरइयदव्वे वहिसु वा वटुंति वा वट्टिस्संति वा तेणं तत्थ ने० नेरतियदव्वे // 1207 // Page #130 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1208 // 17 शतके उद्देशकः 3 सूत्रम् 598 शैलेश्यामे| जनातद्भेदाश्च सूत्रम् 599 चलनातवेदाच वमाणा नेरइयदव्वेयणं एइंसुवा एयंति वा एइस्संति वा, सेतेण० जाव दव्वेयणा, ५से केण० भंते! एवं वु० तिरिक्खजोणियदव्वेयणा एवं चेव, नवरं तिरिक्खजोणियदव्वे० भाणियव्वं, सेसंतंचेव, एवं जाव देवदव्वे०।६ खेत्तेयणाणं भंते! कतिविहा प०?, गोयमा! चउब्विहा प०, त०- नेरइयखे० जाव देवखे०, 7 से केण० भंते! एवं वु० नेरइयखेत्तेयणा 2?, एवं चेव नवरं नेरइयखे० भाणियव्वा, एवं जाव देवखे०, एवं काले वि, एवं भवे०वि, भावे विजाव देवभावेयणा॥सूत्रम् 598 // सेलेसि मित्यादि, नन्नत्थेगेणं परप्पओगेणं ति न, इति नो इणढे समढे त्ति योऽयं निषेधः सोऽन्यत्रैकस्मात् परप्रयोगाद्, एजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्यामेजनादि भवति न कारणान्तरेणेति भावः // 1 // एजनाधिकारादेवेदमाहकई त्यादि, दव्वेयण त्ति द्रव्याणां नारकादिजीवसंपृक्तपुद्गलद्रव्याणां नारकादिजीवद्रव्याणां वा, एजना चलना द्रव्यैजना खेत्तेयण त्ति क्षेत्रे नारकादिक्षेत्रे वर्तमानानामेजना क्षेत्रैजना कालेयण त्ति काले नारकादिकाले वर्तमानानामेजना कालैजना भवेयण त्ति भवे नारकादिभवे वर्तमानानामेजना भवैजना भावेयण त्ति भावे- औदयिकादिरूपे वर्तमानानां नारकादीनां तद्गतपुद्गलद्रव्याणां वैजना भावैजना॥२॥नेरइयदव्वे वटिंसुत्ति नैरयिकलक्षणं यजीवद्रव्यं द्रव्यपर्याययोः कथञ्चिदभेदान्नारकत्वमेवेत्यर्थः, तत्र वट्टिसु त्ति वृत्तवन्तः नेरइयदव्वेयण त्ति नैरयिकजीवसंपृक्तपुद्गलद्रव्याणां नैरयिकजीवद्रव्याणां वैजना नैरयिकद्रव्यैजना तां एइंसु त्ति ज्ञातवन्तोऽनुभूतवन्तो वेत्यर्थः // 4 // // 598 // एजनाया एव विशेषमधिकृत्याह 8 कतिविहा णं भंते! चलणा पण्णत्ता?, गोयमा! तिविहा चलणा प०, तं०- सरीरचलणा इंदियचलणा जोगचलणा, 9 सरीरचलणाणं भंते! क०प०?, गोयमा! पंचविहा प०, तं०-ओरालियसरीरचलणा जाव कम्मगसरीरचलणा, 10 इंदियचलणा णं भंते! क०प०?, गोयमा! पंचविहा प० , तंजहा-सोइंदियच० जावफासिंदियच०,११ जोगचलणाणं भंते! क० प०?, गोयमा! // 1208 // Page #131 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1209 // 17 शतके उद्देशक:३ सूत्रम् 599 चलनात देदाच सूत्रम् 600 संवेगादिफलम् तिविहा प०, तं०- मणजोगच० वइजोगच० कायजोगच०, 12 से केणटेणं भंते! एवं वु० ओरालियसरीरच० 2?, गोयमा! जेणं जीवा ओसरीरे वट्टमाणा ओसरीरपयोगाईदव्वाईओसरीरत्ताए परिणामेमाणा ओसरीरचलणंचलिंसुवाचलंति वा चलिस्संति वा से तेणटेणं जाव ओसरीरचलणा०२, 13 से केण० भंते! एवं वु० वेउब्वियसरीरचलणा वेउ०, एवं चेव नवरं वेउब्वियसरीरे वट्टमाणा एवं जाव कम्मगसरीरचलणा, 14 से केण० भंते! एवं वु० सोइंदियच० 2?, गोयमा! जन्नं जीवा सोइंदिए वट्टमाणा सोइंदियपाओगाई दव्वाइं सोइंदियत्ताए परिणामेमाणा सोइंदियचलणं चलिंसु वा चलंति वा चलिस्संति वा से तेण० जाव सोतिंदियच०२, एवं जाव फासिंदियचलणा, 15 से केणटेणं एवं वु० मणोजोगच०२?, गोयमा! जण्णं जीवा मणजोए वट्टमाणा मणजोगप्पाओगाई दव्वाई मणजोगत्ताए परिणामेमाणा मणजोगचलणं चलिंसु वा चलिंति वा चलिस्संति वा से तेणद्वेणं जाव मणजोगच० 2, एवं वइजोगचलणावि, एवं कायजोगचलणावि।सूत्रम् 599 // 16 अह भंते! संवेगे निव्वेए गुरुसाहम्मियसुस्सूसणया आलोयणया निंदणया गरहणयाखमावणया सुयसहायता विउसमणया भावे अप्पडिबद्धया विणिवट्टणया विवित्तसयणासणसेवणया सोइंदियसंवरे जाव फासिंदियसंवरे जोगपच्चक्खाणे सरीरपच्चक्खाणे कसायपच्च० संभोगपच्च० उवहिप० भत्तपञ्च० खमा विरागया भावसच्चे जोगसच्चे करणसच्चे मणसमण्णाहरणया वयसमन्नाहरणया कायसमन्नाहरणया कोहविवेगे जावमिच्छादसणसल्लविवेगे णाणसंपन्नया दंसणसं० चरित्तसं० वेदणअहियासणया मारणंतियअहियासणया एएणंभन्ते! पया किंपज्जवसणफला प०?,समणाउसो! गोयमा! संवेगे निव्वेगेजावमारणंतियअहियास० एएणं सिद्धि पज्जवसाणफला पं० समणाउसो! ॥सेवं भंते! 2 जाव विहरति ॥सूत्रम् 600 / / 16-3 // कईत्यादि, चलण त्ति एजनैव स्फुटतरस्वभावा सरीरचलण त्ति शरीरस्य-औदारिकादेश्चलना तत्प्रायोग्यपुद्गलानांतद्रूपतया 3 // 1209 // Page #132 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1210 // फलम् परिणमने व्यापारः शरीरचलना, एवमिन्द्रिययोगचलने अपि, ओरालियसरीरचलणं चलिंसु त्ति औदारिकशरीरचलनां 17 शतके कृतवन्तः // अनन्तरं चलनाधर्मो भेदत उक्तः // 8 // 9-15 / / // 599 // उद्देशकः३ सूत्रम् 599 अथ संवेगादिधर्मान् फलतोऽभिधित्सुरिदमाह अहे त्यादि, अथेति परिप्रश्नार्थः संवेए त्ति संवेजनं संवेगो मोक्षाभिलाषः चलनात द्वेदाच निव्वेए त्ति निर्वेदः संसारविरक्तता गुरुसाहम्मियसुस्सूसणय त्ति गुरूणां दीक्षाद्याचार्याणां साधर्मिकाणां च सामान्यसाधूनां सूत्रम् 600 या शुश्रूषणता सेवा सा तथा आलोयण त्ति आ- अभिविधिना सकलदोषाणां लोचना गुरुपुरतः प्रकाशनाआलोचना संवेगादिसैवालोचनता निंदणय त्ति निन्दनं- आत्मनैवात्मदोषपरिकुत्सनं गरहणय त्ति गर्हणं परसमक्षमात्मदोषोद्भावनं खमावणय त्ति परस्यासन्तोषवतः क्षमोत्पादनं विउसमणय त्ति व्यवशमनता परस्मिन् क्रोधान्निवर्त्तयति सति क्रोधोज्झनम्, एतच्च क्वचिन्न न दृश्यते, सुयसहायय त्ति श्रुतमेव सहायो यस्यासौ श्रुतसहायस्तद्भावस्तत्ता, भावे अप्पडिबद्धय त्ति भावे हासादावप्रतिबद्धत्ताऽनुबन्धवर्जनं विणिवट्टणय त्ति विनिवर्त्तनं विरमणमसंयमस्थानेभ्यः विवित्तसयणासणसेवणय त्ति विविक्तानि स्त्र्याद्यसंसक्तानि यानि शयनासनानि उपलक्षणत्वादुपाश्रयश्च तेषां या सेवना सा तथा श्रोत्रेन्द्रियसंवरादयः प्रतीताः जोगपञ्चक्खाणे त्ति कृतकारितानुमतिलक्षणानां मनःप्रभृतिव्यापाराणां प्राणातिपातादिषु प्रत्याख्यानं निरोधप्रतिज्ञानं योगप्रत्याख्यानम्, सरीरपच्चक्खाणे त्ति शरीरस्य प्रत्याख्यानमभिष्वङ्गप्रतिवर्जनपरिज्ञानं शरीरप्रत्याख्यानं कसायपच्चक्खाणे त्ति क्रोधादिप्रत्याख्यानं- तान्न करोमीति प्रतिज्ञानं संभोगपच्चक्खाणे त्ति समिति संकरेण स्वपरलाभमीलनात्मकेन भोगः सम्भोग:- एकमण्डली 8 // 1210 // भोक्तृकत्वमित्येकोऽर्थः, तस्य यत् प्रत्याख्यानं जिनकल्पादिप्रतिपत्त्या परिहारस्तत्तथा, उवहिपच्चक्खाणे त्ति उपधेरधिकस्य नियमः भक्तप्रत्याख्यानं व्यक्तं खम त्ति क्षान्तिः विरागय त्ति वीतरागता रागद्वेषापगमरूपा भावसच्चे त्ति भावसत्यं Page #133 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1211 // शुद्धान्तरात्मतारूपं पारमार्थिकावितथत्वमित्यर्थः जोगसच्चे त्ति योगा मनोवाक्कायास्तेषां सत्यमवितथत्वं योगसत्यं करणसच्चे त्ति करणे प्रतिलेखनादौ सत्यं यथोक्तत्वं करणसत्यं मणसमन्नाहरणय त्ति मनसः समिति सम्यक्, अन्विति स्वावस्थानुरूपेण आङिति मर्यादया, आगमाभिहितभावाभिव्याप्त्या वा हरणं सङ्केपणं मनःसमन्वाहरणं तदेव मनःसमन्वाहरणता, एवमितरे अपि, कोहविवेगेत्ति क्रोधविवेकः, कोपत्यागः तस्य दुरन्ततादिपरिभावनेनोदयनिरोधः वेयणअहियासणय त्ति क्षुधादिपीडासहनं मारणंतियअहियासणय त्ति कल्याणमित्रबुद्ध्या मारणान्तिकोपसर्गसहनमिति ॥१६॥॥६००॥सप्तदशशते तृतीयः॥१७-३ 17 शतके उद्देशकः 4 सूत्रम् 601 प्राणातिपातादेः क्रिया: आत्मादिकृतत्वंदुःखादीनां ॥सप्तदशशतके चतुर्थोद्देशकः॥ तृतीयोद्देशके एजनादिका क्रियोक्ता, चतुर्थेऽपिक्रियैवोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १तेणं कालेणं 2 रायगिहे नगरे जाव एवं वयासी- अत्थि णं भंते! जीवाणं पाणाइवाएणं किरिया कजइ?,२ हंता अत्थि, सा भंते! किं पुट्ठा कज्जइ अपुट्ठा क०?, गोयमा! पुट्ठा क० नो अपुट्ठा क०, एवं जहा पढमसए छटुद्देसए जाव नो अणाणुपुश्विकडाति वत्तव्वं सिया, एवं जाव वेमाणियाणं, नवरंजीवाणं एगिदियाण य निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिंसेसाणं नियम छद्दिसिं। 3 अत्थिणं भंते! जीवाणं मुसावाएणं किरिया कजइ?, 4 हंता अत्थि, साभंते! किं पुट्ठा क०? जहा पाणाइवाएणं दंडओ एवं मुसावाएणवि, एवं अदिनादाणेणवि मेहुणेणवि परिग्गहेणवि,एवं एए पंच दंडगा 5 / 5 जं समयन्नं भंते! जीवाणं पाणाइवाएणं किरिया कज्जइसाभंते! किं पुट्ठा क० अपुट्ठा क०, एवं तहेव जाव वत्तव्वं सिया जाव वेमा०, एवं जाव परिग्गहेणं, एवं एतेवि पंच दंडगा 10 / 6 जंदेसेणंभंते! जीवाणं पाणाइवाएणं किरिया कजति एवं चेव जाव परिग्गहेणं, // 1211 // Page #134 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 17 शतके उद्देशकः 4 सूत्रम् 601-602 प्राणातिपातादेः क्रिया: आत्मादि // 1212 // कृतत्वंदुःखादीनां एवं एतेवि पंच दंडगा 15 / 7 जंपएसन्नं भंते! जीवाणं पाणाइवाएणं कि० क० सा भंते! किं पुट्ठा कज्जति एवं तहेव दण्डओ एवं जाव परिग्गहेणं 20, एवं एए वीसंदंडगा।सूत्रम् 601 // 8 जीवाणंभंते! किं अत्तकडे दुक्खे परकडे दुक्खेतदुभयकडे दुक्खे?, गोयमा! अत्तकडे दुक्खे, नो परकडे दुक्खे नो तदुभयकडे दुक्खे, एवं जाव वेमाणियाणं, 9 जीवा णं भंते! किं अत्तकडं दुक्खं वेदेति परकडं दुक्खं वे तदुभयकडं दुक्खं वे०?, गोयमा! अत्तकडं दुक्खं वे० नो परकडं दुक्खं वे० नो तदुभयकडं दुक्खं वे०, एवं जाव वेमा०। 10 जीवाणं भंते! किं अत्तकडा वेयणा परकडा वेयणा पुच्छा, गोयमा! अत्तकडा वे० णो परकडा वे० णो तदुभयकडावे. एवं जाव वेमा०,११ जीवाणंभंते! किं अत्तकडं वेदणं वेदेति परक० वे वे० तदुभयक० वे वे०?, गोयमा ! जीवा अत्तकडं वेय० वे० नो परक० नो तदुभय० एवं जाव वेमा०।सेवं भंते! रत्ति ॥सूत्रम् 602 // 17-4 // तेण मित्यादि, एवं जहा पढमसए छट्ठद्देसए त्ति अनेनेदं सूचितं 'सा भंते! किं ओगाढा कज्जइ अणोगाढा क.?, गोयमा! ओ० क. नो अणो क.' इत्यादि, व्याख्या चास्य पूर्ववत् // 1-2 // जं समयं ति यस्मिन् समये प्राणातिपातेन क्रिया कर्म क्रियते, इह स्थाने तस्मिन्निति वाक्यशेषो दृश्यः।। 5 // जं देसं ति यस्मिन् देशे क्षेत्रविभागे प्राणातिपातेन क्रिया क्रियते तस्मिन्निति वाक्यशेषोऽत्रापि दृश्यः।। 6 // जंपएसं ति यस्मिन् प्रदेशे लघुतमे क्षेत्रविभागे॥ 7 // // 601 // क्रिया प्रागुक्ता साच कर्म कर्म च दुःखहेतुत्वाहुःखमिति तन्निरूपणायाह- जीवाण मित्यादि दण्डकद्वयम् / कर्मजन्या च वेदना भवतीति तन्निरूपणाय दण्डकद्वयमाह जीवाण मित्यादि॥८-११॥॥६०२॥ सप्तदशशते चतुर्थः // 17-4 // 212 // Page #135 -------------------------------------------------------------------------- ________________ ॥सप्तदशशतके पञ्चमोद्देशकः॥ चतुर्थोद्देशकान्ते वैमानिकानां वक्तव्यतोक्ता,अथ पञ्चमोद्देशके वैमानिकविशेषस्य सोच्यत इत्येवंसम्बन्धस्यास्येदमा श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1213 // दिसूत्रं 17 शतके उद्देशक:५ | सूत्रम् 603 ईशानसुधर्मसभा | उद्देशक:६ 88888 १कहिणं भंते! ईसाणस्स देविंदस्स देवरन्नो सभा सुहम्मा प०?, गोयमा! जंबुद्दीवे 2 मंदरस्स पव्वयस्स उत्तरेणं इमीसे रयणप्प० पुढ० बहुसमरमणिज्जाओ भूमिभागाओ उट्ठेचंदिमसूरियजहा ठाणपदे जावमझे ईसाणवडेंसए महाविमाणे सेणं ईसाणव० महावि० अद्धतेरस जोयणसयसहस्साइंएवं जहा दसमसए सक्ववि०वत्तव्वया सा इहवि ईसाणस्स निरवसेसा भाणि जाव आयरक्खा, ठिती सातिरेगाइंदो सागरोवमाई, सेसं तंचेव जाव ईसाणे देविंदे देवराया ई०२, सेवं भंते! रत्ति ॥सूत्रम् 603 // 17-5 // / कहि ण मित्यादि, जहा ठाणपए त्ति प्रज्ञापनाया द्वितीयपदे, तत्र चेदमेवं- 'उड़े चंदिमसूरियगहगणणक्खत्ततारा रूवाणं बहूइंजोयणसयाइंबहूइंजोयणसहस्साईबहूइंजोयणसयसहस्साईजाव उप्पइत्ता एत्थ णं ईसाणे णामंकप्पे पन्नत्ते' इत्यादि, एवं जहा दसमसए सक्कविमाणवत्तव्वये त्यादि, अनेन च यत्सूचितं तदित्थमवगन्तव्यं-'अद्धतेरसजोयणसयसहस्साइं आयामविक्खंभेणं ऊयालीसं च सयसहस्साई बावनं च सहस्साइं अट्ठ य अडयाले जोयणसए परिक्खेवेण'मित्यादि॥१॥॥ 602 // सप्तदशशते पञ्चमः // 17-5 // 1213 // ॥सप्तदशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशक ईशानकल्प उक्तः, षष्ठे तु कल्पादिषु पृथिवीकायिकोत्पत्तिरुच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं Page #136 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय B888888888888888888 वृत्तियुतम् भाग-३ 17 शतके उद्देशकः 6-17 सूत्रम् 604-615 पृथ्व्यादीनां संप्राप्त्युत्पादौ // 1214 // 1 पुढविकाइएणं भंते! इमीसे रय० पुढ० समोहए 2 जे भविए सोहम्मे कप्पे पुढविक्काइयत्ताए उववज्जित्तए से भंते! किं पुव्विं उववजित्ता पच्छा संपाउणेज्जा पुट्विं वा संपाउणित्ता पच्छा उवव०?, गोयमा! पुग्विं वा उववजित्ता पच्छा संपाउणेजा पुव्विं वा संपाउणित्ता पच्छा उववजेजा, सेकेणटेणंजाव पच्छा उव०?,गोयमा! पुढविक्काइयाणंतओसमुग्घाया पं०, तं०- वेदणासमुग्घाए कसायस. मारणंतियस०, मारणंतियसमुग्घाएणंसमोहणमाणे देसेण वा समोहणति सव्वेण वा समो० देसेणं समोहन्नमाणे पुब्विं संपाउणित्ता पच्छा उववजिजा, सव्वेणंसमोहणमाणे पुट्विं उववजेत्ता पच्छा संपाउणेज्जा, से तेणटेणं जाव उव० / 2 पुढविक्काइए णं भंते! इमीसे रयणप्पभाए पुढवीए जाव समोहए स०२ जे भविए ईसाणे कप्पे पुढवि एवं चेव ईसाणेवि, एवं जाव अचुयगेविजविमाणे, अणुत्तरवि० ईसिपब्भाराए य एवं चेव। 3 पुढविकाइए णं भंते! सक्करप्पभाए पुढवीए समोहए 2 स० जे भविए सोहम्मे कप्पे पुढवि० एवं जहा रयणप्पभाए पुढविकाइए उववाइओ एवं सक्करप्पभाएवि पुढवि० उववाएयव्वो जाव ईसिपब्भाराए,एवं जहा रयणप्पभाए वत्तव्वया भणिया एवं जाव अहेसत्तमाए समोहए ईसीपब्भाराए उववाएयव्वो। सेवं भंते! त्ति ॥सूत्रम् 604 // 17-6 // १पुढविकाइएणं भंते! सोहम्मे कप्पे समोहए समोहणित्ता जे भविए इमीसे रयणप्पभाए पुढवीए पुढवीकाइयत्ताए उववजित्तए सेणंभंते! किं पुब्विं सेसंतंचेव जहा रयणप्पभापुढवि० सव्वकप्पेसुजाव ईसिपब्भाराए ताव उववाइओ एवं सो०पुढविकाइओवि सत्तसुवि पुढवीसु उववाएयव्वो जाव अहेसत्तमाए, एवं जहा सोहम्मपुढविकाइओ सव्वपुढवीसु उववाइओ एवं जाव ईसिपब्भारापुढविकाइओसव्वपुढवीसु उववाएयव्वो जाव अहेसत्तमाए, सेवं भंते! 2 // सूत्रम् 605 // 17-7 // 1 आउक्काइए णं भंते! इमीसे रयणप्पभाए पुढवीए समोह० 2 जे भविए सोहम्मे कप्पे आउकाइयत्ताए उववज्जित्तए एवं जहा // 1214 // Page #137 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1215 // 17 शतके उद्देशकः 6-17 सूत्रम् 604-615 पृथ्व्यादीनां संप्राप्त्युत्पादौ पुढविकाइओतहा आउकाइओविसव्वकप्पेसुजावईसिपब्भाराए तहेव उववाएयव्वो एवं जहारयणप्पभाआउकाइओ उववाइओ तहा जाव अहेसत्तमापुढविआउकाइओ उववाएयव्वो जाव ईसिपब्भाराए, सेवं भंते! 2 // सूत्रम् 606 // 17-8 // १आउकाइएणंभंते! सोहम्मे कप्पेसमोहए २जे भविए इमीसेरयणप्पभाए पुढवीएघणोदधिवलएसु आउकाइयत्ताए उववजित्तए से णं भंते! सेसं तं चेव एवं जाव अहेसत्तमाए जहा सोहम्मआउक्काइओ एवं जाव ईसिपब्भाराआउक्काइओ जाव अहेसत्तमाए उववाएयव्वो, सेवं भंते! २॥सूत्रम् 607 // 17-9 // 1 वाउक्काइए णं भंते! इमीसे रयणप्पभाए जाव जे भविए सोहम्मे कप्पे वाउत्ताए उववञ्जित्तए से णं जहा पु०काइओ तहा वाउका०वि नवरं वाल्याणं चत्तारि समुग्घाया पं०, तं०- वेदणासमुग्घाए जाव वेउव्वियस०, मारणंतियसमुग्घाएणं समोहणमाणे देसेण वासमो० सेसंतं चेव जाव अहेसत्तमाए समोहओईसिपब्भाराए उववाएयव्वो, सेवं भंते! २॥सूत्रम् 608 // 17-10 // 1 वाउक्काइए णं भंते! सोहम्मे कप्पे समोहए 2 जे भविए इमीसे रयणप्पभाए पुढवीए घणवाए तणुवाए घणवायवलएसु तणुपवायवलएसुवाउक्काइयत्ताए उववजेत्तए से णंभंते! सेसंतंचेव एवं जहा सोहम्मे वाउकाइओ सत्तसुवि पुढवीसु उववाइओ एवं जावईसिपन्भाराए वाउचाइओ अहेसत्तमाए जाव उववाएयव्वो, सेवं भंते! २॥सूत्रम् 609 // 17-11 // 1 एगिदियाणंभंते! सव्वे समाहरा सव्वे समसरीरा एवं जहा पढमसए बितियउद्देसए पुढविक्काइयाणं वत्तव्वया भणिया साचेव एगिंदियाणं इह भाणियव्वा जाव समाउया समोववन्नगा।२ एगिदिया णं भंते! कति लेस्साओ प०?, गोयमा! चत्तारि लेस्साओ पं०, तं०- कण्हलेस्सा जाव तेउलेस्सा। 3 एएसिणंभंते! एगिदियाणं कण्हलेस्साणंजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा एगिदियाणं तेउलेस्सा, काउलेस्सा अणंतगुणा, णीललेस्सा विसे०, कण्हलेसा विसे०।४ एएसिणंभंते! एगिदियाणं कण्हलेस्सा // 12 Page #138 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1216 // 17 शतके उद्देशकः 6-17 सूत्रम् 604-615 पृथ्व्यादीनां संप्राप्त्युत्पादौ इही जहेव दीवकुमाराणं, सेवं भंते! २॥सूत्रम् 610 // 17-12 // १नागकुमाराणं भंते! सव्वेसमाहारा जहा सोलसमसए दीवकुमारुहेसे तहेव निरवसेसंस भाणियव्वं जाव इद्दीति, सेवं भंते! जाव विहरति॥सूत्रम् 611 // 17-13 // १सुवन्नकुमारा णं भंते! सव्वे समाहारा एवं चेव सेवं भंते! 2 // सूत्रम् 612 // 17-14 // 1 विजुकुमाराएं भंते ! सव्वे समाहारा एवं चेव, सेवं भंते! 2 // सूत्रम् 613 // 17-15 / / १वायुकुमाराणं भंते! सव्वे समाहारा एवं चेव, सेवं भंते! २॥सूत्रम् 614 // 17-16 // 1 अग्गिकुमारा णं भंते! सव्वे समाहारा एवं चेव, सेवं भंते! २॥सूत्रम् ६१५॥१७-१७॥सत्तरसमंसयं समत्तं / / 17 / / पुढविकाइए ण मित्यादि, समोहए त्ति समवहतः कृतमारणान्तिकसमुद्धातः उववज्जित्त त्ति उत्पादक्षेत्रं गत्वा संपाउणेज्ज त्ति पुद्गलग्रहणं कुर्यादुत व्यत्ययः? इति प्रश्नः, गोयमा! पुट्विं वा उववज्जित्ता पच्छा संपाउणेज त्ति मारणान्तिकसमुद्धातान्निवृत्य यदा प्राक्तनशरीरस्य सर्वथात्यागाद्गेन्दुकगत्योत्पत्तिदेशंगच्छति तदोच्यते पूर्वमुत्पद्य पश्चात्संप्राप्नुयात् पुद्गलान् गृह्णीयादाहारयेदित्यर्थः, पुव्विं वा संपाउणित्ता पच्छा उववज्जेज्ज त्ति यदा मारणान्तिकसमुद्धातगत एव म्रियते ईलिकागत्योत्पादस्थानं याति तदोच्यते पूर्व सम्प्राप्य पुद्गलान् गृहीत्वा पश्चादुत्पद्येत, प्राक्तनशरीरस्थजीवप्रदेशसंहरणतः समस्तजीवप्रदेशैरुत्पत्तिक्षेत्रगतो भवेदिति भावः, देसेण वा समोहन्नइ सव्वेण वा समोहन्नइ त्ति यदा मारणान्तिकसमुद्धातगतो म्रियते तदेलिकागत्योत्पत्तिदेशं प्राप्नोति तत्र च जीवदेशस्य पूर्वदेह एव स्थितत्वाद्देशस्य चोत्पत्तिदेशे प्राप्तत्वाद्देशेन समवहन्तीत्युच्यते, यदा तुमारणान्तिकसमुद्धातात् प्रतिनिवृत्तः सन् म्रियते तदा सर्वप्रदेशसंहरणतो गेन्दुकगत्योत्पत्तिदेशं प्राप्तौ सर्वेण समवहत इत्युच्यते, तत्र च Page #139 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ / / 1217 // देशेन समवहन्यमान ईलिकागत्या गच्छन्नित्यर्थः, पूर्वं सम्प्राप्य पुद्गलान् गृहीत्वा पश्चादुत्पद्यते सर्वात्मनोत्पादक्षेत्र आगच्छति, सव्वेणं समोहणमाणे त्ति गेन्दुकगत्या गच्छन्नित्यर्थः,पूर्वमुत्पद्य सर्वात्मनोत्पाददेशमासाद्य पश्चात् संपाउणेज्ज त्ति पुद्गलग्रहणं कुर्यादिति // 1 // // 604 // सप्तदशशते षष्ठः॥ 17-6 // शेषास्तु सुगमा एव // 17-(7-17) / 605-615 // तदेवं सप्तदशशतं वृत्तितः परिसमाप्तम् // 17 // शते सप्तदशे वृत्तिः, कृतेयं गुर्खनुग्रहात्। यदन्धो याति मार्गेण, सोऽनुभावोऽनुकर्षिणः॥१॥ 17 शतके उद्देशकः 6-17 सूत्रम् 604-615 पृथ्व्यादीनां संप्राप्त्युत्पादौ // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ | सप्तदशं शतकं समाप्तम् // // 1217 // Page #140 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1218 // |18 शतके उद्देशकः 1 सूत्रम् 616 जीवादीनां प्रथमचरमत्वे ॥अथ अष्टादशं शतकम् // ॥अष्टादशशतके प्रथमोद्देशकः॥ व्याख्यातं सप्तदशं शतम्, अथावसरायातमष्टादशं व्याख्यायते, तस्य च तावदादावेवेयमुद्देशकसङ्ग्रहणी गाथा पढमे 1 विसाह रमायंदिए य ३पाणाइवाय 4 असुरेय ५।गुल 6 केवलि 7 अणगारे 8 भविए 9 तह सोमिलऽट्ठारसे 10 // 7 // 1 तेणं कालेणं 2 रायगिहे जाव एवं वयासी-जीवेणं भंते! जीवभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं नेरइए जाव वे०।२ सिद्धेणं भंते! सिद्धभावेणं किं पढमे अपढमे?, गोयमा! पढमे नो अपढमे, 3 जीवाणं भंते! जीवभावेणं किं पढमा अपढमा?, गोयमा! नो पढमा अपढमा, एवं जाव वेमाणिया 1 / 4 सिद्धा णं पुच्छा, गोयमा! पढमा नो अपढमा॥५ आहारए णं भंते! जीवे आहारभावेणं किं पढमे अपढमे?, गोयमा! नो पढमे अपढमे, एवं जाव वेमाणिए, पोहत्तिए एवं चेव।६ अणाहारएणं भंते! जीवे अणाहारभावेणं पुच्छा, गोयमा! सिय पढमे सिय अपढमे / नेरइएणं भंते! एवं नेरतिए जाव वेमाणिए नो पढमे अप०, सिद्धे पढमे नो अपढमे / 7 अणाहारगाणंभंते! जीवा अणाहारभावेणं पुच्छा, गोयमा! पढमावि अपढमावि, नेरइया जाव वेमाणिया णो पढमा अपढमा, सिद्धा पढमा नो अपढमा, एक्केक्के पुच्छा भाणियव्वा 2 // 8 भवसिद्धीए एगत्तपुहुत्तेणं जहा आहारए, एवं अभवसिद्धीएवि, नोभवसिद्धीयनोअभवसिद्धीए णं भंते! जीवे नोभव० पुच्छा, गोयमा! पढमे नो अपढमे, णोभवसिद्धीनोअभवसिद्धीयाणं भंते! सिद्धा नोभ० अभव०, एवं चेव पुहत्तेणविदोण्हवि॥९सन्नीणंभंते! जीवे सन्नीभावेणं किं पढमे पुच्छा, गोयमा! नो पढमे अपढमे, एवं विगलिंदियवजंजाव वेमाणिए, एवं पुहुत्तेणवि 3 / असन्नी एवं चेव एगत्तपुहुत्तेणं नवरं जाव वाणमंतरा, नोसन्नीनोअसन्नी जीवे मणुस्से सिद्धे पढमे नो अपढमे, एवं पुहुत्तेणवि 4 // 10 सलेसे णं भंते! पुच्छा, गोयमा! // 121 8 // Page #141 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1219 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे जहा आहारए एवं पुहुत्तेणविकण्हलेस्सा जाव सुक्कलेस्सा एवं चेव नवरंजस्स जा लेसा अस्थि / अलेसेणंजीवमणुस्ससिद्धे जहा नोसन्नीनोअसन्नी 5 // 11 सम्मदिट्ठीएणं भंते! जीवे सम्मदिट्ठिभावेणं किं पढमे पुच्छा, गोयमा! सिय पढमे सिय अपढमे, एवं एगिंदियवजं जाव वे०, सिद्धे पढमे नो अपढमे, पुहुत्तिया जीवा पढमावि अपढमावि, एवं जाव वे०, सिद्धा पढमा नो अपढमा, मिच्छादिट्ठीए एगत्तपुहुत्तेणं जहा आहारगा, सम्मामिच्छादिट्ठी एगत्तपु० जहा सम्मदिट्ठी, नवरंजस्स अस्थि सम्मामिच्छत्तं 6 // 12 संजए जीवे मणुस्से य एगत्तपुहुत्तेण जहा सम्मदिट्ठी असंजए जहा आहारए, संजयासंजए जीवे पंचिंदियतिरिक्खजोणियमणुस्सा एगत्तपु० जहा सम्मदिट्ठी नोसंजएनोस्संजएनोसंजयासंजए जीवे सिद्धे य एगत्तपु० पढमे नो अपढमे 7 // 13 सकसायी कोहक० जावलोभक० एए एगत्तपुहुत्तेणं जहा आहारए, अकसा० जीवे सिय पढमे सिय अपढमे, एवं मणुस्सेवि, सिद्धे पढमे नो अपढमे, पुहुत्तेणं जीवा मणुस्सावि पढमावि अपढमावि, सिद्धा पढमा नो अपढमा 8 // 14 णाणी एगत्तपु० जहा सम्मदिट्ठी आभिणिबोहियनाणी जाव मणपजवनाणी एगत्तपु० एवं चेव नवरं जस्स जं अत्थि, केवलनाणी जीवे मणुस्से सिद्धे य एगत्तपु० पढमा नो अप० / अन्नाणी मइअन्नाणी सुयअन्नाणी विभंगना० एगत्तपु० जहा आहारए 9 // 15 सजोगी मणजोगी वयजोगी कायजोगी एगत्तपु० जहा आहारए नवरं जस्स जो जोगो अत्थि, अजोगी जीवमणुस्ससिद्धा एगत्तपु० पढमा नो अप०१०॥१६ सागारोवउत्ता अणागारोवउ० एगत्तपु० णं जहा अणाहारए 11 // 17 सवेदगो जाव नपुंसगवेदगो एगत्तपु० जहा आहारए नवरं जस्स जो वेदो अस्थि, अवेदओ एगत्तपु० तिसुवि पदेसुजहा अकसायी 12 // 18 ससरीरी जहा आहारए एवं जाव कम्मगसरीरी, जस्सजं अत्थि सरीरं, नवरं आहारगसरीरी एगत्तपु० जहा सम्मदिट्ठी, असरीरी जीवो सिद्धो एगत्तपुहु० पढमा नो अपढमा १३॥१९पंचहिं पज्जत्तीहिं पंचहिं अपज्जत्तीहिं एगत्तपु० जहा आहारए, नवरंजस्स जा अत्थि जाव वे० नोपढमा अप०१४॥इमा लक्खणगाहाजोजेणपत्तपुव्वो // 1219 // Page #142 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1220 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे भावोसो तेण अपढमओ होइ / सेसेसु होइ पढमो अपत्तपुव्वेसुभावेसु॥१॥२० जीवेणं भंते! जीवभावेणं किं चरिमे अचरिमे?, गोयमा! नो चरिमे अचरिमे / 21 नेरइएणं भंते! नेरइयभावेणं पुच्छा, गोयमा! सिय चरिमे सिय अचरिमे, एवं जाव वे०, सिद्धे जहा जीवे / 22 जीवाणं पुच्छा, गोयमा! नो चरिमा अचरिमा, नेरइया चरिमावि अचरिमावि, एवं जाव वेमाणिया, सिद्धा जहा जीवा 1 // 23 आहारए सव्वत्थ एगत्तेणं सिय चरिमे सिय अचरिमे पुहुत्तेणं चरिमावि अचरिमावि अणाहारओजीवे सिद्धो य एगत्तेणवि पुहुत्तेणवि नो चरिमे अचरिमे, सेसट्ठाणेसु एगत्तपु० जहा आहारओ 2 // 24 भवसिद्धीओ जीवपदे एगत्तपपु० चरिमे नो अचरिमे, सेसट्ठाणेसु जहाआहारओ। अभवसिद्धीओ सव्वत्थ एगत्तपु० नो चरिमे अचरिमे, नोभवसिद्धीयनोअभवसिद्धीय जीवा सिद्धाय एगत्तपु० जहा अभवसिद्धीओ 3 // 25 सन्नी जहा आहारओ, एवं असन्नीवि, नोसन्नीनोअसन्नी जीवपदे सिद्धपदे य अचरिमे, मणुस्सपदे चरमे एगत्तपु०४॥२६ सलेस्सोजाव सुक्कलेस्सोजहा आहारओ नवरंजस्स जा अत्थि, अलेस्सोजहा नोसन्नीनोअसन्नी 5 // 27 सम्मदिट्ठी जहा अणाहारओ, मिच्छादिट्ठी जहा आहारओ, सम्मामिच्छादिट्ठी एगिदियविगलिंदियवखं सिय चरिमे सिय अचरिमे, पुहुत्तेणं चरिमावि अचरिमावि६॥२८ संजओजीवो मणुस्सोय जहा आहारओ, अस्संजओऽवि तहेव, संजयासंजएवि तहेव, नवरं जस्स जं अत्थि, नोसंजयनोअसंजयनोसंजयासंजय जहा नोभवसिद्धीयनोअभवसिद्धीओ 7 // 29 सकसाई जाव लोभकसायी सव्वट्ठाणेसु जहा आहारओ, अकसायी जीवपदे सिद्धेय नो चरिमो अचरिमो, मणुस्सपदे सिय चरिमो सिय अचरिमो 8 // 30 णाणी जहा सम्मट्ठिी सव्वत्थ आभिणिबोहियनाणी जावमणपज्जवनाणी जहा आहारओ नवरंजस्सजं अत्थि केवलनाणी जहा नोसन्नीनोअसन्नी, अन्नाणी जाव विभंगनाणी जहा आहारओ 9 // 31 सजोगी जाव कायोजगी जहा आहारओ जस्स जो जोगो अत्थि अजोगी जहा नोसन्नीनोअसन्नी 10 // 32 सागारोवउत्तो अणागारोवउत्तो य जहा अणाहारओ 11 // 33 सवेदओ // 12 20 // Page #143 -------------------------------------------------------------------------- ________________ 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां भाग-३ // 1221 // प्रथमचरमत्वे श्रीभगवत्यङ्ग जाव नपुंसगवेदओ जहा आहारओ अवेदओ जहा अकसाई 12 // 34 ससरीरी जावकम्मगसरीरी जहा आहारओ नवरं जस्स जं श्रीअभय अत्थि असरीरी जहा नोभवसिद्धीयनोअभवसिद्धीय 13 // 35 पंचहिं पज्जत्तीहिं पंचहि अपज्जत्तीहिं जहा आहारओसव्वत्थ एगत्तपु० वृत्तियुतम् दंडगा भाणियव्वा 14 // इमा लक्खणगाहा- जो जं पाविहिति पुणो भावं सो तेण अचरिमो होइ। अच्चंतविओगो जस्स जेण भावेण सो चरिमो॥१॥सेवं भंते! 2 जाव विहरति // सूत्रम् 616 // 18-1 // 8 पढमे त्यादि, तत्र पढमे त्ति जीवादीनामर्थानां प्रथमाप्रथमत्वादिविचारपरायण उद्देशकः प्रथम उच्यते, स चास्य प्रथमः१ विसाह त्ति विशाखानगरी तदुपलक्षितो विशाखेति द्वितीयः२ मार्गदिएत्ति माकन्दीपुत्राभिधानानगारोपलक्षितो माकन्दिकस्तृतीयः 3 पाणाइवाय त्ति प्राणातिपातादिविषयः प्राणातिपातश्चतुर्थः 4 असुरे य त्ति असुरादिवक्तव्यताप्रधानोऽसुरः पञ्चमः 5 गुल त्ति गुलाद्यर्थविशेषस्वरूपनिरूपणपरो गुलः षष्ठः 6 केवलि त्ति केवल्यादिविषयः केवली सप्तमः 7 अणगारे त्ति अनगारादिविषयोऽनगारोऽष्टमः 8 भविय त्ति भव्यद्रव्यनारकादिप्ररूपणार्थो भव्यो नवमः 9 सोमलि त्ति सोमिलाभिधानब्राह्मणवक्तव्यतोपलक्षितः सोमिलो दशमः 10, अट्ठारसे त्ति अष्टादशशत एत उद्देशका इति // तत्र प्रथमोद्देशकार्थप्रतिपादनार्थ माह- तेण मित्यादि, उद्देशकद्वारसङ्घहणी चेयं गाथा क्वचिद्दृश्यते जीवाहारगभवसन्निलेसादिट्ठी य संजयकसाए। णाणे जोगुवओगे Bए य सरीरपज्जत्ती॥१॥ अस्याश्चार्थ उद्देशकार्थाधिगम्यः, तत्र प्रथमद्वाराभिधानायाह जीवे णं भंते इत्यादि, जीवो भदन्त! जीवभावेन जीवत्वेन किं प्रथमः प्रथमताधर्मयुक्तः?, अयमर्थ:- किं जीवत्वमसत्प्रथमतया प्राप्तं उत अपढमे त्ति अप्रथम अनाद्यवस्थितजीवत्व इत्यर्थः, अत्रोत्तरं नो पढमे अपढमे त्ति, इह च प्रथमत्वाप्रथमत्वयोर्लक्षणगाथा जो जेण पत्तपुवो भावो ®यो येन प्राप्तपूर्वो भावः // 1221 // Page #144 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1222 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे सो तेणऽपढमओ होइ। जो जं अपत्तपुव्वं पावइ सो तेण पढमो उ॥१॥ इति एवं नेरइए त्ति नारकोऽप्यप्रथम अनादिसंसारे नारकत्वस्यानन्तशः प्राप्तपूर्वत्वादिति // 1 // सिद्धे णं भंते! इत्यादौ पढमे त्ति सिद्धेन सिद्धत्वस्याप्राप्तपूर्वस्य प्राप्तत्वात्तेनासौ प्रथम इति, बहुत्वेऽप्येवमेवेति / / 2-4 // आहारकद्वारे आहारए ण मित्यादि, आहारकत्वेन नो प्रथमोऽनादिभवेऽनन्तशः प्राप्त पूर्वकत्वादाहारकत्वस्य, एवं नारकादिरपि, सिद्धस्त्वाहारकत्वेन न पृच्छ्यते, अनाहारकत्वात्तस्येति // 5 // अणाहारए ण मित्यादौ, सिय पढमे त्ति स्यादिति कश्चिजीवोऽनाहारकत्वेन प्रथमो यथा सिद्धः कश्चिच्चाप्रथमो यथा संसारी, संसारिणो विग्रहगतावनाहारकत्वस्यानन्तशो भूतपूर्वत्वादिति // 6 // एक्कक्के पुच्छा भाणियव्व त्ति यत्र किल पृच्छावाक्यमलिखित तत्रैकैकस्मिन् पदे पृच्छावाक्यं वाच्यमित्यर्थः / / 7 // भव्यद्वारे भवसिद्धीए इत्यादि, भवसिद्धिक एकत्वेन बहुत्वेन च / यथाऽऽहारकोऽभिहित एवं वाच्यः, अप्रथम इत्यर्थः, यतो भव्यस्य भव्यत्वमनादिसिद्धमतोऽसौ भव्यत्वेन न प्रथमः, एवमभवसिद्धिकोऽपि, नोभवसिद्धियनोअभवसिद्धिए णमिह च जीवपदं सिद्धपदं च दण्डकमध्यात्संभवति नतु नारकादीनि, नोभवसिद्धिकनोअभवसिद्धिकपदेन सिद्धस्यैवाभिधानात्, तयोश्चैकत्वे पृथक्त्वे च प्रथमत्वं वाच्यम्॥८॥सज्ञिद्वारे सन्नी ण मित्यादि, सञ्जी जीव सज्ञिभावेनाप्रथमोऽनन्तशः सज्ञित्वलाभात् विगलिंदियवज्जं जाववेमाणिए त्ति एकद्वित्रिचतुरिन्द्रियान्वर्जयित्वाशेषा नारकादिवैमानिकान्ताः सज्ञिनोऽप्रथमतया वाच्या इत्यर्थः, एवमसङ्ग्यपि नवरंजाव वाणमंतर त्ति असज्ञित्वविशेषितानि जीवनारकादीनि व्यन्तरान्तानि पदान्यप्रथमतया वाच्यानि, तेषु हि सजिष्वपि भूतपूर्वगत्यासज्ञित्वं लभ्यतेऽसजिनामुत्पादात्, पृथिव्यादयस्त्वसज्ञिन एव, तेषां चाप्रथमत्वमनन्तशस्तल्लाभादिति, उभयनिषेधपदं स तस्याप्रथमो भवति / यो यमप्राप्तपूर्व प्राप्नोति स तस्य प्रथमः॥ 1 // // 1222 // Page #145 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1223 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे च जीवमनुष्यसिद्धेषु लभ्यते, तत्र च प्रथमत्वं वाच्यमत एवोक्तं- नोसञ्जीत्यादि॥९॥ लेश्याद्वारे सलेसे ण मित्यादि जहा आहारए त्ति अप्रथम इत्यर्थ अनादित्वात्सलेश्यत्वस्येति नवरं जस्स जा लेसा अत्थि त्ति यस्य नारकादेर्या कृष्णादिलेश्याऽस्ति सातस्य वाच्या, इदंच प्रतीतमेव, अलेश्यपदंतु जीवमनुष्यसिद्धेष्वस्ति, तेषांच प्रथमत्वंवाच्यम्, नोसज्ञिनोअसंज्ञिनामिवेति, एतदेवाह-अलेसे ण मित्यादि॥१०॥ दृष्टिद्वारे सम्मद्दिट्ठिए ण मित्यादि, सिय पढमे सिय अपढमे त्ति कश्चित्सम्यग्दृष्टिर्जीवः सम्यग्दृष्टितया प्रथमो यस्य तत्प्रथमतया सम्यग्दर्शनलाभः कश्चिच्चाप्रथमो येन प्रतिपतितं सत् सम्यग्दर्शनं पुनर्लब्धमिति, एवं एगिंदियवज्जं ति एकेन्द्रियाणां सम्यक्त्वं नास्ति ततो नारकादिदण्डकचिन्तायामेकेन्द्रियान् वर्जयित्वा शेषः स्यात्प्रथमः स्यादप्रथम इत्येवंवाच्यः, प्रथमसम्यक्त्वलाभापेक्षया प्रथमः द्वितीयादिलाभापेक्षया त्वप्रथमः सिद्धस्तुप्रथम एव सिद्धत्वानुगतस्य सम्यक्त्वस्य तदानीमेव भावात् / मिच्छादिट्ठी त्यादि, जहा आहारग त्ति एकत्वे पृथक्त्वे च मिथ्यादृष्टीनामप्रथमत्वमित्यर्थः,अनादित्वान्मिथ्यादर्शनस्येति / सम्मामिच्छादिट्ठीत्यादि जहा सम्मदिट्ठी त्ति स्यात्प्रथमः स्यादप्रथमः प्रथमेतरसम्यग्मिथ्यादर्शनलाभापेक्षयेति भावः, नवरं जस्स अत्थि सम्मामिच्छत्तं त्ति दण्डकचिन्तायां यस्य नारकादेर्मिश्रदर्शनमस्तिस एवेह प्रथमाप्रथमचिन्तायामधिकर्तव्यः॥ 11 // संयतद्वारे संजए इत्यादि, इह च जीवपदं मनुष्यपदं चैते द्वे एव स्तः, तयोश्चैकत्वादिना यथा सम्यग्दृष्टिरुक्तस्तथाऽसौवाच्यः,स्यात्प्रथमः स्यादप्रथम इत्यर्थः, एतच्चसंयमस्य प्रथमेतरलाभापेक्षयाऽवसेयमिति अस्संजए जहा आहारए त्ति अप्रथम इत्यर्थ असंयतत्वस्यानादित्वात्, संजयासंजए इत्यादि संयतासंयतो जीवपदे पञ्चेन्द्रियतिर्यक्पदे मनुष्यपदे च भवतीत्यत एतेष्वेकत्वादिना सम्यग्दृष्टिवद्वाच्यः स्यात्प्रथमः स्यादपप्रथम इत्यर्थः, प्रथमाप्रथमत्वं च प्रथमेतरदेशविरतिलाभापेक्षयेति नोसंजएनोअस्संजए इत्यादि, निषिद्धसंयमासंयममिश्रभावोजीव: सिद्धश्चस्यात् // 1223 // Page #146 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1224 // सूत्रम् 616 स च प्रथम एवेति // 12 // कषायद्वारे सकसाई त्यादि, कषायिण आहारकवदप्रथमा अनादित्वात्कषायित्वस्येति अकसाई |18 शतके त्यादि,अकषायो जीव : स्यात्प्रथमो यथाख्यातचारित्रस्य प्रथमलाभेस्यादप्रथमो द्वितीयादिलाभे, एवं मनुष्योऽपि सिद्धस्तु उद्देशकः१ प्रथम एव, सिद्धत्वानुगतस्याकषायभावस्य प्रथमत्वादिति // 13 // ज्ञानद्वारे णाणी त्यादि, जहा सम्मद्दिट्ठी त्ति स्यात्प्रथमः जीवादीनां स्यादप्रथम इत्यर्थः, तत्र केवली प्रथमोऽकेवली तु प्रथमज्ञानलाभे प्रथमोऽन्यथा त्वप्रथम इति, नवरं जं जस्स अत्थि त्ति प्रथमचरमत्वे जीवादिदण्डकचिन्तायां यन्मतिज्ञानादि यस्य जीवनारकादेरस्ति तत्तस्य वाच्यमिति, तच्च प्रतीतमेव, केवलनाणी त्यादि व्यक्तम्, अन्नाणी त्यादि, जहा आहारए त्ति अप्रथम इत्यर्थः, अनादित्वेनानन्तशोऽज्ञानस्य सभेदस्य लाभादिति // 14 // योगद्वारे सजोगी त्यादि, एतदप्याहारकवदप्रथममित्यर्थः, जस्स जो जोगो अत्थि त्ति जीवनारकादिदण्डकचिन्तायां यस्य जीवादेर्यो मनोयोगादिरस्तिस तस्य वाच्यः, सच प्रतीत एवेति, अजोगी त्यादि, जीवो मनुष्यः सिद्धश्चायोगी भवति स च प्रथम एवेति // 15 // उपयोगद्वारे सागारे त्यादि जहा अणाहारए त्ति साकारोपयुक्ता अनाकारोपयुक्ताश्च यथाऽनाहारकोऽभिहितस्तथा वाच्याः, ते च जीवपदे स्यात्प्रथमाः सिद्धापेक्षया स्यादप्रथमाः संसार्यपेक्षया, नारकादिवैमानिकान्तपदेषु तु नो प्रथमा अप्रथमा अनादित्वात्तल्लाभस्य, सिद्धपदे तु प्रथमा नो अप्रथमाः साकारानाकारोपयोगविशेषितस्य सिद्धत्वस्य प्रथमत एव भावादिति ॥१६॥वेदद्वारे सवेयगेत्यादि, जहा आहारए प्रथम एवेत्यर्थः नवरं जस्स जो वेदो अत्थित्तिजीवादिदण्डकचिन्तायां यस्य नारकार्यो नपुंसकादिर्वेदोऽस्ति स तस्य वाच्यः स च प्रतीत एवेति, अवेयओ इत्यादि, अवेदको यथाऽकषायी तथा 8 // 1224 // वाच्यस्त्रिष्वपि पदेषु जीवमनुष्यसिद्धलक्षणेषु, तत्र च जीवमनुष्यपदयोः स्यात्प्रथमः स्यादप्रथमः, अवेदकत्वस्य प्रथमेतरलाभापेक्षया, सिद्धस्त्वप्रथम एवेति / / 17 / / शरीरद्वारे ससरीरी त्यादि, अयमप्याहारकवदप्रथम एवेति नवरमाहारगसरीरी Page #147 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1225 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे त्यादि जहा सम्मदिट्ठित्ति स्यात्प्रथमः स्यादप्रथम इत्यर्थः, अयं चैवं प्रथमतराहारकशरीरस्य लाभापेक्षयेति, अशरीरी जीव: स्यात् सिद्धश्च स च प्रथम एवेति // 18 // पर्याप्तिद्वारे पंचही त्यादि, पञ्चभिः पर्याप्तिभिः पर्याप्तकस्तथा पञ्चभिरपर्याप्तिभिरपर्याप्तक आहारकवदप्रथम इति, जस्स जा अस्थि त्ति दण्डकचिन्तायां यस्य याः पर्याप्तयस्तस्य ता वाच्यास्ताश्च प्रतीता एवेति // 19 // अथ प्रथमाप्रथमलक्षणाभिधानायाह जो जेण गाहा, यो भावो जीवत्वादिर्येन जीवादिना कर्जा प्राप्तपूर्व अवाप्तपूर्वः भावः पर्यायः सः जीवादिस्तेनभावेनाप्रथमको भवति, सेसेसुत्ति सप्तम्यास्तृतीयार्थत्वात् शेषैः प्राप्तपूर्वभावव्यतिरिक्तैर्भवति प्रथमः, किंस्वरूपैःशेषैः? इत्याह- अप्राप्तपूर्वैर्भावैरिति गाथार्थः। अथ प्रथमादिविपक्षंचरमादित्वं जीवादिष्वेव द्वारेषु निरूपयन्निदमाह जीवेण मित्यादि, जीवो भदन्त! जीवभावेन जीवत्वपर्यायेण किं चरमः? किं जीवत्वस्य प्राप्तव्यचरम-2 भागः किं जीवत्वं मोक्ष्यतीत्यर्थः अचरमे त्ति अविद्यमानजीवत्वचरमसमयः, जीवत्वमत्यन्तं न मोक्ष्यतीत्यर्थः, इह प्रश्न आह नो नैव चरमः प्राप्तव्यजीवत्वावसानो जीवत्वस्याव्यवच्छेदादिति // 20 // नेरइए ण मित्यादि सिय चरिमे सिय अचरिमे त्ति यो नारको नारकत्वादुद्वृत्तः सन् पुनर्नरकगतिं न यास्यति सिद्धगमनात् स चरमोऽन्यस्त्वचरमः, एवं यावद्वैमानिकः।। 21 // सिद्धे जहा जीवे त्ति अचरम इत्यर्थः, न हि सिद्धः सिद्धतया विनङ्ख्यतीति // 21 / / जीवा ण मित्यादि, पृथक्त्वदण्डकस्तथाविध एवेति // 22 // आहारकद्वारे आहारए सव्वत्थ त्ति सर्वेषु जीवादिपदेषु सिय चरिमे सिय अचरिमे त्ति कश्चिच्चरमो यो निर्वास्यति अन्यस्त्वचरम इति / अनाहारकपदेऽनाहारकत्वेन जीव: सिद्धश्चाचरमो वाच्यः,अनाहारकत्वस्य तदीयस्यापर्यवसितत्वात्, जीवश्चेह सिद्धावस्थ एवेति, एतदेवाह अणाहारओ इत्यादि, सेसठाणेसु त्ति नारकादिषु पदेषु जहा आहारओ त्ति स्याच्चरमः स्यादचरम इत्यर्थः, यो नारकादित्वेनानाहारकत्वं पुनर्न लप्स्यते स चरमो यस्तु तल्लप्स्यतेऽसौ अचरम इति // 23 // भव्यद्वारे पपवासाचा // 1225 // Page #148 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1226 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे भवसिद्धीओ इत्यादि, भव्यो जीवो भव्यत्वेन चरमः, सिद्धिगमनेन भव्यत्वस्य चरमत्वप्राप्तेः, एतच्च सर्वेऽपि भवसिद्धिका जीवाः सेत्स्यन्तीति वचनप्रामाण्यादभिहितिमिति अभवसिद्धिओ सव्वत्थ त्ति सर्वेषु जीवादिपदेषु नो चरिमे त्ति अभव्यस्य भव्यत्वेनाभावात्, नोभवे त्यादि उभयनिषेधवान् जीवपदे सिद्धपदे चाभवसिद्धिकवदचरमस्तस्य सिद्धत्वात् सिद्धस्य च सिद्धत्वपर्यायानपगमादिति // 24 ॥सज्ञिद्वारे सन्नी जहा आहारओ त्तिसज्ञित्वेन स्याच्चरमः स्यादचरम इत्यर्थः, एवमसङ्ग्यपि, उभयनिषेधवांश्च जीव सिद्धश्चाचरमो मनुष्यस्तु चरमः, उभयनिषेधवतो मनुष्यस्य केवलित्वेन पुनर्मनुष्यत्वस्यालाभादिति // 25 // लेश्याद्वारे सलेसेत्यादि, जहा आहारओ त्ति स्याच्चरमः स्यादचरम इत्यर्थः, तत्र ये निर्वास्यन्ति ते सलेश्यत्वस्य चरमाः, अन्ये त्वचरमा इति // 26 // दृष्टिद्वारे सम्मद्दिट्ठी जहा अणाहारओ त्ति जीव: सिद्धश्च सम्यग्दृष्टिरचरमो यतो जीवस्य सम्यक्त्वं प्रतिपतितमप्यवश्यंभावि, सिद्धस्य तु तन्न प्रतिपतत्येव, नारकादयस्तु स्याच्चरमाः स्यादचरमाः, ये नारकादयो नारकत्वादिना सह पुनः सम्यक्त्वं न लप्स्यन्ते ते चरमा ये त्वन्यथा तेऽचरमा इति। मिच्छादिट्ठी जहा आहारओ त्ति स्याच्चरमः स्यादचरम इत्यर्थः,यो हि जीवो निर्वास्यति स मिथ्यादृष्टित्वेन चरमो यस्त्वन्यथाऽसावचरमः, नारकादिस्तु यो मिथ्यात्वयुक्तं नारकत्वं पुनर्न लप्स्यते स चरमोऽन्यस्त्वचरमः, सम्मामिच्छे त्यादि, एगिंदियविगलिंदियवज्जं ति एतेषां किल मिश्रं न भवतीति नारकादिदण्डके नैते मिश्रालापक उच्चारयितव्या इत्यर्थः, अस्य चोपलक्षणत्वेन सम्यग्दृष्ट्यालापक एकेन्द्रियवर्जमित्यपि द्रष्टव्यम्, एवमन्यत्रापि यद्यत्र न संभवति तत्तत्र स्वयं वर्जनीयम्, यथा सङ्क्षिपद एकेन्द्रियादयोऽसज्ञिपदे ज्योतिष्कादय इति, सिय चरिमे सिय अचरिमे सम्यग्मिथ्यादृष्टिः स्याचरमो यस्य तत्प्राप्तिः पुनर्न भविष्यति, इतरस्त्वचरम इति // 27 // संयतद्वारे संजओ इत्यादि, अयमर्थः-संयतोजीवः स्याच्चरमो यस्य पुनः संयमोन भविष्यति, अन्यस्त्वचरमः, एवं मनुष्योऽपि, // 1226 // Page #149 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1227 // 18 शतके उद्देशकः१ सूत्रम् 616 जीवादीनां प्रथमचरमत्वे यत एतयोरेव संयतत्वमिति अस्संजओऽवि तहेव त्ति असंयतोऽपि तथैव यथाऽऽहारकः स्याच्चरमः स्यादचरम इत्यर्थः, एवं संयतासंयतोऽपि, केवलं जीवपञ्चेन्द्रियतिर्यग्मनुष्यपदेष्वेवायंवाच्यः, अत एवाह नवरं जस्स जं अत्थित्ति, निषिद्धत्रयस्त्वचरमः सिद्धत्वात्तस्येति // 28 // कषायद्वारे सकसाई त्यादि, अयमर्थः- सकषायः सभेदो जीवादिस्थानेषु स्याञ्चरमः स्यादचरमः, तत्र यो जीवो निर्वास्यति स सकषायित्वेन चरमोऽन्यस्त्वचरमः, नारकादिस्तु यःसकषायित्वं नारकाद्युपेतं पुनर्न प्राप्स्यति स चरमोऽन्यस्त्वचरमः अकसायीत्यादि अकषायी' उपशान्तमोहादिः सच जीवो मनुष्यः सिद्धश्चस्यात्, तत्र जीव:सिद्धश्चाचरमो यतो जीवस्याकषायित्वं प्रतिपतितमप्यवश्यम्भावि, सिद्धस्य तु न प्रतिपतत्येव, मनुष्यस्त्वकषायितोपेतं मनुष्यत्वं यः पुनर्न लप्स्यते स चरमो यस्तु लप्स्यते सोऽचरम इति // 29 // ज्ञानद्वारे नाणी जहा सम्मदिट्ठि त्ति, अयमिह सम्यग्दृष्टिदृष्टान्तलब्धोऽर्थः- जीवः सिद्धश्चाचरमः, जीवो हि ज्ञानस्य सतः प्रतिपातेऽप्यवश्यं पुनर्भावेनाचरमः, सिद्धस्त्वक्षीणज्ञानभाव एव भवतीत्यचरमः,शेषास्तु ज्ञानोपेतनारकत्वादीनांपुनर्लाभासम्भवे चरमा अन्यथा त्वचरमा इति, सव्वत्थ त्ति सर्वेषु जीवादिसिद्धान्तेषुपदेष्वेकेन्द्रियवर्जितेष्विति गम्यम्, ज्ञानभेदापेक्षयाऽऽह आभिणिबोहिए इत्यादि, जहा आहारओ त्तिकरणात्स्याच्चरमः स्यादचरम इति दृश्यम्, तत्राभिनिबोधिकादिज्ञानं यः केवलज्ञानप्राप्त्या पुनरपि न लप्स्यते स चरमोऽन्यत्वचरमः, जस्स जं अत्थि त्ति यस्य जीवनारकादेर्यदाभिनिबोधिकाद्यस्ति तस्य तद्वाच्यम्, तच्च प्रतीतमेव, केवलनाणी त्यादि, केवलज्ञान्यचरमो वाच्य इति भावः अन्नाणी इत्यादि, अज्ञानी सभेदः स्याच्चरमः स्यादचरम इत्यर्थः, यो ह्यज्ञानं पुनर्न लप्स्यते स चरमः यस्त्वभव्यो ज्ञानं न लप्स्यत एवासावचरम इति (ग्रन्थाग्रं 15000) एवं यत्र यत्राहारकातिदेशस्तत्र तत्र स्याच्चरमः स्यादचरम इति व्याख्येयम् // 30 // शेषमप्यनयैव दिशाऽभ्यूह्यमिति // 31-34 // अथ चरमाचरमलक्षणाभिधानायाह जो जं पाविहिति // 1227 // Page #150 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1228 // गाहा यः जीवो नारकादिः यं जीवत्वं नारकत्वादितिकमप्रतिपतितं प्रतिपतितं वा प्राप्स्यति लप्स्यते पुनः पुनरपि भावं धर्मस तेन भावेन, तद्भावापेक्षयेत्यर्थः, अचरमो भवति, तथा अत्यन्तवियोगः सर्वथाविरहः यस्य जीवादेर्येन भावेन स, तेनेति शेषः, चरमो भवतीति // 35 / / / / 616 / / अष्टादशशतस्य प्रथमः।। 18-1 // 18 शतके उद्देशक:२ सूत्रम् 617 कार्तिकश्रेष्ठ्य धिकार ॥अष्टादशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके वैमानिको वैमानिकभावेन स्याच्चरमः स्यादचरम इत्युक्तम्, अथ वैमानिकविशेषो यस्तद्भावेन चरमः स द्वितीयोद्देशके दर्श्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं 1 तेणं कालेणं 2 विसाहानामं नगरी होत्था वन्नओ, बहुपुत्तिए चेइए वन्नओ, सामी समोसढे जाव पञ्जुवासइ, तेणं कालेणं 2 सक्के देविंदे देवराया वजपाणी पुरंदरे एवं जहा सोलसमसए बितियउद्देसए तहेव दिव्वेणं जाणविमाणेणं आगओ नवरं एत्थ आभियोगादि अत्थि जाव बत्तीसतिविहं नट्टविहिं उवदंसेति 2 जावपडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महावीरंजाव एवं व०- जहा तईयसए ईसाणस्स तहेव कूडागारदिटुंतो तहेव पुव्वभवपुच्छा जाव अभिसमन्नागया?, गोयमादिसमणे भगवं महावीरे भगवंगोयम एवं व०- एवं खलु गोयमा! तेणं कालेणं 2 इहेव जंबुद्दीवे २भारहे वासे हत्थिणापुरेनामनगरे होत्था वन्नओ, सहस्संबवणे उजाणे वन्नओ, तत्थ णं हथिणागपुरे नगरे कत्तिए नाम सेट्ठी परिवसति अढे जाव अपरिभूए णेगमपढमासणिए णेगमट्ठसहस्सस्स 28 // 1228 // बहुसुकज्जेसुय कारणेसुय कोडुंबेसुय एवं जहा रायप्पसेणइज्जे चित्ते जाव चक्खुभूएणेगमट्ठसहस्सस्स सयस्स य कुंटुंबस्स आहेवच्चं जाव कारेमाणे पालेमाणे य समणोवासए अहिगयजीवाजीवे जाव विहरति / 3 तेणं कालेणं 2 मुणिसुव्वए अरहा आदिगरे जहा Page #151 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1229 // 18 शतके उद्देशक: 2 सूत्रम् 617 कार्तिकश्रेष्ठ्यधिकार: सोलसमसए तहेव जाव समोसढे जाव परिसा पञ्जु०, 4 तए णं से क० सेट्ठी इमीसे कहाए लद्धढेसमाणे हट्टतुट्ठ एवं जहा एक्कारसमसए सुदंसणे तहेव निग्गओ जाव पञ्जु०, तए णं मुणिसु० अरहा कत्तियस्स से० धम्मकहा जाव परिसा पडिगया, तए णं से क० सेट्ठी मुणिसुव्वय जाव निसम्म हट्ठतुट्ठ उट्ठाए उढेति 2 मुणिसुव्वयं जाव एवं व०- एवमेयं भंते! जाव से जहेयं तुझेवदह नवरं देवाणुप्पिया! नेगमट्ठसहस्सं आपुच्छामि जेट्ठपुत्तं च कुटुंबे ठावेमि, तएणं अहं देवाणुप्पियाणं अंतियं पव्वयामि अहासुहं जावमा पडिबंध, तए णं से क० सेट्ठी जाव पडिनिक्खमति 2 जे० हत्थिणापुरे नगरे जे० सए गेहे ते० उवा०२णेगमट्ठसहस्संसद्दावेति 2 एवं व०- एवं खलु देवा०! मए मुणिसुव्वयस्स अ० अंतियं धम्मे निसन्ते सेऽविय मे धम्मेइच्छिए पडिच्छिए अभिरुइए, तएणं अहं देवा०! संसारभयुब्विग्गे जाव पव्वयामि तं तुझे णं देवा०! किं करेह किं ववसह किं भे हियइच्छिए किं भेसामत्थे?, तए णं तंणेगमट्ठसहस्संपितंक० सेट्टि एवं व०- जइणं देवा०! संसारभयुब्विग्गा जाव पव्वइस्संति अम्हं देवा०! किं अन्ने आलंबणे वा आहारे वा पडिबंधे वा? अम्हेवि णं देवा०! संसारभ० भीया जम्मणमरणाणं देवाणुप्पिएहिं सद्धिं मुणिसुव्वयस्स अरहओ अंतियं मुंडा भवित्ता आगाराओ जाव पव्वयामो, 5 तए णं से कत्तिए सेट्ठी तं नेगमट्ठसहस्सं एवं व०- जदिणं देवा०! संसारभयुविग्गा भीया जम्मणमरणाणं मए सद्धिं मुणिसुव्वय जाव पव्वयह तं गच्छह णं तुझे देवा०! सएसु गिहेसु विपुलं असणं जाव उवक्खडावेह मित्तनाइजाव पुरओ जेट्टपुत्ते कुडुंबे ठावेह जेट्ट० 2 तं मित्तनाइजाव जेट्टपुत्ते आपुच्छह 2 पुरिससहस्सवाहिणीओ सीयाओ दुरूहह रत्ता मित्तनाइजावपरिजणेणं जेट्टपुत्तेहि य समणुगम्ममाणमग्गा सव्वड्डीए जाव रवेणं अकालपरिहीणं चेव मम अंतियं पाउब्भवह, तए णं ते नेगमट्ठसहस्संपि कत्तियस्स से० एयमढेंविणएणं पडिसुणेति 2 जे० साइंसाइंगिहाईते० उवागच्छइ 2 विपुलं असणजाव उवक्ख०२ मित्तनाइजाव तस्सेव मित्तनाइजाव पुरओजेट्ठपुत्ते कुटुंबे ठावेंति जेट्टपुत्ते०२ तं मित्तनाइजाव जेट्टपुत्ते य आपुच्छंति जेट्ठ०२ पुरिससहस्सवाहिणीओ // 1229 // Page #152 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1230 // 18 शतके उद्देशकः 2 सूत्रम् 617 कार्तिकश्रेष्ठ्यधिकारः सीयाओदुरूहंति 2 मित्तणातिजाव परिजणेणंजेट्टपुत्तेहि यसमणुगम्ममाणमग्गा सव्वड्डीएजाव रवेणं अकालपरिहीणंचेव कत्तियस्स से० अंतियंपाउब्भवंति, 6 तएणंसेक० सेट्ठी विपुलं असणं 4 जहा गंगदत्तोजाव मित्तणातिजावपरिजणेणंजेट्टपुत्तेणंणेगमट्ठसहस्सेण यसमणुगम्ममाणमग्गे सव्वडिए जाव रवेणं हत्थिणापुर नगरं मझंमज्झेणं जहा गंगदत्तो जाव आलित्ते णं भंते! लोए पलित्तेणं भंते! लोए आलित्तपलित्तेणं भंते! लोए जाव अणुगामियत्ताए भविस्सति तं इच्छामिणं भंते! णेगमट्ठस० सद्धिं सयमेव पव्वावियं जाव धम्ममाइक्खियं, तए णं मुणिसुव्वए अरहा क० सेटिंणेगमट्ठसहस्सेणं सद्धिं सयमेव पव्वावेति जाव धम्ममाइक्खइ, एवं देवा०! गंतव्वं एवं चिट्ठियव्वं जाव संजमियव्वं, तए णं सेक० सेट्ठी नेगमट्ठस. सद्धिं मुणिसुव्वयस्स अरहओ इमं एयारूवं धम्मियं उवदेसं सम्मं पडिवज्जइ तमाणाए तहा गच्छति जाव संजमेति, तए णं से कत्तिए सेट्ठीणेगमट्टस० सद्धिं अणगारे जाए ईरियासमिए जाव गुत्तबंभयारी, तएणं से क० अणगारे मुणिसु० अरहओ तहारूवाणं थेराणं अंतियं सामाइयमाइयाइं चोद्दस पुव्वाइं अहिज्जइ सा०२ बहूहिं चउत्थछट्ठट्ठमजाव अप्पाणं भावेमाणे बहुपडिपुन्नाइंदुवालसवासाइंसामन्नपरियागंपाउणइ 2 मासियाएसंलेहणाए अत्ताणं झोसेइ मा०२ सटुिं भत्ताई अणसणाए छेदेति स०२ आलोइयजाव कालं किच्चा सोहम्मे कप्पे सोहम्मवडेंसए विमाणे उववायसभाए देवसयणिज्जंसि जाव सक्के देविंदत्ताए उववन्ने, तएणं से सक्के देविंदे देवराया अहुणोववण्णे, सेसं जहा गंगदत्तस्स जाव अंतं काहिति नवरं ठिती दोसागरोवमाइंसेसंतंचेवा सेवं भंते! रत्ति॥सूत्रम् 617 // अष्टादशशते द्वितीयोद्देशकः॥१८-२॥ 'तेण'मित्यादि॥णेगमपढमासणिए त्ति इह नैगमा वाणिजकाः कज्जेसु यत्ति गृहकरणस्वजनसन्मानादिकृत्येषु कारणेसु त्ति इष्टार्थानां हेतुषु कृषिपशुपोषणवाणिज्यादिषु कुडंबेसु त्ति सम्बन्धविशेषवन्मानुषवृन्देषु विषयभूतेषु एवं जहा रायप्पसेणइज्जे इत्यादि, अनेन चेदं सूचितं ‘मंतेसु य गुज्झेसु य रहस्सेसु य ववहारेसु य निच्छएसु य आपुच्छणिज्जे मेढी पमाणं आहारो // 1230 // Page #153 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1231 // 18 शतके उद्देशकः 3 सूत्रम्६१८ माकन्दिकाय मणानां आलंबणं चक्खू मेढिभूए पमाणभूए आहारभूए आलंबणभूए'त्ति तत्र मन्त्रेषु पर्यालोचनेषु 'गुह्येषु' लज्जनीयव्यवहारगोपनेषु रहस्येषु' एकान्तयोग्येषु 'निश्चयेषु' इत्थमेवेदं विधेयमित्येवंरूपनिर्णयेषु आपृच्छनीयः' प्रष्टव्यः किमिति? यतोऽसौ मेढि'त्ति मेढी खलकमध्यवर्तिनी स्थूणा यस्यां नियमिता गोपङ्क्तिर्धान्यं गाहयति तद्वद्यमालम्ब्य सकलनैगममण्डलं करणीयार्थान् धान्यमिव विवेचयति स मेढी, तथा प्रमाणं' प्रत्यक्षादि तद्वद्यस्तदृष्टार्थानामव्यभिचारित्वेन तथैव प्रवृत्तिनिवृत्तिगोचरत्वात्स प्रमाणम्, तथाऽऽधारः, आधेयस्येव सर्वकार्येषु लोकानामुपकारित्वात्, तथा 'आलम्बनं रज्वादि तद्वदापद्र्तादिनिस्तारकत्वादालम्बनम्, तथा चक्षुर्लोचनं तद्वल्लोकस्य विविधकार्येषु प्रवृत्तिनिवृत्तिविषयप्रदर्शकत्वाच्चक्षुरिति, एतदेव प्रपञ्चयति मेढिभूए इत्यादि, भूतशब्द उपमार्थ इति // 2 // जहा गंगदत्तो त्ति षोडशशतस्य पञ्चमोद्देशके यथा गङ्गदत्तोऽभिहितिस्तथाऽयं वाच्य इति // 6 // // 617 // अष्टादशशते द्वितीयोद्देशकः समाप्तिमगमत् // 18-2 // मिथ्यादुष्कृतं ॥अष्टादशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके कार्तिकस्यान्तक्रियोक्ता, तृतीये तु पृथिव्यादेः सोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं 1 तेणं कालेणं 2 रायगिहे नगरे होत्था वन्नओ गुणसिलए चेइए वन्नओ जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भगवओ महावीरस्स जाव अंतेवासी मागंदियपुत्ते नामं अणगारे पगइभद्दए जहा मंडियपुत्ते जाव पब्रुवासमाणे एवं वयासी-सेनूणं भंते! काउलेस्से पुढविकाइए काउलेस्सेहितो पुढविकाइए हिंतो अणंतरं उव्वट्टित्ता माणुसं विग्गहं लभति मा० 2 केवलं बोहिं बुज्झति के०२ तओपच्छा सिज्झति जाव अंतं करेति?, हंता मागंदियपुत्ता! काउलेस्से पुढविकाइए जाव अंतं क० / 2 से नूणं भंते! // 1231 // Page #154 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1232 // 18 शतके उद्देशकः३ सूत्रम् 618 माकन्दिकाय श्रमणानां मिथ्यादुष्कृतं काउलेसे आऊकाइए काउलेसेहितो आउकाइएहितो अणंतरं उव्वट्टिता मा० वि० ल० मा० 2 केवलं बोहिं बुज्झति जाव अंतं क०?, हंता मागंदियपुत्ता! जाव अंतं क०।३ से नूणं भंते! काउलेस्से वणस्सइकाइए एवं चेव जाव अंतं क०, सेवं भंते रत्ति मागंदियपुत्ते अणगारे समणं भगवं महावीरं जाव नमंसित्ता जे० समणे निग्गंथे ते० उवागच्छति 2 समणे निग्गंथे एवं व०- एवं खलु अजो! काउलेस्से पुढविकाइए तहेव जाव अंतं करेति, एवं खलु अज्जो! काउलेस्से आउक्काइए जाव अंतं क०, एवं खलु अजो! काउलेस्से वणस्सइकाइए जाव अंतं क०, तए णं ते समणा निग्गंथा मागंदियपुत्तस्स अणगारस्स एवमाइक्खमाणस्स जाव एवं परूवेमाणस्स एयमटुंनो सद्दहति 3 एयमटुं असद्दहमाणा 3 जे०स० भ० महावीरे ते० उवा०२ स० भ० महावीरं वं० न०२ एवं व०एवं खलु भंते! मागं० अणगारे अम्हं एवमाइक्खति जाव परूवेति- एवं खलु अजो! काउलेस्से पुढविकाइए जाव अंतं क०, एवं खलु अज्जो! काउलेस्से आउक्काइए जाव अंतं क०, एवं वणस्सइकाइएवि जाव अंतंक०, से कहमेयं भंते! एवं?, अज्जोत्ति समणे भगवं महावीरे ते समणे निग्गंथे आमंतित्ता एवं वयासी-जण्णं अज्जो! मागंदियपुत्ते अणगारे तुझे एवं आइक्खति जावपरूवेतिएवं खलु अज्जो! काउलेस्से पुढविकाइए जाव अंतं करेति, एवं खलु अजो! काउलेस्से आउकाइए जाव अंतं करेति, एवं खलु अजो! काउलेस्सेवणस्सइकाइएवि जाव अंतं करेति, सच्चेणं एसमट्टे, अहंपिणं अज्जो! एवमाइक्खामि 4 एवं खलु अजो! कण्हलेसे पुढ० कण्हलेसेहितो पुढविकाइएहितो जाव अंतं करेति एवं खलु अज्जो! नीललेस्से पुढविका० जाव अंतं करेति एवं काउलेस्सेवि जहा पुढविकाइए एवं आउकाइएवि एवं वणस्सइकाइएवि सच्चेणं एसमटे ॥सेवं भंते! सेवं भंते! त्ति समणा निग्गंथा समणं भगवं महा०व० नम०२ जेणेव मागंदियपुत्ते अणगारे तेणेव उवाग०२मागंदियपुत्तं अणगारंवंदति नमं०२ एयमढेसम्मं विणएणं भुजो 2 खार्मेति ॥सूत्रम् 618 // // 1232 // Page #155 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1233 // 18 शतके उद्देशकः 3 सूत्रम् 619 निर्जरादिपुद्गलानां ज्ञानादि तेणं कालेण मित्यादि, जहा मंडियपुत्ते त्ति अनेनेदं सूचितं 'पगइउवसंते पगइपयणुकोहमाणमायलोभे'त्यादि, इह च पृथिव्यब्वनस्पतीनामनन्तरभवे मानुषत्वप्राप्त्याऽन्तक्रिया संभवति न तेजोवायूनाम्, तेषामानन्तर्येण मानुषत्वाप्राप्तेरतः पृथिव्यादित्रयस्यैवान्तक्रियामाश्रित्य सेनूण मित्यादिना प्रश्नः कृतोन तेजोवायूनामिति॥१-३॥॥६१८॥ अनन्तरमन्तक्रियोक्ता, अथान्तक्रियायां ये निर्जरापुद्गलास्तद्वक्तव्यतामभिधातुमाह ४तएणं से मागंदियपुत्ते अणगारे उट्ठाए उट्टेति जेणेव समणे भगवं महावीरे तेणेव उवागच्छत्ति ते०२ समणं भगवं महा०व० नमं० २एवं वयासी- अणगारस्सणं भंते! भावियप्पणो सव्वं कम्मंवेदेमाणस्स सव्वं कम्मं निजरेमाणस्सचरिमं मारं मरमाणस्स सव्वंमारं मरमा० सव्वं सरीरं विप्पजहमा० चरिमं कम्मं वेदेमा० चरिमं कम्मं निजरेमा० चरिमं सरीरं विप्पजहमा० मारणंतियं कम्मं वेदेमा० मार० क० निजरेमा० मारं मरमा० मार० सरीरं विप्पजहमा० जे चरिमा निजरापोग्गला सुहमा णं ते पोग्गला प० समणाउसो! सव्वं लोगंपिणं ते उग्गाहित्ताणं चिट्ठति?, हंता मागंदियपुत्ता!, अणगारस्सणं भंते! भावियप्पणो जाव ओगाहित्ताणं चिटुंति 5 छउमत्थे णं भंते! मणुस्से तेसिं निजरापोग्गलाणं किंचि आणत्तं वाणाणत्तं वा एवं जहा इंदियउद्देसए पढमे जाव वेमाणिया जाव तत्थणंजे ते उवउत्ता ते जाणंति पासंति आहारैति, से तेणटेणं निक्खेवो भाणियव्वोत्ति न पासंति आहारंति, 6 नेरइया णं भं० निजरापु० न जा० न पा० आहा०, एवं जाव पंचिंदियतिरिक्खजोणियाणं, 7 मणुस्सा णं भंते! निज्जरापोग्गले किं जा० पा० आ० उदाहु न जा० न पा० नाहा०?, गोयमा! अत्थेगइया जाणंति 3 अत्थेग० न जा न पा० आहारंति, से केणटेणं भंते! एवं वुच्चइ अत्थेग० जाणं० पासं० आहा० अत्थेग० न जाणं न पा० आहा०?, गोयमा! मणुस्सा दुविहा पन्नत्ता, तंजहा- सन्नीभूया य असन्नीभूया य तत्थ णं जे से असन्निभूया ते न जाणंतिन पासंति आहारंति, तत्थ णं जेते सन्निभूया ते दुविहा पं०, तं०- उवउत्ता अणुवउत्ता य, तत्थ णंजे // 1233 // Page #156 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1234 // 18 शतके उद्देशकः३ सूत्रम् 619 निर्जरादिपुद्गलानां ज्ञानादि ते अणु० ते न याणंति न पासंति आहारंति, तत्थ णं जे ते उव० ते जाणंति 3, से तेणटेणं गोयमा! एवं वुच्चइ अत्थे० न जाणंति 2 आहारेंति, अत्थेगइया जाणंति 3, वाणमंतरजोइसिया जहा नेरइया। 8 वेमाणिया णं भंते! ते निजरापोग्गले किं जाणंति 6?, गोयमा! जहा मणुस्सा नवरं वेमाणिया दुविहा पं०, तं०- माइमिच्छदिट्ठीउववन्नगा य अमाइसम्मदिट्ठीउववन्नगा य, तत्थ णंजे ते मायिमिच्छदिट्ठिउ० ते णं न जा न पा० आहा० तत्थ णंजे ते अमायिसम्मदिट्ठीउवव० ते दुविहा पं० तं०- अणंतरोव० य परंपरोव० य, तत्थ णंजे ते अणंतरोव० तेणं न या० नपा० आहारेंति, तत्थ णंजे ते परंपरोव० ते दुविहा पं०, तं०- पज्जत्तगाय अपज्जत्तगाय, तत्थणं जे ते अप० ते णं न जाणंति 2 आहारंति, तत्थ णंजे ते पन्ज० ते दुविहा पं०, तं०- उवउत्ता य अणु० य, तत्थ णं जे ते अणु० तेण याणंति 2 आहारंति ॥सूत्रम् 619 // अणगारस्से त्यादि, भावितात्मा ज्ञानादिभिर्वासितात्मा, केवली चेह संग्राह्यः, तस्य सर्वं कर्म भवोपग्राहित्रयरूपमायुषो भेदेनाभिधास्यमानत्वात् वेदयतः अनुभवतः प्रदेशविपाकानुभवाभ्यामत एव सर्वं कर्म भवोपग्राहिरूपमेव निर्जरयतः आत्मप्रदेशेभ्यः शातयतस्तथा सर्वं सर्वायुःपुद्गलापेक्षं मारं मरणमन्तिममित्यर्थः म्रियमाणस्य गच्छतस्तथा सर्वं समस्तं शरीरं औदारिकादि विप्रजहतः, एतदेव विशेषिततरमाह चरमं कम्म मित्यादि, चरमं कर्म आयुषश्चरमसमयवेद्यं वेदयत एवं निर्जरयतस्तथा चरमंचरमायुःपुद्गलक्षयापेक्षंमारंमरणं म्रियमाणस्यगच्छतः, तथा चरमंशरीरं यच्चरमावस्थायामस्ति तत्त्यजतः, एतदेव स्फुटतरमाह- मारणंतियं कम्म मित्यादि, मरणस्य सर्वायुष्कक्षयलक्षणस्यान्तःसमीपं मरणान्त आयुष्कचरमसमयस्तत्र भवं मारणान्तिकं कर्म भवोपग्राहित्रयरूपं वेदयत एवं निर्जरयतस्तथा मारणान्तिकं मारणान्तिकायुर्दलिकापेक्षं मारं मरणं कुर्वतः, एवं शरीरं त्यजतः, ये चरमाः सर्वान्तिमाः निर्जरापुद्गलाः निर्जीर्णकर्मदलिकानि सूक्ष्मास्ते पुद्गलाः प्रज्ञप्ता भगवद्धि हे 1924 // Page #157 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1235 // पुदलाना ज्ञानादि श्रमणायुष्मन्! इति भगवत आमन्त्रणम्, सर्वलोकमपि तेऽवगाह्य तत्स्वभावत्वेनाभिव्याप्य तिष्ठन्तीति प्रश्नः, अत्रोत्तरं-हंता / 18 शतके मागंदियपुत्ते त्यादि॥४॥ छउमत्थे णं ति केवली हि जानात्येव तानिति न तद्गतं किञ्चित्प्रष्टव्यमस्तीतिकृत्वा छउमत्थेत्त्युक्तम्, उद्देशकः३ सूत्रम् 619 छद्मस्थश्चेह निरतिशयो ग्राह्यः आणत्तं व त्ति अन्यत्वं- अनगारद्वयसम्बन्धिनो ये पुद्गलास्तेषां भेदः णाणत्तं व त्ति वर्णादिकृतं निर्जरादिनानात्वं एवं जहा इंदियउद्देसए पढमे त्ति एवं यथा प्रज्ञापनायाः पञ्चदशपदस्य प्रथमोद्देशके तथा शेषं वाच्यम्, अर्थातिदेशश्चायं तेन यत्रेह गोयमे ति पदं तत्र मागंदियपुत्ते त्ति द्रष्टव्यम्, तस्यैव प्रच्छकत्वात्, तच्चेदं- ओमत्तं वा तुच्छत्तं वा गरुयत्तं वा लहुयत्तं वा जाणति पासति?, गोयमा! नो इणढे समढे, से केणटेणं भंते! एवं वुच्चइ छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं णो किंचि आणत्तं वा 6 जा. पा.?, गोयमा! देवेऽवि य णं अत्थेगइए जे णं तेसिं निजरापोग्गलाणं (नो) किंचि आणत्तं वा 6 न जा न पा०, से तेणटेणं गोयमा! एवं वु. छउमत्थे णं मणूसे तेसिं निजरापुग्गलाणं (नो) किंचि आणत्तं वा 6 न जान पा०, सुहुमा णं ते पुग्गला प० समणाउसो! सव्वलोगंपि य णं ते ओगाहित्ताणं चिट्ठति एतच्च व्यक्तम्, नवरं ओमत्तं त्ति अवमत्वमूनता तुच्छत्तं त्ति तुच्छत्वं निस्सारता, निर्वचनसूत्रे तु देवेऽविय णं अत्थेगइए त्ति मनुष्येभ्यः प्रायेण देवः पटुप्रज्ञो / भवतीति देवग्रहणम्, ततश्च देवोऽपिचास्त्येककः कश्चिद्विशिष्टावधिज्ञानविकलो यस्तेषां निर्जरापुद्गलानांन किञ्चिदन्यत्वादि जानाति किं पुनर्मनुष्यः?, एकग्रहणाच्च विशिष्टावधिज्ञानयुक्तो देवोजानातीत्यवसीयत इति, जाववेमाणिए त्ति अनेनेन्द्रियपदप्रथमोद्देशकाभिहित एव प्राग्व्याख्यातसूत्रानन्तरवत्ती चतुर्विंशतिदण्डकः सूचितः, स च कियडूरंवाच्यः? इत्याह जाव तत्थ Aणं जे ते उवउत्ते त्यादि // 5 // एवं चासौ दण्डकः 'नेरइया णं भंते! निजरापुग्गले किं जाणंति पासंति आहारिति उदाहु न जाणंति'शेषं तु लिखितमेवास्त इति,गतार्थं चैतत्, नवरमाहारयन्तीत्यत्र सर्वत्रौजआहारोगृह्यते, तस्य शरीरविशेषग्राह्यत्वात्तस्य // 1235 Page #158 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ 18 शतके उद्देशकः 3 सूत्रम् 620 द्रव्यभाव // 1236 // बन्धी चाहारकत्वे सर्वत्रभावात्, लोमाहारप्रक्षेपाहारयोस्तु त्वग्मुखयोर्भाव एव भावात्, यदाह सरीरेणोयाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होइ नायव्वो॥१॥॥६॥ मनुष्यसूत्रे तु सज्ञिभूता विशिष्टावधिज्ञान्यादयो गृह्यन्ते, येषां ते निर्जरापुद्गला ज्ञानविषयाः ।।७॥वेमानिकसूत्रे तु वैमानिका अमायिसम्यग्दृष्टय उपयुक्तास्तान जानन्ति ये विशिष्टावधयः, मायिमिथ्यादृष्टयस्तु न जानन्ति मिथ्यादृष्टित्वादेवेति // 8 // // 619 // अनन्तरं निर्जरापुद्गलाश्चिन्तितास्ते च बन्धे सति भवन्तीति बन्धं निरूपयन्नाह ९कतिविहे णं भन्ते! बंधे प०?, मागंदियपुत्ता, दुविहे प० तं०- दव्वबंधे य भावबंधे य, 10 दव्वबंधे णं भंते! कतिविहे प०?, मागं०! दुविहे प० तं० पओगबंधेय वीससाबंधेय, ११वीससाबंधेणंभंते! क० पं०?,मागंदियपुत्ता! दुविहे प०, तं०साइयवीससाबंधे य अणादीयवीस० य, 12 पयोगबंधे णं भंते! क. पं०, मागं० पुत्ता! दुविहे पं०, तं० सिढिलबंधणबन्धे यधणियबंधणबन्धे य, 13 भावबंधे णं भंते! क० पं०?, मागंदियपुत्ता! दुविहे पं० तं० मूलपगडिबंधे य उत्तरपगडिबंधे य, 14 नेरइयाणं भंते! क० भावबंधे प०?, मागंदियपुत्ता! दुविहे भावबंधे पं० 20 मूलपगडिबंधे य उत्तरप० य, एवं जाव वेमाणियाणं, 15 नाणावरणिज्जस्स णं भंते! कम्मस्स क० भावबंधे प०?, मागंदिया! दुविहे भावबंधे प० तं० मूलपगडिबंधे य उत्तरप० य, 16 नेर० भंते! नाणावरणिज्जस्स कम्मस्स क० भावबंधे० प०?, मांगदियपुत्ता! दुविहे भावबंधे प० तं० मूलपगडिबंधे य उत्तरपयडि० एवं जाव वेमा०, जहा नाणावरणिज्जेणं दंडओ भणिओ एवं जाव अंतराइएणं भाणियव्वो।सूत्रम् 620 // कइविहे ण मित्यादि, दव्वबंधे यत्ति द्रव्यबन्ध आगमादिभेदादनेकविधः केवलमिहोभयव्यतिरिक्तो ग्राह्यः, स च द्रव्येण 0 कार्मणेनौजआहार: त्वचा स्पर्शेन च लोमाहारः / प्रक्षेपाहारः पुनः कावलिको भवति ज्ञातव्यः॥ 1 // // 1236 // Page #159 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 18 शतके उद्देशक:३ सूत्रम् 621 कर्मनानात्वं भाग-३ // 1237 // स्नेहरज्ज्वादिना द्रव्यस्य वा परस्परेण बन्धो द्रव्यबन्धः, भावबंधे यत्ति भावबन्ध आगमादिभेदाद् द्वेधा, स चेह नोआगमतो ग्राह्यः, तत्र भावेन मिथ्यात्वादिना भावस्य वा- उपयोगभावाव्यतिरेकाजीवस्य बन्धो भावबन्धः।। 9 // पओयबंधे य त्ति जीवप्रयोगेण द्रव्याणां बन्धनं वीससाबंधे त्ति स्वभावतः // 10 // साईवीससाबंधे त्ति अभ्रादीनां अणाईयवीससाबंधे य त्ति धर्मास्तिकायाधर्मास्तिकायादीनाम् // 11 // सिढिलबंधणबन्धे यत्ति तृणपूलिकादीनां धणियबंधणबन्धे यत्ति रथचक्रादीनामिति // // 12 // // 620 // कर्माधिकारादिदमाह 17 जीवाणं भंते! पावे कम्मे जे य कडे जाव जे य कजिस्सइ अत्थि याइ तस्स केइ णाणत्ते?, हंता अस्थि, से केणतुणं भंते! एवं वुच्चइ जीवाणं पावे कम्मे जे यकडे जावजे य कजिस्सति अत्थियाइ तस्स णाणत्ते? मांगदियपुत्ता! से जहानामए-केइ पुरिसे धणुं परामुसइ धणुं 2 उसुंपरामुसइ उ० 2 ठाणं ठा०२ आययकन्नाययं उसुंकरेंति आ० 2 उर्ल्ड वेहासं उव्विहइसे नूणं मागंदियपुत्ता! तस्स उसुस्स उई वेहासंउव्वीढस्स समाणस्स एयतिविणाणत्तं जाव तं तंभावंपरिणमतिविणाणत्तं?, हंता भगवं! एयतिविणाणतंजाव परिणमतिविणाणत्तं से तेणटेणं मागंदियपुत्ता! एवं वुच्चइ जावतं तंभावं परिणमतिविणाणत्तं, 18 नेरइयाणं पावे कम्मे जे य कडे एवं चेव नवरं जाव वेमाणियाणं // सूत्रम् 621 // जीवाण मित्यादि, एयइवि नाणत्तं ति 'एजते' कम्पते यदसाविषुस्तदपि नानात्वं भेदोऽनेजनावस्थापेक्षया, यावत्करणात्। वेयइविणाणत्त मित्यादि द्रष्टव्यम्, अयमभिप्रायः- यथा बाणस्योर्दू क्षिप्तस्यैजनादिकं नानात्वमस्ति, एवं कर्मणः कृतत्वक्रियमाणत्वकरिष्यमाणत्वरूपंतीव्रमन्दपरिणामभेदात्तदनुरूपकार्यकारित्वरूपंच नानात्वमवसेयमिति // 17-18 // // 621 // अनन्तरं कर्म निरूपितम्, तच्च पुद्गलरूपमिति पुद्गलानधिकृत्याह // 1237 // Page #160 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1238 // ग्रहण 19 नेरइया णंभंते! जे पोग्गले आहारत्ताए गेण्हंति तेसिणं भंते! पोग्गलाणं सेयकालंसि कतिभागं आहारेंति कति० निजरेंति?, 18 शतके मा०पुत्ता! असंखेज्जइभागं आ० अणंतभागं नि०, 20 चक्कियाणंभंते! केइ तेसु निजरापोग्गलेसु आसइत्तए वा जाव तुयट्टित्तएवा? उद्देशक:३ सूत्रम् 622 णो तिणटेसमटे अणाहरणमेयं बुइयं समणाउसो! एवं जाव वेमाणियाणं / सेवं भंते! रति ॥सूत्रम् 622 // 18-3 // आहारनेरइए त्यादि, सेयकालंसि त्ति एष्यति काले ग्रहणानन्तरमित्यर्थः असंखेजइभागं आहारिति तिगृहीतपुद्गलानामसङ्खायेयभाग निजर माहारीकुर्वन्ति गृहीतानामेवानन्तभागं निर्जरयन्ति मूत्रादिवत्त्यजन्ति // 19 // चक्किय त्ति शक्नुयात् अणाहरणमेयं बुइयं तिल उद्देशकः४ आध्रियतेऽनेनेत्याधरणमाधारः, तन्निषेधोऽनाधरणमाधर्तुमक्षमम्, एतन्निर्जरापुद्गलजातमुक्तं जिनैरिति // 20 // // 622 // अष्टादशशते तृतीयः॥१८-३॥ ॥अष्टादशशतके चतुर्थोद्देशकः॥ * तृतीयोद्देशकस्यान्ते निर्जरापुद्गलानामासितुमित्यादिभिः पदैरर्थतः परिभोगो विचारितश्चतुर्थे तु प्राणातिपातादीनामसौ विचार्य्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्र १तेणंकालेणं 2 रायगिहेजाव भगवंगोयमे एवं वयासी-अह भंते! पाणाइवाए मुसावाए जाव मिच्छादसणसल्ले पाणाइवायवेरमणे मुसावाए जाव मिच्छादसणसल्लवेरमणे पुढविक्काइए जाव वणस्सइकाइए धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए जीवे असरीरपडिबद्धे परमाणुपोग्गले सेलेसिंपडिवन्नए अणगारे सव्वे य बायरबोंदिधरा कलेवरा एएणंदुविहा जीवदव्वा य अजीवदव्वा यजीवाणं भंते! परिभोगत्ताए हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव एएणं दुविहा जीवदव्वा य अजीवदव्वा य अत्थेगतिया // 1 8 // Page #161 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1239 // 18 शतके उद्देशकः 4 सूत्रम् 623-624 प्राणातिपातादीनामुप भोगेतरौ कृतादियुग्मा जीवाणं परिभोगत्ताए हव्वमागच्छंति अत्थेगतिया जीवाणंजाव नो हव्वमागच्छंति, सेकेणटेणं भंते! एवं वुचइ पाणाइवाए जाव नो हव्वमागच्छंति?, गोयमा! पाणाइवाए जाव मिच्छादसणसल्ले पुढविकाइए जाव वणस्सइकाइए सव्वे य बायरबोंदिधरा कलेवरा एएणंदुविहा जीवदव्वा य अजीवदव्वा य, जीवाणं परिभोगत्ताए हव्वमागच्छंति, पाणाइवायवेरमणे जाव मिच्छादसणसल्लविवेगे धम्मत्थिकाए अधम्मत्थिकाए जाव परमाणुपोग्गले सेलेसिंपडिवन्नए अणगारे एएणं दुविहा जीवदव्वा य अजीवदव्वा यजीवाणं परिभोगत्ताए नो हव्वमागच्छन्ति से तेणटेणंजाव नो हव्वमागच्छंति ॥सूत्रम् 623 // २कतिणंभंते! कसाया पन्नत्ता?, गोयमा! चत्तारि कसाया प०, तं० कसायपदं निरवसेसंभाणियव्वं जाव निजरिस्संति लोभेणं॥ 3 कति णं भंते! जुम्मा प०?, गोयमा! चत्तारि जुम्मा प०-कडजुम्मे तेयोगे दावरजुम्मे कलिओगे, सेकेणतुणं भंते! एवं वु० जाव कलियोए?, गोयमा! जेणंरासीचउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं कडजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अव०तिपज्जवसिए सेत्तं तेयोए, जेणंरासी चउक्कएणं अवहारेणं अव० दुपज्जवसिए सेत्तं दावरजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अव० एगपज्ज. सेत्तं कलिओगे, से तेणटेणं गोयमा! एवं वु० जाव कलि०॥ 4 नेरइया णं भंते! किं कडजुम्मा तेयोगा दावर० कलियोगा 4?, गोयमा! जहन्नपदे कड० उक्कोसपदे तेयोगा अजहन्नुक्कोसपदे सिय कडजुम्मा 1 जाव सिय कलियोगा 4, एवं जाव थणियकुमारा / 5 वणस्सइकाइयाणं पुच्छा, गोयमा! जहन्नपदे अपदा उक्कोसपदे य अपदा अजहन्नुकोसियपदे सिय कडजुम्मा जाव सिय कलियोगा।६ बेइंदिया णं पुच्छा, गोयमा! जहन्नपदे कड० उक्कोसपदे दावर०, अणुक्कोसपदे सिय कड० जाव सिय कलियोगा, एवं जाव चतुरिंदिया, सेसा एगि० जहा बेंदिया, पंचिंदियतिरिक्खजोणिया जाव वेमाणिया जहा नेरइया, सिद्धा जहा वणस्सइकाइया / 7 इत्थीओ णं भंते! किं कडजुम्मा०? पुच्छा, गोयमा! जहन्नपदे कडजुम्माओ उक्कोसपदे सिय कडओ // 1239 / Page #162 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1240 // बादर अणुक्कोसपदे सिय कड०ओ जाव सिय कलियोगाओ, एवं असुरकुमारित्थीओविजाव थणियकुमारइ०, एवं तिरिक्खजोणियइ० 18 शतके एवं मणुसित्थीओएवं जाववाणमंतरजोइसियवेमाणियदेवित्थीओ।सूत्रम् 624 // उद्देशकः 4 सूत्रम् जावतियाणं भंते! वरा अंधगवण्हिणो जीवा तावतिया परा अंधगवण्हिणो जीवा?, हंता गोयमा! जावतिया वरा अंधगवण्हिणो 623-624 8 जीवा तावतिया परा अंधगवण्हिणो जीवा / सेवं भंते रत्ति ॥सूत्रम् 625 // 18-4 // प्राणातिपा तादीनामुप तेण मित्यादि, जीवे असरीरपडिबद्धे त्ति त्यक्तसर्वशरीरो जीव: बायरबोंदिधरा कलेवर त्ति स्थूलाकारधराणि न सूक्ष्माणि भोगेतरौ कडेवराणि निश्चेतना देहा अथवा बादरबोन्दिधराः बादराकारधारिणः कडेवराव्यतिरेकात् कडेवरा- द्वीन्द्रियादयो जीवाः, कृतादियुग्मा सूत्रम् 625 एए ण मित्यादि, एतानि प्राणातिपातादीनि सामान्यतो द्विविधानि न प्रत्येकम्, तत्र पृथिवीकायादयो जीवद्रव्याणि, तेजस्काय प्राणातिपातादयस्तु न जीवद्रव्याण्यपि तु तद्धा इति न जीवद्रव्याण्यजीवद्रव्याणि धर्मास्तिकायादयस्त्वजीवरूपाणि द्रव्याणीति कृत्वाऽजीवद्रव्याणीति जीवानां परिभोग्यत्वायागच्छन्ति, जीवैः परिभुज्यन्त इत्यर्थः, तत्र प्राणातिपातादीन् यदा करोति तदा तान् सेवते प्रवृत्तिरूपत्वात्तेषामित्येवं तत्परिभोगः, अथवा चारित्रमोहनीयकर्मदलिकभोगहेतुत्वात्तेषांक चारित्रमोहाणुभोगः प्राणातिपातादिपरिभोग उच्यते, पृथिव्यादीनांतु परिभोगोगमनशोचनादिभिः प्रतीत एव, प्राणातिपातविरमणादीनां तु न परिभोगोऽस्ति वधादिविरतिरूपत्वेन जीवस्वरूपत्वात्तेषाम्, धर्मास्तिकायादीनां तु चतुर्णाममूर्तत्वेन परमाणोः सूक्ष्मत्वेन शैलेशीप्रतिपन्नानगारस्य च प्रेषणाद्यविषयत्वेनानुपयोगित्वान्न परिभोग इति // 1 / / / / 623 // // 1240 // - परिभोगश्च भावतः कषायवतामेव भवतीति कषायान् प्रज्ञापयितुमाह कइण मित्यादि, कसायपदं ति प्रज्ञापनायां चतुर्दशम्, तच्चैवं-'कोहकसाए माणकसाए मायाकसाए लोभकसाये त्यादि निजरिस्संति लोभेणं ति अस्यैवं सम्बन्धः 'वेमाणिया णं वक्तव्यता Page #163 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1241 // भंते! कइहिं ठाणेहिं अट्ठ कम्मपयडीओ निजरिस्संति?, गोयमा! चउहिं ठाणेहिं, तंजहा- कोहेणं जाव लोभेणं'ति, इह नारकादीनामष्टापि कर्माण्युदये वर्तन्ते, उदयवर्त्तिनां च तेषामवश्यं निर्जरणमस्ति, कषायोदयवर्त्तिनश्च ते ततश्च कषायोदये कर्मनिर्जराया भावात् क्रोधादिभिर्वैमानिकानामष्टकर्मप्रकृतिनिर्जरणमुच्यते इति // 2 // अनन्तरं कषाया निरूपिताः, ते च चतुः सङ्ख्यत्वात्कृतयुग्मलक्षणसङ्खयाविशेषवाच्या इत्यतो युग्मस्वरूपप्रतिपादनायाह कइण मित्यादि, चत्तारि जुम्म त्ति इह गणितपरिभाषया समोराशियुग्ममुच्यते विषमस्त्वोज इति, तत्र च यद्यपीह द्वौ राशी युग्मशब्दवाच्यौ, द्वौ चौजः शब्दवाच्यौ भवतस्तथाऽपीह युग्मशब्देन राशयो विवक्षिता अतश्चत्वारि युग्मानि राशय इत्यर्थः, तत्र कडजुम्मे त्ति कृतं सिद्धं पूर्णम्, ततः परस्य राशिसज्ञान्तरस्याभावेन न त्वोजःप्रभृतिवदपूर्णम्, यद्युग्मंसमराशिविशेषस्तत्कृतयुग्मम्, तेओए त्ति त्रिभिरादित एव कृतयुग्माद्वोपरिवत्तिभिरोजो विषमराशिविशेषस्त्र्योजः, दावरजुम्मे त्ति द्वाभ्यामादित एव कृतयुग्माद्वोपरिवर्तिभ्यां यदपरंयुग्म कृतयुग्मादन्यत्तन्निपातनविधेापरयुग्मम्, कलिओए'त्ति कलिना- एकेन आदित एव कृतयुग्माद्वोपरिवर्त्तिना ओजो विषमराशिविशेषः कल्योज इति ।जेणं रासी त्यादि, योराशिश्चतुष्केनापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवति स कृतयुग्ममित्यभिधीयते, यत्रापि राशौ चतूरूपत्वेन चतुष्कापहारोनास्ति सोऽपि चतुष्पर्यवसितत्वसद्भावात्कृतयुग्ममेव, एवमुत्तरपदेष्वपि॥ 3 // अनन्तरं कृतयुग्मादिराशयः प्ररूपिताः, अथ तैरेव नारकादीन् प्ररूपयन्नाह नेरइया ण मित्यादि जहन्नपदे कडजुम्म त्ति अत्यन्तस्तोकत्वेन कृतयुग्माः कृतयुग्मसज्ञिताः उक्कोसपए त्ति सर्वोत्कृष्टतायां त्र्योजःसज्ञिता मध्यमपदे चतुर्विधा अपि, एतच्चैवमाज्ञाप्रामाण्यादवगन्तव्यम् // 4 // वणस्सइकाइया ण मित्यादि, वनस्पतिकायिका जघन्यपद उत्कृष्टपदे चापदाः, जघन्यपदस्योत्कृष्टपदस्य च तेषामभावात्तथाहि- जघन्यपदमुत्कृष्टपदं च तदुच्यते यन्नियतरूपं तच्च यथा नारकादीनां 18 शतके उद्देशकः 4 सूत्रम् 623-624 प्राणातिपातादीनामुप भोगेतरौ कृतादियुग्मा सूत्रम् 625 बादरतेजस्काय वक्तव्यता // 1241 // Page #164 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-B | // 1242 // कालान्तरेणापि लभ्यते न तथा वनस्पतीनाम्, तेषां परम्परया सिद्धिगमनेन तद्राशेरनन्तत्वापरित्यागेऽप्यनियतरूपत्वादिति, काल सिद्धा जहा वणस्सइकाइयत्ति जघन्यपद उत्कृष्टपदेचापदाः, अजघन्योत्कृष्टपदे च स्यात् कृतयुग्मादय इत्यर्थः, तत्र जघन्योत्कृष्टपदापेक्षयाऽपदत्वं वर्द्धमानतया तेषामनियतपरिमाणत्वाद्भावनीयमिति // 5-7 // // 624 // जीवपरिमाणाधिकारादिमाह जावइए त्यादि, यावन्तः वर त्ति अर्वाग्भागवर्तिन आयुष्कापेक्षयाऽल्पायुष्का इत्यर्थः अंधगवण्हिणो त्ति अंहिपा वृक्षास्तेषां वह्नयस्तदाश्रयत्वेनेत्यंहिपवह्नयो बादरतेजस्कायिका इत्यर्थः, अन्ये त्वाहुः- अन्धका अप्रकाशकाः सूक्ष्मनामकर्मोदयाद्ये वह्नयस्तेऽन्धकवह्नयो जीवाः तावइय त्ति तत्परिमाणाः पर त्ति पराः प्रकृष्टाः स्थितितो दीर्घायुष इत्यर्थ इति प्रश्नः, हंते त्याद्युत्तरमिति // 8 // // 625 // अष्टादशशते चतुर्थः॥१८-४॥ 18 शतके उद्देशक:५ सूत्रम् 626 असुरादिप्रासादीयता ॥अष्टादशशतके पञ्चमोद्देशकः॥ चतुर्थोद्देशकान्ते तेजस्कायिकवक्तव्यतोक्ता तेच भास्वरजीवा इति पञ्चमे भास्वरजीवविशेषवक्तव्यतोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्र १दो भंते! असुरकुमारा एगंसि असुरकुमारावासंसि अकुल्देवत्ताए उववन्ना तत्थ णं एगे अ०कुमारे देवे पासादीए दरिसणिज्जे अभिरूवे पडिरूवे एगे अकुमारे देवे से णं नोपासादिए नो दरिसणिज्जे नो अभिरूवे नो पडिरूवे से कहमेयं भंते! एवं ?, गोयमा! असुरकुमारा देवा दुविहा प०, तं०- वेउव्वियसरीरा य अवेउव्वियसरीरा य, तत्थ णंजे से वे०सरीरे अकुमारे देवे से णं पासादीए जाव पडिरूवे, तत्थ णंजे से अवे०सरीरे अ०कुमारे देवे से णं नो पासादीए जाव नो पडिरूवे, से केणटेणं भंते! एवं वु० तत्थ णंजे // 1242 // Page #165 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1243 // से वेउव्वियसरीरे तंचेव जावपडिरूवे?, गोयमा! से जहानामए- इहंमणुयलोगंसि दुवे पुरिसा भवंति-एगे पुरिसे अलंकियविभूसिए एगे पुरिसे अणलंकियवि०, एएसि णं गोयमा! दोण्हं पुरिसाणं कयरे पुरिसे पासा० जाव पडि० कयरे पुरिसे नो पासा. जाव नो पडि० जे वा से पुरिसे अलंकियवि० जे वा से पु० अणलंकियवि०?, भगवं! तत्थ जे से पु० अलंकियवि० से णं पुरिसे पासा० जाव पडिरूवे, तत्थ णं जे से पु० अणलंकियवि० से णं पु० नो पासाजाव नो पडिरूवे से तेणटेणं जाव नो पडि० / 2 दो भंते! नागकुमारा देवा एगंसि नागकुमारावासंसि एवं चेव एवं जाव थणियकुमारा वाणमंतरजोतिसिया वेमाणिया एवं चेव ॥सूत्रम् 626 // 1 दो भंते इत्यादि वेउब्वियसरीर त्ति विभूषितशरीराः॥१॥॥ 626 // अनन्तरमसुरकुमारादीनां विशेष उक्तः, अथ विशेषाधिकारादिदमाह ३दोभंते! नेरतिया एगंसि नेरतियावासंसि नेरतियत्ताए उववन्ना,तत्थ णं एगे नेरइए महाकम्मतराए चेव जाव महावेयणतराए चेव एगे ने० अप्पकम्मतराए चेव जाव अप्पवेयणतराए चेव से कहमेयं भंते! एवं?, गोयमा! ने दुविहा प०० मायिमिच्छा दिट्टिउववन्नगा य अमायिसम्मदिट्ठिउव० य, तत्थ णं जेसे मायिमिच्छादिट्ठिउव० नेरइए सेणं महाकम्मतराए चेव जाव महावेय० चेव, तत्थणं जेसे अमायिसम्मदिट्ठिउव० नेरइए से णं अप्पकम्मतराए चेव जाव अप्पवेय० चेव, 4 दो भंते! असुरकुमारा एवं चेव एवं एगिंदियविगलिंदियवजंजाववेमाणिया।सूत्रम् 627 // दो भंते! नेरइए त्यादि, महाकम्मतराए चेव त्ति इह यावत्करणात् महाकिरियतराए चेव महासवतराए चेव त्ति दृश्यम्, व्याख्या चास्य प्राग्वत् / एगिदियविगलिंदियवजं त्ति इहैकेन्द्रियादिवर्जनमेतेषांमायिमिथ्यादृष्टित्वेनामायिसम्यग्दृष्टिविशेषणस्यायुज्यमानत्वादिति ॥३-४॥॥६२७॥प्राग्नारकादिवक्तव्यतोक्ता ते चायुष्कप्रतिसंवेदनावन्त इति तेषां तां निरूपयन्नाह 18 शतके उद्देशकः५ सूत्रम् 626 असुरादिप्रासादीयता सूत्रम् 627 नारकयोर्महाल्पवेदनादिवेद्यमान पुरस्कृतायुषी ऋज्वीतरा वैक्रिया // 1243 // Page #166 -------------------------------------------------------------------------- ________________ 18 शतके उद्देशकः५ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1244 // सूत्रम् 628-629 नारकयोर्महाल्पवेदनादि वेद्यमान पुरस्कृतायुषी ऋज्वीतरा वैक्रिया 5 नेरइएणं भंते! अणंतरं उव्वट्टित्ता जे भविए पंचिंदियतिरिक्खजोणिएसु उववज्जित्तए से णं भंते! कयरं आउयं पडिसंवेदेति?, गोयमा! नेरइयाउयं पडिसंवेदेति पंचिंदियतिरिक्खजोणियाउए से पुरओ कडे चिट्ठति, एवं मणुस्सेसुवि, नवरं मणुस्साउए से पुरओ कडे चिट्ठइ।६असुरकुमाराणंभंते! अणंतरं उव्वट्टित्ता जे भविए पुढविकाइएसु उववजित्तए पुच्छा,गो०! असुरकुमाराउयं पडिसंवेदेति पुढविकाइयाउए से पुरओ कडे चिट्ठइ, एवं जो जहिं भविओ उववज्जित्तए तस्स तं पुरओ कडं चिटुंति, जत्थ ठिओ तं पडिसंवेदेति जाव वेमाणिए, नवरं पुढविकाइए पुढविकाइएसु उववज्जति पुढविकाइयाउयं पडिसंवेएति अन्ने य से पुढविक्काइयाउए पुरओ कडे चिट्ठति एवं जाव मणुस्सो सट्ठाणे उववाएव्वो परट्ठाणे तहेव / / सूत्रम् 628 // दोभंते! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकु०देवत्ताए उववन्ना तत्थणंएगे असुरकुमारे देवे उजुयं विउव्विस्सामीति उज्जुयं विउव्वइ वंकं विउव्विस्सामीति वंकं वि० जं जहा इच्छइ तंतहा वि० एगे असुरकुमारे देवे उज्जुयं विउव्वि० वंकं वि०, वंकं विउव्वि० उजुयं वि०, जं जहा इच्छति णो तंतहा विउव्वइ से कहमेयं भंते! एवं ?, गोयमा! असुरकुमारा देवा दुविहा पं०, तं०मायिमिच्छदिट्ठिउव० य अमायिसम्मट्ठिीउववन्नगा य, तत्थ णं जे से मायिमिच्छादिट्ठिउववन्नए असुरकुमारे देवे से णं उज्जुयं विउव्विस्सामीति वंकं विउव्वति जावणोतंतहा वि०, तत्थ णंजे से अमायिसम्मदिट्ठिउव० असुरकुमारे देवे से उज्जुयं विउ० जाव तंतहा विउव्वइ / 8 दोभंते! नागकुमारा एवं चेव एवं जाव थणिय० वाणमं० जोइसि० वेमाणिया एवं चेव ॥सेवं भंते! रत्ति // सूत्रम् 629 // 18-5 // नेरइए ण मित्यादि, एतच्च व्यक्तमेव // 5 // // 628 // पूर्वमायुःप्रतिसंवेदनोक्ता, अथ तद्विशेषवक्तव्यतामाह दो भंते! असुरकुमारा इत्यादि, यच्चेह मायिमिथ्यादृष्टीनामसुरकुमारादी Page #167 -------------------------------------------------------------------------- ________________ नामृजुविकुर्वणेच्छायामपि वङ्कविकुर्वणं भवति तन्मायामिथ्यात्वप्रत्ययकर्मप्रभावात्, अमायिसम्यग्दृष्टीनां तु यथेच्छं विकुर्खणा भवति तदार्जवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति / / 7-8 // // 626 / / अष्टादशशते पञ्चमः / / 18-5 // श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1245 // 18 शतके उद्देशक:६ सूत्रम् 630 निश्चयेतराभ्यां गौल्यादिवर्णादि परमाण्वादिवर्णादि ॥अष्टादशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशकेऽसुरादीनांसचेतनानामनेकस्वभावतोक्ता, षष्ठेतु गुडादीनामचेतनानांसचेतनानांच सोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १फाणियगुले णं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पण्णत्ते?, गोयमा! एत्थ णं दो नया भवंति, तं० निच्छइयनए य वावहारियनए य वावहारियनयस्स गोड्डेफाणियगुले नेच्छइयनयस्स पंचवन्ने दुगंधे पंचरसे अट्ठफासे प०।२ भमरेणंभंते! कतिवन्ने? पुच्छा, गोयमा! एत्थ णं दो नया भवंति, तं० निच्छइयनए य वावहारियनए य, वाव्यनयस्स कालए भमरे नेव्यनयस्स पंचवन्ने जाव अट्ठफासे पं०।३सुयपिच्छे णं भंते! कतिवन्ने एवं चेव, नवरं वा यनयस्स नीलए सुयपिच्छे नेव्यनयस्स पंचवण्णे सेसंतंचेव, एवं एएणं अभिलावेणं लोहिया मंजिट्ठिया पीतिया हालिद्दा सुकिल्लए संखे सुन्भिगंधे कोटे दुब्भिगंधे मयगसरीरे तित्ते निंबे कडुया सुंठी कसाए कविढे अंबा अंबिलिया महुरे खंडे कक्खडे वइरे मउए नवणीए गरुए अए लहुए उलुयपत्ते सीए हिमे उसिणे अगणिकाए णिद्धे तेल्ले, 4 छारिया णं भंते! पुच्छा, गोयमा! एत्थ दो नया भवंति, तं०नि०यनए य वन्यनए य वन्यनयस्स लुक्खा छारिया नेच्छइयनयस्स पंचवन्ना जाव अट्ठफासा पन्नत्ता / / सूत्रम् 630 // फाणिए त्यादि, फाणियगुले णंति द्रवगुडः गोड्डेत्ति गौल्यंगौल्यरसोपेतं मधुररसोपेतमितियावत्, व्यवहारो हि लोकसंव्यवहार // 1245 // Page #168 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1246 // परत्वात्तदेव तत्राभ्युपगच्छति शेषरसवर्णादींस्तु सतोऽप्युपेक्षत इति, निच्छइयनयस्सत्ति नैश्चयिकनयस्य मतेन पञ्चवर्णादि- 18 शतके परमाणूनां तत्र विद्यमानत्वात् पञ्चवर्णादिरिति // 1 // // 630 // उद्देशक: 6 सूत्रम् 631 ५परमाणुपोग्गले णं भंते! कतिवन्ने जाव कतिफासे पन्नत्ते?, गोयमा! एगवन्ने एगगंधे एगरसे दुफासे पन्नत्ते // 6 दुपएसिए णं निश्चयेतराभ्यां भंते! खंधे कतिवन्ने पुच्छा, गोयमा! सिय एगवन्ने सिय दुवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय गोल्यादि वर्णादि तिफासे सिय चउफासे पन्नत्ते, एवं तिपएसिएवि, नवरं सिय एगवन्ने सिय दुवन्ने सिय तिवन्ने, एवं रसेसुवि, सेसंजहा दुपएसियस्स, परमाण्वादि वर्णादि एवं चउपएसिएवि नवरंसिय एगवन्ने जाव सिय चउवन्ने, एवं रसेसुविसेसंतंचेव, एवं पंचपएसिएवि, नवरं सिय एगवन्ने जाव सिय पंचवन्ने, एवं रसेसुवि गंधफासा तहेव, जहा पंचपएसिओ एवं जाव असंखेज्जपएसिओ॥७ सुहुमपरिणए णं भंते! अणंतपएसिए खंधे कतिवन्ने जहा पंचपएसिए तहेव निरवसेसं, बादरपरिणएणंभंते! अणंतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा! सिय एगवन्ने जाव सिय पंचवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे जाव सिय पंचरसे सियचउफासेजाव सिय अट्ठफासे प०॥सेवं भंते! रत्ति॥ सूत्रम् 631 // 18-6 // परमाणुपोग्गले ण मित्यादि, इह च वर्णगन्धरसेषु पञ्च द्वौ पञ्च च विकल्पाः दुफासे त्ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुद्धस्पर्शद्वययुक्त इत्यर्थः, इह च चत्वारो विकल्पः शीतस्निग्धयोःशीतरूक्षयोरुष्णस्निग्धयोरुष्णरूक्षयोश्चसम्बन्धादिति // 5 // दुपएसिए ण मित्यादि, सिय एगवन्ने त्ति द्वयोरपि प्रदेशयोरेकवर्णत्वात्, इह च पञ्च विकल्पाः , सिय दुवन्ने त्ति प्रतिप्रदेश वर्णान्तरभावात्, इह च दश विकल्पाः, एवं गन्धादिष्वपि, सिय दुफासे त्ति प्रदेशद्वयस्यापि शीतस्निग्धत्वादिभावात्, इहापित त एव चत्वारो विकल्पाः, सिय तिफासे त्ति इह चत्वारो विकल्पास्तत्र प्रदेशद्वयस्यापि शीतभावात्, एकस्य च तत्र स्निग्धभावात् // 1246 // Page #169 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् द्वितीयस्य च रूक्षभावादेकः, एवं अनेनैव न्यायेन प्रदेशद्वयस्योष्णभावाद्वितीयः, तथा प्रदेशद्वयस्यापि स्निग्धभावात्तत्र चैकस्य शीतभावादेकस्य चौष्णभावात्तृतीयः, एवं अनेनैव न्यायेन प्रदेशद्वयस्य रूक्षभावाच्चतुर्थ इति, सिय चउफासे त्ति इह देसे सीए देसे उसिणे देसे निद्धे देसे लुक्खे त्ति वक्ष्यमाणवचनादेकः, एवं त्रिप्रदेशादिष्वपि स्वयमभ्यूह्यम् // 6 // सुहुमपरिणए ण मित्यादि,अनन्तप्रदेशिको बादरपरिणामोऽपि स्कन्धो भवति व्यणुकादिस्तु सूक्ष्मपरिणाम एवेत्यनन्तप्रदेशिकस्कन्धः सूक्ष्मपरिणामत्वेन विशेषितस्तत्राद्याश्चत्वारः स्पर्शाः सूक्ष्मेषु बादरेषु चानन्तप्रदेशिकस्कन्धेषु भवन्ति, मृदुकठिनगुरुलघुस्पर्शास्तु बादरेष्वेवेति // 7 // // 631 // अष्टादशशते षष्ठः॥१८-६॥ 18 शतके उद्देशकः सूत्रम् 632 केवलिनोऽनाविष्टता भाग-३ // 1247 // ॥अष्टादशशतके सप्तमोद्देशकः॥ षष्ठोद्देशके नयवादिमतमाश्रित्य वस्तु विचारितम्, सप्तमे त्वन्ययूथिकमतमाश्रित्य तद्विचार्यत इत्येवंसम्बन्धस्यास्ये दमादिसूत्रं १रायगिहे जाव एवं वयासी- अन्नउत्थिया णं भंते! एवमाइक्खंति जाव परूवेंति- एवं खलु केवली जक्खाएसेणं आतिट्टे समाणे आहच्च दो भासाओ भासति, तं० मोसंवा सच्चामोसंवा, से कहमेयं भंते! एवं ?, गोयमा! जण्णं ते अन्नउत्थिया जावजेते एवमाहंसु मिच्छं ते एवमाहिंसु, अहं पुण गोयमा! एवमाइक्खामि 4 नो खलु केवली जक्खाएसेणं आइस्सति, नोखलु केवली जक्खाएसेणं आतिढे समाणे आहब दो भासाओ भासतितं. मोसंवा सच्चामोसंवा, केवली णं असावज्जाओ अपरोवघाइयाओ आहच्च दोभासाओभासति, तं० सच्चंवा असच्चामोसंवा ॥सूत्रम् 632 // 8 // 1247 // Page #170 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् 18 शतके उद्देशकः 7 सूत्रम् 633 कौपध्याद्याः भाग-३ // 1248 // रायगिहे इत्यादि, जक्खाएसेणं आइस्सइ त्ति देवावेशेन 'आविश्यते' अधिष्ठीयत इति, नो खल्वि त्यादि, नो खलु केवली यक्षावेशेनाविश्यतेऽनन्तवीर्यत्वात्तस्य, अण्णातिठेत्ति अन्याविष्टः परवशीकृतः॥१॥॥६३२।।सत्यादिभाषाद्वयंच भाषमाणः केवल्युपधिपरिग्रहप्रणिधानादिकं विचित्रं वस्तु भाषत इति तद्दर्शनार्थमाह 2 कतिविहे णं भंते! उवही पण्णत्ते?, गोयमा! तिविहे उ० प०, तं० कम्मोवही सरीरो० बाहिरभंडमत्तोवगरणो०, 3 नेरइयाणं भंते! पुच्छा, गोयमा! दुविहे उ०प०० कम्मो० यसरीरो० य, सेसाणं तिविहा उ०प० एगिदियवज्जाणंजाव वेमाणियाणं, एगिदियाणं दुविहे प० तंजहा- कम्मो० यसरीरो० य, 4 कतिविहे णं भंते! उवही प०?, गो० तिविहे उ०प० तंजहा-सच्चित्ते अचित्ते मीसए, एवं नेरइयाणवि, एवं निरवसेसं जाव वेमा०।५ कतिविहे णं भंते! परिग्गहे प०?, गोयमा! तिविहे परि०प०, तं० कम्मपरि० सरीरपरि० बाहिरगभंडमत्तोवगरणपरि०,६नेरइयाणं भंते! एवं जहा उवहिणा दो दंडगा भणिया तहा परि०वि दो दंडगा भाणियव्वा, (ग्रन्थाग्रं 11000)7 कइविहे णं भंते! पणिहाणे प०? गोयमा! तिविहे पणि० प०, तं० मणपणिहाणे वइपणि कायपणि०, 8 नेरइयाणं भंते! कइविहे पणिहाणे प०, एवं चेव एवं जाव थणियकुमाराणं, 9 पुढविकाइयाणं पुच्छा, गोयमा! एगे कायपणिहाणे प०, एवं जाव वणस्सइकाइयाणं, 10 बेइंदियाणं पुच्छा, गोयमा! दुविहे पणिहाणे प० तं० वइपणिहाणे य कायपणि० य, एवं जाव चउरिंदियाणं, सेसाणं तिविहेवि जाव वेमा०! 11 कतिविहे णं भंते! दुप्पणिहाणे प०?, गोयमा! तिविहे दुप्पणिहाणे प०, तं० मणदुप्पणिहाणे जहेव पणिहाणेणं दंडगो भणिओ तहेव दुप्पणिहाणेणवि भाणियव्वो! 12 कतिविहेणं भंते! सुप्पणिहाणे प०?, गोयमा! तिविहे सुप्पणि०प०, तंजहा- मणसुप्पणिहाणे वइसुप्पणि० कायसुप्पणि०,१३ मणुस्साणं भंते! कइविहे सुप्पणि०प०? एवं चेव जाव वेमा० सेवं भंते 2 जाव विहरति / तएणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरड़ // सूत्रम् 633 // // 1248 // Page #171 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ 18 शतके उद्देशकः सूत्रम् 634 महुकश्रावकवृत्तं / / 1249 // कतिविहेण मित्यादि, तत्र, उपधीयत उपष्टभ्यते येनात्माऽसावुपधिः, बाहिरभंडमत्तोवगरणोवही ति बाह्ये कर्मशरीरव्यतिरिक्ते ये भाण्डमात्रोपकरणे तद्रूपो य उपधिः स तथा, तत्र भाण्डमात्रा भाजनरूपः परिच्छद उपकरणं च वस्त्रादीति // 2 // एगिंदियवज्जाणं ति एकेन्द्रियाणां भाण्डमात्रादि नास्तीति तद्वर्जितानामन्येषां त्रिविधोऽप्यस्तीति ।सच्चित्तेत्यादि, सच्चित्तादिद्रव्याणि शरीरादीनि // 3 // एवं नेरइयाणवि त्ति अनेनेदं सूचितं 'नेरइयाणं भंते! कइविहे उवही प०?, गोयमा! तिविहे उवही प०, तंजहा-सचित्ते अचित्ते मीसए'त्ति तत्र नारकाणांसचित्त उपधिः शरीरम्, अचित्त उत्पत्तिस्थानं मिश्रस्तुशरीरमेवोच्छ्रासादिपुद्गलयुक्तं तेषां सचेतनाचेतनत्वेन मिश्रत्वस्य विवक्षणादिति // 4 // परिग्गहे त्ति परिगृह्यत इति परिग्रहः, अर्थतस्योपधेश्च को भेदः?, उच्यते, उपकारक उपधिः, ममत्वबुद्ध्या परिगृह्यमाणस्तु परिग्रह इति // 5 // पणिहाणे त्ति प्रकर्षेण नियते। आलम्बने, धानं धरणं मनःप्रभृतेरिति प्रणिधानम् / / 7 / / // 633 // एषु च केवलिभाषितेष्वर्थेषु विप्रतिपद्यमानोऽहमानी मानवो न्यायेन निरसनीय इत्येतच्चरितेन दर्शयन्नाह 14 तेणं कालेणं 2 रायगिहे नामनगरे गुणसिलए चेइए वन्नओजाव पुढविसिलापट्टओ, तस्सणं गुणसिलस्सचेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तं०- कालोदायी सेलोदायी एवं जहा सत्तमसए अन्नउत्थिउद्देसए जाव से कहमेयं मन्ने एवं?, तत्थ णं रायगिहे नगरे महुए नाम समणोवासए परिवसति अढे जाव अपरिभूए अभिगयजीवा जाव विहरति, तएणंसमणे भगवंम० अन्नया कदायि पुव्वाणुपुव्विं चरमाणे जाव समोसढे परिसा पडिगया जाव पब्रुवासति, तए णं महुए समणोवासए इमीसे कहाए लद्धडे समाणे हट्टतुट्ठजांव हियएण्हाए जाव सरीरे सयाओ गिहाओ पडिनिक्खमति स०२ पादविहारचारेणंरायगिह नगरंजाव निग्गच्छति नि० 2 तेसिं अन्नउत्थियाणं अदूरसामंतेणं वीयीवयति, तए णं ते अन्नउत्थिया मट्ठयं समणोवासयं अदूरसामंतेणं वीयीवयमाणं // 1249 // Page #172 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1250 // 18 शतके उद्देशकः 7 सूत्रम् 634 मढुकश्रावकवृत्तं पासंति 2 अन्नमन्नंसद्दावेति रत्ता एवं वयासी-एवं खलु देवाणुप्पिया! अम्हंइमा कहा अविउप्पकडा इमंचणं महुए समणोवासए अम्हं अदूरसामंतेणं वीइवयइ तं सेयं खलु देवा०! अम्हं महुयं समणोवासयं एयमढे पुच्छित्तएत्तिक? अन्नमन्नस्स अंतियं एयमटुं पडिसुणेति अन्न. रत्ताजेणेव महुए समणोवासए तेणेव उवा०२महुयंसमणोवासयं एवं वदासी-१५ एवं खलु मढुया! तव धम्मायरिए धम्मोवदेसए समणे णायपुत्ते पंच अस्थिकाये पन्नवेइ जहा सत्तमे सए अन्नउत्थिउद्देसए जाव कहमेयं मया! एवं?, तएणं से महुए समणो० ते अन्नउत्थिए एवंव०-जति कजंकजति जाणामोपासामो अहे कजंन कजति नजाणामोन पासामो, तएणं ते अन्नउ० महुयं समणोवासयं एवं व०- केस णं तुमं महुया! समणोवासगाणं भवसि जे णं तुमं एयमटुं न जा न पा०?, तए णं स महुए सव्वासए ते अत्थिए एवंव०- अत्थिणं आउसो! वाउयाए वाति?,हंता अस्थि, तुझेणं आउसो! वाउयायस्स वायमाणस्सरूवं पासह?, णो तिणटेसमटे, अत्थिणं आउसो! घाणसहगया पोग्गला?, हंता अत्थि, तुझेणं आउसो! घाणसहगयाणं पोग्गलाणं रूवं पा०?,णो तिण४०, अत्थिणं भंते! आउसो! अरणिसहगये अगणिकाये?, हंता अत्थि, तुझेणं आउसो! अरणिसहगयस्स अगणिकायस्स रूवं पा०?, णो ति०, अस्थि णं आउसो! समुद्दस्स पारगयाई रूवाइं?, हंता अत्थि, तुझे णं आउसो! समुद्दस्स पारगयाईरूवाइंपा०?,णो ति०, अत्थिणं आउसो! देवलोगगयाइंरूवाई?,हंता अत्थि, तुझेणं आउसो! देवलोगगयाइंरूवाई पा०?, णो ति०, एवामेव आउसो! अहंवा तुझे वा अन्नोवा छउमत्थो जइजोजनजान पा० तंसव्वं न भवति एवं ते सुबहुए लोए ण भविस्सतीतिकट्टतेणं अन्नउत्थिए एवं पडिहणइ एवं प०२ जेणेव गुणसि० चेइए जेणेव समणे भ० महा० तेणेव उवाग०२ समणं भ० म० पंचविहेणं अभिगमेणं जाव पञ्जुवासति / 16 महुयादी! समणे भ० महा० महुयं समणोवासगं एवं वयासी-सुटुणं महुया! तुमं ते अत्थिए एवं वयासी, साहू णं मडुया! तुमं ते अन्नउ० एवं व०, जे णं महुया! अटुं वा हेउं वा पसिणं वा वागरणं वा अन्नायं // 1250 // Page #173 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-३ // 1251 // अदिटुं अस्सुतं अमयं अविण्णायं बहुजणमझे आघवेति पन्नवेति जाव उवदंसेति से णं अरिहंताणं आसायणाए वट्टति अरिहंतपन्नत्तस्स धम्मस्स आसायणाए वट्टति केवलीणं आसा०व० केवलिपन्नत्तस्स धम्मस्स आसा०व० तं सुटुणं तुम महुया! ते अन्नउ० एवं व० साहू णं तुमं महुया! जाव एवं व०, तए णं महुए स०वासए समणेणं भग० महा० एवं वु० समाणे हट्ट तुढे समणं भ० महावीरं वं० न० २णच्चासन्ने जाव पज्जुवासइ, तएणंसम० भ० म० महुयस्स समणोवासगस्स तीसे य जाव परिसा पडिगया, तएणं महु० समणस्स भ० म० जाव निसम्म हट्टतुट्ठ पसिणाई वागरणाई पुच्छति प०२ अट्ठाइं परियातिइ 2 उट्ठाए उढे०२ समणं भगवं महा०व० नम०२ जाव पडिगए। 17 भंतेत्ति भगवं गोयमे समणे भगवं महा०व० नम०२ एवं व०-पभूणं भंते! महुए सव्वासए देवाणुप्पियाणं अंतियं जाव पव्वइत्तए?,णो तिणटेसमटे, एवं जहेव संखे तहेव अरुणाभे जाव अंतं काहिति ॥सूत्रम् 634 // 18 देवेणंभंते! महड्दिए जाव महेसक्खे रूवसहस्सं विउव्वित्तापभू अन्नमन्नेणं सद्धिं संगाम संगामित्तए?, 19 हंता पभू / ताओ णं भंते! बोंदीओ किं एगजीवफुडाओ अणेगजीवफुडाओ?, गोयमा! एगजीवफुडाओणो अणेगजीवफुडाओ, 20 तेसिणं भंते! बोंदीणं अंतरा किं एगजीवफुडा अणेगजीवफुडा?, गोयमा! एगजीवफुडा नो अणेगजीवफुडा / 21 पुरिसे णं भंते! अंतरेणं हत्थेण वा एवं जहा अट्ठमसए तइए उद्देसए जाव नोखलु तत्थ सत्थं कमति॥सूत्रम् 635 // 22 अत्थिणं भंते! देवासुराणं संगामे 2?, हंता अस्थि, 23 देवासुरेसुणंभंते! संगामेसुवट्टमाणेसु किन्नं तेसिं देवाणंपहरणरयणत्ताए परिणमति?, गोयमा! जन्नं ते देवा तणं वा कटुं वा पत्तं वा सक्करं वा परामुसंति तं तं तेसिं देवाणं पहरणरय० परिणमति, 24 जहेव देवाणं तहेव अकुमाराणं?, णो ति० स०, अकुमाराणं देवाणं निच्चं विउव्विया पहरणरयणा प०॥सूत्रम् 636 / / 25 देवेणं भंते! महड्दिए जाव महेसक्खे पभूलवणसमुदं अणुपरियट्टित्ताणं हव्वमागच्छित्तए?, 26 हंता पभू, देवेणं भंते! म० 18 शतके उद्देशकः 7 सूत्रम् 634 महुकश्रावकवृत्तं सूत्रम् 635 वैक्रियेण संग्रामः सूत्रम् 636-637 देवासुररण: तेषांपर्यटनं काश क्षयकाल: // 1251 // Page #174 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1252 // 18 शतके उद्देशक: 7 सूत्रम् 637-638 देवासुररण: तेषांपर्यटनं कर्मांश क्षयकाल: एवं धायइसंडं दीवं जाव हंता पभू, एवं जाव रुयगवरं दीवं जाव हंता पभू, ते णं परं वीतीवएज्जा नो चेवणं अणुव्हेजा / / सूत्रम् 637 // 27 अत्थि णं भंते! देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहिं वा तीहिं वा उक्कोसेणं पंचहिं वाससएहिं खवयंति?, हंता अत्थि, 28 अत्थि णं भंते! देवा जे अणंते कम्मसे जहन्नेणं एक्केण वादोहिंवा तिहिंवा उक्कोसेणं पंचहिं वाससहस्सेहिं ख०?, हंता अत्थि, 29 अत्थि णं भंते! ते देवा जे अणंते कम्मसे जहन्नेणं एक्केण वा दोहिंवा तीहिं वा उक्कोसेणं पंचहिं वाससयस० ख०?, हंता अत्थि, 30 कयरेणं भंते! ते देवा जे अणंते कम्मंसे जहन्नेणं एक्केण वा जाव पंचहिं वाससएहिं ख०?, कयरेणं भंते! ते देवा जाव पंचहिं वाससहस्सेहिं ख०?, कयरेणं भंते! ते देवा जाव पंचहिं वाससयसहस्सेहिंख०?, गोयमा! वाणमंतरा देवा अ० क० एगेणं वाससएणं ख०, असुरिंदवजिया भवणवासी देवा अ० क० दोहिं वाससएहिंख०, असुरकुमारा णं देवा अ० क० तीहिं वाससएहिं ख०, गहनक्खत्ततारारूवा जोइसिया देवा अ० क० चउहि वास जाव ख० चंदिमसूरिया जोइसिंदा जोतिसरायाणो अ० क० पंचहिं वाससएहिं ख० सोहम्मीसाणगा देवा अ० क० एगेणं वाससहस्सेणं जाव ख० सणंकुमारमाहिंदगा देवा अ० क० दोहिं वाससहस्सेहि ख०, एवं एएणं अभिलावेणं बंभलोगलंतगा देवा अ० क तीहिवाससहस्सेहिंख० महासुक्कसहस्सारगा देवा अणंते चउहिं वाससह० आणयपाणयआरणअचुयगा देवा अणंते पंचहिं वाससहस्सेहिं ख० हिट्ठिमगेविज्जगा देवा अ० क० एगेणं वाससयसहस्सेणं ख० मज्झिमगेवेजगा देवा अणंते दोहिं वाससयसहस्सेहिं जाव ख० उवरिमगेवेजगा देवा अ० क० तिहिं वासजाव ख० विजयवेजयंतजयंतअपराजियगा देवा अणंते चउहिं वास जाव ख० सव्वट्ठसिद्धगा देवा अणंते कम्मंसे पंचहिं वाससयसहस्सेहिं ख०, एएणटेणं गो० ते देवा जे अणंते कम्मंसे ज० एक्केण वा दोहिंवा तीहिंवा उ० पंचहिं वाससएहिं ख० एएणं गो० ते देवा जाव पंचहिं 8 // 1252 // Page #175 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1253 // वाससहस्सेहिं खवयंति, एएणडेणं गो० ते देवा जाव पंचहिवाससयसहस्सेहिं खवयंति / सेवं भंते!॥सूत्रम् 638 // 18-7 // तेण मित्यादि, एवं जहा सत्तमसए इत्यादिना यत्सूचितं तस्यार्थतो लेशो दर्श्यते- कालोदायिसेलोदायिसेवालोदायिप्रभृतिकानामन्ययूथिकानामेकत्र संहितानां मिथः कथासंलापः समुत्पन्नो यदुत महावीरः पञ्चास्तिकायान् धर्मास्तिकायादीन् प्रज्ञापयति, तत्र च धर्माधर्माकाशपुद्गलास्तिकायानचेतनान् जीवास्तिकायंच सचेतनंतथा धर्माधर्माकाशजीवास्तिकायानरूपिणः पुद्गलास्तिकायं च रूपिणं प्रज्ञापयतीति से कहमेयं मन्ने एवं ति अथ कथमेतद्धर्मास्तिकायादि वस्तु मन्य इति वितर्कार्थः एवं सचेतनाचेतनादिरूपेण अदृश्यमानत्वेनासम्भवात्तस्येति हृदयम्, अविउप्पकडे त्ति अपिशब्दः संभावनार्थः, उत् प्राबल्येन च प्रकृता प्रस्तुता प्रकटा वा, उत्प्रकृतोत्प्रकृटा वा, अथवा अविद्वद्धिरजानद्भिः प्रकृता कृता प्रस्तुता वा अविद्वत्प्रकृता जइ कजं कज्जइ जाणामो पासामो त्ति यदि तैर्धर्मास्तिकायादिभिः कार्य स्वकीयं क्रियते तदा तेन कार्येण तान् जानीमः पश्यामश्चावगच्छाम इत्यर्थः, धूमेनाग्निमिव ,अथ कार्यं तैर्न क्रियते तदा न जानीमो न पश्यामश्च, अयमभिप्राय:कार्यादिलिङ्गद्वारेणैवार्वाग्दृशामतीन्द्रियपदार्थावगमो भवति, न च धर्मास्तिकायादीनामस्मत्प्रतीतं किञ्चित् कार्यादिलिङ्गं दृश्यत इति तदभावात्तन्न जानीम एव वयमिति // 14 // अथ मद्रुकं धर्मास्तिकायाद्यपरिज्ञानाभ्युपगमवन्तमुपालम्भयितुं / यत्ते प्राहुस्तदाह केसण मित्यादि, क एष त्वं मद्दुक! श्रमणोपासकानांमध्ये भवसि यस्त्वमेतमर्थं श्रमणोपासकज्ञेयं धर्मास्तिकायाद्यस्तित्वलक्षणं न जानासि न पश्यसि?, न कश्चिदित्यर्थः / अथैवमुपालब्धः सन्नसौ यत्तैरदृश्यमानत्वेन धर्मास्तिकायाद्यसम्भव इत्युक्तं तद्विघटनेन तान् प्रतिहन्तुमिदमाह अत्थि ण मित्यादि, घाणसहगय तिघ्रायत इति घ्राणो गन्धगुणस्तेन सहगता:- तत्सहचरितास्तद्वन्तो घ्राणसहगताः अरणिसहगए ति अरणिरग्न्यर्थं निर्मन्थनीयकाष्ठं तेन सह गतो यः स तथा तम्। 18 शतके उद्देशक: 7 सूत्रम् 634 महुकश्रावकवृत्त सूत्रम् 635 वैक्रियेण संग्रामः सूत्रम् 636-638 देवासुररण: तेषांपर्यटनं कर्मांश क्षयकालः // 1253 // Page #176 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1254 // 636-638 // 15 // सुट्ठणं मढुया! तुम ति सुष्टु त्वं हे मद्दुका! येन त्वयाऽस्तिकायानजानता न जानीम इत्युक्तम्, अन्यथा अजानन्नपि यदि 18 शतके जानीम इत्यभणिष्यस्तदाऽर्हदादीनामत्याशातनाकारकोऽभविष्यस्त्वमिति // 16-17 // // 634 // उद्देशक:७ सूत्रम् 634 पूर्वं महुकश्रमणोपासकोऽरुणाभे विमाने देवत्वेनोत्पत्स्यत इत्युक्तम् अथ देवाधिकाराद्देववक्तव्यतामेवोद्देशकान्तं यावदाह महुकदेवे ण मित्यादि, तासिं बोंदीणं अंतर त्ति तेषां विकुर्व्वितशरीराणामन्तराणि एवं जहा अट्ठमसए इत्यादि अनेन यत्सूचितं तदिदं श्रावकवृत्तं सूत्रम् 635 | 'पाएण वा हत्थेण वा अंगुलियाए वा सिलागाए वा कट्टेण वा कलिंचेण वा आमुसमाणे वा आलिहमाणे वा विलिहमाणे वैक्रियेण वा अन्नयरेण वा तिक्खेणं सत्थजाएणं आछिंदमाणेवा विच्छिंदमाणे वा अगणिकाएणवासमोडहमाणेवा तेसिंजीवप्पएसाणं संग्रामः सूत्रम् आबाहं वा वाबाहं वा करेइ छविच्छेयं वा उप्पाएइ?, णो इणढे समढे'त्ति व्याख्या चास्य प्राग्वत् // 18-21 // // 635 // जन्नं देवा तणं वा कटुं वे त्यादि, इह च यद्देवानां तृणाद्यपि प्रहरणीभवति तदचिन्त्यपुण्यसम्भारवशात् सुभूमचक्रवर्तिनः देवासुररण: तेषांपर्यटनं स्थालमिव, असुराणां तु यन्नित्यविकुर्वितानि तानि भवन्ति तद्देवापेक्षया तेषां मन्दतरपुण्यत्वात्तथाविधपुरुषाणामिवेत्यव-2 काश गन्तव्यमिति // 23 // // 636 // / वीतीवएज त्ति एकया दिशा व्यतिक्रमेत नो चेव णं अणुपरियट्टेज त्ति नैव सर्वतः परिभ्रमेत्, तथाविधप्रयोजनाभावादिति सम्भाव्यते // 26 // // 637 // अत्थिणंभंते! इत्यादि, इह देवानां पुण्यकर्मपुद्गलाः प्रकृष्टप्रकृष्टतरप्रकृष्टतमानुभागा आयुष्ककर्मसहचरिततया वेदनीया / अनन्तानन्ता भवन्ति ततश्च सन्ति भदन्त! ते देवा येतेषामनन्तानन्तकाशानांमध्यादनन्तान् कर्मांशान् जघन्येन कालस्याल्पतया, एकादिना वर्षशतेनोत्कर्षतस्तु पञ्चभिर्वर्षशतैः क्षपयन्तीत्यादि प्रश्नः गोयमे त्याद्युत्तरम्, तत्र व्यन्तरा अनन्तान् कर्मांशान् क्षयकाल: 3 // 1254 // Page #177 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1255 // वर्षशतेनैकेन क्षपयन्ति, अनन्तानामपि तदीयपुद्गलानामल्पानुभागतयास्तोकेनैव कालेन क्षपयितुं शक्यत्वात्तथाविधाल्पस्नेहाहारवत्, तथा तावत एव कर्मांशान् असुरवर्जितभवनपतयो द्वाभ्यां वर्षशताभ्यां क्षपयन्ति, तदीयपुद्गलानां व्यन्तरपुद्गलापेक्षया प्रकृष्टानुभावेन बहुतरकालेन क्षपयितुं शक्यत्वात् स्निग्धतराहारवदिति, एवमुत्तरत्रापि भावना कार्येति / / 2730 // // 638 // अष्टादशशते सप्तमोद्देशकः॥१८-७॥ |18 शतके उद्देशकः८ सूत्रम् 639 समितस्य वधेऽपी| र्यापथिकी ॥अष्टादशशतके अष्टमोद्देशकः॥ सप्तमोद्देशकान्ते कर्मक्षपणोक्ता, अष्टमे तु तद्वन्धो निरूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी- अणगारस्सणं भंते! भावियप्पणो पुरओ दुहओ जुगमायाए पेहाए रीयं रीयमाणस्स पायस्स अहे कुक्कुडपोते वा वट्टापोते वा कुलिंगच्छाए वा परियावज्जेज्जा तस्स णं भंते! किं ईरियावहिया किरिया कजइ संपराइया कि० क०?, गोयमा! अण० णं भावि० जाव तस्स णं ईरिया० कि० क०, नो संप० कि० क०, सेकेणटेणं भंते! एवं वु० जहा सत्तमसए संवुडुद्देसए जाव अट्ठो निक्खित्तो। सेवं भंते 2 जाव विहरति // तएणं समणे भ० म० बहिया जाव विहरति ॥सूत्रम् 639 / / रायगिहे इत्यादि, पुरओ त्ति अग्रतः दुहओ त्ति द्विधा अन्तराऽन्तरा पार्श्वतः पृष्ठतश्चेत्यर्थः जुगमायाए त्ति यूपमात्रया दृष्ट्या पहाए त्ति प्रेक्ष्य 2 रीयं ति गतं गमनं रीयमाणस्स त्ति कुर्वत इत्यर्थः कुक्कुडपोयए त्ति कुक्कुटडिम्भः वट्टापोयए त्ति इह वर्त्तका पक्षिविशेषः कुलिंगच्छाए वत्ति पिपीलिकादिसदृशः परियावज्जेज्जत्ति पर्यापद्येत'म्रियेत एवं जहा सत्तमसए इत्यादि, अनेन च यत्सूचितंतस्यार्थलेश एवं- अथ केनार्थेन भदन्त! एवमुच्यते,गौतम! यस्य क्रोधादयो व्यवच्छिन्ना भवन्ति तस्येर्यापथिक्येव // 1255 // Page #178 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1256 // 18 शतके उद्देशक:८ सूत्रम् 640 अन्यतीर्थिकवादः सूत्रम् 641 छद्मस्थस्य परमाणोर्जा नाज्ञाने क्रिया भवतीत्यादि जाव अट्ठो निक्खित्तो त्ति से केणटेणं भंते! इत्यादि वाक्यस्य निगमनं यावदित्यर्थः, तच्च से तेणढेणं गोयमा / इत्यादि।१।।।। 639 // प्राग्गमनमाश्रित्य विचारः कृतः, अथ तदेवाश्रित्यान्ययूथिकमतनिषेधतः स एवोच्यते 2 तेणं कालेणं 2 रायगिहे जाव पुढविसिलापट्टए तस्स णं गुणसिलस्स चेइयस्स अदूरसामंते बहवे अन्नउत्थिया परिवसंति, तए णं समणे भगवं महा० जाव समोसढे जाव परिसा पडिगया, तेणं कालेणं 2 समणस्स भ० म० जेढे अंतेवासी इंदभूतीनामं अणगारे जाव उईजाणू जाव विहरइ, तए णं ते अन्नउत्थिया जेणेव भगवं गोयमे तेणेव उवागच्छन्ति रत्ता भगवं गोयम एवं व०- तुझे णं अजो! तिविहं तिविहेणं अस्संजया जाव एगंतबाला यावि भवह, 3 तए णं भगवं गोयमे अ०थिए एवं व०- से केणं कारणेणं अजो! अम्हे तिविहं ति० अस्संजया जाव एगंतबाला यावि भवामो, तएणं ते अत्थिया भगवंगोयम एवं व०- तुज्झेणं अनो! रीयं रीयमाणा पाणे पेचेह अभिहणह जाव उवद्दवेह, तएणं तुज्झे पाणे पेच्चेमाणा जाव उवद्दवेमाणा तिविहं ति० जाव एगंतबाला यावि भवह, 4 तएणं भगवं गोयमे ते अ०थिए एवं व०-नोखलु अज्जो! अम्हे रीयंरीयमाणा पाणे पेच्चेमो जाव उवद्दवेमो अम्हे णं अज्जो! रीयंरीयमाणा कायंच जोयं च रीयं च पडुच्च दिस्सा 2 पदिस्सा 2 वयामोतएणं अम्हे दिस्सा 2 वयमाणा पदिस्सा 2 व० णो पाणे पेच्चमोजावणो उवद्दवेमो, तएणं अम्हे पाणे अपेच्चमाणा जाव अणोद्दवेमाणा तिविहं ति० जाव एगंतपंडिया यावि भवामो, तुज्झे णं अजो! अप्पणा चेव तिविहं ति० जाव एगंतबाला यावि भवह, 5 तए णं ते अत्थिया भगवं गोयम एवं व०- केणं कारणेणं अजो! अम्हे तिविहं ति० जाव भवामो, तएणं भगवं गोयमे ते अ०थिए एवं व०- तुझेणं अजो! रीयं रीयमाणा पाणे पेच्चेह जाव उवद्दवेह तए णं तुझे पाणे पेच्चमाणा जाव उवद्दवेमाणा तिविहं जाव एगंतबाला यावि भवह, तए णं भगवं गो० ते अत्थिए एवं पडिहणइ रत्ता जे० समणे भ० महा० तेणेव उवाग०२समणं भ० म०व० न० वरत्ता णच्चासन्ने जाव पब्रुवासति, ६गोयमादिसमणे // 1256 // Page #179 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1257 // 18 शतके उद्देशक:८ सूत्रम् 640 अन्यतीर्थिकवादः सूत्रम् 641 छद्मस्थस्य परमाणोर्जा नाज्ञाने भगवं महावीरे भगवं गोयम एवं व०- सुट्ठणं तुमंगो०! ते अथिए एवं व० साहुणं तुमंगोयमा! ते अ०थिए एवं व० अत्थि णं गो० ममं बहवे अंतेवासी समणा निग्गंथा छउमत्था जेणं नो पभू एयं वागरणं वागरेत्तए जहाणं तुमंतंसुटुणं तुमंगो०! ते अन्नउत्थिए एवं वयासी साहूणं तुमं गो०! ते अ०थिए एवं व०॥ सूत्रम् 640 // तए णं भगवं गोयमे समणेणं भगवया महावीरेण एवं वुत्ते समाणे हट्ठतुट्टे समणं भ० म०व० नम० एवं व०-७ छउमत्थे णं भंते! मणुसे परमाणुपोग्गलं किं जाणति पासति उदाहु न जाणति न पासति?, गोयमा! अत्थेगतिए जा०, न पा० अत्थे० न जा० न पा०, 8 छउमत्थे णं भंते! मणूसे दुपएसियं खंधं किं जाणति 2?, एवं चेव, एवं जाव असंखेज्जपदेसियं, 9 छउमत्थे णं भंते! मणूसे अणंतपएसियं खंधं किं पुच्छा, गोयमा! अत्थे० जा० पा० 1 अत्थे० जा०, न पा० 2 अत्थे० न जा०, पा० 3 अत्थे० न जा० न पा० 4, 10 अहोहिए णं भंते! मणुस्से परमाणुपोग्गलं जहा छउमत्थे एवं अहोहिएवि जाव अणंतपदेसियं, 11 परमाहोहिए णं भंते! मणूसे परमाणुपो० जं समयं जा० तं समयं पा०, जं समयं पा० तं समयं जा०?, णो तिणढे समढे, से केणटेणं भंते! एवं वुच्चइ परमाहोहिएणं मणूसे परमाणुपो० जं समयं जा०, नो तं समयं पा० जं समयं पा०, नोतं समयं जा०?, गोयमा! सागारे से नाणे भवइ अणागारे से दंसणे भवइ, से तेणटेणं जावनोतंसमयं जाणति एवं जाव अणंतपदेसियं / 12 केवलीणं भंते! मणुस्से परमाणुपोग्गलं जहा परमाहोहिए तहा केवलीवि जाव अणंतपएसियं / सेवं भंते रत्ति ॥सूत्रम् 641 // 18-8 // तए ण मित्यादि, पेच्चेह त्ति आक्रामथ // 3 // कायं च त्ति देहं प्रतीत्य व्रजाम इति योगः, देहश्चेद्गमनशक्तो भवति तदा व्रजामो नान्यथा, अश्वशकटादिनेत्यर्थः, योगं च संयमव्यापारं ज्ञानाद्युपष्टम्भकप्रयोजनं भिक्षाटनादि, न तं विनेत्यर्थः, रीयं च त्ति गमनं च अत्वरितादिकं गमनविशेषं प्रतीत्य आश्रित्य, कथं? इत्याह- दिस्सा दिस्स त्ति दृष्ट्वा 2 पदिस्सा पदिस्स त्ति // 1257 // Page #180 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1258 // 18 शतके उद्देशक: 9 सूत्रम् 642 भव्यद्रव्यनरकादि प्रकर्षेण दृष्ट्वा 2 // 4 // // 640 // प्राक् छद्मस्था एवं व्याकर्तुं न प्रभव इत्युक्तम्, अथ छद्मस्थमेवाश्रित्य प्रश्नयन्नाह छउमत्थे त्यादि, इह छद्यस्थो निरतिशयो। ग्राह्यः जाणइ न पासइ त्ति श्रुतोपयुक्तः श्रुतज्ञानी, श्रुते दर्शनाभावात्, तदन्यस्तु न जाणइ न पासइ त्ति अनन्तप्रदेशिकसूत्रे चत्वारो भङ्गा भवन्ति, जानाति स्पर्शनादिना पश्यति च चक्षुषेत्येकः 1, तथाऽन्यो जानाति स्पर्शादिना न पश्यति चक्षुषा चक्षुषोऽभावादिति द्वितीयः२, तथाऽन्यो न जानाति स्पर्शाद्यगोचरत्वात् पश्यति चक्षुषेति तृतीयः 3, तथाऽन्यो न जानाति न पश्यति चाविषयत्वादिति चतुर्थः 4 // 7 // छद्मस्थाधिकाराच्छद्मस्थविशेषभूताधोऽवधिकपरमाधोऽवधिकसूत्रे / / 8-10 / / परमावधिकश्चावश्यमन्तर्मुहूर्तेन केवली भवतीति केवलिसूत्रम्, तत्र च सागारे से नाणे भवति त्ति 'साकारं' विशेष स्वरूपं से तस्य परमाधोऽवधिकस्य तद्वा ज्ञानं भवति, तद्विपर्ययभूतं च दर्शनमतः परस्परविरुद्धयोरेकसमये नास्ति सम्भव इति // // 1112 / / / / 641 // अष्टादशशतेऽष्टमः // 18-8 // ॥अष्टादशशतके नवमोद्देशकः॥ अष्टमोद्देशकान्ते केवली प्ररूपितः, सच भव्यद्रव्यसिद्ध इत्येवं भव्यद्रव्याधिकारान्नवमे भव्यद्रव्यनारकादयोऽभिधीयन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी-अत्थिणंभंते! भवियदव्वनेरइया भवि०२?, हंता अस्थि, सेकेणटेणं भंते! एवं वुच्चइ भवियदव्वनेर० भ०?,जे भविए पंचिंदिए तिरिक्खजोणिए वा मणुस्से वा नेरइएसु उववजित्तए से तेण०, एवं जाव थणियकु०,२ अत्थिणं भंते ! // 1258 // Page #181 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1259 // 18 शतके उद्देशकः 9 सूत्रम् 642 भव्यद्रव्यनरकादि भवियदव्वपुढवि भ०२?, हंता अत्थि, से केण गो०! जे भविए तिरिक्खजोणिए वा मणुस्से वा देवे वा पुढविकाइएसु उवव० से तेण० आउक्काइयवणस्सइकाइयाणं एवं चेव उववाओ, तेउवाऊबेइंदियतेइंदियचउरिंदियाण य जे भविए तिरिक्खजोणिए मणुस्से वा, पंचिंदियतिरिक्खजोणियाणं जे भविए नेरइए वा तिरिक्खजोणिए वा मणुस्से वा देवे वा पंचिंदियतिरिक्खजोणिए वा, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियाणं जहा नेरइया॥३भवियदव्वनेरइयस्सणंभंते! केवतियंकालं ठितीप०?,गोयमा! ज० अंतो०, उ० पुव्वकोडी, 4 भवियदव्वअसुरकुमारस्सणंभंते! के कालं ठिती प०?, गोयमा! ज० अंतो०, उ० तिन्नि पलिओवमाई, एवं जाव थणियकुमारस्स / 5 भवियदव्वपुढविकाइयस्स णं पुच्छा, गोयमा! ज०अंतो०, उ० सातिरेगाई दो सागरोवमाई, एवं आउक्काइयस्सवि, तेउवाऊ जहा नेरइयस्स, वणस्सइकाइयस्स जहा पुढविकाइयस्स, बेइंदियस्स तेइं० चउरिं जहा नेरइयस्स, पंचिंदियतिरिक्खजोणियस्स ज० अंतो०, उ० तेत्तीसं सागरोवमाइं, एवं मणुस्सावि, वाणमंतरजोइसियवेमाणियस्स जहा असुरकुमारस्स / / सेवं भंते! रत्ति ॥सूत्रम् 642 // 18-9 // रायगिहे इत्यादि, भवियदव्वनेरइय त्ति द्रव्यभूता नारका द्रव्यनारकाः, ते च भूतनारकपर्यायतयाऽपि भवन्तीति भव्यशब्देन / विशेषिताः,भव्याश्च ते द्रव्यनारकाश्चेति विग्रहः, ते चैकभविकबद्धायुष्काभिमुखनामगोत्रभेदा भवन्ति ॥१॥भवियदव्वनेरइयस्से त्यादि, अंतोमुहत्तं ति सज्ञिनमसज्ञिनं वा नरकगामिनमन्तर्मुहूर्तायुषमपेक्ष्यान्तर्मुहूर्त्तस्थितिरुक्ता // 2 // पुव्वकोडि त्ति मनुष्यं पञ्चेन्द्रियतिर्यञ्चं चाश्रित्येति भव्यद्रव्यासुरादीनामपि जघन्या स्थितिरित्थमेव, उत्कृष्टा तु तिन्नि पलिओवमाइंति उत्तरकुर्वादिमिथुनकनरादीनाश्रित्योक्ता, यतस्ते मृता देवेषूत्पद्यन्त इति॥ 3 -4 // द्रव्यपृथिवीकायिकस्य साइरेगाई दो सागरोवमाई ति ईशानदेवमाश्रित्योक्ता, द्रव्यतेजसो द्रव्यवायोश्च जहा नेरइयस्स त्ति अन्तर्मुहूर्तमेकाऽन्या च पूर्वकोटी, देवादीनां मिथुनकानां 259 // Page #182 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग च तत्रानुत्पादादिति / पञ्चेन्द्रियतिरश्चः उक्कोसेणं तेत्तीसं सागरोवमाइं त्ति सप्तमपृथिवीनारकापेक्षयोक्तमिति // 5 // // 642 / / अष्टादशशते नवमः॥१८-९॥ श्रीअभय वृत्तियुतम् भाग-३ // 1260 // 18 शतके उद्देशकः 10 सूत्रम् 643-645 अस्यादिना वैक्रियस्याच्छेदः वायुपरमाण्वादेः स्पृष्टता पृथ्व्या अधो द्रव्याणि ॥अष्टादशशतके दशमोद्देशकः॥ नवमोद्देशकान्ते भव्यद्रव्यनारकादिवक्तव्यतोक्ता, अथ भव्यद्रव्याधिकाराद्भव्यद्रव्यदेवस्यानगारस्य वक्तव्यता दशमे उच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी- अणगारेणं भंते! भावियप्पा असिधारं वा खुरधारं वा ओगाहेजा?, हंता उग्गाहेजा, से णं तत्थ छिज्जेज वा भिज्जेज वा?,णो तिणढेस० णोखलु तत्थ सत्थं कमइ, एवं जहा पंचमसये परमाणुपोग्गलवत्तव्वया जाव अणगारेणं भंते / भावियप्पा उदावत्तं वा जाव नो खलु तत्थ सत्थं कमइ॥ सूत्रम् 643 // रायगिहे इत्यादि, इह चानगारस्य क्षुरधारादिषु प्रवेशो वैक्रियलब्धिसामर्थ्यादवसेयः, एवं जहा पंचमसए इत्यादि, अनेन च यत्सूचितं तदिदं-'अणगारे णं भंते! भावियप्पा अगणिकायस्स मज्झमज्झेणं वीइवएज्जा?, हंता वीइवएज्जा, से णं तत्थ झियाएजा?, नो इणढे समढे, नो खलु तत्थ सत्थं कमईत्यादि॥१॥॥६४३॥ पूर्वमनगारस्यासिधारादिष्ववगाहनोक्ता, अथावगाहनामेव स्पर्शनालक्षणपर्यायान्तरेण परमाण्वादिष्वभिधातुमाह 2 परमाणुपोग्गले णं भंते! वाउवाएणं फुडे वाउयाए वा प०पोग्गलं फुडे?, गोयमा! प०पोग्गले वाउयाएणं फुडे नो वाउयाए प०पोग्गलेणं फुडे। 3 दुप्पएसिए णं भंते! खं० वाउयाएणं एवं चेव एवं जाव असंखेजपएसिए॥ 4 अणंतपएसिए णं भंते! खंधे 126 0 // Page #183 -------------------------------------------------------------------------- ________________ उद्देशकः 10 श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1261 // स्पृष्टता वाउपुच्छा, गोयमा! अपएसिए खंधे वाउयाएणं फुडे वाउयाए अपएसिएणं खंधेणं सिय फुडे सिय नो फुडे // 5 वत्थी भंते! 18 शतके वाउयाएणं फुडे वाउयाए वत्थिणा फुडे?, गोयमा! वत्थी वाउयाएणं फुडे नो वाउयाए वत्थिणा फुडे / / सूत्रम् 644 // सूत्रम् परमाणुपोग्गले ण मित्यादि, वाउयाएणं फुडे त्ति परमाणुपुद्गलो वायुकायेन 'स्पृष्टः' व्याप्तो मध्ये क्षिप्त इत्यर्थः नो वाउयाए / 643-645 अस्यादिना इत्यादिनोवायुकायः परमाणुपुद्गलेन 'स्पृष्टः' व्याप्तोमध्ये क्षिप्तः, वायोमहत्त्वादणोश्च निष्प्रदेशत्वेनातिसूक्ष्मतया व्यापकत्वा वैक्रियस्याभावादिति // 2 // अणंतपएसिए ण मित्यादि, अनन्तप्रदेशिकः स्कन्धो वायुना व्याप्तो भवति सूक्ष्मतरत्वात्तस्य, वायुकायः च्छेदः वायुपुनरनन्तप्रदेशिकस्कन्धेन स्याद् व्याप्तः स्यान्न व्याप्तः, कथं?, यदा वायुस्कन्धापेक्षया महानसौ भवति तदा वायुस्तेन परमाण्वादेः व्याप्तो भवत्यन्यदा तु नेति // 4 // वत्थी त्यादि, 'वस्तिः' दृतिर्वायुकायेन स्पृष्टः व्याप्तः सामस्त्येन तद्विवरपरिपूरणात् नो पृथ्व्या अधो द्रव्याणि वायुकायो वस्तिना स्पृष्टो वस्तेर्वायुकायस्य परित एव भावात् / / 5 // // 644 // अनन्तरं पुद्गलद्रव्याणि स्पृष्टत्वधर्मतो निरूपितानि, अथ वर्णादिभिस्तान्येव निरूपयन्नाह ६अत्थिणं भंते! इमीसे रयणप्पभाए पुढ० अहे दव्वाइंवन्नओकालनीललोहियहालिद्दसुकिलाइंगंधओसुब्भिगंधाइंदुब्भिगंधाइं रसओ तित्तकडुयकसायअंबिलमहुराइंफासओ कक्खडमउयगरुयलहुयसीयउसिणनिद्धलुक्खाइं अन्नमनबद्धाइं अन्नमन्नपुट्ठाईजाव अन्नमनघडताए चिटुंति?, हंता अस्थि, एवं जाव अहेसत्तमाए। अत्थिणंभंते! सोहम्म० कप्पस्स अहे एवं चेव एवं जावईसिपब्भाराए पुढ० / सेवं भंते! 2 जाव विहरइ / तएणं समणे भगवं महावीरे जाव बहिया जणवयविहारं विहरति ॥सूत्रम् 645 // 8 // 1261 // अत्थी त्यादि, अन्नमन्नबद्धाइंति गाढाश्लेषत: अन्नमन्नपुट्ठाईत्ति आगाढाश्लेषतः, यावत्करणात् अन्नमन्नओगाढाइंति एकक्षेत्राश्रितानीत्यादि दृश्यम्, अन्नमन्नघडत्ताए त्ति परस्परसमुदायतया // 6 // // 645 // अनन्तरं पुद्गलद्रव्याणि निरूपितानि, अथात्म Page #184 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1262 // 18 शतके उद्देशक: 10 सूत्रम् 646 सोमिलस्य यात्रादिसर्ष पादिप्रश्नः द्रव्यधर्मविशेषानात्मद्रव्यं च संविधानकद्वारेण निरूपयन्निदमाह 7 तेणं कालेणं 2 वाणियगामे नामं नगरे होत्था वन्नओ, दूतिपलासए चेतिए वन्नओ, तत्थ णं वाणियगामे नगरे सोमिले नामं माहणे परिवसति अड्डे जाव अपरिभूए रिउव्वेदजाव सुपरिनिट्ठिए पंचण्हं खंडियसयाणं सयस्स कुडुंबस्स आहेवच्चं जाव विहरति, तएणं समणे भगवं महावीरे जाव समोसढे जाव परिसा पञ्जुवासति, तए णं तस्स सोमिलस्स माहणस्स इमीसे कहाए लट्ठस्स समाणस्स अयमेयारूवे जाव समुप्पजित्था- एवं खलु समणे णायपुत्ते पुव्वाणुपुव्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं जाव इहमागए जाव दूतिपलासए चेइए अहापडिरूवंजाव विहरइ तं गच्छामिणं समणस्स नायपुत्तस्स अंतियं पाउन्भवामि इमाई चणं एयारूवाइं अट्ठाई जाव वागरणाई पुच्छिस्सामि, तं जइ इमे से इमाइं एयारूवाई अट्ठाई जाव वागरणाइं वागरेहिति ततो णं वंदीहामि नमसीहामि जावपञ्जवासीहामि, अहमेयं से इमाइं अट्ठाईजाव ववागरणाइंनो वागरेहिति तोणं एएहिं चेव अटेहि य जाव वागरणेहि य निप्पट्टपसिणवागरणं करेस्सामीतिकट्ठएवं संपेहेइ २ण्हाएजाव सरीरे साओ गिहाओपडिनिक्खमति 2 पायविहारचारेणं एगेणं खंडियसएणं सद्धिं संपरिवुडे वाणियगामं नगरं मज्झमझेणं निग्गच्छइ 2 जेणेव दूतिपलासए चेइए जे० समणे भग०म० ते. उवा० 2 समणस्स 3 अदूरसामंते ठिच्चा समणं भगवं म० एवं व०- 8 जत्ता ते भंते! जवणिज्जं० अव्वाबाहं० फासुयविहारं०?, सोमिला! जत्ताविमेजवणिजंपि मे अव्वाबाहपि मे फासुयविहारंपिमे, ९किंतेभंते! जत्ता?, सोमिला! जमेतवनियमसंजमसज्झायझाणावस्सयमादीएसुजोगेसुजयणा सेत्तं जत्ता, 10 किं ते भंते! जवणिज्जं?, सोमिला! जवणिज्जे दुविहे पं०,तं. इंदियजवणिज्जेय नोइंदियज० य, 11 से किं तं इंदियजवणिज्जे?, 2 जं मे सोइंदियचक्खिंदियघाणिंदियजिब्भिंदियफासिंदियाई निरुवहयाई वसे वटुंति सेत्तं इंदियजवणिज्जे, 12 से किंतं नोइंदियज०?,२जमे कोहमाणमायालोभा वोच्छिन्ना नो उदीरेंति सेत्तं नोइंदियज०, सेत्तं 8 // 1262 // Page #185 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1263 // 18 शतके उद्देशकः 10 सूत्रम् 646 सोमिलस्य यात्रादिसर्ष पादिप्रश्न: जवणिज्जे, 13 किं ते भंते! अव्वाबाहं?, सोमिला! जंमेवातियपित्तियसिंभियसन्निवाइया विविहा रोगायंका सरीरगया दोसा उवसंता नो उदीरेंति सेत्तं अव्वाबाहं, 14 किं ते भंते! फासुयविहारं?, सोमिला! जन्नं आरामेसु उजाणेसु देवकुलेसु सभासु पवासु इत्थीपसुपंडगविवजियासुवसहीसुफासुएसणिणं पीढफलगसेज्जासंथारगंउवसंपज्जित्ताणं विहरामि सेत्तं फासुयविहारं ॥१५सरिसवा ते भंते! किं भक्खेया अभक्खेया?, सोमिला! सरिसवा भक्खेयावि अभक्खेयावि, से केणढे० सरिसवा मे भक्खेयावि अभक्खेयावि?, से नूणं ते सोमिला! बंभन्नएसुनएसुदुविहा सरिसवा प०, तंजहा-मित्तस० य धन्नस० य, तत्थ णंजेते मित्तसरिसवा ते तिविहा पं०, तं० सहजायया सहवड्डियया सहपंसुकीलियया, तेणंसमणाणं निग्गंथाणं अभक्खेया, तत्थ णंजे ते धन्नसरिसवा ते दुविहा प०, तं० सत्थपरिणया य असत्थपरिणया य, तत्थ णं जे ते असत्थप० ते णं सम० निग्गं० अभक्खया, तत्थ णं जे से सत्थपरि० ते दुविहा पं०, तं० एसणिज्जा य अणेसणिज्जा य, तत्थ णं जे ते अणेसणिज्जा ते सम० निग्गं० अभक्खेया, तत्थ णं जे ते एसणिज्जा ते दुविहा प० तंजाइया य अजाइया य, तत्थ णंजे ते अजाइया ते णं सम० निग्गं० अभक्खया, तत्थ णंजे ते जातिया ते दुविहा प०, तं० लद्धा य अलद्धा य, तत्थ णंजे ते अलद्धा तेणं सम० निग्गं० अभक्खेया, तत्थ णंजे तेलद्धा तेणं सम० निग्गं० भक्खेया, से तेणटेणं सोमिला! एवं वुच्चइ जाव अभ०वि।१६ मासा ते भंते! किं भक्खेया अभ०?, सोमिला! मासा मे भक्खेयावि अभ०वि, सेकेणटेणं जाव अभ०वि, से नूणं ते सोमिला! बंभन्नएसु नएसुदुविहा मासा प०, तं० दव्वमासा य कालमासा य, तत्थ णंजे ते कालमासा ते णं सावणादीया आसाढपज्जवसाणा दुवालसतं० सावणे भद्दवए आसोए कत्तिए मग्गसिरे पोसे माहे फागुणे चित्ते वइसाहे जेट्ठामूले आसाढे, ते णं समणाणं निग्गंथाणं अभक्खेया, तत्थ णं जे ते दव्वमासा ते दुविहा प० तं० अत्थमासा य धण्णमासा य, तत्थ णंजे ते अत्थमासा ते दुविहा प० तं० सुवन्नमासा यरुप्पमासा य, तेणं सम० निग्गं० अभक्खेया, तत्थणंजेते // 1263 Page #186 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1264 // 18 शतके उद्देशक:१० सूत्रम् 646 सोमिलस्य यात्रादिसर्ष पादिप्रश्न: धन्नमासा ते दुविहा पतं० सत्थपरिणया० य असत्थप० य एवं जहा धन्नसरिसवा जाव से तेणटेणं जाव अभ०वि / 17 कुलत्था ते भंते! किं भक्खेया अभक्खेया?, सोमिला! कुलत्था भक्खेयावि अभ०वि, से केणटेणं जाव अभ०वि?, से नूणं सोमिला! ते बंभन्नएसु नएसु दुविहा कुलत्था प० तं० इत्थिकुलत्था य धन्नकुलत्था य, तत्थ णं जे ते इत्थिकुलत्था ते तिविहा पं०, तंजहाकुलकन्नयाइवा कुलवहूयाति वा कुलमाउयाइवा, तेणं सम० निग्गं० अभक्खेया, तत्थ णं जे ते धन्नकुलत्था एवं जहा धन्नसरिसवा से तेणटेणं जाव अभक्खेयावि।सूत्रम् 646 // तेण मित्यादि, इमाइं च णं ति इमानि च वक्ष्यमाणानि यात्रायापनीयादीनि जत्त त्ति यानं यात्रा संयमयोगेषु प्रवृत्तिः जवणिज्जं ति यापनीयं मोक्षाध्वनि गच्छतां प्रयोजक इन्द्रियादिवश्यतारूपो धर्मः अव्वाबाहं ति शरीरबाधानामभावः फासुयविहारं ति प्रासुकविहारो निर्जीव आश्रय इति, तवनियमसंजमसज्झायझाणावस्सयमाइएसु त्ति इह तपोऽनशनादि नियमास्तद्विषया अभिग्रहविशेषाः, यथा एतावत्तपः स्वाध्यायवैयावृत्त्यादि मयाऽवश्यं रात्रिन्दिवादौ विधेयमित्यादिरूपाः, संयमः प्रत्युपेक्षादिः, स्वाध्यायो धर्मकथादि, ध्यानं धादिः, आवश्यकं षड्विधम्, एतेषु च यद्यपि भगवतः किञ्चिन्न / तदानीं विशेषतः संभवति तथाऽपि तत्फलसद्भावात्तदस्तीत्यवगन्तव्यम्, जयण त्ति प्रवृत्तिः इंदियजवणिज्जं ति इन्द्रियविषयं यापनीयं वश्यत्वमिन्द्रिययापनीयम्, एवं नोइन्द्रिययापनीयम्, नवरं नोशब्दस्य मिश्रवचनत्वादिन्द्रियैर्मिश्राः सहार्थत्वाद्वा इन्द्रियाणांसहचरितानोइन्द्रियाः कषायाः, एषांचयात्रादिपदानांसामयिकगम्भीरार्थत्वेन भगवतस्तदर्थपरिज्ञानमसम्भावयता तेनापभ्राजनार्थं प्रश्नः कृत इति // सरिसव त्ति एकत्र प्राकृतशैल्या सदृशवयसः समानवयसः, अन्यत्र सर्षपाः सिद्धार्थकाः, दव्वमास त्ति द्रव्यरूपा माषाः कालमास त्ति कालरूपा मासाः, कुलत्थ त्ति एकत्र कुले तिष्ठन्तीति कुलस्थाः कुलाङ्गनाः, Page #187 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1265 // 18 शतके उद्देशक: 10 सूत्रम् 647 एकद्वित्वादिप्रश्न: अन्यत्र कुलत्था धान्यविशेषाः, सरिसवादिपदप्रश्नश्च छलग्रहणेनोपहासार्थं कृत इति // 17 // // 646 // अथ चसूरिं विमुच्य / / भगवतो वस्तुतत्त्वज्ञानजिज्ञासयाऽऽह 18 एगे भवं दुवे भवं अक्खए भवं अव्वए भवं अवट्ठिए भवं अणेगभूयभावभविए भवं?, सोमिला! एगेवि अहं जाव अणेगभूयभावभविएवि अहं, से केणतुणं भंते! एवं वुच्चइ जाव भविएवि अहं?, सोमिला! दव्वट्ठयाए एगे अहं नाणदंसणट्टयाए दुविहे अहं पएसट्ठयाए अक्खएवि अहं अव्वएवि अहं अवट्ठिएवि अहं उवयोगट्ठयाए अणेगभूयभावभविएवि अहं, से तेणट्टेणं जाव भविएवि अहं, 19 एत्थ णं से सोमिले माहणे संबुद्धे समणं भगवं महावीरं जहा खंदओ जाव से जहेयं तुज्झे वदह जहाणं देवाणुप्पियाणं अंतिए बहवे राईसर एवं जहा रायप्पसेणइज्जे चित्तो जाव दुवालसविहं सावगधम्म पडिवज्जति पडिवजित्ता समणं भगवं महावीरं वंदति जाव पडिगए, तएणं से सोमिले माहणे समणोवासए जाए अभिगयजीवा जाव विहरइ / भंतेत्ति भगवंगोयमे समणं भगवं महावीरं वंदति नमं० वं० नमं० पभू णं भंते! सोमिले माहणे देवाणुप्पियाणं अंतिए मुंडे भवित्ता जहेव संखे तहेव निरवसेसंजाव अंतं काहिति / सेवं भंते ! शत्ति जाव विहरति ।।सूत्रम् 647 ॥१८-१०॥अट्ठारसमंसयं समत्तं // 18 // एगे भव मित्यादि, एको भवानित्येकत्वाभ्युपगमे भगवताऽऽत्मनः कृते श्रोत्रादिविज्ञानानामवयवानांचात्मनोऽनेकतोपलब्धित एकत्वं दूषयिष्यामीति बुद्ध्या पर्यनुयोग:सोमिलभट्टेन कृतः, द्वौ भवानिति च द्वित्वाभ्युपगमेऽहमित्येकत्वविशिष्टस्यार्थस्य द्वित्वविरोधेन द्वित्वं दूषयिष्यामीति बुद्धया पर्यनुयोगो विहितः,अक्खए भव मित्यादिना च पदत्रयेण नित्यात्मपक्षः पर्यनुयुक्तः अणेगभूयभावभविए भवं ति अनेके भूता अतीताः, भावाः सत्तापरिणामाः, भव्याश्च भाविनो यस्य स तथा, अनेन / चातीतभविष्यत्सत्ताप्रश्नेनानित्यतापक्षः पर्यनुयुक्तः, एकतरपरिग्रहे तस्यैव दूषणायेति, तत्र च भगवतास्याद्वादस्य निखिलदोषगोचरातिक्रान्तत्वात्तमवलम्ब्योत्तरमदायि एगेवि अह मित्यादि, कथमित्येतत्? इत्यत आह दव्वट्ठयाए एगोऽहं ति जीवद्रव्यस्यै // 1265 // Page #188 -------------------------------------------------------------------------- ________________ भाग-३ श्रीभगवत्यङ्गमा कत्वेनैकोऽहं न तु प्रदेशार्थतया, तथा हि अनेकत्वान्ममेत्यवयवादीनामनेकत्वोपलम्भो न बाधकः, तथा कश्चित्स्वभावमा-2 18 शतके श्रीअभय श्रित्यैकत्वसङ्ख्याविशिष्टस्यापि पदार्थस्य स्वभावान्तरद्वयापेक्षया द्वित्वमपिन विरुद्धमित्यत उक्तं नाणदसणट्ठयाए दुवेवि अहं उद्देशकः 10 वृत्तियुतम् ति, नचैकस्य स्वभावभेदोन दृश्यते, एकोहि देवदत्तादिः पुरुष एकदैव तत्तदपेक्षया पितृत्वपुत्रत्वभ्रातृत्वभ्रातृव्यत्वादीननेकान् सूत्रम् 647 एकद्वित्वा॥१२६६॥ स्वभावाँल्लभत इति, तथा प्रदेशार्थतयाऽसङ्कयेयप्रदेशतामाश्रित्याक्षतोऽप्यहं सर्वथा प्रदेशानां क्षयाभावात्, तथाऽव्ययोऽप्यहं दिप्रश्नः कतिपयानामपि च व्ययाभावात्, किमुक्तं भवति? अवस्थितोऽप्यहं नित्योऽप्यहम्, असङ्कत्येयप्रदेशिता हि न कदाचनापि। व्यपैत्यतो नित्यताऽभ्युपगमेऽपिन दोषः, तथा उवओगट्टयाएत्ति विविध विषयानुपयोगानाश्रित्यानेकभूतभावभविकोऽप्यहम्, अतीतानागतयोर्हि कालयोरनेकविषयबोधानामात्मनः कथञ्चिदभिन्नानां भूतत्वाद्धावित्वाच्चेत्यनित्यपक्षोऽपिन दोषायेति // 18 // एवं जहा रायप्पसेणइज्जे इत्यादि, अनेन च यत्सूचितं तस्यार्थलेशो दर्श्यते यथा देवानांप्रियाणामन्तिके बहवो राजेश्वरतलवरादयस्त्यक्त्वा हिरण्यसुवर्णादि मुण्डा भूत्वाऽगारादनगारितांप्रव्रजन्ति न खलु तथा शक्नोमि प्रव्रजितुमितीच्छाम्यहमणुव्रतादिकं गृहिधर्म भगवदन्तिके प्रतिपत्तुम्, ततो भगवानाह- यथासुखं देवानांप्रिय! मा प्रतिबन्धोऽस्तु, ततस्तमसौ प्रत्यपद्यत इति / / 19 / / / 647 / / अष्टादशशते दशमः॥१८-१०॥ अष्टादशं शतं च वृत्तितः परिसमाप्तमिति // 18 // अष्टादशशतवृत्तिर्विहिता वृतानि वीक्ष्य वृत्तिकृताम् / प्राकृतमरोहादृष्टं न कर्म कर्तुं प्रभुर्फवति // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ अष्टादशं शतकं समाप्तम् / / // 1266 // Page #189 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1267 // 19 शतके उद्देशकः१ सूत्रम् 648 लेश्या: ॥एकोनविंशशतके प्रथमोद्देशकः। व्याख्यातमष्टादशशतम्, अथावसरायातमेकोनविंशतितमं व्याख्यायते, तत्र चादावेवोद्देशकसङ्ग्रहाय गाथा लेस्सा य१गब्भ पुढवी 3 महासवा 4 चरम 5 दीव 6 भवणा 7 य / निव्वत्ति 8 करण ९वणचरसुरा 10 य एगूणवीसइमे॥१॥ रायगिहे जाव एवं वयासी- कति णं भंते! लेस्साओ पन्नत्ताओ?, गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा- एवं जहा पन्नवणाए / चउत्थोलेसुद्देसओ भाणियव्वो निरवसेसो। सेवं भंते २॥सूत्रम् 648 // 19-1 // लेस्से त्यादि, तत्र लेस्सा य त्ति लेश्याः प्रथमोद्देशके वाच्या इत्यसौ लेश्योद्देशक एवोच्यते, एवमन्यत्रापि 1, चशब्दः समुच्चये, गब्भ त्ति गर्भाभिधायको द्वितीयः 2, पुढवि त्ति पृथिवीकायिकादिवक्तव्यतार्थस्तृतीयः 3, महासव त्ति नारका महाश्रवा महाक्रिया इत्याद्यर्थपरश्चतुर्थः 4, चरम त्ति चरमेभ्योऽल्पस्थितिकेभ्यो नारकादिभ्यः, परमा महास्थितयो महाकर्मतरा इत्याद्यर्थप्रतिपादनार्थः पञ्चमः 5, दीव त्ति द्वीपाद्यभिधानार्थः षष्ठः 6, भवणा यत्ति भवनाद्यर्थाभिधानार्थः सप्तमः 7, निव्वत्ति त्ति निर्वृत्तिर्निष्पत्तिः,शरीरादेस्तदर्थोऽष्टमः 8, करण त्ति करणार्थो नवमः 9, वणचरसुरा य त्ति वनचरसुरा व्यन्तरा देवास्तद्वक्तव्यतार्थो दशम इति 10, तत्र प्रथमोद्देशकस्तावव्याख्यायते, तस्य चेदमादिसूत्रं- रायगिहे इत्यादि, पन्नवणाए चउत्थो लेसुद्देसओ भाणियव्वो त्ति प्रज्ञापनायाश्चतुर्थो लेश्यापदस्य सप्तदशस्योद्देशको लेश्योद्देशक इह स्थाने भणितव्यः, सच 'कण्हलेसा जाव सुक्कलेसें' त्यादिरिति // 648 // एकोनाविंशतितमशते प्रथम उद्देशकः समाप्तः // 19-1 // // 1267 // Page #190 -------------------------------------------------------------------------- ________________ B00808088 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1268 // ॥एकोनविंशशतके द्वितीयोद्देशकः॥ 19 शतके अथ लेश्याऽधिकारवानेव द्वितीयस्तस्य चेदमादिसूत्रं उद्देशक:२ सूत्रम् 649 कतिणंभंते! लेस्साओप०? एवं जहा पन्नवणाएगब्भुद्देसोसोचेव निरवसेसो भाणियव्वो। सेवं भंते! २॥सूत्रम् 649 // 19 लेश्याः 2 उद्देशकः॥ उद्देशक:३ उद्देशक:३ कइ ण मित्यादि, एवं जहा पन्नवणाए इत्यादि, ‘एवं'अनेन क्रमेण यथा प्रज्ञापनायां गर्भोद्देशके गर्भसूत्रोपलक्षितोद्देशके सूत्रम् 650 सप्तदशपदस्य षष्ठे सूत्रं तथेह वाच्यम्, तन्न्यूनाधिकत्वपरिहारार्थमाह- स एव गर्भोद्देशको निरवशेषो भणितव्य इति, अनेन / पृथ्व्यादि शरीरादि च यत्सूचितं तदिदं गोयमा! छल्लेस्साओ पन्नत्ताओ, तंजहा- कण्हलेस्सा जाव सुक्कलेस्सा, मणुस्साणं भंते! कइ लेस्साओ प.?, गोयमा! छल्लेस्साओप०, तंजहा-कण्हलेस्सा जाव सुक्कलेस्से'त्यादीति, यानि च सूत्राण्याश्रित्य गर्भोद्देशकोऽयमुक्तस्तानीमानि- कण्हलेस्से णं भंते! मणुस्से कण्हलेस्सं गब्भं जणेज्जा?, हंता गोयमा! जणेज्जा / कण्हलेस्से णं भंते! मणूसे नीललेसंगभंजणेज्जा? हंता गोयमा! जणेज्जे' त्यादीति // 649 // एकोनविंशतितमशते द्वितीयः॥१९-२॥ ॥एकोनविंशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके लेश्या उक्तास्तद्युक्ताश्च पृथिवीकायिकादित्वेनोत्पद्यन्त इति पृथिवीकायिकादयस्तृतीये निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रं // 1268 // 1 रायगिहे जाव एवं वयासी सिय भंते! जाव चत्तारि पंच पुढविकाइया एगयओ साधारणसरीरं बंधंति एग०२ तओ पच्छा Page #191 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1269 // १९शतके उद्देशक:३ सूत्रम् 650 पृथ्व्यादिशरीरादि आहारेंति वा परिणामेंति वा सरीरंवा बंधंति?, नो इणढे समढे, पुढविक्काइयाणं पत्तेयाहारा पत्तेयपरिणामा पत्तेयं सरीरं बंधंति प०२ ततो पच्छा आहारेति वा परिणामेंति वा सरीरं वा बंधति 1, 2 तेसिणं भंते! जीवाणं कति लेस्साओप?, गोयमा! चत्तारिलेस्साओ० प०, त० कण्हलेस्सा नील० काउ० तेउ० 2, 3 ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! नो सम्मदिट्ठी मिच्छादिट्ठी नोसम्मामिच्छदिट्ठी 3, 4 तेणंभंते! जीवा किंनाणी अन्नाणी? गोयमा! नो नाणी अन्नाणी, नियमा दुअन्नाणी, तं० मइअन्नाणी य सुयअ० य 4, 5 ते णं भंते! जीवा किं मणजोगी वयजोगी कायजोगी?, गोयमा! नो मणजोगी नो वयजोगी कायजोगी 5, 6 ते णं भंते! जीवा किं सागारोवउत्ता अणागारो०?, गोयमा! सागारो०वि अणागारो वि 6, 7 ते णं भंते! जीवा किमाहारमाहारेंति?, गोयमा! दव्वओ णं अणंतपदेसियाई दव्वाइं एवं जहा पन्नवणाए पढमे आहारुद्देसए जावसव्वप्पणयाए आहारमाहारेंति 7, 8 तंणं भन्ते! जीवा जमाहारेंति तं चिजंति, जंनो आहारेंति तं नो चिजंति चिन्ने वा से उद्दाइ पलिसप्पति वा?, हंता गोयमा! ते णं जीवा जमाहारेंति तं चिजंति, जनोजाव पलिसप्पति वा 8, 9 तेसिणं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा मणोति वा वईइ वा अम्हे णं आहारमाहारेमो?, णो तिणढेस०- आहारेंति पुण ते तेसिं 9, 10 तेसिणं भंते! जीवाणं एवं सन्ना० जाव वीयीति वा अम्हे णं इट्ठाणिद्वे फासेयरे वेदेमो पडिसंवेदेमो?, णो ति० पडिसंवेदेति पुण ते 10, 11 ते णं भंते! जीवा किं पाणाइवाए उवक्खाइल्जंति मुसावाए अदिन्ना० जाव मिच्छादसणसल्ले उवक्खा०?, गोयमा! पाणाइवाएवि उवक्खा० जाव मिच्छादसणसल्लेवि उवक्खाइज्जंति, जेसिंपिणं जीवाणं ते जीवा एवमाहिजंति तेसिंपिणं जीवाणं नो विजाए नाणत्ते 11 // 12 ते णं भंते! जीवा कओहिंतो उवव० किं नेरइएहितो उववखंति? एवं जहा वक्त्रंतीए पुढविक्काइयाणं उववाओतहा भाणियव्वो 12 // 13 तेसिणंभंते! जीवाणं केवतियं कालं ठिती प०?, गोयमा! जहन्नेणं अंतोमुहु० उक्कोसेणं बावीसं वाससहस्साई 13 // 14 तेसिणं भंते! जीवाणं Page #192 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1270 // कति समुग्घाया प०?, गोयमा! तओ समुग्घाया पं०, तं० वेयणासमुग्घाए कसाय० मारणंतियस०।१५ तेणंभंते! जीवा मारणंतिय 19 शतके समुग्घाएणं किं समोहया मरंति असमोहया मरंति?, गोयमा! स०वि म० अस०वि म० // 16 ते णं भंते! जीवा अणंतरं उव्वट्टित्ता उद्देशक:३ सूत्रम् 650 कहिंगच्छति कहिं उववजंति?, एवं उवट्टणा जहा वक्त्रंतीए 12 / 17 सिय भंते! जाव चत्तारिपंच आउक्काइया एगयओसाहारणसरीरं पृथ्व्यादिबंधंति एग०२ तओ पच्छा आहारेंति एवं जो पुढविकाइयाणं गमोसोचेव भाणियव्वो जाव उव्वद्वृति नवरं ठिती सत्तवाससहस्साई शरीरादि उक्कोसेणं सेसंतंचेव / 18 सिय भंते! जाव चत्तारि पंच तेउक्काइया एवं चेव नवरं उववाओ ठिती उव्वट्टणा य जहा पन्नवणाए सेसंतं चेव / वाउकाइयाणं एवं चेव नाणत्तं नवरं चत्तारि समुग्घाया। १९सिय भंते! जाव चत्तारिपंच वणस्सइकाइयापुच्छा, गोयमा! णो तिणट्टेसमटे, अणंता वणस्सइकाइया एगयओसाहारणसरीरं बंधंति एग०२ तओपच्छा आहारेंति वा परि०२ सेसंजहा तेउकाइयाणं जाव उव्वट्ठति नवरं आहारो नियम छद्दिसिं, ठिती ज० अंतो०, उ०वि अंतो०, सेसंतं चेव ॥सूत्रम् 650 // रायगिहे इत्यादि, इह चेयं द्वारगाथा क्वचिद् दृश्यते सिय लेसदिट्ठिणाणे जोगुवओगे तहा किमाहारो / पाणाइवाय उप्पायठिई समुग्घायउव्वट्टी॥१॥त्ति, अस्याश्चार्थो वनस्पतिदण्डकान्तोद्देशकार्थाधिगमावगम्य एव, तत्र स्याद्वारे सिय त्ति स्याद्भवेदयमर्थः, अथवा प्रायः पृथिवीकायिकाः प्रत्येकं शरीरं बध्नन्तीति सिद्धम्, किन्तु सिय त्तिस्यात् कदाचित् जाव चत्तारि पंच पुढविकाइय त्ति चत्वारः पञ्च वा यावत्करणाद्वौ वा, त्रयो वा, उपलक्षणत्वाच्चास्य बहुतरा वा पृथिवीकायिका जीवाः एगओ त्ति एकत एकीभूय संयुज्येत्यर्थः साहारणसरीरं बंधंति त्ति बहूनां सामान्यशरीरं बध्नन्ति, आदितस्तत्प्रायोग्यपुद्गलग्रहणतः, आहारेंति व // 1270 // त्ति विशेषाहारापेक्षया सामान्याहारस्याविशिष्टशरीरबन्धनसमय एव कृतत्वात् सरीरं वा बंधंति त्ति आहारितपरिणामितपुद्गलैः / / शरीरस्य पूर्वबन्धापेक्षया विशेषतो बन्धं कुर्वन्तीत्यर्थः, नायमर्थः समर्थो यतः पृथिवीकायिकाः प्रत्येकाहाराः प्रत्येक Page #193 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1271 // 19 शतके उद्देशकः३ सूत्रम् 650 पृथ्व्यादिशरीरादि परिणामाश्चातः प्रत्येकं शरीरंबध्नन्तीति तत्प्रायोग्यपुद्गलग्रहणतः, ततश्चाहारयन्तीत्याद्येतच्च प्राग्वदिति // 1 // किमाहार-द्वारे एवं जहा पन्नवणाए पढमे आहारुद्देसए त्ति एवं यथा प्रज्ञापनायामष्टाविंशतितमपदस्य प्रथमे आहाराभिधायकोद्देशके सूत्रं तथेह वाच्यम्, तच्चैवं 'खेत्तओ असंखेजपएसोगाढाई कालतो अन्नयरकालट्ठितीयाई भावओ वन्नमंताई गंधमंताई रसमंताई फासमंताई'मित्यादीति // 7 // तं चिज्जइ त्ति तत् पुद्गलजातं शरीरेन्द्रियतया परिणमतीत्यर्थः चिन्ने वा से उद्दाइ त्ति चीर्ण चाहारितं सत्तत् पुद्गलजातं अपद्रवति अपयाति विनश्यतीति मलवत् सारश्चास्य शरीरेन्द्रियतया परिणमति, एतदेवाह पलिसप्पइ वत्ति परिसर्पति च परि समन्ताद्गच्छति // 8 // एवं सन्नाइ व त्ति एवं' वक्ष्यमाणोल्लेखेन सज्ञा' व्यावहारिकार्थाव-ग्रहरूपा मतिः प्रवर्तत इति शेषः, पन्नाइ व त्ति प्रज्ञा सूक्ष्मार्थविषया मतिरेव, मणोइ व त्ति मनोद्रव्यस्वभावम्, वईइ व त्ति वाग्ल द्रव्यश्रुतरूपा // 9 // प्राणातिपातादिद्वारे पाणाइवाए उवक्खाइज्जती त्यादि प्राणातिपाते स्थिता इति शेषः, प्राणातिपातवृत्तय इत्यर्थः,उपाख्यायन्तेऽभिधीयन्ते, यश्चेह वचनाद्यभावेऽपि पृथिवीकायिकानां मृषावादादिभिरुपाख्यानं तन्मृषावादाद्यविरतिमाश्रित्योच्यत इति, अथ हन्तव्यादिजीवानां का वार्ता? इत्याह जेसिपि ण मित्यादि,येषामपि जीवानामतिपातादि-N विषयभूतानां प्रस्तावात्पृथिवीकायिकानामेव सम्बन्धिनाऽतिपातादिना ते जीव त्ति तेऽतिपातादिकारिणोजीवाः एवमाहिजंति त्ति अतिपातादिकारिण एत इत्याख्यायन्ते, तेषामपि जीवानामतिपातादिविषयभूतानां न केवलं घातकानां नो नैव विज्ञातं अवगतं नानात्वं भेदो यदुत वयं वध्यादय एते तु वधकादय इत्यमनस्कत्वात्तेषामिति // 11 // उत्पादद्वारे एवं जहा वक्कंतीए इत्यादि, इह च व्युत्क्रान्तिः प्रज्ञापनायाः पष्ठं पदम्, अनेन च यत्सूचितं तदिदं 'किं नेरइएहिंतो उववखंति तिरिक्खजोणिएहितो उव० मणुस्सेहिंतो उव. देवेहिंतो उव.?, गोयमा! नो नेरइएहिंतो उव० तिरिक्खजोणिएहिंतो उव. मणुस्सेहिंतो उव० देवेहितो // 1271 // Page #194 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1272 // 19 शतके उद्देशक:३ सूत्रम् 650 पृथ्व्यादिशरीरादि सूत्रम् 651 पृथ्व्याद्यवगहनाल्प| बहुत्वं उव०॥ 12 // समुद्धातद्वारे समोहयावि त्ति समुद्धाते वर्तमानाः कृतदण्डा इत्यर्थः असमोहयावि त्ति दण्डादुपरता अकृतसमुद्धाता वा // 15 // उद्वर्त्तनाद्वारे एवं उव्वट्टणा जहा वकंतीए त्ति, अनेन चेदं सूचितं-किं नेरइएसु जाव देवेसु?, गोयमा! नो नेरइएसु उववजंति तिरिक्खजोणिएसु उव० मणुस्सेसु उव० नो देवेसु उव०'त्ति // 16 // तेजस्कायिकदण्डके नवरं उववाओ ठिई उव्वट्टणा य जहा पन्नवणाए त्ति, इह स्यादादिद्वाराणि पृथिवीकायिकदण्डकवद्वाच्यानि, उत्पादादिषु पुनर्विशेषोऽस्ति सच प्रज्ञापनायामिवेह द्रष्टव्यः,सचैवमर्थत:- तेषामुपपातस्तिर्यग्मनुष्येभ्य एव स्थितिस्तूत्कृष्टाऽहोरात्रत्रयं तत उद्वृत्तास्तु ते तिर्यक्ष्वेवोत्पद्यन्ते, यथा चेहोत्पादविशेषोऽस्ति तथालेश्यायामपि यतस्तेजसोऽप्रशस्तलेश्या एव, पृथिवीकायिकास्त्वाद्यचतुर्लेश्याः, यच्चेदमिह न सूचितं तद्विचित्रत्वात्सूत्रगतेरिति / वायुकायदण्डके चत्तारि समुग्घाय त्ति पृथिव्यादीनामाद्यास्त्रयः समुद्धाता वायूनां तु वेदनाकषायमारणान्तिकवैक्रियलक्षणाश्चत्वारः समुद्धाताः संभवन्ति तेषां वैक्रियशरीरस्य सम्भवादिति // 18 // वनस्पतिकायदण्डके नवरं आहारो नियम छद्दिसिं ति यदुक्तं तन्नावगम्यते लोकान्तनिष्कुटान्याश्रित्य त्रिदिगादेरप्याहारस्य तेषां सम्भवाद्, बादरनिगोदान्वाऽऽश्रित्येदमवसेयम्, तेषां पृथिव्याद्याश्रितत्वेन षड्दिक्काहारस्यैव सम्भवादिति ॥१९॥॥६५०॥अथैषामेव पृथिव्यादीनामवगाहनाऽल्पत्वादिनिरूपणायाह 20 एएसि णं भंते!पुढविकाइयाणं आउतेउवाउवणस्सइकाइयाणं सुहुमाणं बादराणं पज्जत्तगाणं अपज्जत्तगाणं जाव जहन्नुकोसियाए ओगाहणाए कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा सुहुमनिओयस्स अपजत्तस्स जहन्निया ओगाहणा, सुहुमवाउक्काइयस्स अपज्जत्तगस्स ज० ओगाहणा असंखेजगुणा 2 सुहुमतेऊअपज्जत्तस्स जह० ओगाहणा असंखे०३ सुहुमआऊअपज्ज० जह० असं०४सुहुमपुढविअपज्जत्त० जह० ओगा० असंखे०५ बादरवाउकाइयस्स अपज्जत्तगस्स जह० ओगा० // 1272 // Page #195 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1273 // सूत्रम् 651 पृथ्व्याद्यवगहनाल्प बहत्वं असंखे० 6 बादरतेऊअपज्जत्तजह० ओगा० असंखे० 7 बादरआउअपज्जत्तजह० ओगा० असंखे० 8 बादरपुढवीकाइयअपज्जत्त 19 शतके जह० ओगा० असंखे० 9 पत्तेयसरीरबादरवणस्सइकाइयस्स बादरनिओयस्स एएसि णं पज्जत्तगाणं एएसिणं अपज्जत्तगाणं जह० उद्देशकः३ सूत्रम् 650 ओगा० दोण्हवि तुल्ला असंखे०१०-११ सुहुमनिगोयस्स पज्जत्तगस्स जह० ओगा० असं०१२ तस्सेव अपज्जत्तगस्स उक्कोसि० ओ० पृथ्व्यादिविसेसा 13 तस्स चेव अपज्जत्तगस्स उ० ओ० विसेसा०१४सुहुमवाउकाइयस्स पज्जत्तग० ज० ओ० असं०१५ तस्स चेव अपज्जत्तगस्स शरीरादि उक्कोसिया ओ० विसे०१६ तस्स चेव पज्जत्तगस्स उ० विसे०१७ एवं सुहुमतेउक्काइयस्सवि१८।१९। 20 एवं सहुमआउक्काइयस्सवि 21 // 22 // 23 एवं सुहुमपुढविकाइयस्स विसेसा 24 / 25 / 26 एवं बादरवाउकाइयस्स वि० 27 / 28 / 29 एवं बायरतेउकाइयस्स वि०३० / 31 / 32 एवं बादरआउकाइयस्स वि० 33 / 34 / 35 एवं बादरपुढविकाइयस्स वि०३६ / 37 / 38 सव्वेसिं तिविहेणं गमेणं भाणियव्वं, बादरनिगोयस्स पज्जत्तगस्स ज० ओ० असंखे० 39 तस्स चेव अपज्जत्तगस्स उ० ओ० विसे० 40 तस्स चेव पज्जत्तगस्स उ० ओ० विसे० 41 पत्तेयसरीरबादरवणस्सइकाइयस्स पज्जत्तगस्स ज० ओ० असं० 42 तस्स चेव अपजत्त० उ० ओ० असं० 43 तस्स चेव पन्ज० उ० ओ० असं०४४ // सूत्रम् 651 // एएसि ण मित्यादि, इह किल पृथिव्यप्तेजोवायुनिगोदाः प्रत्येकं सूक्ष्मबादरभेदा, एवमेते दशैकादशश्च प्रत्येकवनस्पतिः, एते च प्रत्येकं पर्याप्तकापर्याप्तकभेदाः 22 तेऽपि जघन्योत्कृष्टावगाहना इत्येवं चतुश्चत्वारिंशति जीवभेदेषु स्तोकादिपदन्यासेनावगाहना व्याख्येया, स्थापना चैवं- पृथिवीकायस्याधः सूक्ष्मबादरपदे तयोरधः प्रत्येकं पर्याप्तापर्याप्तपदे तेषामधः // 12 // प्रत्येकं जघन्योकृष्टावगाहनेति, एवमप्कायिकादयोऽपिस्थाप्याः, प्रत्येकवनस्पतेश्चाधः पर्याप्तापर्याप्तपदद्वयं तयोरधः प्रत्येक जघन्योत्कृष्टा चावगाहनेति, इह च पृथिव्यादीनामङ्गलासङ्खयेयभागमात्रावगाहनत्वेऽप्यसङ्खयेयभेदत्वादङ्गलासङ्खयेय Page #196 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 19 शतके उद्देशक:३ सूत्रम् 652 पृथ्व्यादिषु सूक्ष्मावगाहना भाग-३ // 1274 // भागस्येतरेतरापेक्षयाऽसङ्खयेयगुणत्वं न विरुध्यते, प्रत्येकशरीरवनस्पतीनांचोत्कृष्टाऽवगाहना योजनसहस्रं समधिकमवगन्तव्येति // 20 // // 651 // पृथिव्यादीनां येऽवगाहनाभेदास्तेषां स्तोकत्वाद्युक्तम्, अथ कायमाश्रित्य तेषामेवेतरेतरापेक्षया सूक्ष्मत्वनिरूपणायाह 21 एयस्सणं भंते! पुढविकाइयस्स आउक्काइयस्स तेऊ० वाऊ० वणस्सइकाइयस्स कयरे काये सव्वसुहुमे कयरे काए सव्वसुहुमतराए?, गोयमा! वणस्सइकाइए सव्वसुहुमे वणस्सइकाइए सव्वसुहुमतराए 1, 22 एयस्स णं भंते! पुढविकाइयस्स आउक्काइ तेऊ० वाउकाइयस्स कयरे काये सव्वसुहमे क० काये सव्वसुहमतराए?, गोयमा! वाउकाए सव्वसुहुमे वाउक्काये सव्वसुहुमतराए 2, 23 एयस्सणं भंते! पुढविकाइयस्स आउ० तेउकाइयस्स क० काये सव्वसु० क० काए सव्वसुहुमतराए?, गोयमा! तेउक्काए सव्वसुहुमे तेउक्काए सव्वसुहुमतराए 3, 24 एयस्सणं भंते! पुढविकाइयस्स आउ० क० काए सव्वसुहुमे क० काये सव्वसुहुमतराए?, गोयमा! आउक्काए सव्वसुहुमे आउक्काए सव्वसुहुमतराए 4 // 25 एयस्सणं भंते! पुढविकाइयस्स आउ० तेउ० वाउ० वणस्सइकाइयस्स क० काये सव्वबादरे क० काये सव्वबादरतराए?, गोयमा! वणस्सइकाये सव्वबादरे वणस्सइकाये सव्वबादरतराए 1, 26 एयस्स णं भंते! पुढविकाइयस्स आउ० तेउ० वाउक्काइयस्स क० काए सव्वबादरेक० काए सव्वबादरतराए?, गोयमा! पुढविकाए सव्वबादरे पुढविक्काए सव्वबादरतराए 2, 27 एयस्स णं भंते! आउक्काइयस्स तेऊ० वाउकाइयस्स क० काए सव्वबादरे क० काए सव्वबादरतराए?, गोयमा! आउक्काए सव्वबादरे आउल्काए सव्वबादरतराए 3, 28 एयस्सणं भंते! तेउकाइयस्स वाउक्काइयस्स क० काए सव्वबादरे क० काए सव्वबादरतराए?, गोयमा! तेउक्काए सव्वबादरे तेउक्काए सव्वबादरतराए 4 // 29 केमहालए णं भंते! पुढविसरीरे पन्नत्ते?, गोयमा! अणंताणंसुहमवणस्सइकाइयाणंजावइया सरीरासे एगेसुहुमवाउसरीरे, असंखेजाणंसुहुमवाउसरीराणं // 1274 // Page #197 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1275 // 19 शतके उद्देशकः३ सूत्रम् 652 पृथ्व्यादिषु सूक्ष्मावगाहना जावतिया सरीरा से एगे सुहुमतेऊसरीरे, असंखेजाणं सुहुमतेऊकाइयसरीराणं जा० स० से एगे सुहुमे आऊसरीरे, असंखेज्जाणं सुहुमआउक्काइयसरीराणंजा० स० से एगे सुहुमे पुढविसरीरे, असंखेजाणं सहुमपुढविकाइयसरीराणंजा० स०से एगे बादरवाउसरीरे, असं० बादरवाउक्काइयाणं जा० सरी० से एगे बादरतेऊसरीरे, असंखेजाणं बादरतेउकाइयाणं जा० स० से एगे बादरआउसरीरे, असंखेज्जाणं बादरआउ० जावतिया सरीरा से एगे बादरपुढविसरीरे, एमहालएणं गोयमा! पुढविसरीरे पन्नत्ते / / सूत्रम् 652 // 'एयस्से'त्यादि, कयरे काए त्ति कतरो जीवनिकायः सव्वसुहुमे त्ति सर्वथा सूक्ष्मः सर्वसूक्ष्मः, अयं च चक्षुरग्राह्यतामात्रेण पदार्थान्तरमनपेक्ष्यापि स्याद्यथा सूक्ष्मो वायुः सूक्ष्मं मन इत्यत आह सव्वसुहुमतराए त्ति सर्वेषां मध्येऽतिशयेन सूक्ष्मतरः स एव सर्वसूक्ष्मतरक इति // 21 // सूक्ष्मविपरीतो बादर इति सूक्ष्मत्वनिरूपणानन्तरं पृथिव्यादीनामेव बादरत्वनिरूपणायाह एयस्स ण मित्यादि // 25 // पूर्वोक्तमेवार्थ प्रकारान्तरेणाह केमहालए ण मित्यादि, अणंताणं सुहुमवणस्सकाइयाणं जावइया सरीरा से एगे सुहुमवाउसरीरे त्ति, इह यावद्हणेनासङ्ख्यातानि शरीराणि ग्राह्याणि, अनन्तानामपि वनस्पतीनामेकाद्यसङ्खयेयान्तशरीरत्वाद् अनन्तानांच तच्छरीराणामभावात् प्राक्चसूक्ष्मवनस्पत्यवगाहनाऽपेक्षया सूक्ष्मवाय्यवगाहनाया असङ्ख्यातगुणत्वेनोक्तत्वा-8 दिति, असंखेजाण मित्यादि, सुहमवाउसरीराणं ति वायुरेव शरीरं येषांते, तथा सूक्ष्माश्च ते वायुशरीराश्चवायुकायिकाः सूक्ष्मवायु-3 शरीरास्तेषामसङ्खयेयानां सुहमवाउक्काइयाणं ति क्वचित्पाठः सच प्रतीत एव, जावइया सरीर त्ति यावन्ति शरीराणि प्रत्येकशरीरत्वात्तेषामसङ्खयेयान्येव से एगे सुहुमे तेउसरीरे त्ति तदेकं सूक्ष्मतेजःशरीरं तावच्छरीरप्रमाणमित्यर्थः // २९॥॥६५२॥प्रकारान्तरेण पृथिवीकायिकावगाहनाप्रमाणमाह // 1275 // Page #198 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1276 // 19 शतके उद्देशक:३ सूत्रम् 653 पृथ्व्यादिशरीरमहत्तावेदने 30 पुढविकाइयस्सणं भंते! केमहालिया सरीरोगाहणा पन्नत्ता?, गोयमा! से जहानामए रन्नो चाउरंतचक्कवट्टिस्स वन्नगपेसिया तरुणी बलवंजुगवंजुवाणी अप्पायंका वन्नओजाव निउणसिप्पोवगया नवरं चम्मेठ्ठदुहणमुट्ठियसमाहयणिचियगत्तकाया न भण्णति सेसं तं चेव जाव निउणसिप्पोवगया तिक्खाए वयरामईए सण्हकरणीए तिक्खेणं वइरामएणं वट्टावरएणं एगं महं पुढविकाइयं जतुगोलासमाणंगहाय पडिसाहरिय 2 पडिसंखिविय 2 जाव इणामेवत्तिकट्टतिसत्तक्खुत्तो उप्पीसेज्जा तत्थ णंगोयमा! अत्थेगतिया पुढविक्काइया आलिद्धा अत्थेगइया पुढ० नो आ०, अत्थे० संघट्टि(ट्ठि)या अत्थे० नो सं०(ट्ठि)या, अत्थे० परियाविया अत्थे० नो परि०, अत्थे० उद्दविया अत्थे० नो उ०, अत्थे• पिट्ठा अत्थे० नो पिट्ठा, पुढविकाइयस्स णं गोयमा! एमहालिया सरीरोगाहणा पण्णत्ता॥३१ पुढविकाइएणं भंते! अक्वंते समाणे केरिसियं वेदणं पच्चणुब्भवमाणे विहरति?, गोयमा! से जहानामए-केइ पुरिसे तरुणे बलवंजाव निउणसिप्पोवगए एगंपुरिसं जुन्नं जराजजरियदेहं जावदुब्बलं किलंतंजमलपाणिणा मुद्धाणंसि अभिहणिज्जा से णंगोयमा! पुरिसे तेणं पुरिसेणं जमलपाणिणा मुद्धाणंसि अभिहए समाणे केरिसियं वेदणं पञ्चणुब्भव०वि०?, अणिटुंसमणाउसो!, तस्स णं गोयमा! पुरिसस्स वेदणाहिंतो पुढविकाइए अक्कंते समाणे एत्तो अणिट्ठतरियं चेव अकंततरियं जाव अमणामतरियं चेव वेदणं पच्चणुब्भव० वि० / आउयाए णं भंते! संघट्टिए समाणे केरिसियं वेदणं पच्चणुब्भव० वि०?, गोयमा! जहा पुढविकाइए एवं चेव, एवं तेऊयाएवि, एवं वाऊयाएवि, एवं वणस्सइकाएविजाव विहरति सेवं भंते! रत्ति // सूत्रम् 653 // 19-3 // पुढवी त्यादि, वन्नगपेसिय त्तिचन्दनपेषिका तरुणीति प्रवर्द्धमानवयाः बलवंति सामर्थ्यवती जुगवंति सुषमदुष्षमादिविशिष्टकालवती जुवाणि त्ति वयःप्राप्ताः अप्पायंक त्ति नीरोगा वन्नओ त्ति अनेनेदं सूचितं-'थिरग्गहत्था दढपाणिपायपिटुंतरोरुपरिणए'त्यादि, इह वर्णके चम्मेठ्ठदुहणे त्याद्यप्यधीतं तदिह न वाच्यम्, एतस्य विशेषणस्य स्त्रिया असम्भवात्, अत एवाह // 1276 // Page #199 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1277 // चम्मेठ्ठदुहणमुट्ठियसमाहयनिचियगत्तकाया न भन्नइ त्ति, तत्र च चर्मेष्टकादीनि व्यायामक्रियायामुपकरणानि तैः समाहतानि 19 शतके व्यायामप्रवृत्तावत एव निचितानि च घनीभूतानि, गात्राण्यङ्गानि यत्र स तथा तथाविधः कायो यस्याः सा तथेति, तिक्खाए उद्देशकः३ सूत्रम् 653 त्ति परुषायां वइरामईए त्ति वज्रमय्यां सा हि नीरन्ध्रा कठिना च भवति सण्हकरणीए त्ति श्लक्ष्णानि चूर्णरूपाणि द्रव्याणि पृथ्व्यादिक्रियन्ते यस्यांसा श्लक्ष्णकरणी पेषणशिला तस्यांवट्टावरएणं ति वर्त्तकवरेण लोष्टकप्रधानेन पुढविकाइयं ति पृथिवीकायिक शरीरमह त्तावेदने समुदयं जतुगोलासमाणं ति डिम्भरूपक्रीडनकजतुगोलकप्रमाणं नातिमहान्तमित्यर्थः पडिसाहरिए त्यादि इह प्रतिसंहरणं उद्देशक: 4 शिलायाः शिलापुत्रकाच्च संहृत्य पिण्डीकरणं प्रतिसङ्केपणं तु शिलायाः पततः संरक्षणम्, अत्थेगइय त्ति सन्ति ‘एके' केचन आलिद्ध त्ति आदिग्धाः शिलायां शिलापुत्रके वा लग्नाः संघट्ठिय त्ति सङ्कर्षिताः परिताविय त्ति पीडिताः उद्दविय त्ति मारिताः, कथं?, यतः पिट्ठ त्ति पिष्टाः एमहालिय त्ति एवंमहतीति महती चातिसूक्ष्मेति भावः, यतो विशिष्टायामपि पेषणसामग्यां केचिन्न पिष्टा नैव च छुप्ता अपीति / / 30 // अत्थेगइया संघट्टिय त्ति प्रागुक्तं सङ्घट्टश्चाक्रमणभेदोऽत आक्रान्तानां पृथिव्यादीनां यादृशी वेदना भवति तत्प्ररूपणायाह पुढवी त्यादि, अक्कंते समाणे त्ति आक्रमणे सति जमलपाणिण त्ति मुष्टिनेति भावः अणिटुंसमणाउसो! त्ति गौतमवचनं 'एत्तो'त्ति उक्तलक्षणाया वेदनायाः सकाशादिति // 31 // // 653 // एकोनविंशतितमशते / तृतीयः॥२१-३॥ // 1277 // ॥एकोनविंशशतके चतुर्थोद्देशकः॥ पृथिवीकायिकादयो महावेदना इति तृतीयोद्देशकेऽभिहितम्, चतुर्थे तु नारकादयो महावेदनादिधम्मनिरूप्यन्त इत्येवंसंबद्ध Page #200 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1278 // १९शतके उद्देशक:४ सूत्रम् 654 नारकादीनां महाल्पाश्रववत्वादि म म अ म म अ म स्यास्येदमादिसूत्रं १सियभंते! नेरइया महासवा महाकिरिया महावेयणा महानिज्जरा? गोयमा! णो तिणढे समढे १,२सिय आ कि वे नि / भंते ! नेरइया महासवा महाकिरिया महावेयणा अप्पनिजरा? हंता सिया 2,3 सिय भंते! नेरइया महासवा म म म म महाकिरिया अप्पवेयणा महानिजरा?, गोयमा! णो तिणढे समढे 3, 4 सिय भंते! ने० महासवा महाकि० म म म अप्पवे० अप्पनि०? गोयमा! णो तिणढे समढे 4,5 सिय भंते! ने० महासवा अप्पकि० महावे० महानि०?, म म अ गोयमा! णो तिणढे समढे 5, 6 सिय भंते! ने० महासवा अप्पकि० महावे. अप्पनि०?, गोयमा! नो तिणढे म अ म समढे 6, 7 सिय भंते! ने० महासवा अप्पकि० अप्पवे. महानि०?, नो तिणढे समढे, 8 सिय भंते! ने० म अ महासवा अप्पकि० अप्पवे. अप्पनि०?, णो तिणढे समढे 8, 9 सिय भंते! ने० अप्पासवा महाकिरिया म अ महावेदणा महानिजरा?, नो तिणढे समढे 9, 10 सिय भंते! ने० अप्पासवा महाकिरिया महावेदणा अप्पनिज्जरा?,नो तिणढे समढे 10,11 सिय भंते! ने० अप्पासवा महाकि० अप्पवे० महानि०?, नो तिणढे समढे 11,12 सिय भंते! ने० अप्पासवा महाकि० अप्पवे० अप्पनि०?,णो तिणटेसमटे 12, 13 सिय भंते! | अ अ म ने० अप्पासवा अप्पकि० महावे. महानि०? नो तिणढे समढे 13, 14 सिय भंते! ने० अप्पासवा अप्पकि० अ अ म अ अ अ अ म महावे० अप्पनि०?, नो तिणढे समढे 14, 15 सिय भंते! ने० अप्पासवा अप्पकि० अप्पवे० महानि०?, नो | तिणढे समढे 15, 16 सिय भंते! ने० अप्पासवा अप्पकि० अप्पवे. अप्पनि०?,णो तिणढे समढे 16, एते ना०२ असुरादेः 4 सोलस भंगा। 17 सिय भंते! असुरकुमारा महासवा महाकि० महावे. महानि०?, णो तिणढे समटे, एवं अ म ककककम // 1278 // Page #201 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1279 // चउत्थोभंगो भाणियव्वो, सेसा पन्नरसा भंगा खोडेयव्वा, एवं जाव थणियकुमारा, 18 सिय भंते! पुढविकाइया महासवा महाकि० महावे० महानि०? हंता, एवं जाव सिय भंते! पुढविकाइया अप्पासवा अप्पकि० अप्पवेयणा अप्पनिजरा? हंता सिया, एवं जाव मणुस्सा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारासेवं भंते! रत्ति ॥सूत्रम् 654 // 19-4 // सिय भंते! इत्यादि, सिय त्ति 'स्युः' भवेयु¥रयिका महाश्रवाः प्रचुरकर्मबन्धनात्, महाक्रियाः कायिक्यादिक्रियाणां महत्त्वात्, महावेदना वेदनायास्तीव्रत्वात्, महानिर्जराः कर्मक्षपणबहुत्वात्, एषां च चतुर्णा पदानां षोडश भङ्गा भवन्ति, एतेषु च नारकाणां द्वितीयभङ्गकोऽनुज्ञातस्तेषामाश्रवादित्रयस्य महत्त्वात् कर्मनिर्जरायास्त्वल्पत्वात्, शेषाणां तु प्रतिषेधः॥ 1-16 / / असुरादिदेवेषु चतुर्थभङ्गोऽनुज्ञातः, ते हि महाश्रवा महाक्रियाश्च विशिष्टाविरतियुक्तत्वात्, अल्पवेदनाश्च प्रायेणासातोदयाभावात्, अल्पनिर्जराश्च प्रायोऽशुभपरिणामत्वात्, शेषास्तु निषेधनीयाः, पृथिव्यादीनां तु चत्वार्यपि पदानि तत्परिणतेर्विचित्रत्वात् सव्यभिचाराणीति षोडशापि भङ्गका भवन्तीति, उक्तश्च बीएण उ नेरइया होंति चउत्थेण सुरगणा सव्वे / ओरालसरीरा पुण सव्वेहि पएहिं भणियव्वा ॥११॥इति॥१७-१८॥॥६५४॥ एकोनविंशतितमशते चतुर्थः // 21-4 // 19 शतके उद्देशक:४ सूत्रम् 654 नारकादीनां महाल्पाश्रववत्वादि उद्देशक:५ सूत्रम् 655 चरमपरम नारकादीनां महावेद नादिवेदना ॥एकोनविंशशतकेपञ्चमोद्देशकः॥ चतुर्थे नारकादयो निरूपिताः, पञ्चमेऽपित एव भङ्गयन्तरेण निरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १अत्थिणं भंते! चरिमावि नेरतिया परमावि नेरतिया?, हंता अस्थि, २सेनूणं भंते! चरमेहितो नेरइएहितो परमा ने० महाकम्मतराए 0 द्वितीये तु नैरयिका भवन्ति चतुर्थे सुरगणाः सर्वे। औदारिकशरीरिणः पुनः सर्वेषु पदेषु भणितव्याः॥ 11 // // 1279 // RRORICORRECO0000000000038 Page #202 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 19 शतके उद्देशक:५ सूत्रम् 655-656 चरमपरम नारकादीनां महावेद नादिवेदना // 1280 // चेव महस्सवतराए चेव महावेयणतराए चेव परमेहिंतो वा नेरइएहिंतो वा चरमा ने० अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव अप्पवेयणतराए चेव?, हंता गोयमा! चरमेहितो नेरइएहितो परमा जाव महावेयणतराए चेव परमेहंतो वा नेरइएहिंतो चरमा ने० जाव अप्पवेयणतरा चेव, से केणटेणं भंते! एवं वुच्चइ जाव अप्पवेयणतरा चेव?, गोयमा! ठितिं पडुच्च, से तेणटेणंगोयमा! एवं वुच्चइ जाव अप्पवेदणतरा चेव / 3 अस्थि णं भंते! चरमावि असुरकुमारा परमावि असुरकुमारा?, एवं चेव, नवरं विवरीयं भाणियव्वं, परमा अप्पकम्मा चरमा महाकम्मा, सेसंतंचेवजाव थणियकुमारा ताव एवमेव, पुढविकाइया जावमणुस्सा एवं जहा नेरइया, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा / / सूत्रम् 655 // * अत्थि ण मित्यादि, चरमावि त्ति अल्पस्थितयोऽपि परमावि त्ति महास्थितयोऽपि, ठिई पडुच्चे ति येषां नारकाणां महती स्थितिस्त इतरेभ्यो महाकर्मतरादयोऽशुभकर्मापेक्षया भवन्ति,येषां त्वल्पा स्थितिस्त इतरेभ्योऽल्पकर्मतरादयो भवन्तीति भावः॥ १-२॥असुरसूत्रे नवरं विवरीयंति पूर्वोक्तापेक्षया विपरीतं वाच्यम्, तच्चैवं-'से नूणं भंते ! चरमेहितो असुरकुमारेहितो परमा असुरकुमारा अप्पकम्मतरा चेव अप्पकिरियतरा चेवे'त्यादि, अल्पकर्मत्वं च तेषामसाताद्यशुभकर्मापेक्षमल्पक्रियत्वं च तथाविधकायिक्यादिकष्टक्रियाऽपेक्षमल्पाश्रवत्वं तु तथाविधकष्टक्रियाजन्यकर्मबन्धापेक्षमल्पवेदनत्वं च पीडाभावापेक्षमवसेयमिति। पुढविक्काइए त्यादि, औदारिकशरीरा अल्पस्थितिकेभ्यो महास्थितयो महाकदियो भवन्ति, महास्थितिकत्वादेव // 3 / / / 655 // वैमानिका अल्पवेदना इत्युक्तम्, अथ वेदनास्वरूपमाह 4 कइविहाणं भंते! वेदणा प०?, गोयमा! दुविहा वेदणा प०, तं० निदाय अनिदा य / नेरइया णं भंते! किं निदायं वेदणं वेयंति अनिदायंजहा पन्नवणाए जाव वेमाणियत्ति / सेवं भंते! रत्ति // सूत्रम् 656 // 19-5 // // 1280 // Page #203 -------------------------------------------------------------------------- ________________ 19 शतके उद्देशकः६ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1281 // * कई त्यादि, निदा यत्ति नियतं दानं शुद्धिर्जीवस्य दैप् शोधने इति वचनान्निदा- ज्ञानमाभोग इत्यर्थः, तद्युक्ता वेदनाऽपि निदा-आभोगवतीत्यर्थः, चशब्दः समुच्चये अणिदा यत्ति अनाभोगवती किं निदायं ति ककारस्य स्वार्थिकप्रत्ययत्वान्निदामित्यर्थः जहा पन्नवणाएत्ति तत्र चेदमेवं 'गोयमा! निदायपि वेयणं वेयंति अणिदायपि वेयणं वेयंती'त्यादि // 4 // // 656 // एकोनविंशतितमशते पञ्चमः // 19-5 // सूत्रम् 657 द्वीपसमुद्राः ॥एकोनविंशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशके वेदनोक्ता सा च द्वीपादिषु भवतीति द्वीपादयः षष्ठे उच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं कहिणंभंते! दीवसमुद्दा? केवइया णं भंते! दीवस०? किंसंठियाणं भंते! दीवस०? एवं जहा जीवाभिगमे दीवसमुहद्देसो सोचेव इहवि जोइसियमंडिउद्देसगवजो भा० जाव परिणामो जीवउववाओ जाव अणंतखुत्तो सेवं भंतेत्ति // सूत्रम् 657 // 19-6 // कहिण मित्यादि, एवं जहे त्यादि, जहे ति यथेत्यर्थः, स चैवं 'किमागारभावपडोयाराणं भंते! दीवसमुद्दा प०?, गोयमा! जंबुद्दीवाइया दीवा लवणाइया समुद्दे'त्यादि, स च किं समस्तोऽपि वाच्यः?, नैवमित्यत आह जोइसमंडिओद्देसगवज्जो त्ति ज्योतिषेन ज्योतिष्कपरिमाणेन मण्डितोय उद्देशको द्वीपसमुद्रोद्देशकावयवविशेषस्तद्वर्जः तं विहायेत्यर्थः,ज्योतिषमण्डितोदेशकश्चैवं 'जंबुद्दीवे णं भंते! कइ चंदा पभासिंसु वा पभासंति पभासिस्संति वा? कइ सूरिया तवइंसु वा?' इत्यादि, सच कियद्रं वाच्यः? इत्यत आह जाव परिणामो त्ति स चायं 'दीवसमुद्दा णं भंते! किं पुढविपरिणामा प०?' इत्यादि, तथा जीवउववाओत्ति द्वीपसमुदेषु जीवोपपातोवाच्यः,सचैवं 'दीवसमुद्देसुगंभंते! सव्वपाणा 4 पुढविकाइयत्ताए 6 उववन्नपुव्वा?, // 1281 // Page #204 -------------------------------------------------------------------------- ________________ हता गोयमा! असई अदुवा' शेषं तु लिखितमेवास्त इति // 657 // एकोनविंशतितमशते षष्ठः // 19-6 // श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ | // 1282 // 19 शतके उद्देशक: 7 सूत्रम् 658 देवावासाः ॥एकोनविंशशतके सप्तमोद्देशकः॥ षष्ठोद्देशके द्वीपसमुद्राउक्तास्तेच देवावासा इति देवावासाधिकारादसुरकुमाराद्यावासाः सप्तमे प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं केवतिया णं भंते! असुरकुमारभवणावाससयसहस्सा प०?, गोयमा! चउसडिं अकु०भवणावाससयसहस्सा प०, 2 ते णं भंते! किंमया प०?, गोयमा! सव्वरयणामया अच्छा सण्हा जाव पडिरूवा, तत्थ णं बहवे जीवा यपोग्गला यवक्कमंति विउक्कमंति चयंति उववजंति सासयाणं ते भवणा दवट्ठयाए वन्नपज्जवेहिं जाव फासपज्जवेहिं असासया, एवं जाव थणियकुमारावासा, 3 के० णंभंते! वाणमंतरभोमेज्जनगरावाससयसहस्सा प०?, गोयमा! असंखेज्जा वाणमंतरभोमेजनगरावाससयसहस्सा प०, 4 तेणं भंते! किंमया प०? सेसंतंचेव, 5 के० णं भंते! जो विश्वाससयसहस्सा? पुच्छा, गोयमा! असंखेजा जो विश्वाससयसहस्सा प०,६ ते णं भंते! किंमया प०?, गोयमा! सव्वफालिहामया अच्छा, सेसं तं चेव, 7 सोहम्मे णं भंते! कप्पे के० विमाणावाससयसहस्सा प०?, गोयमा! बत्तीसं विमाणावाससयसहस्सा, 8 ते णं भंते! किंमया प०?, गोयमा! सव्वरयणामया अच्छा सेसं तं चेव जाव अणुत्तरविमाणा, नवरंजाणेयव्वा जत्थ जत्तेया भवणा विमाणा वा / सेवं भंते! रत्ति॥सूत्रम् 658 // 19-7 // केवइया ण मित्यादि, भोमेज्जनगर त्ति भूमेरन्तर्भवानि भौमेयकानि तानि च तानि नगराणि चेति विग्रहः सव्वफालिहामय त्ति सर्वस्फटिकमयाः॥ 3,6 / / 658 // एकोनविंशतितमशते सप्तमः // 19-7 // // 1282 // Page #205 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1283 // 888888888060888088 जीवेन्द्रिया ॥एकोनविंशशतके अष्टमोद्देशकः॥ 19 शतके सप्तमेऽसुरादीनां भवनादीत्युक्तानि,असुरादयश्च निवृत्तिमन्तो भवन्तीत्यष्टमे निर्वृत्तिरुच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं-30 उद्देशकः८ सूत्रम् 659 १कतिविहाणं भंते! जीवनिव्वत्तीप०?, गोयमा! पंचविहा जीवनि०प०, तं० एगिदियजीवनिव्वत्तीए जावपंचिंदियजीवनि०ए, एजीवनिव्वत्तिएणंभंते!कतिविहा प०?,२गोयमा!पंचविहा प०,तं. पुढविक्काइयाए०जीवनि० जाव वणस्सइका०ए०जीवनिव्वत्ती, दिनिवृत्तिः पुढविकाइए०जीवनिव्वत्तीणं भंते! क० प०, 3 गोयमा! दुविहा प० तं० सुहमपुढविकाइयएगिंदियजीवनिव्वत्तीय बादरपुढवी एवं चेव एएणं अभिलावेणं भेदो जहा वड्डगबंधो तेयगसरीरस्स जावसव्वट्ठसिद्धअणुत्तरोववातियकप्पातीतवेमाणियदेव पंचिंदियजीवनिव्वत्ती णं भंते! क० प०?, गोयमा! दुविहा प० त० पज्जत्तगसव्वट्ठसिद्धअणुत्तरोववातियजावदेवपंचिंदियजीवनिव्वत्तीय अपज्जत्तसव्वट्ठसिद्धाणुत्तरोववाइयजाव देवपंचिंदियजीवनिव्वत्ती य। 4 क० णं भंते! कम्मनिव्वत्ती प०?, गोयमा! अट्ठविहा कम्मनिव्वत्ती प०?, तं० नाणावरणिज्जकम्मनिव्वत्ती जाव अंतराइयकम्मनिव्वत्ती, 5 नेरइयाणं भंते! क० कम्मनिव्वत्ती प०?, गोयमा!अट्ठविहा कम्मनिव्वत्तीप०, तं० नाणावरणिज्जकम्मनिव्वत्तीजाव अंतराइयकम्मनि०, एवं जाव वेमाणियाणं।६ कतिविहा णं भंते! सरीरनिव्वत्तीप०?, गोयमा! पंचविहा सरीरनिव्वत्तीप०, 7 तं० ओरालियसरीरनि० जाव कम्मगसरीरनि० / नेरइयाणं भंते! एवं चेव एवं जाव वेमा०, नवरं नायव्वं जस्स जइ सरीराणि / 8 कइविहा णं भंते! सव्विंदियनिव्वत्ती प०?, गोयमा! पंचविहा सविंदियनि०प०, 90 सोइंदियनि० जाव फासिंदियनि० एवं जाव नेरइया जाव थणियकुमाराणं, पुढविकाइयाणपुच्छा गोयमा! एगा फासिंदियनि०प०, एवं जस्स जड़ इंदियाणि जाव वेमा०।१० कइविहा णं भंते! भासानिव्वत्ती प०?, गोयमा! चउव्विहा भासानि० पं०, तं० सच्चाभासानि० मोसाभासानि० सच्चामोसमासानि० असच्चामोसमासानि०, एवं एगिंदियवजं जस्स जा भासा Page #206 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 19 शतके उद्देशकः८ सूत्रम् 659 जीवेन्द्रिया दिनिर्वृत्तिः // 1284 // 888888888888888888888888888888888888888888888888888 जाव वेमा०, 11 कइविहा णं भंते! मणनिव्वत्तीए प०?, गोयमा! चउव्विहा मणनिव्वत्ती प०, तं० सच्चमणनि० जाव असच्चामोसमणनिव्वत्तीए एवं एगिदियविगलिंदियवजं जाव वेमा०।१२ कइविहाणंभंते! कसायनिव्वत्ती प०?, गोयमा! चउविहा कसायनि०प०, तं० कोहकसायनि० जाव लोभकसायनि० एवं जाव वेमा०।१३ क० णं भंते! वन्ननि०प०?, गोयमा! पंचविहा वन्ननि०प० त० कालवन्ननि० जाव सुकिल्लवन्ननि०, एवं निरवसेसंजाव वेमा०, एवं गंधनिव्वत्ती दुविहा जाव वेमा०, रसनिव्वत्ती पंचविहा जाव वेमा०, फासनिव्वत्ती अट्ठविहा जाव वेमा०।१४ क० णं भंते! संठाणनिव्वत्तीप०, गोयमा! छव्विहा संठाणनि०प० तं० समचउरंससंठाणनि० जाव हुंडसंठाणनि०, 15 नेरइयाणं पुच्छा गोयमा! एगा हुंडसंठाणनि०प०, 16 असुरकुमाराणं पुच्छा, गोयमा! एगा समचउरंससंठाणनि०प०, एवं जावथणियकुमाराणं, 17 पुढविकाइयाणं पुच्छा गोयमा! एगा मसूरचंदसंठाणनि० प०, एवं जस्स जं संठाणं जाव वेमा०, 18 क० णं भंते! सन्नानि०प०?, गोयमा! चउव्विहा सन्ना निव्वत्ती प० तं० आहारसन्नानि० जाव परिग्गहसन्नानि एवं जाव वेमा०, 19 क० णं भंते! लेस्सानिव्वत्ती प०?, गोयमा! छव्विहा लेसानिव्वत्ती प०, तं० कण्हलेस्सानिव्वत्तीजाव सुक्कलेस्सानिव्वत्ती एवं जाव वेमा० जस्स जइ लेस्साओ। 20 क०णं भंते! दिट्ठीनिव्वत्तीप०?,गोयमा! तिविहा दिट्ठीनिव्वत्तीप०, तंजहा सम्मादिट्ठिनि० मिच्छादिट्ठिनि० सम्मामिच्छदिट्ठीनिक एवं जाव वेमा जस्स जइविहा दिट्ठी। 21 क० णं भंते! णाणनिव्वत्ती पन्नत्ता?, गोयमा! पंचविहा णाणनि० प०, तं० आभिणिबोहियणाणनि० जाव केवलनाणनि०, एवं एगिदियवजंजाव वेमा० जस्स जइणाणा। 22 क० भंते! अन्नाणनिव्वत्तीप०?, गोयमा! तिविहा अन्नाणनि० पं०, तं० मइअन्नाणनि० सुयअन्नाणनि० विभंगनाणनि०, एवं जस्स जइ अन्नाणा जाव वेमा०। 23 क० णं भंते! जोगनिव्वत्ती प०?, गोयमा! तिविहा जोगनिव्वत्तीप०, तं० मणजोगनि० वयजोगनि० कायजोगनि०, एवं जाव वेमा० जस्स जइविहो जोगो। 24 क० णं भंते! उवओगनि० // 1284 // Page #207 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1285 // प०?, गोयमा! दुविहा उवओगनि० प०, तं० सागारोवओगनि० अणागारोवओगनि० एवं जाव वेमाणियाणं, (अत्र सङ्ग्रहगाथे वाचनान्तरे-जीवाणं निव्वत्ती कम्मप्पगडी सरीरनिव्वत्ती। सव्विंदियनिव्वत्ती भासा य मणे कसाया य॥१॥ वन्ने गंधे रसे फासे संठाणविही य होइ बोद्धव्वो। लेसादिट्ठीणाणे उवओगे चेव जोगेय // 2 // ) सेवं भंते! २॥सूत्रम् 659 // 19-8 // B कइविहेण मित्यादि, निर्वर्तनं-निर्वृत्तिनिष्पत्तिर्जीवस्यैकेन्द्रियादितया निर्वृत्तिर्जीवनिर्वृत्तिः॥१॥जहा वड्डगबंधो तेयगसरीरस्स त्ति यथा महल्लबन्धाधिकारेऽष्टमशते नवमोद्देशकाभिहिते तेजःशरीरस्य बन्ध उक्त एवमिह निर्वृत्तिर्वाच्या, सा च तत एव दृश्येति // 3 // पूर्वं जीवापेक्षया निर्वृत्तिरुक्ता, अथ तत्कार्यतद्धर्मापेक्षया तामाह कइविहे त्यादि, कसायनिव्वत्ति त्ति कषायवेदनीयपुद्गलनिर्वर्तनम् // 12 // जस्स जं संठाणं ति तत्राप्कायिकानां स्तिबुकसंस्थानं तेजसा सूचीकलापसंस्थान वायूनां पताकासंस्थानं वनस्पतीनां नानाकारसंस्थानं विकलेन्द्रियाणां हुण्डं पञ्चेन्द्रियतिरश्चां मनुष्याणांच षड् व्यन्तरादीनां समचतुरस्रसंस्थानम् / / 17 / / / / 659 // एकोनविंशतितमशतेऽष्टमः // 19-8 // १९शतके उद्देशकः८ सूत्रम् 659 जीवेन्द्रियादि निर्वृत्तिः उद्देशक:९ सूत्रम् 660 द्रव्या दिशरीरादिकरणानि ॥एकोनविंशशतके नवमोद्देशकः॥ अष्टमे निर्वृत्तिरुक्ता, सा च करणे सति भवतीति करणं नवमेऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं कइविहेणं भंते! करणे पण्णत्ते?, गोयमा! पंचविहे क०प०, तंजहा- दव्वक खेत्तक० कालक० भवक० भावक०, २नेरइयाणं भंते! कतिविहे करणे प०?, गोयमा! पंचविहे करणे प०, त० दव्वक० जाव भावक एवं जाव वेमाणियाणं 3 क० णं भंते! सरीरकरणे प०?, गोयमा! पंचविहे सरीरक०प०, तंजहा- ओरालियसरीरक० जावकम्मगसरीरक० य एवं जाव वेमा० जस्स जइ // 1285 // Page #208 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1286 // १९शतके उद्देशक:९ सूत्रम् 660 द्रव्यादि शरीरादिकरणानि सरीराणि / ४क० णं भंते! इंदियक०प०?, गोयमा! पंचविहे इंदियक० पं०, तंजहा- सोइंदियक० जाव फासिंदियक० एवं जाव वेमा० जस्स जइ इंदियाई, एवं एएणं कमेणं भासाक० चउब्विहे मणक० चउव्विहे कसायक० चउविहे समुग्धायक सत्तविहे सन्नाक० चउव्विहे लेसाक० छव्विहे दिट्ठिक० तिविहे वेदक० तिविहे पन्नत्ते, तंजहा- इत्थिवेदक० पुरिसवेदक नपुंसकवेदक०, एए सव्वे नेरइयादी दंडगा जाव वेमा० जस्स जं अत्थि तं तस्स सव्वं भाणियव्वं / 5 क० णं भंते! पाणाइवायक. पं०?, गोयमा! पंचविहे पाणाइवायक० पं० तं० एगिदियपाणाइवायक० जाव पंचिंदियपाणाइवायक०, एवं निरवसेसं जाव वेमा०।६ क० णं भंते! पोग्गलक०प०?, गोयमा! पंचविहे पोग्गलक० पं० तं० वन्नक० गंधक रसक० फासक० संठाणक०, 7 वन्नक० णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तंजहा- कालवन्नक० जाव सुकिल्लवन्नक०, एवं भेदो, गंधक० दुविहे रसक० पंचविहे फासक० अट्ठविहे, 8 संठाणक० णं भंते! क० प०?, गोयमा! पंचविहे प०, तंजहा- परिमंडलसंठाणे जाव आयतसंठाणकरणेत्ति सेवं भंते! रत्ति जाव विहरति / सूत्रम् 660 // 19-9 // B कइविहेण मित्यादि, तत्र क्रियतेऽनेनेति करणं क्रियायाः साधकतमम्, कृतिर्वा करणं क्रियामात्रम्, नन्वस्मिन् व्याख्याने करणस्य निर्वृत्तेश्च न भेदः स्यात्, निर्वृत्तेरपि क्रियारूपत्वात्, नैवम्, करणमारम्भक्रिया निर्वृत्तिस्तु कार्यस्य निष्पत्तिरिति / दव्वकरणे त्ति द्रव्यरूपं करणं दात्रादि, द्रव्यस्य वा कटादेः, द्रव्येण शलाकादिना, द्रव्ये वा, पात्रादौ करणं द्रव्यकरणम्, खेत्तकरणं ति क्षेत्रमेव करणं क्षेत्रस्य वा शालिक्षेत्रादेः करणं क्षेत्रेण वा करणं स्वाध्यायादेः क्षेत्रकरणम्, कालकरणे त्ति काल एव करणं कालस्य वाऽवसरादेः करणम्, कालेन वा काले वा करणं कालकरणम्, भवकरणं ति भवो नारकादिः स एव करणं तस्य वा तेन वा तस्मिन् वा करणम्, एवं भावकरणमपि, शेषं तूद्देशकसमाप्तिं यावत् सुगममिति // 660 // Page #209 -------------------------------------------------------------------------- ________________ एकोनविंशतितमशते नवमः॥१९-९॥ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1287 // 19 शतके उद्देशकः 10 सूत्रम् 661 व्यन्तरादीनां समाहारादि ॥एकोनविंशशतके दशमोद्देशकः॥ नवमे करणमुक्तम्, दशमे तु व्यन्तराणामाहारकरणमभिधीयत इत्येवंसम्बद्धोऽयं वाणमंतराणं भंते! सव्वे समाहारा एवं जहा सोलसमसए दीवकुमारुद्देसओजाव अप्पड्डियत्ति सेवं भंते 2 / / सूत्रम् 661 // 1910 // सुगमो नवरंजाव अप्पड्डिय त्ति अनेनेदमुद्देशकान्तिमसूत्रं सूचितं-‘एएसिणं भंते! वाणमंतराणं कण्हलेसाणंजाव तेउलेसाण यकयरे 2 हिंतो अप्पड्डिया वा महड्डिया वा?,गोयमा! कण्हलेसेहिंतो नीललेस्सा महड्डिया जाव सव्वमहड्डिया तेऊलेस्स'त्ति // 661 // एकोनविंशतितमशते दशमः॥१९-१०॥एकोनविंशतितमशतं च वृत्तितः समाप्तमिति // 19 // एकोनविंशस्य शतस्य टीकामज्ञोऽप्यकार्ष सुखजनानुभावात् / चन्द्रोपलश्चन्द्रमरीचियोगादनम्बुवाहोऽपि पयः प्रसूते // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ती एकोनविंशं शतकं समाप्तम् // // 1287 // Page #210 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1288 // २०शतके उद्देशकः१ सूत्रम् 662 द्वीन्द्रियादीनां शरीरबन्धादि ॥अथ विंशतितमंशतकम् // ॥विंशतितमशतके प्रथमोद्देशकः॥ व्याख्यातमेकोनविंशतितमं शतम्, अथावसरायातं विंशतितममारभ्यते,तस्यचादावेवोद्देशकसङ्गहणीं 'बेइंदिये' त्यादिगाथामाह बेइंदिय १मागासे 2 पाणवहे 3 उवचए 4 य परमाणू 5 / अंतर ६बंधे७ भूमी 8 चारण 9 सोवक्कमा 10 जीवा॥१॥ 1 रायगिहे जाव एवं वयासी-सिय भंते! जाव चत्तारि पंच बेंदिया एगयओ साहारणसरीरं बंधंति 2 तओ पच्छा आहारेंति वा परिणामेंति वा सरीरं वा बंधंति?, णो तिणढे समढे, बेंदिया णं पत्तेयाहारा पत्तेयपरिणामा पत्तेयसरीरं बंधंति प०२ तओ पच्छा आ० वा परि० वा सरीरंवा बंधंति, 2 तेसिणं भंते! जीवाणं कति लेस्साओप०?, गोयमा! तओलेस्सा पं० 20 कण्हलेस्सा नीललेस्सा काउलेस्सा, एवं जहा एगूणवीसतिमेसए तेऊकाइयाणंजाव उव्वटुंति, नवरं सम्मदिट्ठीवि मिच्छादिट्ठीविनोसम्मामिच्छदिट्ठीवि, दोनाणा दो अन्नाणा नियम, नो मणजोगी वयजोगीवि कायजोगीवि, आहारो नियम छद्दिसिं, 3 तेसिणं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा मणेति वा वइति वा अम्हे णं इट्ठाणिढे रसे इट्ठाणिट्टे फासे पडिसंवेदेमो?, णो तिणटेसमटे, पडिसंवेदेति पुण ते, ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं बारस संवच्छराई, सेसंतं चेव, एवं तेइंदियावि, एवं चउरिंदियावि, नाणत्तं इंदिएसु ठितीए य सेसंतं चेव ठिती जहा पन्नवणाए। 4 सिय भंते! जाव चत्तारि पंच पंचिंदिया एगयओ साहारणं एवं जहा बेंदियाणं नवरं छल्लेसाओ दिट्ठी तिविहावि चत्तारि नाणा तिन्नि अन्नाणा भयणाए तिविहो जोगो, 5 तेसिणं भंते! जीवाणं एवं सन्नाति वा पन्नाति वा जाव वतीति वा अम्हे णं आहारमाहारेमो?, गोयमा! अत्थेगइयाणं एवं सन्नाइ वा पन्नाइ वा मणोइ वा वतीति वा अम्हेणं आहारमाहारेमो अत्थे० नो // 1288 // Page #211 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1289 // 20 शतके उद्देशकः१ सूत्रम् 662 द्वीन्द्रियादीनां शरीरबन्धादि एवं सन्नाति वा जाव वतीति वा अम्हेणं आहारमाहारेमो आहारेंति पुण ते, 6 तेसिणंभंते! जीवाणं एवं सन्नाति वा जाव वतीति वा अम्हे णं इ० सद्दे इ० रूवे इ० गंधे इ० रसे इ० फासे पडिसंवेदेमो?,गोयमा! अत्थेगतियाणं एवं सन्नाति वा जाव वयीति वा अम्हेणं इट्ठाणिढे सद्दे जाव इट्ठाणिढे फासे पडिसंवेदेमो अत्थे० नो एवं सन्नाइ वा जाववयीइ वा अम्हे णं इट्ठाणिढे सद्दे जाव इट्ठाणिढे फासे पडिसंवे० पडिसंवेदेति पुणते, 7 तेणं भंते! जीवा किं पाणाइवाए उवक्खाविखंति०?,गोयमा! अत्थे० पाणा०वि उवक्खाइजंति जाव मिच्छादसणसल्लेवि उवक्खा० अत्थे नो पाणाइवाए उवक्खा० नो मुसा जाव नो मिच्छादसणसल्ले उवक्खा०, जेसिंपिणं जीवाणं तेजीवा एवमाहिलंति तेसिंपिणं जीवाणं अत्थेगतियाणं विन्नाए नाणत्ते अत्थे० नो विण्णाए नोनाणत्ते, उववाओसव्वओ जाव सव्वट्ठसिद्धाओ ठिती ज० अंतो०, उ० तेत्तीसं सागरोवमाइं छस्समुग्धाया केवलिवज्जा, उव्वट्टणा सव्वत्थ गच्छंति जाव सव्वट्ठसिद्धति, सेसंजहा बेंदियाणं / 8 एएसिणं भंते! बेइंदियाणं पंचिदियाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा पंचिंदिया चउरिंदिया विसे० तेइंदिया विसे० बेइंदिया विसे० / सेवं भंते! 2 जाव विहरति / / सूत्रम् 662 / 20-1 // तत्र बेइंदिय त्ति द्वीन्द्रियादिवक्तव्यताप्रतिबद्धः प्रथमोद्देशको द्वीन्द्रियोद्देशक एवोच्यत इत्येवमन्यत्रापि, आगासे त्ति आकाशाद्यर्थो द्वितीयः, पाणवहे त्ति प्राणातिपाताद्यर्थपरस्तृतीयः, उवचए त्तिश्रोत्रेन्द्रियाद्युपचर्यार्थश्चतुर्थः, परमाणुवक्तव्यतार्थः / पञ्चमः, अंतर त्ति रत्नप्रभाशर्करप्रभाद्यन्तरालवक्तव्यतार्थः षष्ठः, बंधे त्ति जीवप्रयोगादिबन्धार्थः, सप्तमः, भूमी ति कर्माकर्मभूम्यादिप्रतिपादनार्थोऽष्टमः, चारण त्ति विद्याचारणाद्यर्थो नवमः, सोवक्कमा जीव त्ति सोपक्रमायुषो निरूपक्रमायुषश्च जीवा दशमे वाच्या इति, तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रं रायगिहे इत्यादि, सिय त्ति स्यात् कदाचिन्न सर्वदा एगयओ त्ति एकतः- एकीभूय संयुज्येत्यर्थः साहारणसरीरं बंधंति 'साधारणशरीरं' अनेकजीवसामान्यं बध्नन्ति प्रथमतया // 1289 // Page #212 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1290 // तत्प्रायोग्यपुद्गलग्रहणतः // 1 // ठिई जहा पन्नवणाए त्ति तत्र त्रीन्द्रियाणामुत्कृष्टकोनपञ्चाशद्रात्रिंदिवानि चतुरिन्द्रियाणां तु षण्मासाः, जघन्या तूभयेषामप्यन्तर्मुहूर्तम्, चत्तारि नाण त्ति पञ्चेन्द्रियाणां चत्वारि मत्यादिज्ञानानि भवन्ति केवलं त्वनिन्द्रियाणामेवेति // 4 // अत्थेगइयाणं ति सज्ञिनामित्यर्थः // 5 // अत्थेगइया पाणाइवाए उवक्खाइजंति त्ति असंयताः, अत्थेगइया नो पाणाइवाए उवक्खाइजंति त्ति संयताः जेसिपि णं जीवाण मित्यादि येषामपि जीवानां सम्बन्धिनाऽतिपातादिना ते पञ्चेन्द्रिया जीवा एवमाख्यायन्ते यथा प्राणातिपातादिमन्त एत इति तेषामपि जीवानामस्त्ययमों यदुतैकेषां सज्ञिनामित्यर्थः विज्ञातं प्रतीतं नानात्वं भेदो यदुतैते वयं वध्यादय एते तु वधकादय इति, अस्त्येकेषामसज्ञिनामित्यर्थः नो विज्ञातं नानात्वमुक्तरूपमिति / / 7 / / / 662 // विंशतितमशते प्रथमः / / 20-1 // 20 शतके उद्देशकः१ सूत्रम् 662 द्वीन्द्रियादीनां शरीरबन्धादि उद्देशकः 2 सूत्रम् 663 आकाशादिः ॥विंशतितमशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके द्वीन्द्रियादयः प्ररूपितास्ते चाकाशाद्याधारा भवन्त्यतो द्वितीय आकाशादि प्ररूप्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कइविहे णं भंते! आगासे प०?, गोयमा! दुविहे आगासे प०, तं० लोयागासे य अलोयगासे य, 2 लोयागासेणं भंते! किं जीवा जीवदेसा?, एवं जहा बितियसए अत्थिउद्देसे तह चेव इहविभाणियव्वं, नवरं अभिलावो जाव धम्मत्थिकाए णं भंते! केमहालए प०?, गोयमा! लोए लोयमेत्ते लोयप्पमाणे लोयफुडे लोयं चेव ओगाहित्ताणं चिट्ठति, एवं जाव पोग्गलत्थिकाए। 3 अहेलोएणं भंते! धम्मत्थिकायस्स केवतियं ओगाढे?, गोयमा! सातिरेगं अद्धं ओगाढे, एवं एएणं अभिलावेणंजहा बितियसए जावईसिपब्भारा // 1290 // Page #213 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1291 // 20 शतके उद्देशकः 2 सूत्रम् 663 आकाशादिः सूत्रम् 664 धर्मास्तिकायाद्यभिवचनानि णंभंते! पुढवी लोयागासस्स किं संखेजइभाग० ओगाढा? पुच्छा, गोयमा! नो संखेज्जइभागं ओगाढा, असंखेज्जइभागं ओगाढा, नो संखेने भागे ओगाढा, नो असंखेजे भागे, नो सव्वलोयं ओगाढा सेसंतं चेव ॥सूत्रम् 663 // कतिविहे इत्यादि, नवरं अभिलावो त्ति अयमर्थः- द्वितीयशतस्यास्तिकायोद्देशकस्तावदिह निर्विशेषोऽध्येयो यावत् धम्मत्थिकाएणं भंते! इत्यादिरालापकसूत्रंच नवरं-केवलं लोयंचेव फुसित्ताणं चिट्ठई'त्ति एतस्य स्थाने लोयं चेव ओगाहित्ताणं चिट्ठई त्ययमभिलापो दृश्य इति // 2 // // 663 // अथानन्तरोक्तानां धर्मास्तिकायादीनामेकार्थिकान्याह ४धम्मत्थिकायस्सणंभंते! केवइया अभिवयणा पन्नत्ता?, गोयमा! अणेगा अभिवयणा पन्नत्ता, तंजहा-धम्मेइ वा धम्मत्थिकायेति वा पाणाइवायवेरमणाइवामुसावायवेरमणेति एवं जाव परिग्गहवेरमणेति वा कोहविवेगेति वाजाव मिच्छादसणसल्लविवेगेति वा ईरियासमितीति वा भासासमिए एसणासमिए आयाणभंडमत्तनिक्खेवण० उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमितीति वा मणुगुत्तीति वा वइगुत्तीति वा कायगुत्तीति वा जे यावन्ने तहप्पगारा सव्वे ते धम्मत्थिकायस्स अभिवयणा, 5 अधम्मत्थिकायस्सणं भंते! के० अभि० प०?, गोयमा! अणेगा अभि० प०, तं० अधम्मेति वा अधम्मत्थिकाएति वा पाणाइवाएति वाजाव मिच्छादसणसल्लेति वा ईरियाअस्समितीति वा जाव उच्चारपासवणजावपारिट्ठावणियाअस्समितीति वा मणअगुत्तीति वा वइअगुत्तीति वा कायअगुत्तीति वाजे यावन्ने तहप्पगारा सव्वे ते अधम्मत्थिकायस्स अभिवयणा, ६आगासत्थिकायस्सणं पुच्छा, गोयमा! अणेगा अभिवयणा प० तं० आगासेति वा आगासत्थिकायेति वा गगणेति वा नभेति वा समेति वा विसमेति वाखहेति वा विहेति वा वीयीति वा विवरेति वा अंबरेति वा अंबरसेत्ति वा छिड्डेत्ति वा झुसिरेति वा मग्गेति वा विमुहेति वा अद्देति वा वियद्देति वा आधारेति वा भायणेति वा अंतरिक्खेति वा सामेति वा उवासंतरेइ वा फलिहेड़ि वा अगमिइ वा अणंतेति वा जे यावन्ने तहप्पगारा // 1291 // Page #214 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1292 // 20 शतके उद्देशक:२ सूत्रम् 664 धर्मास्तिकायाद्यभिवचनानि सव्वे ते आगासत्थिकायस्स अभिवयणा / 7 जीवत्थिकायस्स णं भंते! के० अभि०प०?, गोयमा! अणेगा अभिवयणा पं० तं० जीवेति वा जीवत्थिकायेति वा भूएति वा सत्तेति वा विन्नूतिवाचेयाति वाजेयाति वा आयाति वारंगणाति वा हिंडुएति वा पोग्गलेति वामाणवेति वा कत्ताति वा विकत्ताति वा जएति वा जंतुति वा जोणिति वा सयंभूति वा ससरीरीति वा नायएति वा अंतरप्पाति वा जे यावन्ने तहप्पगारा सव्वे ते जाव अभिवयणा। 8 पोग्गलत्थिकायस्स णं भंते! पुच्छा, गोयमा! अणेगा अभिवयणा प० तं० पोग्गलेति वा पोग्गलत्थिकायेति वा परमाणुपोग्गलेति वा दुपएसिएति वा तिपएसिएति वा जाव असंखेजपएसिएति वा अणंतपएसिएति वाजे याव० सव्वे ते पोग्गलत्थिकायस्स अभिवयणा / सेवं भंते ! रत्ति // सूत्रम् 664 // 20-2 // अभिवयणे ति 'अभी' त्यभिधायकानि वचनानि शब्दा अभिवचनानि पर्यायशब्दा इत्यर्थः, धम्मेइ व त्ति जीवपुद्गलानां गतिपर्याये धारणाद्धर्मः इतिः उपप्रदर्शने वा विकल्पे धम्मत्थिकाए वत्ति धर्मश्चासावस्तिकायश्च प्रदेशराशिरिति धर्मास्तिकायः, पाणाइवायवेरमणेइ वेत्यादि, इह धर्मश्चारित्रलक्षणःसच प्राणातिपातविरमणादिरूपः, ततश्च धर्मशब्दसाधादस्तिकायरूपस्यापि धर्मस्य प्राणातिपातविरमणादयः पर्यायतया प्रवर्त्तन्त इति, जे यावन्ने त्यादि, ये चान्येऽपि तथाप्रकाराश्चारित्रधर्माभिधायकाः सामान्यतो विशेषतो वा शब्दास्ते सर्वेऽपि धर्मास्तिकायस्याभिवचनानीति // 4 // अधम्मे त्ति धर्मः उक्तलक्षणस्तद्विपरीतस्त्वधर्म:- जीवपुद्गलानां स्थित्युपष्टम्भकारी,शेषं प्रागिव ॥५॥आगासे त्ति आ-मर्यादयाऽभिविधिना वा सर्वेऽर्थाः काशन्ते-स्वं स्वभावं लभन्ते यत्र तदाकाशम्, गगणे त्ति अतिशयगमनविषयत्वाद्गगनं निरुक्तिवशात्, नभेत्तिन भाति दीप्यत इति नभः, समे त्ति निम्नोन्नतत्वाभावात्समं विसमे ति दुर्गमत्वाद्विषमं खहे त्ति खनने भुवो हाने च- त्यागे यद्भवति तत् खहमिति निरुक्तिवशात्, विहे त्ति विशेषेण हीयते त्यज्यते तदिति विहायः अथवा विधीयते क्रियते Page #215 -------------------------------------------------------------------------- ________________ भाग-३ श्रीभगवत्यङ्ग कार्यजातमस्मिन्निति विहम्, वीइ त्ति वेचनात् विविक्तस्वभावत्वाद्वीचिः, विवरे त्ति विगतवरणतया विवरम् अंबरे त्ति अम्बेव 20 शतके श्रीअभय मातेव जननसाधादम्बा- जलं तस्य राणाद्- दानान्निरुक्तितोऽम्बरम्, अंबरसे त्ति अम्बा पूर्वोक्तयुक्त्या जलं तद्रूपो रसो उद्देशकः२ वृत्तियुतम् सूत्रम् 664 यस्मात्तन्निरुक्तितोऽम्बरसम्, छिड्डे त्ति छिदः छेदनस्यास्तित्वाच्छिद्रम्, झुसिरे त्ति झुषेः शोषस्य दानाच्छुषिरम्, मग्गे त्ति धर्मास्तिका॥१२९३॥ पथिरूपत्वान्मार्गः, विमुहे त्ति मुखस्य- आदेरभावाद्विमुखम्, अद्दे त्ति अर्धते गम्यतेऽट्यते वाऽतिक्रम्यतेऽनेनेत्यईः अट्टोवा याद्यभिव चनानि वियद्दे त्ति स एव विशिष्टो व्यर्दो व्यहोवा, आधारे त्ति आधारणादाधारः वोमे त्ति विशेषेणावनाव्योम, भायणे त्ति भाजनाद्, विश्वस्याश्रयणाद्भाजनम्, अंतलिक्खे त्ति अन्तः मध्ये, ईक्षा दर्शनं यस्य तदन्तरीक्षम्, सामे त्ति श्यामवर्णत्वाच्छ्यामम्, ओवासंतरे त्ति अवकाशरूपमन्तरं न विशेषादिरूपमित्यवकाशान्तरम्, अगमे त्ति गमनक्रियारहितत्वेनागमं फलिहि त्ति स्फटिकमिवाच्छत्वात् स्फटिकम्, अणंते ति अन्तवर्जितत्वात् // 6 // चेय त्ति चेता पुद्गलानां चयकारी चेतयिता वा जेय त्ति जेता कर्मरिपूणाम्, आय त्ति आत्मा नानागतिसततगामित्वात् रंगणे त्ति रङ्गणं रागस्तद्योगाद्रङ्गणः हिंड्डए त्ति हिण्डुकत्वेन हिण्डुकः, पोग्गले त्ति पूरणाद्गलनाच्च शरीरादीनां पुद्गलः, माणव त्ति मा निषेधे, नवः प्रत्यग्रो मानव अनादित्वात्पुराण इत्यर्थः - कत्त ति कर्ताकारकः कर्मणां विगत्त त्ति विविधतया कर्ता विकर्ता विकर्त्तयिता वा छेदकः कर्मणामेव जए त्ति अतिशयगमनाजगत् जंतु त्ति जननाजन्तुः जोणि त्ति योनिरन्येषामुत्पादकत्वात् सयंभु त्ति स्वयंभवनात्स्वयम्भूः ससरीरि त्ति। सह शरीरेणेति सशरीरी नायए त्ति नायकः, कर्मणां नेता अंतरप्प त्ति अन्तः- मध्यरूप आत्मा न शरीररूप इत्यन्तरात्मेति // // 8 // 1293 // 7 // // 664 // विंशतितमशते द्वितीय उद्देशकः समाप्त इति // 20-2 // Page #216 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1294 // 20 शतके उद्देशकः३ सूत्रम् 665 प्राणातिपातादीनामात्मपरिणामता सूत्रम् 666 गर्भव्युत्क्रान्ति समये शरीराणि ॥विंशतितमशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके प्राणातिपातादिका अधर्मास्तिकायस्य पर्यायत्वेनोक्ताः, तृतीये तु तेऽन्ये चात्मनोऽनन्यत्वेनोच्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १अह भंते! पाणाइवा० मुसावा. जाव मिच्छादं० पाणातिवायवेरमणे जाव मिच्छादसणसल्लविवेगे उप्पत्तिया जावपारिणामिया उग्गहे जावधारणा उट्ठाणे कम्मे बले वीरिए पुरिसक्कारपरक्कमे नेरइयत्ते असरुकुमारत्तेजाव वेमाणियत्ते नाणावरणिज्जेजाव अंतराइए कण्हलेस्सा जाव सुक्कलेस्सा सम्मदिट्ठी 3 चक्खुदंसणे 4 आभिणिबोहियणाणे जाव विभंगनाणे आहारसन्ना 4 ओरालियसरीरे 5 मणजोगे ३सागारोवओगे अणागारोवओगेजे यावन्ने त० सव्वे ते णण्णत्थ आयाए परिणमंति?, हंता गोयमा! पाणाइवाए जाव सव्वे ते णण्णत्थ आयाए परिणमंति॥सूत्रम् 665 // अहेत्यादि,णणत्थ आयाए परिणमंतित्तिनान्यत्रात्मनः परिणमन्ति आत्मानं वर्जयित्वा नान्यत्रैते वर्तन्ते, आत्मपर्यायत्वादेषाम्, पर्यायाणां च पर्यायिणा सह कथञ्चिदेकत्वादात्मरूपाः सर्व एवैते नात्मनो भिन्नत्वेन परिणमन्तीति भावः॥१॥॥६६५॥ अनन्तरं प्राणातिपातादयो जीवधर्माश्चिन्तिताः, अथ कथञ्चित्तद्धा एव वर्णादयश्चिन्त्यन्ते 2 जीवेणं भंते! गन्भं वक्कममाणे कतिवन्नं एवं जहा बारसमसए पंचमुद्देसे जाव कम्मओ णं जए णो अकम्मओ विभत्तिभावं परिणमति / सेवं भंते! रत्ति जाव विहरति॥सूत्रम् 666 / 20-3 // जीवेण मित्यादि, जीवो हि गर्भ उत्पद्यमानस्तैजसकार्मणशरीरसहित औदारिकशरीरग्रहणं करोति, शरीराणि च वर्णादियुक्तानि तदव्यतिरिक्तश्च कथञ्चिजीवोऽत उच्यते कतिवन्न मित्यादि, एवं जहे त्यादिना चेदं सूचितं 'कतिरसं कतिफासं // 1294 // Page #217 -------------------------------------------------------------------------- ________________ परिणामं परिणमति?,गोयमा! पंचवनं पंचरसंदुगंधं अट्ठफासं परिणामं परिणमती'त्यादि, व्याख्या चास्य पूर्ववदेवेति // 2 // // 666 // विंशतितमशते तृतीयः / / 20-3 // श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1295 // 20 शतके उद्देशकः४ सूत्रम् 667 इन्द्रियोपचयः उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः ॥विंशतितमशतके चतुर्थोद्देशकः॥ तृतीये परिणाम उक्तश्चतुर्थे तु परिणामाधिकारादिन्द्रियोपचयलक्षणः परिणाम एवोच्यत इत्येवंसम्बद्धस्येदमादिसूत्रं कइविहे णं भंते! इंदियउवचए पन्नत्ते?, गोयमा! पंचविहे इंदिययोवचए प० तं० सोइंदियउवचए एवं बितिओ इंदियउद्देसओ निरवसेसो भाणियव्वो जहा पन्नवणाए। सेवं भंते! रत्ति भगवं गोयमेजाव विहरति ।।सूत्रम् 667 // 20-4 // कइ त्यादि, ‘एवं बि. इंदियउ०' इत्यादि यथा प्रज्ञापनायां पञ्चदशस्येन्द्रियपदस्य द्वितीय उद्देशकस्तथाऽयं वाच्यः, स चैवं 'सोइंदिओवचए चक्खिंदिओ० घाणिंदिओ० रसणिंदिओ० फासिंदिओ०'इत्यादि॥६६७॥ विंशतितमशते चतुर्थः // 20 4 // ॥विंशतितमशतकेपञ्चमोद्देशकः॥ चतुर्थे इन्द्रियोपचय उक्तः, सच परमाणुभिरिति पञ्चमे परमाणुस्वरूपमुच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १परमाणुपोग्गलेणं भंते! कतिवन्ने कतिगंधे कतिरसे कतिफासे पन्नत्ते?, गोयमा! एगवन्ने एगगंधे एगरसे दुफासे पन्नत्ते, तंजहा- जइ एगवन्ने सिय कालए, सिय नीलए, सिय लोहिए, सिय हालिद्दे, सिय सुकिल्ले, जइ एगगंधे सिय सुब्भिगंधे सिय दुब्भिगंधे, जइ एगरसे सिय तित्ते, सिय कडुए, सिय कसाए, सिय अंबिले, सिय महुरे, जइ दुफासे सिय सीएय, निद्धेय १सिय सीए य, लुक्खे य // 1295 / / Page #218 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1296 // 20 शतके उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः 2 सिय उसिणे य, निद्धेय 3 सिय उसिणे य, लुक्खे य 4 // 2 दुप्पएसिएणं भंते! खंधे क०? एवं जहा अट्ठारसमसए छट्ठद्देसए जाव सिय चउफासे पन्नत्ते, जड़ एगवन्ने सिय कालए जाव सिय सुकिल्लए, जइ दुवन्ने सिय कालए नीलए य१सिय कालए य, लोहिए य रसिय का० य, हालिद्दए य ३सिय का०य, सुकिल्लए य 4 सिय नीलए, लोहिए 5 सिय नी०, हालिद्द०६ सिय नी० य, सु० य ७सिय लोहिए य, हालिद्दए य 8 सिय लो० य, सुक्किलए य ९सिय हालिद्दए य, सु० य 10 एवं एए दुयासंजोगे दस भंगा। जइ एगगंधे सिय सुब्भिगंधे 1 सिय दुब्भिगंधे य र जइ दुगंधे सुब्भिगंधे यरसेसुजहा वन्नेसुजइ दुफासे सिय सीए य, निद्धे य एवं जहेव परमाणुपोग्गले 4, जइ तिफासे सव्वे सीए, देसे निद्धे, देसे लुक्खे १सव्वे उसिणे, देसे निद्धे, देसे लुक्खे 2 सव्वे निद्धे, देसे सीए, देसे उसिणे ३सव्वे लु०, देसे सीए, देसे उसिणे 4 जइचउफासे देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे 1 एए नव भंगा फासेसु॥३तिपएसिएणं भंते! खंधेक० जहा अट्ठारसमसए छट्ठदेसे जाव चउफासे प०, जइ एगवन्ने सिय कालए जाव सुकिल्लए 5 जइ दुवन्ने सिय कालए य, सिय नीलगे य 1 सिय कालगे य, नीलगा य 2 सियकालगा य, नीलए य 3 सिय कालए य, लोहियए य 1 सिय कालए य, लोहीयगाय 2 सिय कालगाय, लोहियए य ३एवं हालिद्दएणविसमभंगा ३एवं सुक्किलएणवि समं३सिय नीलए य, लोहियएय एत्थंपि भंगा 3 एवं हालिद्दएणवि समं भंगा 3 एवं सुष्णवि समं भंगा ३सिय लोहियए य, हालिद्दए य, भङ्गा 3 एवं सु०णवि समं 3 सिय हालिद्दए य, सुकिल्लए य, भंगा 3 एवं सव्वे ते दस दुयासंजोगा भंगा तीसं भवंति, जड़ तिवन्ने सिय कालए य, नीलए य, लोहियए य 1 सिय का० य, नी० य, हालिद्दए य 2 सिय का. य, नी० य, सुकिल्लए य 3 सिय का० य, लोहियए य, हालिद्दए य 4 सिय का० य, लो० य सु० य५सिय का० य, हा० य, सु० य 6 सिय नी० य, लो० य, हा० य ७सिय नीलए य, लोहिए य, सु० य८ सिय नी० य, हा० य, सु० य ९सिय लो० य, हा० य, सु० य 10 एवं एए दस तियासंजोगा। जइ एगगंधे सिय सुन्भिगंधे 1 सिय // 1296 // Page #219 -------------------------------------------------------------------------- ________________ 20 शतके | श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1297 // उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः दुब्भिगंधे 2 जइ दुगंधे सिय सुब्भिगंधे य दुन्भिगंधे य भंगा 3 / रसा जहा वन्ना। जइ दुफासे सिय सीए य, निद्धे य, एवं जहेव दुपएसियस्स तहेव चत्तारि भंगा 4, जइ तिफासेसव्वेसीए, देसे निद्धे, देसे लुक्खे१सव्वे सीए, देसे निद्धे, देसा लुक्खा र सव्वे सीए, देसा निद्धा, देसे लुक्खे 3 सव्वे उसिणे, देसे निद्धे, देसे लुक्खे 3 एत्थवि भंगा तिन्नि, सव्वे निद्धे, देसे सीए, देसे उसिणे भंगा तिन्नि 9, सव्वे लुक्खे, देसे सीए, देसे उसिणे, भंगा तिन्नि एवं 12, जइ चउफासे देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे 1 देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा 2 देसे सीए, देसे उसिणे, देसा निद्धा, देसे लुक्खे 3 देसे सीए, देसा उसिणा, देसे निद्धे, देसे लुक्खे 4 देसे सीए, देसा उसिणा, देसे निद्धे, देसा लुक्खा 5 देसे सीए, देसा उसिणा, देसा निद्धा, देसे लुक्खे 6 देसा सीया, देसे उसिणे, देसे निद्धे, देसे लुक्खे 7 देसासीया, देसे उसिणे, देसे निद्धे, देसा लुक्खा 8 देसासीया, देसे उसिणे, देसा निद्धा, देसे लुक्खे 9 एवं एए तिपएसिए फासेसुपणवीसं भंगा॥४चउप्पएसिएणं भंते! खंधे क० जहा अट्ठारसमसए जाव सिय चउफासे पन्नत्ते जइ एगवन्ने सिय कालए य जाव सुकिल्लए 5 जइ दुवन्ने सिय कालए य, नीलगे य 1 सिय कालगे य, नीलगा य 2 सिय कालगा य, नीलगे य 3 सिय कालगाय नीलगाय ४सिय कालए य लोहियए य एत्थवि चत्तारि भंगा ४सिय कालए य हालिद्दए य 4 सिय का० यसुक्किले य 4 सिय नीलए य लोहियए य 4 सिय नी० य हा० य 4 सिय नी० य सु० य 4 सिय लो० य हा० य 4 सिय लो० य सु० य 4 सिय लो० य हा० य 4 सिय लो० य सु० य 4 सिय हा० य सु० य 4 एवं एए दस दुयासंजोगा भंगा पुण चत्तालीसं 40, जइ तिवन्ने सिय कालए य, नीलए य, लोहियए य 1 सिय कालए, नीलए, लोहियगा य 2 सिय कालगा य, नीलगा य, लोहियए य 3 सिय कालगा य, नीलए य, लोहियए य एए भंगा 4 एवं कालनीलहालिद्दएहिं भंगा 4 कालनीलसुकिल्ल 4 काललोहियहालिद्द 4 काललो.सु० 4 कालहा०सु० 4 नीललो हा०गाणं भंगा 4 नीललो०सु० 4 नीलहा०सु० 4 लो० हा० सुकिल्लगाणं भंगा 4 एवं एए // 1297 // Page #220 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1298 // 20 शतके उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः दस तियासंजोगा एक्कक्के संजोए चत्तारि भंगा सव्वे ते चत्तालीसंभंगा 40, जइचउवन्ने सिय कालए, नील०,लोहिय, हालिद्दए य 1 सिय का०, नील, लो०, सुकिल्लए 2 सिय का०, नील हालि०, सुकिल्ल 3 सिय का०, लो०, हा०, सुक्कि० 4 सिय नी० लोहि०, हा०, सु०५ एवमेते चउक्कगसंजोए पंच भंगा एए सव्वे नउइभंगा, जइ एगगंधे सिय सुब्भिगंधे सिय दुन्भिगंधे य जइ दुगंधे सिय सुन्भिगंधे य सिय दुब्भिगंधे य / रसा जहा वन्ना। जइ दुफासे जहेव परमाणुपो०४, जइ तिफासे सव्वे सीए, देसे निद्धे, देसे लुक्खे१ सव्वे सीए, देसे निद्धे, देसा लुक्खा 2 सव्वे सीए, देसा निद्धा, देसे लुक्खे ३सव्वे सीए, देसा निद्धा, देसा लुक्खा 4 सव्वे उसिणे, देसे निद्धे, देसे लुक्खे एवं भंगा 4 सव्वे निद्धे, देसे सीए देसे उसिणे, 4 सव्वे लुक्खे, देसे सीए, देसे उसिणे 4 एए तिफासे सोलसभंगा, जइचउफासे देसे सीए, देसे उसिणे, देसे निद्धे, देसे लुक्खे 1 देसे सीए, देसे उसिणे, देसे निद्धे, देसा लुक्खा 2 देसेसीए, देसे उसिणे, देसा निद्धा, देसे लुक्खे 3 देसे सीए, देसे उसिणे, देसा निद्धा, देसा लुक्खा 4 देसे सीए, देसा उसिणा, देसे निद्धे, देसे लुक्खे 5 देसे सीए, देसा उसिणा, देसे निद्धे, देसा लुक्खा 6 देसे सीए, देसा उसिणा, देसा निद्धा, देसे लुक्खे 7, देसे सीए, देसा उसिणा, देसा निद्धा, देसा लुक्खा 8 देसासीया, देसे उसिणे, देसे निद्धे, देसे लुक्खे ९एवं एएचउफासेसोलस भंगा भाणियव्वा जाव देसा सीया, देसा उसिणा, देसा निद्धा, देसा लुक्खा, सव्वे एते फासेसु छत्तीसं भंगा॥५पंचपएसिए णं भंते! खंधे क० जहा अट्ठारसमसए जावसिय चउफासे प०, जइ एगवन्ने एगवन्नदुवन्ना जहेव चउप्पएसिए, जइ तिवन्ने सिय का०, नीलए, लोहियए य१सिय काल०, नीलए, लोहिया य 2 सिय काल, नीलगाय 3 लोहिए य 3 सिय कालए, नीलगा य, लोहियगा य 4 सिय काल, नीलए य, लोहियए य५ सिय कालगाय, नीलगे य, लोहियगाय 6 सिय कालगा, नीलगाय, लोहियए य ७सिय कालए, नीलए, हालिद्दए य एत्थवि सत्त भंगा ७,एवं कालगनीलगसुकिल्लएसु सत्त भंगा, कालगलोहियहालिद्देसु 7 कालगलोहियसुकिल्लेसु 7 // 1298 // Page #221 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1299 // 20 शतके उद्देशकः५ सूत्रम् 668 परमाण्वादिवर्णादिः कालगहालिहसुकिल्लेसु 7 नीलगलोहियहालिद्देसु 7 नीलगलोहियसुकिल्लेसु सत्त भंगा 7 नीलगहालिद्दसुकिल्लेसु 7 लोहियहालिद्दसुकिल्लेसुवि सत्तभंगा 7 एवमेते तियासंजोएएए सत्तरि भंगा, जइचउवन्ने सिय कालए य, नीलए, लो०ए, हा०एय १सिय कालए य, नीलए य, लो॰ए य, हाल्लिद्दगा य 2 सिय कालए य, नीलए य, लोहियगा य, हालिद्दगे य 3 सिय कालए, नीलगा य, लोगे य, हागे य 4 सिय कालगा य, नीलए य, लो०ए य, हा०ए य 5 एए पंच भंगा, सिय कालए य, नीलए य, लो०ए य, सुकिल्लए य एथविपंच भंगा, एवं कानीव्हा सुकिल्लेसुविपंच भंगा, का०लोव्हा०स०एसुविपंच भंगा५, नी०लोव्हा सुकिल्लेसुवि पंच भंगा, एवमेते चउक्कगसंजोएणं पणवीस भंगा, जइ पंचवन्ने कालए य, नीलए, लो०ए, हा०ए, सु०ए सव्वमेते एक्कगदुयगतियगचउक्कपंचगसंजोएणं ईयालं भंगसयं भवति ।गंधा जहा चउप्पएसियस्स / रसा जहा वन्ना। फासा जहा चउप्पएसियस्स ॥६छप्पएसिएणं भंते! खंधे क०?,एवं जहा पंचपएसिएजाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्ना जहा पंचपएसियस्स, जइ तिवन्ने सिय कालए य, नीलए य, लो०ए य, एवं जहेव पंचपएसियस्स सत्तभंगा जाव सिय कालगाय, नीलगा य, लो०ए य 7 सिय कालगा य, नीलगा य, लोगा य 8 एए अट्ठ भङ्गा एवमेते दस तियासंजोगा एकेक्कए संजोगे अट्ट भंगा एवं सव्वेवि तियगसंजोगे असीति भंगा, जड़ चउवन्ने सिय कालए य, नीलए य, लो०ए य, हा०ए य१सिय कालए य, नीलए य, लो०ए य, हाव्या य, 2 सिय कालए य, नीलए य, लोहिया य, हालिद्दए य 3 सिय कालगेय, नीलगे य, लोगा य, हा०ए य 4 सिय कालगे य, नीलगाय, लो०ए य, हा०ए य, ५सिय कालए य, नीलगाय, लो०ए, हा गाय 6 सिय कालगे य, नीलगाय, लोगाय, हा०ए य 7 सिय कालगाय, नीलए य, लो०ए य, हा०ए य 8 सिय कालगा, नीलए, लो०ए, हागा य ९सिय कालगा, नीलगे, लोगा य, हागेय 10 सिय कालगाय, नीलगाय, लो०ए य, हा॰ए य 11 एए एक्कारसभंगा, एवमेते पंचचउक्कासंजोगा कायव्वा एक्के // 12 Page #222 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. २०शतके उद्देशक: 5 वृत्तियुतम् सूत्रम् 668 भाग-३ परमाण्वादिवर्णादिः // 1300 / क्वसंजोए एकारस भंगा सव्वे ते चउक्कगसंजोएणं पणपन्नं भंगा, जइ पंचवन्ने सिय कालए य, नीलए य, लोव्य य, हा॰ए य, सु०ए य१सिय कालए य, नीलए, लो०ए, हा०ए, सुगा य 2 सिय कालए, नीलए, लो०ए, हागा य, सु०ए य 3 सिय कालए, नीलए, लोगा, हा०ए य, सु०ए 4 सिय कालए य, नीलगाय, लो०ए य, हा०ए, सु०ए य५ सिय कालगा, नीलगे य, लोगे य, हा०ए य, सु०ए 6 एवं एए छब्भंगा भाणियव्वा, एवमेते सव्वेवि एक्कगदुयगतियगचउक्कगपंचगसंजोगेसु छासीयं भंगसयं भवति / गंधा जहा पंचपएसियस्स / रसा जहा एयस्सेव / वन्ना फासा जहा चउप्पएसियस्स // 7 सत्तपएसिएणं भंते! खंधे कतिवन्ने०?, जहा पंचपएसिए जाव सिय चउफासेप०,जइ एगवन्ने एवं एगवन्नदुवण्णतिवन्ना जहा छप्पएसियस्स, जइचउवन्ने सिय कालए य, नीलए य, लोहियए य, हालिद्दए य१सिय कालए य, नीलए य, लोहियए य, हालिद्दगा य 2 सिय कालए य, नीलए य, लोहियगा, हालिद्दए 3 एवमेते चउक्गसंजोगेणं पन्नरस भंगा भाणियव्वा जाव सिय कालगाय, नीलगाय, लोहियगा य, हालिद्दए य 15 एवमेते पंचचउक्कसंजोगा नेयव्वा एक्कक्के संजोए पन्नरस भंगा सव्वमेते पंचसत्तरि भंगा भवंति / जइ पंचवन्ने सिय का० य, नी० य, लो०ए, हा०ए, सु०ए 1 सिय कालए, नीलए य, लो०ए य, हालिद्दगे य, सुकिल्लगा य 2 सिय कालए य, नीलए, लो०ए, हा॰गा य, सु०ए य 3 सिय कालए य, नीलए य, लो०ए य, हा गाय, सुगा य 4 सिय कालए य, नीलए य, लोगा य, हा०ए य, सु०ए य ५सिय कालए य, नीलए य, लोगा य, हागे य, सु०एय 6 सिय कालए य, नीलए य, लोगा य, हागा य, सु०ए य 7 सिय कालए य, नीलगाय, लोगेय, हा०ए य, सु०ए य 8 सिय कालगे य, नीलगाय, लो०ए य, हा एय, सुगा य९सिय कालगे य, नीलगाय, लोगे, हागा, सु०ए य 10 सिय कालए य, नीलगाय, लोगा य, हा०ए य, सु०ए य 11 सिय कालगा य, नीलगे य, लो०ए य, हा०ए य, सु०ए य 12 सिय कालगा य, नीलगे य, लोगे य, हा०ए य, सुल्गा य 13 सिय कालगा य, नीलए य, लो०ए य, हागा य, सु०ए य 8 // 1300 // Page #223 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ 20 शतके उद्देशकः 5 सूत्रम् 668 परमाण्वादिवर्णादिः // 1301 // 14 सिय कालगाय, नीलए य, लोगाय, हा०एय, सु०ए य 15 सिय कालगाय, नीलगाय, लो०ए य, हा एय,सु०एय 16 एए सोलस भंगा, एवं सव्वमेते एक्कगदुयगतियगचउक्तगपंचगसंजोगेणं दो सोला भंगसया भवंति, गंधा जहा चउप्पएसियस्स, रसा जहा एयस्स चेव वन्ना फासा जहा चउप्पएसियस्स॥ 8 अट्ठपएसियस्सणं भंते! खंधेपुच्छा, गोयमा! सिय एगवन्ने जहा सत्तपएसियस्स जाव सिय चउफासे प० जइ एगवन्ने एवं एगवन्नदुवन्नतिवन्ना जहेव सत्तपएसिए, जइचउवन्ने सिय कालए य, नीलए य, लो०ए य, हाए य१सिय कालए य, नीलए य, लो०ए य, हा गाय 2 एवं जहेव सत्तपएसिए जाव सिय कालगाय, नीलगाय, लोगा य, हा०गे य 15 सिय कालगाय, नीलगाय, लोगा य, हागा य 16 एए सोलस भंगा, एवमेते पंच चउकसंजोगा, एवमेते असीति भंगा 80, जइ पंचवन्ने सिय कालए य, नीलए य, लो०ए य, हा०ए य, सु०ए य 1 सिय कालए य, नीलगे य, लोगे य, हा०गे य, सु०गा य 2 एवं एएणं कमेणं भंगा चारेयव्वा जाव सिय कालए य, नीलगा य, लोगा य, हा०गा य, सुगे य 15 एसो पन्नरसमो भंगो सिय कालगा य, नीलगे य, लोगे य, हा०ए य, सु०ए य 16 सिय कालगा य, नीलगे य, लोगे य, हागे य, सुगा य 17 सिय कालगाय, नीलगे य, लोगे य, हागा य, सु०ए य 18 सिय कालगाय, नीलगे य, लोगे य, हा०गाय, सुगा य 19 सिय कालगाय, नीलगेय, लोगाय, हा०ए य, सु०एय 20 सिय कालगाय, नीलगेय, लोगा य, हा०ए य, सु०एय 21 सिय कालगा य, नीलगे य, लोगा य, हागा य, सु०ए य 22 सिय कालगा य, नीलगा य, लोगे य, हा०ए य, सु०ए य 23 सिय कालगाय, नीलगाय, लोहियगे य, हाए य, सुगा य 24 सिय कालगा य, नीलगाय, लोगे य, हागा य, सु०ए य 25 सिय कालगाय, नीलगा य, लोहियगा य, हालिद्दए य, सुकिल्लए य 26 एए पंचसंजोएणं छव्वीसं भंगा भवंति, एवमेव सपुव्वावरेणं एक्कगदुयगतियगचउक्तगपंचगसंजोएहिं दो एक्कतीसंभंगसया भवंति, गंधा जहा सत्तपएसियस्स, रसा जहा एयस्स चेववन्ना, फासा // 13 Page #224 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1302 // 20 शतके उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः जहा चउप्पएसियस्स // 9 नवपएसियस्स पुच्छा, गोयमा! सिय एगवन्ने जहा अट्ठपएसिए जाव सिय चउफासे प० जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव अट्ठपएसियस्स, जइपंचवन्ने सिय कालए य, नीलए य, लो०ए य, हा०ए, सु०ए य१सिय कालगे य, नीलगे य, लो०ए य, हा०ए य, सुगा य 2 एवं परिवाडीए एक्कतीसं भंगा भाणियव्वा, एवं एन्दुति०चउ०पं०संजोएहिं दो छत्तीसा भंगसया भवंति, गंधा जहा अट्ठपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जहा चउपएसियस्स। 10 दसपएसिएणं भंते! खंधे पुच्छा, गोयमा! सिय एगवन्ने जहा नवपएसिएजाव सिय चउफासे पन्नत्ते, जइ एगवन्ने एगवन्नदुवन्नतिवन्नचउवन्ना जहेव नवपएसियस्स, पंचवन्नेवि तहेव नवरं बत्तीसतिमो भंगो भन्नति, एवमेते एन्दुति चउ०पं०संजोएसुदोन्नि सत्ततीसाभंगसया भवंति, गंधा जहा नवपएसियस्स, रसा जहा एयस्स चेव वन्ना, फासा जाव चउप्पएसियस्स / जहा दसपएसिओ एवं संखेजपएसिओवि, एवं असंखेजपएसिओवि, सुहमपरिणओवि अणंतपएसिओवि एवं चेव / / सूत्रम् 668 // परमाण्वि त्यादि, एगवन्ने त्ति कालादिवर्णानामन्यतरयोगात्, एवं गन्धादिष्वपि वाच्यम्, दुफासे त्ति शीतोष्णस्निग्धरक्षाणामन्यतरस्याविरुद्धस्य द्वितयस्य योगाद् द्विस्पर्शः,तत्र च विकल्पाश्चत्वारः शीतस्य स्निग्धेन रूक्षेण च क्रमेण योगाडौ, एवमुष्णस्यापि द्वाविति चत्वारः, शेषास्तु स्पर्शा बादराणामेव भवन्ति ॥१॥दुपएसिए ण मित्यादि, द्विप्रदेशिकस्यैकवर्णता प्रदेशद्वयस्याप्येकवर्णपरिणामात्, तत्र च कालादिभेदेन पञ्च विकल्पाः, द्विवर्णता तु प्रतिप्रदेशंवर्णभेदात्, तत्र च द्विकसंयोगजाता दश विकल्पाः सूत्रसिद्धा एव, एवं गन्धरसेष्वपि,नवरं गन्ध एकत्वे द्वौ द्विकसंयोगे त्वेकः, रसेष्वेकत्वे पञ्च द्वित्वे तु दश, स्पर्शेषु द्विस्पर्शतायां चत्वारः प्रागुक्ताः, जइ तिफासे इत्यादि सव्वे सीए त्ति प्रदेशद्वयमपि शीतं 1, तस्यैव द्वयस्य देश एक इत्यर्थः स्निग्धः 2 देशश्चरूक्षः३ इत्येको भङ्गकः, एवमन्येऽपित्रयः सूत्रसिद्धा एव, चतुःस्पर्श त्वेक एव, एवं चैते स्पर्शभङ्गा // 130 Page #225 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1303 // 20 शतके उद्देशक:५ सूत्रम् 668 परमाण्वादिवर्णादिः सर्वेऽपि मीलिता नव भवन्तीति // 2 // तिपएसिए इत्यादि, सिय कालए त्ति त्रयाणामपि प्रदेशानां कालत्वादित्वेनैकवर्णत्वे पञ्च विकल्पा:, द्विवर्णतायांचैकः प्रदेशः कालः प्रदेशद्वयं तु तथाविधैकप्रदेशावगाहादिकारणमपेक्ष्यैकत्वेन विवक्षितमिति स्यान्नील इत्येको भङ्गः, अथवा स्यात्कालस्तथैव प्रदेशद्वयं तु भिन्नप्रदेशावगाहादिना कारणेन भेदेन विवक्षितमतो नीलकाविति व्यपदिष्टमिति द्वितीयः, अथवा द्वौ तथैव कालकावित्युक्तौ, एकस्तुनीलक इत्येवं तृतीयः, तदेवमेकत्र द्विकसंयोगे त्रयाणां भावाद्दशसु द्विकयोगेषु त्रिंशद्धङ्गा भवन्ति, एते च सूत्रसिद्धा एवेति, त्रिवर्णतायां त्वेकवचनस्यैव सम्भवाद्दश त्रिकसंयोगा भवन्तीति, गन्धे त्वेकगन्धत्वे द्वौ द्विगन्धतायां त्वेकत्वानेकत्वाभ्यां पूर्ववत्त्रयः, जइ दुफासे इत्यादि समुदितस्य प्रदेशत्रयस्य द्विस्पर्शतायां द्विप्रदेशिकवच्चत्वारः, त्रिस्पर्शतायां तु सर्व: शीतः प्रदेशत्रयस्यापि शीतत्वात्, देशश्च स्निग्धः, एकप्रदेशात्मकः, देशश्च रूक्षो द्विप्रदेशात्मकः, द्वयोरपि तयोरेकप्रदेशावगाहनादिनैकत्वेन विवक्षितत्वात्, एवं सर्वत्रेत्येको भङ्गः 1, तृतीयपदस्यानेकवचनान्तत्वे द्वितीयपदस्यानेकवचनान्तत्वे तृतीयः, तदेवं सर्वशीतेन त्रयो भङ्गाः ३एवं सर्वोष्णेनापि एवं सर्वस्निग्धेनापि 3 एवं सर्वरूक्षेणापि 3 तदेवमेते द्वादश 12, चतुःस्पर्शतायांतु देसे सीए इत्यादि, एकवचनान्तपदचतुष्टय आद्यः, स्थापना चेयम् :: अन्त्यपदस्यानेकवचनान्तत्वे तु द्वितीयः, स चैवं- द्वयरूपो देशः शीत एकरूपस्तूष्णः, पुनः शीतयोरेकः स्निग्धः द्वितीयश्चोष्ण एतौ रूक्षाविति रूक्षपदेऽनेकवचनम्, तृतीयस्त्वनेकवचनान्ततृतीयपदः, सचैवं- एकरूपो देशः शीतो द्विरूपस्तूष्णः, तथा य : शीतो यश्चोष्णयोरेकस्तौ स्निग्धावित्येवं स्निग्धपदेऽनेकवचनं यश्चैक उष्णः स रूक्ष इति, चतुर्थस्त्वनेकवचनान्तद्वितीयपदः, स चैवं-स्निग्धरूपस्य द्वयस्यैकः शीतो यश्च तस्यैव द्वितीयोऽन्यश्चैको रूक्ष एतावुष्णाविइत्युष्णपदेऽनेकवचनम्, स्निग्धे तु द्वयोरेकप्रदेशाश्रितत्वादेकवचनं रूक्षे त्वेकत्वादेवेति,पञ्चमस्तु द्वितीयचतुर्थपदयोरनेक // 1303 // Page #226 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1304 // वचनान्ततया, सचैवं- एकःशीतः स्निग्धश्चान्यौ च पृथग्व्यवस्थितावुष्णौ चेत्युष्णरूक्षयोरनेकवचनम्, षष्ठस्तु द्वितीयतृतीय 20 शतके पदयोरनेकवचनान्तत्वे, स चैवं- एकः शीतो रूक्षश्चान्यौ च पृथग्व्यवस्थितावुष्णौ स्निग्धौ चेत्युष्णस्निग्धयोरनेकवचनम्, उद्देशक:५ सूत्रम् 668 सप्तमस्त्वनेकवचनान्ताद्यपदः, सचैवं-स्निग्धरूपस्य द्वयस्यैकोऽन्यश्चैक एतौ द्वौशीतावित्यनेकवचनान्तत्वमाद्यस्य, अष्टमः परमाण्वापुनरनेकवचनान्तादिमान्तिमपदः, स चैवं- पृथस्थितयोः शीतत्वरूक्षत्वे चैकस्य वोष्णत्वे स्निग्धत्वे च, नवमस्त्वनेक दिवर्णादिः वचनान्तत्वे आद्यतृतीययोः, स चैवं- द्वयोभिन्नदेशस्थयोः शीतत्वे स्निग्धत्वे चैकस्य चोष्णरूक्षत्वे चेति, पणवीसं भंग त्ति द्वित्रिचतुःस्पर्शसम्बन्धिनां चतुर्द्वादशनवानां मीलनात् पञ्चविंशतिर्भङ्गा भवन्ति // 3 // चउप्पएसिए ण मित्यादि, सिय कालए य नीलए य त्ति द्वौ द्वावेकपरिणामपरिणतावितिकृत्वा स्यात्कालको नीलकश्चेति प्रथमः, अन्त्ययोरनेकत्वपरिणामे सति / द्वितीयः, आद्ययोस्तृतीय उभयोश्चतुर्थः, स्थापना चेयं 31 / एवं दशसुद्विकयोगेषु प्रत्येकं चतुर्भङ्गीभावाच्चत्वारिंशद्भङ्गाः। जइ तिवन्ने इत्यादि तत्र प्रथमः कालको द्वितीयो नीलको 12 -ऽन्त्ययोश्चैकपरिणामत्वाल्लोहितक:१११ इत्येकः, तृतीयस्यानेकपरिणामतयाऽनेकवचनान्तत्वे द्वितीयः 112, एवं 21 द्वितीयस्यानेकतायां तृतीयः१२१,आद्यस्यानेकत्वे चतुर्थः 211, एवमेते चत्वार एकत्र त्रिकसंयोगे, दशसुचैतेषु चत्वारिं- 22 शदिति ।जइ चउवन्ने इत्यादि, इह पञ्चानां वर्णानां पञ्च चतुष्कसंयोगा भवन्ति, तेच सूत्रसिद्धा एव,सव्वे नउई भंग त्ति एकद्वित्रिचतुर्वर्णेषु पञ्च चत्वारिंशत् 2 पञ्चानां भङ्गकानां भावान्नवतिस्ते स्युरिति / जइ एगगंधे इत्यादि प्राग्वत् / जइ तिफासे इत्यादि, सव्वे सीए त्ति चतुर्णामपि प्रदेशानां शीतपरिणामत्वात् 1 देसे निद्धे / त्ति चतुर्णा मध्ये द्वयोरेकपरिणामयोः स्निग्धत्वात् 2 देसे लुक्खे त्ति तथैव द्वयो रूक्षत्वात् 3 इत्येकः, द्वितीयस्तु तथैव नवरं भिन्नपरिणामतयाऽनेकवचनान्ततृतीयपदः तृतीयस्त्वनेकवचनान्तद्वितीयपदः, चतुर्थः पुनस्तथैवानेकवचनान्तद्वितीयतृतीयपद // 1304 // Page #227 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1305 // २०शतके उद्देशक:५ सूत्रम्६६८ परमाण्वा इत्येते सर्वशीतेन चत्वारः, एवं सर्वोष्णेन सर्वस्निग्धेन सर्वरूक्षेणेत्येवं षोडश / जइ चउफासे इत्यादि तत्र देसे सीए त्ति एकाकारप्रदेशद्वयलक्षणो देशः शीतः तथाभूत एवान्यो देश उष्णः, तथा य एव शीतः स एव स्निग्धः यश्चोष्णः स रूक्ष इत्येकः, चतुर्थपदस्य प्रागिवानेकवचनान्तत्वे द्वितीयः तृतीयस्य च तृतीयः, तृतीयचतुर्थयोरनेकवचनान्तत्वे चतुर्थः, एवमेते। षोडश, आनयनोपायगाथा चेयमेषां अंतलहुयस्स हेट्ठा गुरुयं ठावेह सेसमुवरिसमं। 11 11 12 11 21 11 22 11 दिवर्णादिः अंतं लहुएहिं पुणो पूरेज्जा भंगपत्थारे॥१॥स्थापना चेयं- छत्तीसं भंग त्ति द्वित्रिचतुः- 11 12 12 12 21 12 22 12 | स्पर्शेषु चतुःषोडश षोडशानां भावादिति, इह वृद्धगाथे-वीसइमसउद्देसे चउप्पए- 11 21 12 21 21 21 22 21 साइए चउप्फासे। एगबहुवयणमीसा बीयाइया कहभंगा?॥१॥ एकवचनबहवचन- 11 22 12 22 21 22 22 22 मिश्रा द्वितीयतृतीयादयः कथं भङ्गका भवन्ति?, यत्रैव पद एकवचनं प्रागुक्तं तत्रैव बहुवचनं बहुवचने त्वेकवचनम्, एतच्च न भवतीतिकृत्वा विरोध उद्भावितः, अत्रोत्तरं- देसो देसा व मया दव्वक्खेत्तवसओ विवक्खाए। संघायभेयतदुभयभावाओ वा वयणकाले॥१॥अयमर्थः- देशो देशा वेत्ययं निर्देशन दुष्टः, एकानेकवर्णादिधर्मयुक्तद्रव्यवशेनैकानेकावगाहक्षेत्रवशेन वा देशस्यैकत्वानेकत्वविवक्षणात्, अथवा भणनप्रस्तावे सङ्घातविशेषभावेन भेदविशेषभावेन वा तस्यैकत्वानेकविवक्षणादेवेति ॥४॥पञ्चप्रदेशिके जइ तिवन्ने त्यादि, त्रिषु पदेष्वष्टौ भङ्गाः केवलमिह सप्तैव ग्राह्याः, पञ्चप्रदेशिकेऽष्टमस्यासम्भवात्, एवं च दशसु त्रिकसंयोगेषु सप्ततिरिति / जइ चउवन्ने इत्यादि, चतुर्णां पदानां षोडश भङ्गास्तेषु चेह पञ्च सम्भविनस्ते च O अन्त्यलघोरधो गुरुं स्थापय शेषमुपरिसमम् / अन्त्यकोष्ठान् पुनः लघुभिः पूरयेद्भङ्गप्रस्तारे / / 1 / / ॐ विंशतितमे शतके पञ्चमोद्देशे चतुष्प्रदेशादिके चतुः स्पर्श Wएकबहुवचनमिश्रा द्वितीयादयो भङ्गाः कथं स्युः? ॥१॥देशो देशा व विवक्षया द्रव्यक्षेत्रवशतो वा मताः। वचनकाले सङ्गातभेदतदुभयभावाद्वा // 1 // // 1305 // Page #228 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1306 // परमाण्वा सूत्रसिद्धा एव, पञ्चसुवर्णेषु पञ्च चतुष्कसंयोगा भवन्ति, तेषु चैषां प्रत्येकं भावात्पञ्चविंशतिरिति, यालं भंगसयंति पञ्चप्रदेशिके 20 शतके एकद्वित्रिचतुष्पञ्चवर्णसंयोगजानां पञ्चचत्वारिंशत्सप्ततिपञ्चविंशत्येकसङ्ख्यानां भङ्गानां मीलनादेकोत्तरचत्वारिंशदधिक उद्देशक:५ सूत्रम् 668 भकशतं भवतीति॥५॥ छप्पएसिए ण मित्यादि, इह सर्वपञ्चप्रदेशिकस्येव, नवरं वर्णत्रयेऽष्टौ भङ्गावाच्याः, अष्टमस्याप्यत्र सम्भवात्, एवं च दशसु त्रिकसंयोगेष्वशीतिर्भङ्गका भवन्तीति, चतुर्वर्णे तु पूर्वोक्तानां षोडशानां भङ्गकानामष्टदशान्ति दिवर्णादिः मत्रयवर्जितानां शेषा एकादश भवन्ति, तेषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चपञ्चाशदिति / जइ पंचवन्ने इत्यादी षड्भङ्गाः, छासीयं भंगसयंति एकादिसंयोगसम्भवानांपञ्चचत्वारिंशदशीतिपञ्चाधिकपञ्चाशत्षट्सङ्ख्यभङ्गकानांमीलनात् षडुत्तराशीत्यधिकं भङ्गकशतं भवति // 6 // सत्तपएसिय इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्तानां षोडशानामन्तिमवर्जाः शेषा : पञ्चदश भवन्ति, एषां च पञ्चसु चतुष्कसंयोगेषु प्रत्येकं भावात्पञ्चसप्ततिरिति / जइ पंचवन्ने इत्यादि, इह पञ्चानां पदानां द्वात्रिंशद्भङ्गा भवन्ति, तेषु चेहाद्यानां षोडशानामष्टमद्वादशान्त्यत्रयवर्जिताः शेषा उत्तरेषांच षोडशानामाद्यास्त्रयः पञ्चमनवमी चेत्येवं सर्वेऽपि षोडश संभवन्तीति, दोसोला भंगसयं त्ति एकद्वित्रिचतुष्पञ्चकसंयोगजानां पञ्चचत्वारिंशदशीतिपञ्चाधिक-2 सप्ततिषोडशसङ्ख्यानां भङ्गकानां मीलनाद् द्वे शते षोडशोत्तरे स्यातामिति // 7 // अट्ठपएसिए इत्यादि, इह चतुर्वर्णत्वे पूर्वोक्ताः षोडशापि भङ्गा भवन्ति, तेषां च प्रत्येकं पञ्चसु चतुष्कसंयोगेषु भावादशीतिर्भडका भवन्ति, पञ्चवर्णत्वे तु द्वात्रिंशतो भङ्गानां षोडशचतुर्विशाष्टाविंशाष्टाविंशान्त्यत्रयवर्जाः शेषाः षशितिर्भङ्गका भवन्तीत्यर्थः, दो इक्कतीसाई ति 8 // 1306 // पूर्वोक्तानां पञ्चचत्वारिंशदशीत्यशीतिषडुत्तरविंशतिसङ्खयानां भङ्गकानां मीलनावे शते एकत्रिंशतदुत्तरे भवत इति // 8 // नवपएसियस्से त्यादि, इह पञ्चवर्णत्वे द्वात्रिंशतो भङ्गकानामन्त्य एव न भवति शेषं तु पूर्वोक्तानुसारेण भावनीयमिति // 9 // // Page #229 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1307 // 20 शतके उद्देशक:५ सूत्रम् 669 बादरस्कन्धे वर्णादि परिणामः 668 // 11 बायरपरिणए णं भंते! अणंतपएसिए खंधे कतिवन्ने एवं जहा अट्ठारसमसए जाव सिय अट्ठफासे पन्नत्ते वन्नगंधरसा जहा दसपएसियस्स, जइ चउफासे सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सव्वे निद्धे 1 सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सव्वे लुक्खे 2 सव्वे कक्खडे, सव्वे गरुए, सव्वे उसिणे, सव्वे निद्धे 3 सव्वे कक्खडे, सव्वे गरुए, सव्वे सीए, सव्वे लुक्खे 4 सव्वे क०, सव्वे ल०, सव्वे सीए, सव्वेलु०, 5 सव्वे क०, सव्वेल०, सव्वे सीए, सव्वे लु०६ सव्वे क०, सव्वेल०, सव्वे उ०, सव्वे निद्धे 7 सव्वे क०, सव्वेल०, सव्वे उ०, सव्वे लु०,८सव्वे मउए, सव्वे ग०, सव्वे सीए, सव्वे निद्धे ९सव्वे म०, सव्वे ग०, सव्वे सीए, सव्वेलु०, 10 सव्वे मउए, सव्वे ग०, सव्वे उ०, सव्वे निद्धे 11 सव्वे मउए, सव्वेग०, सव्वे उ०, सव्वे लु०,१२सव्वे म०, सव्वेल०, सव्वे सीए, सव्वे निद्धे 13 सव्वे मउए, सव्वेल०, सव्वे सीए, सव्वे लु०,१४ सव्वे मउए, सव्वे ल०, सव्वे उ०, सव्वे निद्धे 15 सव्वे मउए, सव्वे ल०, सव्वे उ०, सव्वेलु०१६ एएसोलस भंगा॥जइपंचफासे सव्वे क०, सव्वे गरुए, सव्वे सीए, देसे निद्धे देसे लुक्खे१सव्वे क०, सव्वे गरुए, सव्वे सीए, देसे निद्धे देसा लुक्खा 2 सव्वे क०, सव्वे गरुए, सव्वे सीए, देसा निद्धा देसे लुक्खे 3 सव्वे क०, सव्वे गरुए, सव्वे सीए, देसा निद्धा देसा लुक्खा 4 सव्वे क०, सव्वे गरुए, सव्वे उ०, देसे निद्धे देसे लुक्खे ४सव्वे क०, सव्वे लहुए, सव्वे सीए, देसे निद्धे देसे लुक्खे 4 सव्वे क०, सव्वे लहुए, सव्वे उ०, देसे निद्धे देसे लुक्खे 4 / एवं एए कक्खडेणं सोलस भंगा। सव्वे मउए, सव्वे गरुए, सव्वे सीए, देसे निद्धे देसे लुक्खे 4 एवं मउएणवि सोलस भंगा एवं बत्तीसंभंगा।सव्वे क०, सव्वे गरुए, सव्वे निद्धे, देसे सीए देसे उ०, 4 सव्वे क०, सव्वे गरुए, सव्वेलु०, देसे सीए देसे उ०, 4 एए बत्तीसं भंगा, सव्वे क०, सव्वे सीए, सव्वे निद्धे, देसे गरुए देसे लहुए एत्थवि बत्तीसं भंगा 4, सव्वे गरुए, सव्वे सीए, सव्वे निद्धे, देसे क०, देसे मउए एत्थवि बत्तीसं भंगा, एवं सव्वे ते // 1307 // Page #230 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1308 // २०शतके उद्देशक:५ सूत्रम् 669 बादरस्कन्ध वर्णादि परिणाम: पंचफासे अट्ठावीसं भंगसयं भवंति / जइ छफासे सव्वे क०, सव्वे गरुए, देसे सीए देसे उ०, देसे निद्धे देसे लु०,१सव्वे क०, सव्वे गरुए, देसे सीए देसे उ०, देसे निद्धे देसा लु०, 2 एवं जाव सव्वे क०, सव्वे गरुए, देसा सीया देसा उसिणा, देसा निद्धा देसा लुक्खा 16 एएसोलस भंगा। सव्वे क०, सव्वे लहुए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे एत्थवि सोलस भंगा, सव्वे मउए, सव्वे लहुए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे एत्थवि सोलस भंगा, एए चउसट्टि भंगा, सव्वे क०, सव्वे निद्धे, देसे गरुए देसे लहुए, देसे निद्धे देसे लुक्खे एत्थविचउसद्धिं भंगा, सव्वे क०, सव्वे निद्धे, देसे गरुए देसे लहुए, देसे सीए देसे उसिणे 1 जाव सव्वे मउए, सव्वे लुक्खे, देसा गरुया देसा लहुया, देसा सीया देसा उसिणा 16 एए चउसद्धिं भंगा, सव्वे गरुए, सव्वे सीए, देसे क०, देसे मउए, देसे निद्धे देसे लु०, एवं जाव सव्वे लहुए, सव्वे उसिणे, देसा कक्खडा देसा निद्धा देसा मउया देसा लुक्खा, एए चउसहि भंगा, सव्वे गरुए, सव्वे निद्धे, देसे कक्खडे देसे मउए, देसे सीए देसे उसिणे, जाव सव्वे लहुए, सव्वे लुक्खे, देसा कक्खडा देसा मउया, देसा सीया देसा उसिणा, एए चउसद्धिं भंगा, सव्वे सीए, सव्वे निद्धे, देसे कक्खडे देस मउए, देसे गरुए देसे लहुए, जाव सव्वे उसिणे, सव्वे लुक्खे, देसा कक्खडा देसा मउया, देसा गरुया देसा लहुया एए चउसद्धिं भंगा, सव्वे ते छफासे तिन्निचउरासीयं भंगसया भवंति 384 / जइ सत्तफासे सव्वे कक्खडे, देसे गरुए, देसे लहुए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे 1 सव्वे कक्खडे, देसे गरुए देसे लहुए, देसे सीए देसे उसिणे, देसा निद्धा देसा लुक्खा 4 सव्वे कक्खडे, देसे गरुए देसे लहुए, देसे सीए देसा उसिणा, देसे निद्धे देसा लुक्खा 4 सव्वे कक्खडे, देसे गरुए देसे लहुए, देसा सीया देसे उसिणे, देसे निद्धे देसे लुक्खे, 4 सव्वे ते सोलसभंगा भाणियव्वा, सव्वे कक्खडे, देसे गरुए देसा लहुया, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे एवं गरुएणं एगत्तेणं लहुएणं पुहुत्तेणं एतेवि सोलस भंगा, सव्वे कक्खडे, देसा गरुया देसे लहुए, देसे सीए देसे उसिणे, देसे निद्धे से लुक्खे, एएवि // 1308 // Page #231 -------------------------------------------------------------------------- ________________ २०शतके श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1309 // उद्देशकः५ सूत्रम् 669 बादरस्कन्ये वर्णादि परिणाम: सोलस भंगा भाणियव्वा, सव्वे कक्खडे, देसा गरुया देसा लहुया, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे, एएवि सोलस भंगा भाणियव्वा, एवमेते चउसर्टि भंगा कक्खडेणं समं, सव्वे मउए, देसे गरुए देसे लहुए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे। एवं मउएणविसमंचउसद्धिं भंगा भाणियव्वा, सव्वे गरुए, देसे कक्खडे देसे मउए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे, एवं गरुएणवि समं चउसटुिं भंगा कायव्वा, सव्वे लहुए, देसे कक्खडे देसे मउए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे, एवं लहुएणवि समं चउसद्धिं भंगा कायव्वा, सव्वे सीए, देसे कक्खडे देसे मउए, देसे गरुए देसे लहुए, देसे निद्धे देसे लुक्खे, एवं सीतेणवि समं चउसढि भंगा कायव्वा, सव्वे उसिणे, देसे कक्खडे देसे मउए, देसे गरुए देसे लहुए, देसे निद्धे देसे लुक्खे, एवं उसिणेणवि समं चउसद्धिं भंगा कायव्वा, सव्वे निद्धे, देसे कक्खडे देसे मउए, देसे गरुए देसे लहुए, देसे सीए देसे उसिणे, एवं निद्धेणविचउसद्धिं भंगा कायव्वा, सव्वे लुक्खे, देसे कक्खडे देसे मउए, देसे गरुए देसे लहुए, देसे सीए देसे उसिणे, एवं लुक्खेणवि समं चउसद्धिं भंगा कायव्वा जाव सव्वे लुक्खे, देसा कक्खडा देसा मउया, देसा ग० देसा ल०, देसा सीया देसा उसिणा, एवं सत्तफासे पंचबारसुत्तरा भंगसया भवंति। जइ अट्ठफासे देसे कक्खडे देसे मउए, देसे गुरुए देसे लहुए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे 4 देसे कक्खडे देसे मउए, देसे गरुए देसे लहुए, देसे सीए देसा उसिणा, देसे निद्धे देसे लुक्खे 4 देसे कक्खडे देसे मउए, देसे गरुए देसे लहुए, देसा सीया देसे उसिणे, देसे निद्धे देसे लुक्खे 4 देसे कखडे देसे मउए, देसे गरुए देसे लहुए, देसा सीया देसा उसिणा, देसे निद्धे देसे लुक्खे 4 एए चत्तारि चउक्का सोलस भंगा, देसे कक्खडे देसे मउए, देसे गरुए देसा लहुया, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे, एवं एते गरुएणं एगत्तएणं लहुएणं पोहत्तएणं सोलस भंगा कायव्वा, देसे क० देसे मउए, देसा ग० देसे लहुए, देसे सीए देसे उसिणे, देसे निद्धे देसे लुक्खे 4 एएवि सोलस भंगा कायव्वा, देसे क० देसे मउए, देसाग० देसाल०, देसे सीए 8 // 1309 // Page #232 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1310 // देसे उ०, देसे निद्धे देसे लु०, एतेवि सोलस भंगा कायव्वा, सव्वेऽवि ते चउसद्धिं भंगा कक्खडमउएहिं एगत्तएहि, ताहे कक्खडेणं 20 शतके एगत्तएणं मउएणं पुहत्तेणं एते चउसद्धिं भंगा कायव्वा, ताहे कक्खडेणं पुहत्तएणं मउएणं एगत्तएणं चउसद्धिं भंगा कायव्वा, ताहे उद्देशक:५ सूत्रम् 669 एतेहिं चेव दोहिवि पुहुत्तेहिं चउसद्धिं भंगा कायव्वा जाव देसा कक्खडा देसा मउया, देसा गरुया, देसा लहुया, देसा सीया देसा बादरस्कन्धे उसिणा, देसा निद्धा देसा लुक्खा, एसो अपच्छिमो भंगो, सव्वेते अट्ठफासे दो छप्पन्ना भंगसया भवंति / एवं एते बादरपरिणए वर्णादि परिणाम: अणंतपएसिए खंधे सव्वेसुसंजोएसुबारस छन्नउया भंगसया भवंति // सूत्रम् 669 // सूत्रम् 670 12 कइविहे भंते! परमाणु पं०?, गोयमा! चउब्विहे परमाणु प० तं० दव्वपरमाणू खेत्तपरमाणू कालपरमाणू भावपरमाणू, 13 परमाणु प्रकाराः दव्वप० णं भंते! कइविहे प०?, गोयमा! चउविहे प० तं० अच्छेज्जे अभेजे अडज्झे अगेज्झे, 14 खेत्तप० णं भंते! क० प०?, गोयमा! चउव्विहे प० त० अणद्धे अमज्झे अपदेसे अविभाइमे, 15 कालपरमाणू पुच्छा, गोयमा! चउव्विहे प० तं० अवन्ने अगंधे अरसे अफासे, 16 भावप० णं भंते! क० प०?, गोयमा! चउव्विहे प० तं० वनमंते गंधमंते रसमंते फासमंते। सेवं भंते शत्ति जाव विहरति ॥सूत्रम् 670 // 20-5 // बायरपरिणए ण मित्यादि, सर्व एव कर्कशो गुरुः शीतः स्निग्धश्च, एकदैवाविरुद्धानां स्पर्शानां सम्भवादित्येको भङ्गः, चतुर्थपदव्यत्यये द्वितीयः, एवमेत एकादिपदव्यभिचारेण षोडशभङ्गाः। पंचफासे इत्यादि, कर्कशगुरुशीतैः स्निग्धरुक्षयोरेकत्वानेकत्वकृता चतुर्भङ्गी लब्धा, एषैव च कक्कर्शगुरूष्णैर्लभ्यत इत्येवमष्टौ, एते चाष्टौ कळशगुरूभ्याम्, एवमन्ये चल कळशलघुभ्याम्, एवमेते षोडश कर्कशपदेन लब्धा एतानेव च मृदुपदं लभत इत्येवं द्वात्रिंशत्, इयं च द्वात्रिंशत् स्निग्धरूक्षयोरेकत्वादिना लब्धा, अन्या च द्वात्रिंशच्छीतोष्णयोरन्या च गुरुलध्वोरन्या च कर्कशमृद्वोरित्येवं सर्व एवैते मीलिता // 1310 // Page #233 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1311 // 20 शतके उद्देशक:५ सूत्रम् 669 बादरस्कन्धे वर्णादि परिणामः सूत्रम् 670 परमाणुप्रकाराः अष्टाविंशत्युत्तरं भङ्गकशतं भवतीति // छफासे इत्यादि, तत्र सर्व्वकळशो 1 गुरुश्च 2 देशश्च शीतः 3 उष्णः 4 स्निग्धो 5 रूक्षश्चे 6 ति, इह च देशशीतादीनां चतुर्णां पदानामेकत्वादिना षोडश भङ्गाः, एते च सर्वकर्कशगुरुभ्यां लब्धाः, एत एव कर्कशलघुभ्यां लभ्यन्ते तदेवं द्वात्रिंशत्, इयं च सर्व्वकर्कशपदेन लब्धा इयमेव च सर्वमृदुना लभ्यत इति चतुःषष्टिर्भङ्गाः, इयं च चतुःषष्टिः सर्वकर्कशगुरुलक्षणेन द्विकसंयोगेन सविपर्ययेण लब्धा, तदेवमन्योऽप्येवंविधो द्विकसंयोगस्तां लभते, कर्कशगुरुशीतस्निग्धलक्षणानांच चतुर्णां पदानां षड् द्विकसंयोगास्तदेवं चतुःषष्टिः षड्भिर्दिकसंयोगैर्गुणितास्त्रीणि शतानि चतुरशीत्याधिकानि भवन्तीत्यत एवोक्तं सव्वेवेते छफासे इत्यादि॥जइसत्तफासे इत्यादि, इहाद्यं कर्कशाख्यं पदं स्कन्धव्यापकत्वाद्विपक्षरहितं शेषाणि तु गुर्वादीनि षट् स्कन्धदेशाश्रितत्वात् सविपक्षाणीत्येवं सप्त स्पर्शाः, एषां च गुर्वादीनां षण्णां पदानामेकत्वानेकत्वाभ्यां चतुःषष्टिर्भङ्गका भवन्ति, तेच सर्वशब्दविशेषितेनादिन्यस्तेन कर्कशपदेन लब्धाः,एवं मृदुपदेनापीत्येवमष्टाविंशत्यधिकंशतम्, एवं गुरुलघुभ्यांशेषैः षड्भिः सह १२८,शीतोष्णाभ्यामप्येवमेव 128, एवं स्निग्धरूक्षाभ्यामपि 128, तदेवमष्टाविंशत्युत्तरशतस्य चतुर्भिर्गुणने पञ्च शतानि द्वादशोत्तराणि भवन्तीति, अत एवाह एवं सत्तफासे पंच बारसुत्तरा भंगसया भवंती ति। अट्ठफासे इत्यादि, चतुर्णा कळशादिपदानां सविपर्ययाणामाश्रयणादष्टौ स्पर्शाः, एते च बादरस्कन्धस्य द्विधा विकल्पितस्यैकत्र देशे चत्वारो विरुद्धास्तु द्वितीये इति, एषु चैकत्वानेकत्वाभ्यां भङ्गका भवन्ति, तत्र च रूक्षपदेनैकवचनान्तेन बहुवचनान्तेन द्वौ, एतौ च स्निग्धैकवचनेन लब्धावेतावेव स्निग्धबहुवचनं लभेते, एते चत्वारः, एते च सूत्रपुस्तके चतुष्ककेन सूचिताः, तथैतेष्वेवाष्टासुपदेषूष्णपदेन बहुवचनान्तेनोक्तचतुर्भङ्गीयुक्तेनान्ये चत्वारः 4, एवं शीतपदेन बहुवचनान्तेनैव 4, तथा शीतोष्णपदाभ्यां बहुवचनान्ताभ्यामेत एव 4 एवं चैते 16, तथा लघुपदेन बहुवचनान्तेनैत एव 4, 1311 Page #234 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ 20 शतके उद्देशक:५ सूत्रम् 669 बादरस्कन्धे वर्णादि परिणाम: सूत्रम् 670 परमाणुप्रकाराः // 1312 // तथा लघुशीतपदाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं लघूष्णपदाभ्यां 4, एवं लघुशीतोष्णपदैरिति 4 एवमेतेऽपि षोडश 16, एतदेव दर्शयति एवं गुरुएणं एगत्तएण मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुशीताभ्यां 4, एवं गुरुशीतोष्णैः 4, एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव 4, एवं गुरुलघूष्णैः 4, एवं गुरुलघुशीतैः 4, एवं गुरुलघुशीतोष्णैः 4, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टिः कक्खडमउएहिं एगत्तेहिं ति कर्कशमृदुपदाभ्यामेकवचनवद्भ्यां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, ताहे त्ति / तदनन्तरं कक्खडेणं एगत्तएणं ति कर्कशपदेनैकत्वगेन, एकवचनान्तेनेत्यर्थः मउएणं पोहत्तएणं ति मृदुकपदेन पृथक्त्वगेना-- नेकवचनान्तेनेत्यर्थः एते चेव त्ति एत एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्त्तव्या इति, ताहे कक्खडेण मित्यादि, ताहे त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैव कर्त्तव्याः, ततश्चैतानेव कर्कशमृदुपदाभ्यां / बहुवचनान्ताभ्यां पूर्ववच्चतुष्षष्टिर्भङ्गाः कर्त्तव्याः, एताश्चादितश्चतम्रश्चतुःषष्टयो मीलिता द्वेशते षट्पञ्चाशदधिके स्यातामिति, एतदेवाह सव्वे ते अट्ठफासे दो छप्पन्ना भंगसया भवंति त्ति, एतेषां च सुखतरप्रतिपत्तये यन्त्रकमिदं बारसछन्नउया भंगसया भवंति त्ति बादरस्कन्धे चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु क्रमेण षोडशानामष्टाविंशत्युत्तरशतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिकशतद्वयस्यार Na देसे कक्ख देसे म. देसे ग. देसेल. देसे सी. देसे उ. देसे नि. देसे रु. च भावाद्यथोक्तंमानं भवतीति / / ११॥॥६६९॥परमाण्वाद्यधिकारादेवेदमाह कई त्यादि, तत्र द्रव्यरूपः परमाणुर्द्रव्यपर 3 3 3 3 / माणुरेकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव विवक्ष- 25 :564 BBE // 1312 // | 3 3 888888888 Page #235 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1313 // णादिति, एवं क्षेत्रपरमाणुराकाशप्रदेशः, कालपरमाणुः समयः, भावपरमाणुः परमाणुरेव वर्णादिभावानांप्राधान्यविवक्षणात् सर्वजघन्यकालत्वादिष, चउविहे त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुःस्वभावः अच्छेज्ज त्ति छेद्यः शस्त्रादिना लतादिवत्तन्निषेधादच्छेद्यः अभेज त्ति भेद्यः शूच्यादिना चर्मवत्तन्निषेधादभेद्यः अडज्झे त्ति अदाह्योऽग्निना सूक्ष्मत्वात्, अत एवाग्राह्यो हस्तादिना, अणद्धे त्ति समसङ्घयावयवाभावात् अमज्झे त्ति विषमसङ्घयावयवाभावात् अपएसे त्ति निरंशोऽवयवाभावात् अविभाइमे त्ति अविभागेन निर्वृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः॥१२१३-१४ / / / 670 // विंशतितमशते पञ्चमः // 20-5 // 20 शतके उद्देशकः६ सूत्रम् 671 | पृथ्व्यादीनां पूर्वपश्चादुत्पादाहारी ॥विंशतितमशतके षष्ठोद्देशकः॥ पञ्चमे पुद्गलपरिणाम उक्तः, षष्ठे तु पृथिव्यादिजीवपरिणामोऽभिधीयत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं 1 पुढविक्काइए णं भंते! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरा समोहए समोहणित्ता जे भविए सोहम्मे कप्पे पुढविकाइयत्ताए उववजित्तए से णं भंते! किं पुब्विं उववज्जित्ता पच्छा आहारेज्जा, पुव्विं आहारित्ता पच्छा उववजेजा?, गोयमा! पुव्विं वा उत्ता एवं जहा सत्तरसमसए छटुद्देसे जाव से तेणटेणं गोयमा! एवं वुच्चइ पुग्विंवा जाव उज्जा नवरंतहिं संपाउणेज्जा इमेहिं आहारो भन्नति सेसंतं चेव। 2 पुढविक्काइएणं भंते! इमीसे रयणप्पभाए सक्करप्पभाए पुढवीए अंतरा समोहए जे भविए ईसाणे कप्पे पुढविक्काइयत्ताए उववजित्तए एवं चेव एवं जावईसीपब्भाराए उववाएयव्वो। 3 पुढविकाइएणं भंते! सक्करप्पभाए वालुयप्पभाए पुढवीए अंतरा समोहते 2 जे भविए सोहम्मे जावईराए एवं एतेण कमेणं जाव तमाए अहेसत्तमाए य पुढवीए अंतरासमोहए समाणे // 1313 // Page #236 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1314 // 20 शतके उद्देशक: 6 सूत्रम् 671-673 पृथ्व्यादीनां पूर्वपश्चादु त्पादाहारी जे भविए उववाएयव्वो। 4 पुढविकाइए णं भंते! सोहम्मीसाणसणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए 2 जे भविए इमीसे र०भाए पुढवीए पु॰इयत्ताए उत्तए से णं भते! पुव्विं उत्ता पच्छा आहारेजा सेसंतं चेव जाव से तेणटेणं जाव णिक्खेवओ।५ पु०इएणं भंते! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरासमोहए 2 जे भविए सक्करप्पभाए पुढवीए पुख्यत्ताए उत्तए एवं चेव एवं जाव अहेसत्तमाए उववाएयव्वो, एवं सणंकुमारमाहिंदाणं बंभलोगस्स कप्पस्स अंतरा समोहए 2 पुणरवि जाव अहेसत्तमाए उ०यव्वो एवं बंभलोगस्स लंतगस्स य कप्पस्स अंतरा समोहए पुणरवि जाव अहेसत्तमाए, एवं लंतगस्स महासुक्कस्स कप्पस्स य अंतरासमोहए पुणरवि जाव अहेसत्तमाए, एवं महासुक्कसहस्सारस्स य कप्पस्स अंतरा पुणरवि जाव अहेसत्तमाए, एवं सहस्सारस्स आणयपाणयकप्पाण अंतरा पुणरवि जाव अहेसत्तमाए, एवं आणयपाणयाणं आरणअच्चुयाण य कप्पाणं अंतरा पुणरवि जाव अहेसत्तमाए, एवं आरणच्चुयाणं गेवेन्जविमाणाण य अंतराजाव अहेसत्तमाए, एवं गेवेजविमाणाणं अणुत्तरविमाणाण य अंतरा पुणरवि जाव अहेसत्तमाए एवं अणुत्तरविमाणाणं ईसीपब्भाराए य पुणरवि जाव अहेसत्तमाए उववाएयव्वो 1 // सूत्रम् 671 // 6 आउक्काइए णं भंते! इमीसे रयणप्पभाए सक्करप्पभाए पुढवीए अंतरा समोहए 2 जे भविए सोहम्मे कप्पे आउक्काइयत्ताए उववज्जित्तए सेसंजहा पुढविकाइयस्स जाव से तेणटेणं एवं पढमदोच्चाणं अंतरा समोहए जावईसीपब्भाराए उववाएयव्वो एवं एएणं कमेणंजाव तमाए अहेसत्तमाए य पुढवीए अंतरा समोहए 2 जाव ईसीपब्भाराए उववाएयव्वो आउक्काइयत्ताए, 7 आउयाएणंभंते! सोहम्मीसाणाणं सणंकुमारमाहिंदाण य कप्पाणं अंतरा समोहए समोहणित्ताजे भविए इमीसे रयणप्पभाए पुढवीएघणोदधिवलएसु आउकाइयत्ताए उववज्जित्तए सेसंतंचेव एवं एएहिं चेव अंतरा समोहओजाव अहेसत्तमाए पुढवीए घणोदधिवलएसु आउक्काइयत्ताए 3 // 1314 // Page #237 -------------------------------------------------------------------------- ________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1315 // 20 शतके उद्देशकः६ सूत्रम् 671-673 पृथ्व्यादीनां पूर्वपश्चादु त्पादाहारी उववाएयव्वो एवं जाव अणुत्तरविमाणाणं ईसिपब्भाराए पुढवीए अंतरासमोहए जाव अहे सत्तमाए घणोदधिवलएसु उववाएयव्वो॥ सूत्रम् 672 // ८वाउक्काइएणं भंते! इमीसे रयणप्पभाए पुढवीए सक्करप्पभाए पुढवीए अंतरासमोहए रत्ताजे भविए सोहम्मे कप्पे वाउक्काइयत्ताए उववजित्तए एवं जहा सत्तरसमसए वाउक्काइयउद्देसए तहा इहवि नवरं अंतरेसुसमोहणा नेयव्वा सेसंतंचेव जाव अणुत्तरविमाणाणं ईसीपब्भाराए य पुढवीए अंतरासमोहए २जे भविए घणवायतणुवाए घणवायतणुवायवलएसु वाउक्काइयत्ताए उत्तए सेसंतंचेव जाव से तेणटेणं जाव उज्जा / सेवं भंते रत्ति ॥सूत्रम् 673 / 20-6 // पुढवी त्यादि, एवं जहा सत्तरसमसए छट्ठद्देसे त्ति, अनेन च यत्सूचितं तदिदं पुट्विंवा उववजित्ता पच्छा आहारेज्जा पुट्विंवा आहारित्ता पच्छा उववज्जेज्जेत्यादि, अस्य चायमर्थः- योगेन्दुकसंनिभसमुद्धातगामी स पूर्व समुत्पद्यते तत्र गच्छतीत्यर्थः, पश्चादाहारयति शरीरप्रायोग्यान पुद्गलान् गृह्णातीत्यर्थोऽत उच्यते पुव्विं वा उववजित्ता पच्छा आहारेज्जत्ति, यः पुनरीलिकासन्निभसमुद्धातगामी स पूर्वमाहारयति-उत्पत्तिक्षेत्रे प्रदेशप्रक्षेपणेनाहारं गृह्णातीति तत्समनन्तरं च प्राक्तनशरीरस्थप्रदेशानुत्पत्तिक्षेत्रे संहरत्यत उच्यते पुब्बिं आहारित्ता पच्छा उववज्जेज त्ति // 1 // // 671-673 // विंशतितमशते षष्ठः॥२०-६॥ वाचनान्तराभिप्रायेण तु पृथिव्यब्वायुविषयत्वादुद्देशकत्रयमिदमतोऽष्टमः॥८॥ // 1315 // 0 एतदभिप्रायेणैव पञ्चविंशत्यधिकैकोनविंशतिशतान्युद्देशकानां, तथा चोद्देशकगाथानुसारेण सर्वाग्रे णोद्देशकद्वयन्यूनतायां न दोषः। Page #238 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1316 // 20 शतके उद्देशकः७ सूत्रम् 674 जीवप्रयोगबन्धादि ॥विंशतितमशतके सप्तमोद्देशकः॥ षष्ठोद्देशके पृथिव्यादीनामाहारो निरूपितः, स च कर्मणो बन्ध एव भवतीति सप्तमे बन्धो निरूप्यते, इत्येवंसम्बद्ध स्यास्येदमादिसूत्रं १कइविहे णं भंते! बंधे प०?, गोयमा! तिविहे पं० त० जीवप्पयोगबंधे 1 अणंतरपओगबंधे 2 परंपरबंधे 3 / 2 नेरइयाणं भंते! क०प० एवं चेव, एवं जाव वेमाणियाणं। 3 नाणावरणिज्जस्स णं भंते! कम्मस्स क० बंधे प०?, गोयमा! तिविहे बंधे प० तं० जीवप्पयोगबंधे अणंतरबंधे परंपरबंधे, 4 ने० भंते! नाणावरणिज्जस्स कम्मस्स क० बंधे प० एवं चेव जाव वेमा०, एवं जाव अंतराइयस्स।५णाणावरणिज्जोदयस्सणं भंते! कम्मस्स क० बंधे प०?, गोयमा! तिविहे बंधे पं० एवं चेव एवं नेरइयाणवि एवं जाव वेमा०, एवं जाव अंतराइउदयस्स, 6 इत्थीवेदस्सणं भंते! क० बंधे प०? गोयमा! तिविहे बंधे प०, एवं चेव, 7 असुरकुमाराणं भंते! इत्थीवेदस्स क० बंधे प०?, गो०! तिविहे बंधे प० एवं चेव एवं जाव वेमा०, नवरं जस्स इत्थिवेदो अत्थि, एवं पुरिसवेदस्सवि एवं नपुंसगवे. जाव वेमा०, नवरंजस्स जो अत्थि वेदो, 8 दंसणमोहणिजस्सणं भंते! कम्मस्स क० बंधे?, एवं चेव निरंतरंजाव वेमा०, एवं चरित्तमोहणिज्जस्सवि जाव वेमा०, एवं एएणं कमेणं ओरालियसरीरस्स जाव कम्मगसरीरस्स आहारसन्नाए जाव परिग्गहस० कण्हलेसाए जाव सुक्कलेसाए सम्मदिट्ठीए मिच्छादिट्ठीए सम्मामिच्छादिट्ठीए आभिणिबोहियणाणस्स जाव केवलनाणस्स मइअन्नाणस्स सुयअन्नाणस्स विभंगनाणस्स एवं आभिणिबो० णाणविसयस्स भंते! क० बं० प०? जाव केवलनाणविसयस्स मइअन्नाणवि० सुयअन्नाणवि० विभंगणाणविस० एएसिं सव्वेसिं पदाणं तिविहे बंधे प० सव्वेऽवेते चउव्वीसं दंडगा भा० नवरं जाणियव्वं जस्स जइ अत्थि जाव वेमाणि० भंते! विभंगणाणविसयस्स कइवि० बंधे प०, गोयमा! तिविहे बंधे प०जीवप्पयोगबंधे // 1316 // Page #239 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1317 // 20 शतके उद्देशकः 7 सूत्रम् 674 जीवप्रयोगबन्धादि उद्देशक:८ अणंतरबंधे परंपरबंधे, सेवं भंते! 2 जाव विहरति ॥सूत्रम् 674 // 2087 // कतिविहेण मित्यादि, जीवप्पओगबंधे त्ति जीवस्य प्रयोगेण मनःप्रभृतिव्यापारेण, बन्धः कर्मपुद्गलानामात्मप्रदेशेषु संश्लेषो बद्धस्पृष्टादिभावकरणं जीवप्रयोगबन्धः, अणंतरबंधे त्ति येषां पुद्गलानां बद्धानां सतामनन्तरः समयो वर्त्तते तेषामनन्तरबन्ध उच्यते, येषां तु बद्धानां द्वितीयादिः समयो वर्त्तते तेषां परम्परबन्ध इति॥१॥णाणावरणिज्जोदयस्स त्ति 'ज्ञानावरणीयोदयस्य' ज्ञानावरणीयोदयरूपस्य कर्मण उदयप्राप्तज्ञानावरणीयकर्मण इत्यर्थः, अस्य च बन्धो भूतभावापेक्षयेति, अथवा ज्ञानावरणीयतयोदयो यस्य कर्मणस्तत्तथा, ज्ञानावरणादिकर्म हि किञ्चिज्ज्ञानाद्यावारकतया विपाकतो वेद्यते किञ्चित्प्रदेशत एवेत्युदयेन विशेषितं कर्म, अथवा ज्ञानावरणीयोदये यद्बध्यते वेद्यते वा तज्ज्ञानावरणीयोदयमेव तस्येति, एवमन्यत्रापि सम्मद्दिठ्ठीए इत्यादि, ननु सम्मद्दिट्ठी त्यादौ कथं बन्धो दृष्टिज्ञानाज्ञानानामपौगलिकत्वात्?, अत्रोच्यते, नेह बन्धशब्देन कर्मपुद्गलानां बन्धो विवक्षितः किन्तुसम्बन्धमात्रम्, तच्च जीवस्य दृष्टयादिभिर्द्धमः सहास्त्येव, जीवप्रयोगबन्धादिव्यपदेश्यत्वं च तस्य जीववीर्यप्रभवत्वात् अत एवाभिनिबोधिकज्ञानविषयस्येत्याद्यपि निरवाज्ञानस्य ज्ञेयेन सह सम्बन्धविवक्षणादिति, इह सङ्ग्रहगाथे जीवप्पओगबंधे अणंतरपरंपरे च बोद्धव्वे 8 / पगडी 8 उदए 8 वेए 3 दंसणमोहे चरित्ते य॥१॥ओरालियवेउब्विय आहारगतेयकम्मए चेव। सन्ना 4 लेस्सा 6 दिट्ठी 3 णाणा 5 णाणेसु 3 तब्विसए 8 // 2 // // 8 // // 674 // विंशतितमशते सप्तमः॥ 20-7 // ॥विंशतितमशतके अष्टमोद्देशकः॥ सप्तमे बन्ध उक्तस्तद्विभागश्च कर्मभूमिषु तीर्थकरैः प्ररूप्यत इति कर्मभूम्यादिकमष्टमे प्ररूप्यत इत्येवंसम्बद्धस्या // 1317 // Page #240 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1318 // 20 शतके उद्देशक:८ सूत्रम् 675-682 कर्माकर्मभूमिषुकाल: व्रतानिजिनान्तरं पूर्व गतं तीर्थप्रवचनं स्येदमादिसूत्रं १कड़णं भंते! कम्मभूमीओप०?, गोयमा! पन्नरस कम्म०प० तं० पंच भरहाईपंच एरवयाई पंच महाविदेहाई, 2 कति णं भंते! अकम्मभूमीओप०?, गो०! तीसं अकम्म०प० तं० पंच हेमवयाई पंच हेरनवयाई पंच हरिवासाई पंच रम्मगवासाई पंच देवकुराई पंच उत्तरकुराई, 3 एयासुणं भंते! तीसासु अकम्मभूमीसु अस्थि उस्सप्पिणीति वा ओसप्पिणीति वा?,णो तिणटेसमटे, 4 एएसुणं भंते! पंचसुभरहेसुपंचसु एरवएसुअस्थि उस्स०ति वा ओस०ति वा?, हंता अस्थि, एएसुणं पंचसुमहाविदेहेसु०,णेवत्थि उस्सप्पिणी, ने० ओस० अवट्ठिएणं तत्थ काले प० समणाउसो! / / सूत्रम् 675 // ५एएसुणं भंते! पंचसुमहाविदेहेसु अरिहंता भगवंतो पंचमहव्वइयं सपडिक्कमणं धम्मं पन्नवयंति?, णो तिणढे समढे, एएसुणं भंते! पंचसुभरहेसुपंचसुएरवएसुपुरच्छिमपञ्चच्छिमगा दुवे अरिहंता भगवंतो पंचमहव्वइयं पंचाणुव्वइयंसपडिक्कमणं धम्मपन्नवयंति अवसेसाणं अरिहंता भगवंतो चाउज्जामं धम्मं पन्नवयंति, एएसुणं पंचसुमहाविदेहेसु अरहंता भगवंतो चाउज्जामं धम्मपन्नवयंति / 6 जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए कति तित्थगरा पन्नत्ता?,गोयमा! चउवीसं तित्थगरा पन्नत्ता, तंजहाउसभमजियसंभवअभिनंदणं च सुमतिसुप्पभसुपासससिपुप्फदंतसीयलसेजंसवासपुजं च विमलअणंतधम्मसंतिकुंथुअरमल्लि मुणिसुव्वयनमिनेमिपासवद्धमाणा 24 // सूत्रम् 676 / / 8 एएसिणं भंते! चउवीसाए तित्थगराणं कति जिणंतरा प०?, गोयमा! तेवीसं जिणं०प० / एएसिणं भंते! तेवीसाए जिणंतरेसु कस्स कहिं कालियसुयस्स वोच्छेदे पं०?, गो०! एएसुणं तेवी० जिणंतरेसु पुरिमपच्छिमएसु अट्ठसु र जिणं० एत्थ णं का सुयस्स अवो०प० मज्झिमएसु सत्तसु जिणं० एत्थणं का०सुयस्स वो०प०, सव्वत्थविणं वोच्छिन्ने दिट्ठिवाए। सूत्रम् 677 // 8 // 1318 // Page #241 -------------------------------------------------------------------------- ________________ 20 शतके उद्देशकः८ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1319 // सूत्रम् 675-682 कर्माकर्मभूमिषुकाल: व्रतानिजिनान्तरं पूर्व गतं तीर्थप्रवचनं 9 जंबुद्दीवेणं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं पुव्वगए अणुसज्जिस्सति?, गोयमा! जंबुद्दीवेणंदीवे भारहे वासे इमीसे उस्सप्पिणीए ममंएगं वाससहस्सं पुव्वगए अणुसज्जिस्सति, 10 जहाणंभंते! जंबुद्दीवे 2 भारहे वासे इमीसे ओस्सप्पिणीए देवाणुप्पियाणं एगं वाससहस्सं पुव्वगए अणुसज्जिस्सइ तहा णं भंते! जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए अवसेसाणं तित्थगराणं केवतियं कालं पुव्वगए अणुसज्जित्था?, गोयमा! अत्थेगतियाणं संखेनं कालं अत्थेगइयाणं असंखेनं कालं।सूत्रम् 678 // 11 जंबुद्दीवे णं भंते! दीवे भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं केवतियं कालं तित्थे अणुसज्जिस्सति?, गोयमा! जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए ममं एगवीसं वाससहस्साइं तित्थे अणुसज्जिस्सति ॥सूत्रम् 679 // 12 जहाणं भंते! जंबुद्दीवे 2 भारहे वासे इमीसे ओसप्पिणीए देवाणुप्पियाणं एक्कवीसंवाससहस्साइंतित्थं अणुसिज्जस्सति तहा णं भंते जंबुद्दीवे 2 भारहे वासे आगमेस्साणं चरिमतित्थगरस्स केवतियं कालं तित्थे अणुस०?, गोयमा! जावतिए णं उसभस्स अरहओ कोसलियस्स जिणपरियाए एवइयाइं संखेज्जाइं आगमेस्साणं चरिमतित्थगरस्स तित्थे अणुसज्जिस्सति // सूत्रम् 680 // 13 तित्थं भंते! तित्थं तित्थगरे तित्थं?, गोयमा! अरहा ताव नियमं तित्थकरे तित्थं पुण चाउवन्नाइन्ने समणसंघो, तं० समणा समणीओसावया सावियाओ। सूत्रम् 681 // 14 पवयणं भंते! पवयणं पावयणी पवयणं?, गोयमा! अरहा ताव नियम पावयणी, पवयणं पुण दुवालसंगे गणिपिडगे तं० आयारो जाव दिट्ठिवाओ॥१५ जे इमे भंते! उग्गा भोगा राइना इक्खागा नाया कोरव्वा एए णं अस्सिं धम्मे ओगाहंति अस्सिं 2 अट्ठविहं कम्मरयमलं पवाहेति पवा० तओ पच्छा सिझंति जाव अंतं करेंति?, हंता गोयमा! जे इमे उग्गा भोगा तं चेव जाव अंतं // 1319 // Page #242 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1320 // 20 शतके उद्देशकः८ सूत्रम् 675-682 कर्माकर्मभूमिषुकाल: व्रतानिजिनान्तरं पूर्व गतं तीर्थप्रवचन करेंति, अत्थेगइया अन्नयरेसु देवलोएसु देवत्ताए उववत्तारो भवंति / 16 कइविहा णं भंते! देवलोया पं०?, गोयमा! चउव्विहा देवलोया पं० त० भवणवासी वाणमंतरा जोतिसिया वेमाणिया। सेवं भंते रत्ति // सूत्रम् 682 // 20-8 // कइ ण मित्यादि॥ 675 // कस्स कहिं कालियसुयस्स वोच्छेए पन्नत्तेत्तिकस्य जिनस्य सम्बन्धिनः कस्मिन् जिनान्तरे कयोर्जिनयोरन्तरे कालिकश्रुतस्य एकादशाङ्गीरूपस्य व्यवच्छेदः प्रज्ञप्तः? इति प्रश्नः, उत्तरं तु एएसि ण मित्यादि, इह च कालिकस्य व्यवच्छेदेऽपि पृष्टे यदपृष्टस्याव्यवच्छेदस्याभिधानं तद्विपक्षज्ञापने सति विवक्षितार्थबोधनं सुकरं भवतीतिकृत्वा कृतमिति, मज्झिमएसु सत्तसु / त्ति अनेन कस्स कहिमित्यस्योत्तरमवसेयम्, तथाहि मध्यमेषु सप्तस्वि' त्युक्ते सुविधिजिनतीर्थस्य सुविधिशीतलजिनयोरन्तरे व्यवच्छेदो बभूव, तद्व्यवच्छेदकालश्च पल्योपमचतुर्भागः, एवमेन्येऽपि षड् जिनाः षट् च जिनान्तराणि वाच्यानि, केवलं व्यवच्छेदकालः सप्तस्वप्येवमवसेयः चउभागो 1 चउभागो 2 तिन्नि य चउभाग 3 पलियमेगं च 4 / तिन्नेव य चउभागा 5 चउत्थभागो य 6 चउभागो 7 // 1 // इति, एत्थ णं ति 'एतेषु' प्रज्ञापकेनोपदर्श्यमानेषु जिनान्तरेषु कालिकश्रुतस्य व्यवच्छेदः प्रज्ञप्तः, दृष्टिवादापेक्षया त्वाह सव्वत्थवि णं वोच्छिन्ने दिट्ठिवाए त्ति 'सर्वत्रापि' सर्वेष्वपि जिनान्तरेषु, न केवलं सप्तस्वेव, क्वचित् कियन्तमपि कालं व्यवच्छिन्नो दृष्टिवाद इति // 8 // // 676-677 // _व्यवच्छेदाधिकारादेवेदमाह जंबुद्दीवेण मित्यादि, देवाणुप्पियाणं ति युष्माकं सम्बन्धि अत्थेगइयाणं संखेनं कालं ति पश्चानुपूज्य पार्श्वनाथादीनां सङ्ख्यातं कालं अत्थेगइयाणं असंखेज्जं कालं ति ऋषभादीनाम्॥९-१०॥॥६७८॥ 0 चतुर्थभागश्चतुर्थभागस्त्रयश्चतुर्भागाः पल्यमेकं त्रयश्चतुर्भागाश्चतुर्भागश्चतुर्थभागस्तीर्थव्युच्छेदः // 1 // 200 // Page #243 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1321 // 8 आगमेस्साणं ति आगमिष्यतां भविष्यतां महापद्मादीनां जिनानां कोसलियस्स त्ति कोशलदेशे जातस्य जिणपरियाए त्ति केवलिपर्यायः स च वर्षसहस्रन्यूनं पूर्वलक्षमिति // 12 // // 679-680 // तीर्थप्रस्तावादिदमाह तित्थं भंते! इत्यादि,'तीर्थं सरूपं भदन्त!'तित्थं ति तीर्थशब्दवाच्यमुत तीर्थकरः'तीर्थं तीर्थशब्दवाच्यः? इति प्रश्नः,अत्रोत्तरं अर्हन् तीर्थकरस्तावत् तीर्थङ्करः तीर्थप्रवर्त्तयिता न तु तीर्थम्, तीर्थं पुनः चाउवन्नाइन्ने समणसंघे त्ति चत्वारो वर्णा यत्र स चतुर्वर्णः स चासावाकीर्णश्च क्षमादिगुणैाप्तश्चतुर्वर्णाकीर्णः, क्वचित् चाउवन्ने समणसंघे त्ति पठ्यते, तच्च व्यक्तमेवेति // 13 / / / / 681 // * उक्तानुसार्येवाह पवयणं भंते! इत्यादि, प्रकर्षणोच्यतेऽभिधेयमनेनेति प्रवचनमागमः, तद्भदन्त! 'प्रवचनं प्रवचनशब्दवाच्यं काकाऽध्येतव्यम्, उत प्रवचनी प्रवचनप्रणेता जिनः प्रवचनम्, दीर्घता च प्राकृतत्वात् // प्राक् श्रमणादिसङ्ग इत्युक्तं श्रमणाश्चोग्रादिकुलोत्पन्ना भवन्ति ते च प्रायः सिद्ध्यन्तीति दर्शयन्नाह जे इमे इत्यादि, अस्सिं धम्मे त्ति अस्मिन्नैर्ग्रन्थे धर्म इति // 14-16 / / / / 682 // विंशतितमशतेऽष्टमः / / 20-8 // 20 शतके उद्देशकः८ सूत्रम् 675-682 कर्माकर्मभूमिषुकाल: व्रतानिजिनान्तरं पूर्व गतं तीर्थप्रवचनं उद्देशकः 9 सूत्रम् 683 जङ्घाविद्या चारणा: ॥विंशतितमशतके नवमोद्देशकः॥ अष्टमोद्देशकस्यान्ते देवा उक्तास्ते चाकाशचारिण इत्याकाशचारिद्रव्यदेवा नवमे प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्र- १कइविहाणं भंते! चारणा पन्नत्ता?, गोयमा! दुविहा चारणा पं० तं० विजाचारणा य जंघाचारणा य, 2 सेकेणटेणं भंते! एवं वुच्चइ विजाचारणा वि०?, गोयमा! तस्सणं छटुंछट्टेणं अनिक्खित्तेणंतवोकम्मेणं विजाए उत्तरगुणलद्धिं खममाणस्स विजाचारण 1321 // Page #244 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1322 // 20 शतके उद्देशकः 9 सूत्रम् 683-684 जङ्घाविद्या चारणा: लद्धीनामं लद्धी समुप्पजइ, से तेणटेणं जाव विजाचार०, 3 विजाचारणस्स णं भंते! कहं सीहा गती कहं सीहे गतिविसए प०?, गोयमा! अयन्नं जंबुद्दीवे 2 जाव किंचिविसेसाहिए परिक्खेवेणं देवेणं महड्डीए जाव महेसक्खे जाव इणामेवत्तिकट्ट केवलकप्पं जंबुद्दीवं 2 तिहिं अच्छरानिवाएहिं तिक्खुत्तो अणुपरियट्टित्ता णं हव्वमागच्छेज्जा, विज्जाचारणस्स णं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प० / 4 विज्जाचारणस्स णं भंते! तिरियं केवतियं गतिविसए प०?, गो०! से णं इओ एगेणं उप्पाएणं माणुसुत्तरे पव्वए समोसरणं करेति माणु० 2 तहिं चेइयाई वंदति तहिं 2 बितिएणं उप्पाएणं नंदीसरवरे दीवे समोसरणं करेति नंदीस० 2 तहिं चेइयाई वंदति तहिं० 2 तओपडिनियत्तति 2 इहमागच्छइ 2 इह चेइयाई वंदति / विजाचारणस्सणं गो०! तिरियं एवतिए गतिविसए प०,५ विजाचारणस्सणं भंते! उडे केवतिए गतिविसए प०?, गोयमा! सेणं इओ एगेणं उप्पाएणं नंदणवणे समोसरणं करेइ नंद० 2 तहिं चेइयाई वंदति तहिं०२ बितिएणं उप्पाएणं पंडगवणे समोसरणं करेइ पंडग०२ तहिं चेइयाइं वंदइ तहिं चेइयाइं वं० 2 तओ पडिनियत्तति तओ० 2 इहमागच्छइ 2 इहं चेइयाईवं० 2 विजाचारणस्सणंगोयमा! उढे एवतिए गतिविसए प०, सेणं तस्स ठाणस्स अणालोइयपडिक्वंते कालं करेति नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिक्कंते कालं करेति अत्थि तस्स आराहणा ।सूत्रम् 683 // ६से केणटेणं भंते! एवं वुच्चइ जंघाचारणे२?, गोयमा! तस्सणं अट्ठमंअट्टमेणं अनिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स जंघाचारणलद्धी नाम लद्धी समुप्पजति, से तेणटेणं जाव जंघा०२, जंघाचारणस्स णं भंते! कहं सीहा गति कहं सीहे गतिविसए प०?, 7 गोयमा! अयन्नं जंबुद्दीवे 2 एवं जहेव विजाचारणस्स नवरं तिसत्तखुत्तो अणुपरियट्टित्ताणं हव्वमागच्छेजा जंघा०णस्सणं गोयमा! तहा सीहा गती तहा सीहे गतिविसए प० सेसंतंचेव। 8 जंघा०णस्सणं भंते! तिरियं केवतिए गतिविसएप०?, गोयमा! से Page #245 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ २०शतके उद्देशकः९ सूत्रम् 683-684 जङ्घाविद्या // 1323 // चारणा: णं इओ एगेणं उप्पाएणं रुयगवरे दीवे समोसरणं करेति रुयग०२ तहिं चेइयाई वंदइ तहिं चे० 2 तओ पडिनियत्तमाणे बितिएणं उप्पाएणं नंदीसरवरदीवे समोसरणं करेति नंदी०२ तहिं चे० व० तहिं चे० वं० 2 इहमागच्छइ 2 इहं चे० वं०, जं०णस्सणं गोयमा! तिरियं एवतिए गइविसए पं०।९०णस्सणं भंते! उ8 के० गतिवि०प०?, गोयमा! से णं इओ एगेणं उप्पाएणं पंडगवणे समोसरणं क० समो०२ तहिं चे०व० तहिंचे०२ ततो पडिनियत्तमाणे बितिएणं उप्पाएणं नंदणवणे समोसरणं करेति नंदणवणे 2 तहिंचे वं० तहिं 2 इह आग० 2 इह चे० वंदति, जं०णस्स णं गोयमा! उर्ल्ड एवतिए गतिविसए पं०, से णं तस्स ठाणस्स अणालोइयपडिक्वंते कालं करेइ नत्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोपडि० कालं क० अत्थि तस्स आ०, सेवं भंते! 2! जाव विहरइ॥ सूत्रम् 684 // 20-9 // कइ ण मित्यादि, तत्र चरणं गमनमतिशयवदाकाश एषामस्तीति चारणाः विज्जाचारण त्ति विद्या श्रुतं तच्च पूर्वगतं तत्कृतोपकाराश्चारणा विद्याचारणाः, जंघाचारण त्तिजङ्घाव्यापारकृतोपकाराश्चारणा जङ्घाचारणाः, इहार्थे गाथा:- अइसयचरणसमत्था जंघाविजाहिं चारणा मुणओ। जंघाहिं जाइ पढमो निस्सं काउं रविकरेवि॥१॥ एगुप्पाएण तओ रुयगवरंमि उ तओ पडिनियत्तो। बीएणं नंदीसरमिहं तओ एइ तइएणं // 2 // पढमेणं पंडगवणं बीउप्पारण णंदणं एइ। तइउप्पाएण तओ इह जंघाचारणो एइ॥ 3 // पढमेण माणुसोत्तरनगं स नंदिस्सरं बिईएणं। एइ तओ तइएणं कयचेइयवंदणो इहयं // 4 // पढमेण नंदणवणं बीउप्पाएण 0 अतिशयेन चरणसमर्था जङ्घाविद्याभ्यां चारणा मुनयः / जङ्घाभ्यां याति प्रथमो निश्रीकृत्य रविकरानपि // 1 // एकोत्पादेन ततो रुचकवरं ततः प्रतिनिवृत्तो द्वितीयेन नन्दीश्वरमिह तत आगच्छति तृतीयेन // 2 // प्रथमेन पण्डकवनं द्वितीयोत्पादेन नन्दनमेति तृतीयोत्पादेन तत इहायाति जङ्घाचारणः // 3 // प्रथमेन मानुषोत्तरनगं 3 द्वितीयेन नन्दीश्वरं स एति / ततस्तृतीयेनेहैति कृतचैत्यवन्दनः // 4 // प्रथमेन नन्दनवनं द्वितीयोत्पादेन . // 1323 // Page #246 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ 20 शतके उद्देशकः 9 सूत्रम् 683-684 जङ्घाविद्या चारणाः उद्देशकः 10 // 1324 // पंडगवणंमि। एइ इह तइएणं जो विजाचारणो होइ॥ 5 // // 1 // इति / तस्स णं ति यो विद्याचारणो भविष्यति तस्य षष्ठंषष्ठेन तपःकर्मणा विद्ययाच पूर्वगतश्रुतविशेषरूपया करणभूतया उत्तरगुणलद्धिं ति उत्तरगुणाः पिण्डविशुद्ध्यादयस्तेषुचेह प्रक्रमात्तपो गृह्यते ततश्च उत्तरगुणलब्धिं तपोलब्धिं क्षममाणस्य अधिसहमानस्य तपः कुर्वत इत्यर्थः॥२॥ कह सीहा गइ त्ति कीदृशी शीघ्रा गतिःगमनक्रिया कहं सीहे गइविसए त्ति कीदृशः शीघ्रो गतिविषयः,शीघ्रत्वेन तद्विषयोऽप्युपचाराच्छीघ्र उक्तः, 'गतिविषयः। गतिगोचरः?, गमनाभावेऽपि शीघ्रगतिगोचरभूतं क्षेत्रं किं? इत्यर्थः, अयन्न मित्यादि, अयं जम्बूद्वीप एवंभूतो भवति ततश्चल देवे ण मित्यादि हव्वमागच्छेज्जे त्यत्र यथा शीघ्राऽस्य देवस्य गतिरित्ययं वाक्यशेषो दृश्यः।। 3 / / से णं तस्स ठाणस्से त्यादि, अयमत्र भावार्थ:- लब्ध्युपजीवनं किल प्रमादस्तत्र चासेविते अनालोचिते न भवति चारित्रस्याराधना, तद्विराधकश्च न लभते चारित्राराधनाफलमिति, यच्चेहोक्तं विद्याचारणस्य गमनमुत्पादद्वयेन आगमनंचैकेन जङ्गाचारणस्य तुगमनमेकेनागमनं च द्वयेनेति तल्लब्धिस्वभावात्, अन्ये त्वाहुः- विद्याचारणस्यागमनकाले विद्या ऽभ्यस्ततरा भवतीत्येकेनागमनं गमने तु न तथेति द्वाभ्याम्, जड़ाचारणस्य तुलब्धिरुपजीव्यमानाऽल्पसामर्थ्या भवतीत्यागमनंद्वाभ्यांगमनं त्वेकेनैवेति ॥विंशतितमशते नवमः // 20-9 // ॥विंशतितमशतके दशमोद्देशकः॥ नवमोद्देशकेचारणा उक्तास्तेच सोपक्रमायुष इतरेच संभवन्तीति दशमे सोपक्रमादितया जीवा निरूप्यन्त इत्येवंसम्बन्धस्यास्येदमादिसूत्रं4- पण्डकवनम् / एतीह तृतीयेन यो विद्याचारणो भवति॥५॥ Page #247 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1325 // १जीवाणं भंते! किं सोवक्कमाउया निरुवक्कमाउया?, गोयमा! जीवा सोव्यावि निरुव्याविर नेरइया णं पुच्छा, गोयमा! ने० नो २०शतके सोउया, निरु उया, एवं जाव थ०, पुढविक्काइया जहा जीवा, एवं जाव मणुस्सा, वाणमं जोइसि० वेमा० जहा ने०॥ सूत्रम् उद्देशकः 10 सूत्रम् 685 // 685-686 जीवा ण मित्यादि, सोवक्कमाउय त्ति उपक्रमणमुपक्रम अप्राप्तकालस्यायुषो निर्जरणं तेन सह यत्तत्सोपक्रमं तदेवंविध सोपक्रमेतरा जीवा मायुर्येषां ते तथा तद्विपरीतास्तु निरुपक्रमायुषः, इह गाथे देवा नेरइयावि य असंखवासाउया य तिरिमणुया। उत्तमपुरिसा य तहा आत्मोपचरिमसरीरा निरुवकमा॥१॥सेसा संसारत्था हवेज सोवक्कमाउ इयरे य। सोवक्कमनिरुवक्कमभेओ भणिओ समासेणं॥२॥उपक्रमाधि क्रमोत्पादादि कारादेवेदमाह ३नेरइयाणं भंते! किं आओवक्कमेणं उववजंति परोवक्कमेणं उवव० निरुवक्कमेणं उववजंति? गोयमा! आओवक्कमेणवि उवव० परोवक्कमेणवि उवव० निरुवक्कमेणवि उववजंति एवं जाववेमाणियाणं / 4 नेणं भंते! किं आओवक्कमेणं उववटुंति परोवक्कमेणं उववर्दृति निरुवक्कमेणं उववद्वृति?,गोयमा! नो आम्मेणं उव्वटुंति नो परोव० उवव०, नि०मेणं उव्वटुंति, एवं जाव थणियकुमारा, पुढविकाइया जाव मणुस्सा तिसु उव्व०, सेसा जहा नेरइ० नवरंजोइसियवेमाणिया चयंति // 5 ने० णं भंते! किं आइडीए उवव० परिड्डीए उवव०?,गोयमा! आइडीए उवव० नो परिड्डीए उव० एवं जाव वेमाणियाणं। 6 नेणं भंते! किं आइडीए उववट्टइ परिड्डीए उव०?,गोयमा! आइडीए उव्व० नो परिड्डीए उव० एवं जाववेमाणि०, नवरंजोइसियवेमाणि० चयंतीति अभिलावो। 7 नेर० भंते! 8 // 1325 // 0 देवा नैरयिका अपि चासङ्ग्यवर्षायुषश्च तिर्यग्मनुजा उत्तमपुरुषाश्च तथा चरमशरीराश्च निरुपक्रमाः॥ 1 // शेषाः संसारस्था भवेयुः सोपक्रमायुष इतरे चल 8 सोपक्रमनिरुपक्रमभेदो भणितः समासेन / / 2 / / Page #248 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ / / 1326 // किं आयकम्मुणा उववनंति?, परकम्मुणा उवव०? गो! आयक० उवव०, नो परक० उवव० एवं जाव वेमाणि०, एवं २०शतके उव्वट्टणादंडओवि। 8 नेणंभंते! किं आयप्पओगेणं उववज्जइ परप्पओगेणं उवव०?, गोयमा! आयप्पओगेणं उव०, नो परप्पयोगेणं उद्देशक: 10 सूत्रम् 686 उ० एवं जाव वेमाणि०, एवं उव्वट्टणादंडओवि।सूत्रम् 686 // सोपक्रमेतरा नेरइए इत्यादि, आओवक्कमेणं उववजंति त्ति आत्मना स्वयमेवायुष उपक्रम आत्मोपक्रमस्तेन मृत्वेति शेषः, उत्पद्यन्ते / जीवा आत्मोपनारकाः यथा श्रेणिकः, परोपक्रमेण परकृतमरणेन यथा कूणिकः, निरुपक्रमेण उपक्रमणाभावेन यथा कालशौकरिकः यतः क्रमोत्पादादि सोपक्रमायुष्का इतरे च तत्रोत्पद्यन्त इति, उत्पादोद्वर्त्तनाऽधिकारादिदमाह नेरइए इत्यादि, आइड्डीए त्ति नेश्वरादिप्रभावेणेत्यर्थः सूत्रम् 687 कतिआयकम्मुण त्ति आत्मकृतकर्मणा ज्ञानावरणादिना आयप्पओगेणं ति आत्मव्यापारेण // 3-8 // // 686 // उत्पादाधिकारा- संचितादि दिदमाह 9 नेरइया णं भंते! किं कतिसंचिया अकतिसंचिया अव्वत्तगसंचिया?,गोयमा! नेरइया कति वि अकति वि अव्व०वि, से के ण जाव अव्वत्तगसंचया?, गोयमा! जे णं ने० संखेज्जएणं पवेसणएणं पविसंति ते णं ने० कतिसंचिया जे णं ने० असंखेज्जएणं पवेसएणं पविसंति ते णं ने० अकतिसंचिया, जेणं ने एक्कएणं पवेसएणं पविसंति तेणं ने अव्वत्तगसंचिया, से तेणटेणं गोयमा! जाव अव्व०वि, एवं जाव थणिय०, 10 पुढविक्काइयाणं पुच्छा, गोयमा! पुढविकाइया नोकइसंचिया अकइसंचिया नो अव्वत्तगसं०, से केणटेणं एवं वुच्चइ जाव नो अव्वत्तगसंचिया?, गोयमा! पुढ० असंखेज्जएणं पवेसणएणं पविसंति से तेणटेणं जाव नो अव्वत्तगसंचया, एवं जाव वणस्स०, बेंदिया जाव वेमाणि. जहा ने०, 11 सिद्धाणं पुच्छा, गोयमा! सिद्धा कतिसं० नो अकतिसं० अव्वत्तगसंचियावि, सेकेणढे० जाव अवत्तगसंचियावि?,गो०! जेणं सिद्धा संखेजएणं पवेणं पविसंति तेणं सिद्धा कतिसंचिया 8 // 1326 // Page #249 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ 20 शतके उद्देशकः 10 सूत्रम् 687 कतिसंचितादि // 1327 // जेणं सिद्धा एक्कएणं पवेणं पविसंति ते णं सिद्धा अव्वत्तगसंचिया, से तेणटेणं जाव अव्वत्तगसंचियावि // 12 एएसिणं भंते! नेरइ० कतिसंचियाणं अकतिसंचियाणं अव्वत्तगसंचियाण य कयरे 2 जाव विसेसा०?, गोयमा! सव्वत्थोवा ने० अव्वत्तगसंचिया कतिसंचिया संखेजगुणा अकतिसंचिया असं० एवं एगिदियवजाणं जाव वेमा० अप्पाबहुगं, एगिदियाणं नत्थि अप्पाबहुगं / 13 एएसिणं भंते! सिद्धाणं कतिसंचियाणं अव्वत्तगसंचियाण य कयरे 2 जाव विसेसाहिया वा?, गो०! सव्वत्थोवा सिद्धा कतिसंचिया अवत्तगसं० संखेनगुणा // 14 ने० णं भंते! किं छक्कसमज्जिया१ नोछक्कसमजिया 2 छक्केण य नोछक्केण य समजिया 3 छक्केहि य समज्जिया 4 छक्केहि य नोछक्केण यसमज्जिया 5?, गोयमा! ने० छक्कस वि१नोछक्कस वि 2 छक्केण य नोछ० य सम०वि 3 छक्केहि यसम०वि 4 छक्केहि य नोछक्केण यसम०वि 5, सेकेणटेणं भंते! एवं वुच्चइ ने छक्कस वि जाव छक्केहि य नोछक्केण यसम वि?, गोयमा! जे णं ने छक्कएणं पवेसणएणं पविसंति ते णं ने० छक्कसव्या 1 जेणं ने जहन्नेणं एक्केण वा दोहिं वा तीहिंवा उक्कोसेणं पंचएणं पवेणं पवि० तेणं ने० नोछक्कसमज्जिया २जेणं ने एगेणं छक्कएणं अन्नेण यज० एक्केणंवा दोहिंवा तीहिंवा उ० पंचएणं पवेणं पवि० ते णं ने० छक्केण य नोछक्केण य सम०३ जे णं ने० णेगेहिं छक्केहिं पवेणं पवि० ते णं ने० छक्केहिं समज्जिया 4 जेणं नेणेगेहिं छक्केहिं अण्णेण यज० एक्केण वादोहिंवा तीहिंवा उ० पंचएणं पवेणं पवि० तेणं ने छक्केहि य नोछक्केण यसमज्जिया 5 से तेणटेणं तं चेव जाव समावि, एवं जाव थणियकुमारा / 15 पुढविकाइयाणं पुच्छा, गोयमा! पु०काइया नो छक्कसम०१नो नोछक्कसल्या 2 नोछक्केण यसमजिया 3 छक्केहिंसम०वि 4 छक्केहि य नोछक्केण यसवि५, सेकेणटेणंजाव सवि?, गोयमा! जे णं पु०काइया णेगेहिं छक्कएहिं पवेसणगं पवि० ते णं पु०काइया छक्केहिं सम० जेणं पु०काइया णेगेहिं छक्कएहि य अन्नेण य ज. एक्केण वादोहिंवा तीहिंवा उ० पंचएणं पवेणं पवि० तेणंपु०क्काइया छक्केहि य नोछक्केण यसम०, से तेणटेणंजाव सम०वि, एवं // 1327 // Page #250 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1328 // 20 शतके उद्देशक: 10 सूत्रम् 687 कतिसंचितादि जाव वणकाइयावि, बेंदिया जाव वेमाणिया, सिद्धा जहा ने०।१६ एएसिणं भंते! नेरइयाणं छक्कसणं नोछक्कसणं छक्केण य नोछक्केण य स०णं छक्केहि य समजि० छक्केहि य नोछक्केण य सम० कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा ने० छक्कसमज्जिया, नोछक्कसम संखेजगुणा, छक्केण य नोछक्केण य सम० संखेजगुणा, छक्केहि य सम० असंखेजगुणा, छक्केहि य नोछक्केण य सम० संखेनगुणा एवं जाव थणियकुमारा। 17 एएसिणं भंते! पु०काइयाणं छक्केहिं समज्जियाणं, छक्केहि य नोछक्केण यसम०णं कयरे 2 जाव विसे० वा?, गोयमा! सव्वत्थोवा पु०काइया छक्केहिं समजिया, छक्केहि य नोछक्केण यसम० संखेजगुणा, एवं जाव वणकाइयाणं, बेइंदियाणं जाव वेमा० जहा नेरइयाणं। 18 एएसिणं भंते! सिद्धाणं छक्कसम०णं नोछक्कसम०णं जाव छक्केहि य नोछक्केण यसम०ण य कयरे 2 जाव विसे० वा?, गोयमा ! सव्वत्थोवा सिद्धा छक्केहि य नोछक्केण यसम०, छक्केहिं सम० संखेजगुणा, छक्केण यनोछक्केण यसम० संखेज्जगुणा, छक्कसम संखेनगुणा, नोछक्कसम संखेनगुणा / 19 नेरइया णं भंते! किं बारससमजिया 1 नोबारसम० 2 बारसएण य नोबारसएण य सम० 3 बारसएहिं सम० 4 बारसएहिं नोबारसएण य सम०वि 5?, गोयमा! नेरतिया बारससम०वि जाव बारसएहि य सम०वि, से केणट्टेणं जावसम वि?, गोयमा! जेणं ने बारसएणं पवेसणएणं पविसंति, तेणं ने० बारससम०१जेणं ने० ज० एक्केण वा दोहिंवा तीहिंवा उ० एक्कारसएणं पवेसणएणं पवि०, तेणं ने० नोबारससम० 2 जे णं ने बारसएणं अन्नेण य ज० एक्केण वा दोहिं वा तीहिं वा उ० एक्कारसएणं पवेसणएणं पवि०, ते णं ने० बारसएण य नोबारसएण यसम०३ जेणं ने० णेगेहिं बारसएहिं पवेसणगंपवि०, ते णं ने बारसएहिं सम० 4 जेणं ने० णेगेहिं बारसएहिं अन्नेण यज एक्केण वा दोहिं वा तीहिं वा उ० एक्कारसएणं पवेसणएणं पवि०, तेणं ने० बारसएहि य नोबारसएण यसम०५, से तेणटेणं जावसम०वि, एवं जाव थणियकुमारा, 20 पु०काइयाणं पुच्छा गोयमा! पु०काइया नोबारसस०१नो नोबारसस० 2 नोबारसएण Page #251 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् २०शतके उद्देशक:१० सूत्रम् 687 कतिसंचितादि भाग-३ // 1329 // यसम०३ बारसएहिं सम० 4 बारसेहि य नो बारसेण य सम०वि५, से केणटेणं जाव सम०वि? (ग्रन्थागं 12000) गोयमा! जेणं पु०काइया णेगेहिं बारसएहिं पवेसणगं पवि०, ते णं पु०काइया बारसएहिं सम० जेणं पु०काइया णेगेहिं बारसएहिं, अन्नेण यज० एक्केण वा दोहिं वा तीहिं वा उ० एक्कारसएणं पवेसणएणं पवि०, तेणं पु०काइया बारसएहिं नोबारसएण य सम०, से तेणटेणं जाव सम०वि, एवंजाववण काइया, बेइंदिया जाव सिद्धा जहा ने०।२१ एएसिणं भंते! नेरतियाणं बारससमज्जियाणं० सव्वेसिं अप्पाबहुगं जहा छक्कसमज्जियाणं नवरं बारसाभिलावोसेसंतंचेव / 22 नेरतिया णं भंते! किंचुलसीतिसम० नोचुलसीतिसम०२चुलसीतेय नोचुलसीते य सम०३ चुलसीतीहिं सम०४ चुलसीतीहि य नोचुलसीतीए सम० 5?, गोयमा! ने० चुलसीतीए सम०वि जाव चुलसीतीहि य नोचुलसीतिए यसम०वि, सेकेणटेणं भंते! एवं वुच्चइ जाव सम०वि?,गोयमा! जेणं ने चुलसीतीएणं पवेसणएणं पवि०, तेणं ने० चुलसीतिसम०१ जेणं ने० ज० एक्केण वा दोहिंवा तीहिंवा उ० तेसीती पवेणं पवि०, तेणं ने नोचुलसीतिसम० २जेणं ने चुलसीतीएणं अन्नेण य ज० एक्केण वा दोहिं वा तीहिं वा जाव उ० तेसीतीएणं पवेणं पवि०, ते णं ने चुलसीतीए नोचुलसीतिएण य सम० 3 जे णं ने णेगेहिं चुलसीतीएहिं पवेसणगं पवि०, ते णं ने० चुलसीतीएहिं सम० 4 जे णं ने० णेगेहिं चुलसीतीएहिं अन्नेण यज० एक्केण वा जाव उ० तेसीइएणं जाव पवेणं पवि०, तेणं ने० चुलसीतीहि य नोचुलसीतीए य सम०५, से तेणट्टेणं जाव सम०वि, एवं जाव थणियकुमारा, पु०क्काइया तहेव पच्छिल्लएहिं दोहिं 2 नवरं अभिलावो चुलसीतीओभंगो एवं जाववणकाइया, बेंदिया जाव वेमाणिया जहा ने०।२३ सिद्धाणंपुच्छा, गोयमा! सिद्धा चुलसीतिसम०विनोचुलसीतिसम०वि 2 चुलसीते य नोचुलसीतीए सम०वि 3 नोचुलसीतीहिं सम० 4 नोचुलसीतीहि य नोचुलसीतीए य सम०५, से केणटेणं जाव सम०?, गोयमा! जेणं सिद्धाचुलसीतीएणं पवेणं पवि० तेणं सिद्धाचुलसीतिसमजेणं सिद्धाज एक्केण वा दोहिंवा तीहिंवा // 1329 // Page #252 -------------------------------------------------------------------------- ________________ 3888888 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1330 // २०शतके उद्देशक: 10 सूत्रम् 687 कतिसंचितादि उ० तेसीतीएणं पवेसणएणं पवि० तेणं सिद्धा नोचुलसीतिसम०, जेणं सिद्धाचुलसीयएणं अन्नेण यज० एक्केण वा दोहिं वा तीहिं वा उ० तेसीएणं पवेणं पविसंति तेणं सिद्धा चुलसीतीए य नोचुलसीतीए य समज्जिया, से तेणटेणंजाव सम०।२४ एएसिणं भंते! नेरतियाणं चुलसीतिसम०णं नोचुलसी० सव्वेसिं अप्पाबहुगं जहा छक्कसम०णं जाव वेमा० नवरं अभिलावो चुलसीतिओ। 25 एएसिणं भंते! सिद्धाणं चुलसीतिसम०णं नोचुलसीतिसम०णं चुलसीतीए य नोचुलसीतीए य सम०णं कयरे 2 जाव विसेसा०?, गोयमा! सव्वत्थोवा सिद्धा चुलसीतीए य नोचुलसीतीए य सम०, चुलसीतीसम० अणंतगुणा, नोचुलसीतिसम० अणंतगुणा। सेवं भंते! रत्ति जाव विहरइ // सूत्रम् 687 ॥२०-१०॥वीसतिमं सयंसमत्तं // 20 // नेरइए त्यादि, कइसंचिय त्ति कतीति सङ्ख्यावाची ततश्च कतित्वेन सञ्चिता एकसमये सङ्ख्यातोत्पादेन पिण्डिताः कतिसञ्चिताः, एवं अकइसंचिय त्ति नवरं 'अकई'त्ति सङ्खयानिषेधोऽसङ्ख्यातत्वमनन्तत्वं चेति, अव्वत्तगसंचिय त्ति व्यादि-8 सङ्ख्याव्यवहारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्यातव्यवहारतश्चसङ्ख्यातत्वेनासङ्ख्यातत्वेन च वक्तुंन शक्यतेऽसाववक्तव्यः स चैककस्तेनावक्तव्येनैककेन, एकत्वोत्पादेन सञ्चिता अवक्तव्यसञ्चिताः, तत्र नारकादयस्त्रिविधा अपि, एकसमयेन तेषामेकादीनामसङ्खचातान्तानामुत्पादात्, पृथिवीकायिकादय 5 स्त्वकतिसञ्चिता एव, तेषां समयेनासङ्ग्यातानामेव / प्रवेशाद्, वनस्पतयस्तु यद्यप्यनन्ता उत्पद्यन्ते तथाऽपि प्रवेशनकं विजातीयेभ्य आगतानां यस्तत्रोत्पादस्तद्विवक्षितम्, असङ्ख्याता एव विजातीयेभ्य उद्वृत्तास्तत्रोत्पद्यन्त इति सूत्रे उक्तं एवं जाव वणस्सइकाइय त्ति, सिद्धा नो अकतिसञ्चिता। अनन्तानामसङ्ख्यातानांवा तेषां समयेनासम्भवादिति // 9-10 // एषामेवाल्पबहुत्वं चिन्तयन्नाह एएसीत्यादि, अवक्तव्यकसञ्चिताः स्तोकाः, अवक्तव्यकस्थानस्यैकत्वात्, कतिसञ्चिताः सङ्ख्यातगुणाः सङ्ख्यातत्वात् सङ्ख्यातस्थानकानाम्, Page #253 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1331 // अकतिसञ्चितास्त्वसङ्ख्यातगुणाः असङ्ख्यातस्थानकानामसङ्ख्यातत्वादित्येके, अन्ये त्वाहुः- वस्तुस्वभावोऽत्र कारणं न २०शतके तु स्थानकाल्पत्वादि, कथमन्यथा सिद्धाः कतिसञ्चिताः स्थानकबहुत्वेऽपि स्तोका अवक्तव्यकस्थानकस्यैकत्वेऽपि उद्देशकः 10 सूत्रम् 687 सङ्ख्यातगुणा व्यादित्वेन केवलिनामल्पानामायुःसमाप्तेः इयं च लोकस्वभावादेवेति // 12-13 / / नारकाद्युत्पादविशेषण कतिभूतसङ्ख्याऽधिकारादिदमाह नेरइया ण मित्यादि छक्कसमज्जिय त्ति षट् परिमाणमस्येति षट्कं वृन्दं तेन समर्जिताः पिण्डिताः संचितादि षट्कसमर्जिताः, अयमर्थः- एकत्र समये ये समुत्पद्यन्ते तेषां यो राशिःस षट्प्रमाणो यदि स्यात्तदा ते षट्कसमर्जिता उच्यन्ते / 1 नोछक्कसमज्जिय त्ति नोषट्कंषट्काभावस्ते चैकादयः पञ्चान्ताः, तेन नोषट्केन, एकाद्युत्पादेन ये समर्जितास्ते तथा 2 तथा छक्केण य नोछक्केण य समज्जिय त्ति एकत्र समये येषां षट्कमुत्पन्नमेकाद्यधिकं ते षट्केन नोषट्केन च समर्जिता उक्ताः छक्केहि यत्र समज्जिय त्ति एकत्र समये येषां बहूनि षट्कान्युत्पन्नानि ते षट्कैः समर्जिता उक्ताः 4 तथा छक्केहि य नोछक्केण य समज्जिय त्ति ब्ल एकत्र समये येषां बहूनि षट्कान्येकाद्यधिकानि ते षट्कै!षट्केन च समर्जिता एते पञ्च विकल्पाः, इह च नारकादीनां पञ्चापि विकल्पाः सम्भवन्ति, एकादीनामसङ्ख्यातान्तानां तेषां समयेनोत्पत्तेः, असङ्ख्यातेष्वपि च ज्ञानिनः षट्कानि व्यवस्थापयन्तीति, एकेन्द्रियाणां त्वसङ्ख्यातानामेव प्रवेशानात् षट्कैः समर्जिताः, तथा षट्कै!षट्केन च समर्जिता इति / विकल्पद्वस्यैव सम्भव इति // 14 / / अत एवाह पुढविक्काइयाण मित्यादि // 15 // एषामल्पबहुत्वचिन्तायां नारकादयः स्तोका आद्याः, षट्कस्थानस्यैकत्वात्, द्वितीयास्तु सङ्ख्यातगुणाः, नोषट्कस्थानानां बहुत्वात्, एवं तृतीयचतुर्थपञ्चमेषु // 1331 // स्थानबाहुल्यात्सूत्रोक्तं बहुत्वमवसेयमित्येके, अन्ये तु वस्तुस्वभावादित्याहुरिति / एवं द्वादश सूत्राणि चतुरशीतिसूत्राणि चेति // 16-25 // // 687 // विंशतितमशते दशमः ॥२०-१०॥विंशतितमशतं वृत्तितः परिसमाप्तमिति॥२०॥ Page #254 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1332 // विंशतितमशतकमलं विकाशितं वृद्धवचनरविकिरणैः। विवरणकरणद्वारेण सेवितं मधुलिहेव मया॥१॥ 20 शतके उद्देशकः 10 सूत्रम् 687 कतिसंचितादि ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ती विंशतितमं शतकं समाप्तम् // // 1332 // Page #255 -------------------------------------------------------------------------- ________________ 21 शतके वर्ग:१ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1333 // उद्देशकः१ सूत्रम् 688 शालीमूलोद्देशक: ॥अथ एकविंशंशतकम्॥ ॥एकविंशशतके प्रथमोद्देशकः॥ व्याख्यातं विंशतितमशतम्, अथावसरायातमेकविंशतितममारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्गहायेयं गाथा सालि कल अयसि वंसे इक्खूदन्भे य दब्भ तुलसी य / अट्ठए दस वग्गा असीतिं पुण होंति उद्देसा // 1 // १रायगिहे जाव एवं वयासी- अह भंते! साली वीही गोधूमजवजवाणं एएसिणं भंते! जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उव० किं नेरइएहिंतो उव० तिरि० मणु० देव० जहा वक्वंतीए तहेव उववाओ नवरं देववजं, 2 ते णं भंते! जीवा एगसमएणं केवतिया उववखंति?, गोयमा! जहन्नेणं एक्को वादोवा तिन्नि वा उक्कोसेणं संखेजा वा असंखेजावा उव०, अवहारोजहा उप्पलुद्देसे, 3 तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा प०?, गोयमा! ज० अंगुलस्स असंखेजइभागं, उ० धणुहपुहुत्तं, 4 ते णं भंते जीवा! नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा? जहा उप्पलुद्देसे, एवं वेदेवि उदएवि उदीरणाएवि।५ तेणं भंते! जीवा किं कण्हलेस्सा नील० काउ० छव्वीसं भंगा दिट्ठी जाव इंदिया जहा उप्पलुद्देसे, 6 ते णं भंते! सालीवीही गोधूम जवजवगमूलगजीवे कालओ केवचिरं होति?, गोयमा! ज० अंतोमु०, उ० असंखेनं कालं // 7 से णं भंते! साली वाही गोधूमजवजवगमूलगजीवे पुढवीजीवे पुणरवि सालीवीही जाव जवजवगमूलगजीवे केवतियं कालं सेवेज्जा?, के० कालं गतिरागतिं करिज्जा?, एवं जहा उप्पलुद्देसे, एएणं अभिलावेणंजाव मणुस्सजीवे आहारोजहा उप्पलुद्देसे ठितीज० अंतो० उ० वासपुहुत्तं समुग्घायसमोहया उव्वट्टणा यजहा उप्पलुद्देसे। 8 अह भंते! सव्वपाणाजाव सव्वसत्ता साली वीही जाव जवजवगमूलगजीवत्ताए उववन्नपुव्वा?, हंता गोयमा! असतिं अदुवा अणंतनुत्तो। सेवं भंते! रत्ति // सूत्रम् 688 // 21-1 // 88808 388888888888880 Page #256 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1334 // साली त्यादि सूत्रम्, 'साली'त्ति शाल्यादिधान्यविशेषविषयोद्देशकदशात्मकः प्रथमोवर्गःशालिरेवोच्यते, एवमन्यत्रापीति, 21 शतके उद्देशकदशकं चैवं मूले 1 कंदे 2 खंधे 3 तया य 4 साले 5 पवाल 6 पत्ते य 7 / पुप्फे 8 फल 1 बीए 10 विय एक्केको होइ उद्देसो॥१॥ वर्ग:१ उद्देशकः१ इति, कल त्ति कलायादिधान्यविषयो द्वितीयः२ अयसि त्ति अतसीप्रभृतिधान्यविषयस्तृतीयः३ वंसे त्ति वंशादिपर्वगविशेष सूत्रम् 688 विषयश्चतुर्थः 4 इक्खु त्ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः 5 दब्भे त्ति दर्भशब्दस्योपलक्षणार्थत्वात् सेडियभंडियकोन्तियदब्भे शालीकन्दा दिउद्देशकः इत्यादितृणभेदविषयः षष्ठः 6 अब्भे त्ति वृक्षे समुत्पन्नो विजातीयोवृक्षविशेषोऽध्यवरोहकस्तत्प्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः 7 तुलसी यत्ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्गः ८अद्रुते दसवग्ग त्ति अष्टावेतेऽनन्तरोक्ता दशानां दशानामुद्देशकानां सम्बन्धिनो वर्गाः समुदाया दशवर्गाः, अशीतिः पुनरुद्देशका भवन्ति, वर्गेवर्गे उद्देशकदशकभावादिति, तत्र प्रथमवर्गस्तत्रापि च प्रथम उद्देशको व्याख्यायते, तस्य चेदमादिसूत्रं रायगिहे इत्यादि,जहा वक्कंतीए त्ति यथा प्रज्ञापनायाः पष्ठपदे, तत्र चैवमुत्पादोनो नारकेभ्य उत्पद्यन्ते किन्तु तिर्यग्मनुष्येभ्यः, तथा व्युत्क्रान्तिपदे देवानां वनस्पतिषूत्पत्तिरुक्तेह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्तं नवरं देववज्जं ति॥१॥ एक्को वे त्यादि, यद्यपि सामान्येन वनस्पतिषु / प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनांप्रत्येकशरीरत्वादेकाद्युत्पत्ति विरुद्धेति / अवहारो जहा उप्पलुद्देसए त्ति उत्पलोद्देशक एकादशशतस्य प्रथमस्तत्र चापहार एवं 'ते णं भंते! जीवा समये 2 अवहीरमाणा 2 केवतिकालेणं अवहीरंति?, गोयमा! ते णं असंखेज्जा समए 2 अवहीरमाणा 2 असंखेज्जाहिं उस्सप्पिणीहिं अवसप्पिणीहिं अवहीरंति नो चेव णं अवहिया सिय'त्ति 'ते णं भंते! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?' इतः परं यदुक्तं जहा उप्पलुद्देसए त्ति अनेनेदं सूचितं 'गोयमा! नो अबंधगा बंधए वा बंधगावे'त्यादि, एवं वेदोदयोदीरणा अपि वाच्याः, लेश्यासु 34 // Page #257 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1335 // तुतिसृषु षड्विंशतिर्भङ्गाः- एकवचनान्तत्वे 3 बहुवचनान्तत्वे 3 तथा त्रयाणां पदानां त्रिषु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकाभावाद्वादश एकत्र च त्रिकसंयोगेऽष्टाविति षड्विंशतिरिति / / 2 / / दिट्ठी त्यादि, दृष्टिपदादारभ्येन्द्रियपदंयावद्दुत्पलोद्देशकवन्नेयम्, तत्र दृष्टौ मिथ्यादृष्टयस्ते, ज्ञानेऽज्ञानिनः, योगे काययोगिनः उपयोगे द्विविधोपयोगाः, एवमन्यदपि तत एव वाच्यम् से णं भंते इत्यादिना असंखेज्जं काल मित्येतदन्तेनानुबन्ध उक्तः।। 5-6 // अथ कायसंवेधमाह से ण मित्यादि, एवं जहा उप्पलुद्देसए त्ति, अनेन चेदं सूचितं 'गोयमा! भवादेसेणंजहन्नेणंदोभवग्गहणाइंउक्कोसेणं असंखेज्जाइंभवग्गहणाइंकालादेसेणं ज० दो अंतोमुहुत्ता उ० असंखेनं काल' मित्यादि, आहारो जहा उप्पलुद्देसए त्ति एवं चासौ 'ते णं भंते! जीवा किमाहारमाहारेंति?,गोयमा! दव्वओ अणंतपएसियाई इत्यादि, समुग्घाए इत्यादि,अनेन च यत्सूचितं तदर्थलेशोऽयं-तेषां जीवानामाद्यास्त्रयः समुद्धातास्तथा मारणान्तिकसमुद्धातेन समवहता म्रियन्ते असमवहता वा, तथोद्वृत्तास्ते तिर्यक्षु मनुष्येषु चोत्पद्यन्त इति // 7 // // 688 // एकविंशतितमशते प्रथमः / / 21-1 // 21 शतके वर्ग:१ उद्देशकः१ सूत्रम् 688 शालीकन्दादि उद्देशकाः 2-10 सूत्रम् 689 कलायादि मूलादिः ॥एकविंशशतके द्वितीयादारभ्यदशान्ता उद्देशकाः॥ 1 अह भंते! साली वीही जाव जवजवाणं एएसि णं जे जीवा कंदत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववजंति एवं कंदाहिकारेण सच्चेव मूलुद्देसो अपरिसेसो भाणियव्वो जाव असतिं अदुवा अणंतखुत्तो सेवं भंते रत्ति // 21-2 // एवं खंधेवि उद्देसओ नेयव्वो॥२१-३॥ एवं तयाएवि उद्देसो भाणियव्वो ॥२१-४॥सालेवि उद्देसो भा० ॥२१-५॥पवालेवि उद्देसो भा०॥ २१-६॥पत्तेवि उद्देसो भा० // 21-7 // एए सत्तवि उद्देसगा अपरिसेसं जहा मूले तहा नेयव्वा // एवं पुप्फेवि उद्देसओ नवरं देवा // 1335 // Page #258 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1336 // 21 शतके वर्ग:१ उद्देशकाः 2-10 सूत्रम् 689 कलायादि मूलादिः वर्गाः२-१० सूत्रम् 690 उववजंति जहा उप्पलुद्देसे चत्तारि लेस्साओ असीति भंगा ओगाहणा जह० अंगुलस्स असंखेजइभागं, उक्कोसेणं अंगुलपुहत्तं सेसं तंचेव सेवं भंते ! २॥२१-८॥जहा पुप्फे एवं फलेवि उद्देसओ अपरिसेसो भा०॥२१-९॥एवं बीएवि उद्देसओ॥२१-१०॥ एए दस उद्देसगा॥पढमो वग्गो समत्तो॥२१-१॥ सूत्रम् 689 // 1 अह भंते! कलाय मसूर तिल मुग्ग मास निप्फाव कुलत्थआलिसंदग सडिण पलिमंथगाणं एएसि णं जे जीवा मूलत्ताए वक्कमंति तेणंभंते! जीवा कओहिंतो उवव०? एवं मूलादीया दस उद्देसगा भाणियव्वा जहेव सालीणं निरवसेसंतं चेव // बितिओ वग्गो समत्तो॥२१-२॥अह भंते! अयसि-कुसुंभ-कोद्दव-कंगु-रालग-तुवरी-कोदूसासण-सरिसव-मूलग-बीयाणं एएसिणं जे जीवा मूलत्ताए वक्कमति ते णं भंते! जीवा कओहिंतो उववखंति? एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं निरवसेसं तहेव भाणियव्वं ॥तइओवग्गो समत्तो॥२१-३॥१अह भंते! वंस-वेणु-कणक-कक्कावंस-वारुवंस-दंडा-कुडा-विमा-चंडावेणुया-कल्लाणीणं एएसिणंजे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा जहेव सालीणं, नवरं देवो सव्वत्थविन उववज्जति, तिन्नि लेसाओसव्वत्थवि छव्वीसं भंगा सेसंतंचेव॥चउत्थो वग्गोसमत्तो॥२१-४॥१अहभंते! उक्खुइक्खुवाडियावीरणाइक्डभमाससुंठिसत्तवेत्ततिमिरसतपोरगनलाणंएएसिणंजेजीवामूलत्ताए वकमंति एवं जहेव वंसवग्गोतहेव एत्थविमूलादीया दस उद्देसगा, नवरं खंधुद्देसे देवा उववजंति, चत्तारि लेसाओ सेसंतं चेव॥ पंचमो वग्गो समंतो॥२१-५॥१अह भंते! सेडियभंडियदब्भकोतियदब्भकुसदब्भगयोइदलअंजुलआसाढगरोहियंसमुतवखीरभुसएरिंडकुरुभकुंदकरवरसुंठविभंगुमहुवयणथुरगसिप्पियसुंकलितणाणं एएसिणंजे जीवा मूलत्ताए वक्कमंति एवं एत्थवि दस उद्देसगा निरवसेसंजहेव वंसस्स॥छट्ठो वग्गोसमत्तो। २१-६॥१अह भंते! अब्भरुहवोयाणहरितगतंदुलेज्जगतणवत्थुलचोरगमज्जारयाईचिल्लियालक्दगपिप्पलियदव्विसोस्थिकसाय // 1336 // Page #259 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1337 // 21 शतके वर्गाः२-१० सूत्रम् 690 मंडुक्किमूलगसरिसवअंबिलसाग-जिवंतगाणं एएसिणंजे जीवा मूल एवं एत्थवि दस उद्देसगा जहेव वंसस्स ॥सत्तमो वग्गोसमत्तो ॥२१-७॥१अह भंते! तुलसीकण्हदलफणेजाअज्जाचूयणाचोराजीरादमणामरुयाइंदीवरसयपुप्फा णं एएसिणंजे जीवा मूलत्ताए वक्कमंति एत्थवि दस उद्देसगा निरवसेसं जहा वंसाणं / अट्ठमो वग्गो समत्तो॥२१-८॥ एवं एएसु अट्ठसु वग्गेसु असीतिं उद्देसगा भवंति ॥सूत्रम् 690 // एक्कवीसतिमंसयं समत्तं // 21 // एवं समस्तोऽपि वर्ग: सूत्रसिद्धः, एवमन्येऽपि नवरमशीतिर्भङ्गा एवं-चतसृषु लेश्यास्वेकत्वे 4 बहुत्वे 4 तथा पदचतुष्टये 8 षट्सु द्विकसंयोगेषु प्रत्येकं चतुर्भङ्गिकासद्भावात् 24 तथा चतुर्षु त्रिकसंयोगेषु प्रत्येकमष्टानां सद्भावात् 32 चतुष्कसंयोगेच 16 एवमशीतिरिति, इह चेयमवगाहनाविशेषाभिधायिका वृद्धोक्ता गाथा मूले कंदे खंधे तयाय साले पवालपत्तेय सत्तसुवि धणुपुहुत्तं अंगुलिमो पुप्फफलबीए॥१॥ इति॥१॥॥६९०॥ एकविंशतितमशतं वृत्तितः परिसमाप्तम् // 21 // एकविंशंशतं प्रायो, व्यक्तं तदपिलेशतः। व्याख्यातं सद्गुणाधायी, गुडक्षेपो गुडेऽपि यत् // 1 // // इति श्रीमचन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ एकविंशं शतकं समाप्तम्॥ // 1337 // (r) मूले कन्दे स्कन्धे त्वचि शाले प्रवाले पत्रे च / सप्तस्वपि धनुष्पृथक्त्वं पुष्पफलबीजेष्वङ्गलीपृथक्त्वम् / / 1 / / Page #260 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1338 // 22 शतके वर्गाः१-६ सूत्रम् 691 तालादि मूलादिः ॥अथ द्वाविंशंशतकम्॥ ॥द्वाविंशशतके प्रथमादारभ्यषष्ठान्ता उद्देशकाः॥ व्याख्यातमेकविंशतितमंशतम्, अथ क्रमायातं द्वाविंशं व्याख्यायते, तस्य चादावेवोद्देशकवर्गसङ्ग्रहायेयं गाथातालेगट्ठियबहुबीयगा य गुच्छा य गुम्म वल्ली य / छद्दस वग्गा एए सद्धिं पुण होंति उद्देसा॥१॥ 1 रायगिहे जाव एवं वयासी- अह भंते! ताल-तमाल-तक्कलि-तेतलि-साल-सरला-सारगल्लाणं जाव केयति-कदलचम्मरुक्ख-गुंतरुक्ख-हिंगुरुक्ख-लवंगरुक्ख-पूयफल-खजूरि-नालएरीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति ते णं भंते! जीवा कओहिंतो उववजंति?,एवं एत्थवि मूलादीया दस उद्देसगा कायव्वा जहेव सालीणं, नवरं इमं नाणत्तं मूले कंदे खंधे तयाय साले य एएसु पंचसु उद्देसगेसु देवो न उववजति, तिन्नि लेसाओ, ठिती जहन्नेणं अंतोमु०, उक्कोसेणं दसवाससहस्साई, उवरिल्लेसु पंचसुउद्देसएसुदेवो उववज्जति, चत्तारिलेसाओ ठिती ज० अंतोमु०, उ० वासपुहत्तं ओगाहणा मूले कंदे धणुपुहुत्तं खंधे तयाय साले य गाउयपुहुत्तं पवाले पत्ते धणुहपुहुत्तं, पुप्फे हत्थपुहत्तं, फले बीए य अंगुलपुहत्तं, सव्वेसिंज० अंगुलस्स असंखेजइभागं सेसंजहा सालीणं, एवं एए दस उद्देसगा॥ पढमो बग्गो समत्तो॥ 22-1 // अह भंते! निंब-ब-जंवु-कोसंब-ताल-अंकोल्ल-पीलु-सेलुसल्लइ-मोयइ-मालुय-चउल-पलासक रंज-पुत्तं-जीवग-रिट्ठव-हेडग-हरितग-भल्लाय-उंबरिय-खीरणि-धायई-पियालपूइय-णिवायग-सेण्हय-पासिय-सीसव-अयसि-पुन्नाग-नागरुक्ख-सीवन्न-असोगाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उद्देसगा कायव्वा निरवसेसं जहा तालवग्गो। बितिओवग्गो समत्तो॥२२-२॥१अह भंते ! अत्थिया-तिंदुयबोर-कविट्ठ-अंबाडग-माउलिंग-बिल्ल-आमलग-फणस-दाडिम-आसत्थ-उंबर-वड-णग्गोह-नंदिरुक्ख-पिप्पलि-सतर // 1338 // Page #261 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1339 // 22 शतके वर्गा:१-६ सूत्रम् 691 तालादिमूलादि पिलक्खुरुक्ख-काउंबरिय-कुच्छंभरिय-देवदालि-तिलग-लउय-छत्तोह-सिरीस-सत्तवन्न-दहिवन्न लोद्धधव-चंदणअजुणणीव-कुडुग-कलंबाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति तेणं भंते! एवं एत्थविमूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयं // तइओ वग्गो समत्तो॥२२-३॥१ अह भंते! वाइंगणिअल्लइपोडइ एवं जहा पन्नवणाए गाहाणुसारेणं णेयव्वं जाव गंजपाडलावासिअंकोल्लाणं एएसिणं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा तालवग्गसरिसा नेयव्वा जाव बीयंति निरवसेसं जहा वंसवग्गो॥चउत्थो वग्गो समत्तो // 22-4 // 1 अह भंते! सिरियका-णवनालिय-कोरंटग-बंधुजीवगमणोज्जा जहा पन्नवणाए पढमपदे गाहाणुसारेणं जाव नलणी य कुंदमहाजाईणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा सालीणं॥पंचमो वग्गो सम्पत्तो॥२२-५॥१अह भंते! पूसफलि-कालिंगी-तुंबी-तउसीएला-वालुंकी एवं पदाणि छिंदियव्वाणि पन्नवणागाहाणुसारेणंजहा तालवग्गे जाव दधिफोल्लइ-काकलि-सोक्कलि-अक्कबोंदीणं एएसि णं जे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उ० कायव्वा जहा तालवग्गो नवरं फलउद्देसे ओगाहणाए ज० अंगुल० असंखे०भागं, उ० धणुहपुहुत्तं ठिती सव्वत्थ ज० अंतोमु०, उ० वासपुहत्तं सेसं तं चेव ॥छट्ठो वग्गो समत्तो॥२२-६॥ एवं छसुवि वग्गेसु सहि उद्देसगा भवंति // सूत्रम् 691 // बावीसतिमंसयंसम्मत्तं / / 22 // ताले त्यादि, तत्र ताले त्ति ताडतमालप्रभृतिवृक्षविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः, उद्देशकदशकं च मूलकन्दादिविषयभेदात् पूर्ववत् / एगट्ठिय त्ति एकमस्थिकं फलमध्ये येषां ते तथा, ते च निम्बाम्रजम्बूकौशाम्बादयस्ते द्वितीये वाच्याः। बहुबीयगा य त्ति बहूनि बीजानि फलानि येषां ते तथा, ते चाथिकतेन्दुकबदरकपित्थादयो वृक्षविशेषास्ते तृतीये वाच्याः। गुच्छा य त्ति गुच्छा-वृन्ताकीप्रभृतयस्ते चतुर्थे वाच्याः गुम्म त्ति गुल्माः सिरियकनवमालिकाकोरण्टकादयस्ते // 1332 // Page #262 -------------------------------------------------------------------------- ________________ 22 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1340 // पञ्चमेवाच्याः वल्ली यत्ति वल्यः पुंफलीकालिङ्गीतुम्बीप्रभृतयस्ता: षष्ठे वर्गेवाच्या इत्येवं षष्ठवर्गोवल्लीत्यभिधीयते छद्दसवग्गा एए ति षड्दशोद्देशकप्रमाणावर्गा एते' अनन्तरोक्ता अत एव प्रत्येकंदशोद्देशकप्रमाणत्वाद्वर्गाणामिह षष्टिरुद्देशका भवन्तीति // इदं च शतमनन्तरशतवत्सर्वं व्याख्येयम्, यस्तु विशेषः स सूत्रसिद्ध एव, इयं चेह वृद्धोक्ता गाथा पत्त पवाले पुप्फे फले य बीए य होइ उववाओ। रुक्खेसु सुरगणाणं पसत्थरसवन्नगंधेसु // 1 // इति // 1 // // 691 // द्वाविंशतितमशतं वृत्तितः परिसमाप्तम्॥ वर्गाः१-६ सूत्रम् 691 तालादि मूलादिः 22 // द्वाविंशं तु शतं व्यक्तं, गम्भीरं च कथञ्चन / व्यक्तगम्भीरभावाभ्यामिह वृत्तिः करोतु किम्? / / 1 / / // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ द्वाविंशं शतकं समाप्तम् // 340 // सुरगणानामुत्पादः प्रशस्तरसवर्णगन्धवतां वृक्षाणां पत्रे प्रवाले पुष्पे फले बीजे च भवति // 1 // Page #263 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1341 // 23 शतके वर्गा:१-५ सूत्रम् 692 आलुकादिः ॥अथ त्रयोविंशंशतकम्। ॥त्रयोविंशशतके प्रथमादारभ्यपञ्चमान्ता उद्देशकाः॥ व्याख्यातं द्वाविंशंशतम्, अथावसरायातंत्रयोविंशंशतमारभ्यते, अस्य चादावेवोद्देशकवर्गसङ्गहायेयं गाथानमो सुयदेवयाए भगवईए॥आलुयलोहो अवया पाढी तह मासवन्निवल्ली य।पंचेते दसवग्गा पन्नासा होंति उद्देस्सा // 1 // 1 रायगिहे जाव एवं० अह भंते! आलुयमूलगसिंगबेरहलिहरुक्खकंडरियजारुच्छीरबिरालिकिट्ठिकुंदुकण्हकडडसुमहुपयलइमहुसिंगिणिरुहासप्पसुगंधा छिन्नरुहा बीयरुहाणं एएसिणंजे जीवा मूलत्ताए वक्कमंति एवं मूलादीया दस उ० कायव्वावंसवग्गसरिसा नवरं परिमाणं जहन्नेणं एक्को वा दो वा तिन्नि वा उक्कोसेणं संखेज्जा असंखेज्जा वा अणंता वा उववजंति, अवहारो गोयमा! ते णं अणंता समये अवहीरमाणा 2 अणंताहिं ओसप्पिणीहिं उस्सप्पिणीहिं एवतिकालेणं अवहीरंति नो चेवणं अवहरिया सिया ठिती ज०वि उ०वि अंतो०, सेसंतंचेव॥पढमो वग्गो समत्तो॥२३-१॥२अह भंते! लोहीणीहूथीहूथिवगा अस्सकन्नी सीउंढी मुसंढीणं एएसिणं जीवा मूल एवं एत्थवि दस उद्देसगा जहेव आलुवग्गे, णवरं ओगाहणा तालवग्गसरिसा, सेसंतं चेव सेवं भंते! // बितिओ वग्गो समत्तो॥२३-२॥१अह भंते! आयकायकुहुणकुंदुरुक्कउव्वेहलियासफासज्जाछत्तावंसाणियकुमाराणं एतेसिणं जे जीवा मूलत्ताए एवं एत्थवि मूलादीया दस उद्देसगा निरवसेसं जहा आलुवग्गो नवरं ओगाहणा तालुवग्गसरिसा, सेसं तं चेव, सेवं भंते! रत्ति ॥तइओ वग्गोसमत्तो॥२३-३॥१अह भंते! पाढामिए वालुंकि मधुररसारा वल्लिपउमामोंढरिइंतिचंडीणं एतेसिणं जे जीवा मूल एवं एत्थवि मूलादीया दस उद्देसगा आलुयवग्गसरिसा नवरं ओगाहणा जहा वल्लीणं, सेसंतं चेव, सेवं भंते! रत्ति / / चउत्थो वग्गो समत्तो॥ 23-4 // 1 अह भंते! मासपन्नीमुग्गपन्नीजीवसरिसवकएणुयकाओलिखीरकाकोलिभंगिणहिंकिमिरासिभद्द 8 // 1341 // Page #264 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1342 // 23 शतके वर्गाः१-५ सूत्रम् 692 आलुकादिः मुच्छणंगलइपओयकिंणापउलपाढेहरेणुयालोहीणं एएसिणंजे जीवा मूल एवं एत्थविदस उद्देसगा निरवसेसं आलुयवग्गसरिसा॥ पंचमो वग्गोसमत्तो॥२३-५॥एवं एत्थ पंचसुविवग्गेसु पन्नासं उद्देसगा भाणियव्वा सव्वत्थ देवाण उववजंतित्ति तिन्निलेसाओ। सेवं भंते! 2 / / सूत्रम् 692 // तेवीसइमंसयं समत्तं // 23 // आलुए त्यादि, तत्र आलुय त्ति आलुकमूलकादिसाधारणशरीरवनस्पतिभेदविषयोद्देशकदशकात्मकः प्रथमो वर्गः, लोही ति लोहीप्रभृत्यनन्तकायिकविषयो द्वितीयः अवइ त्ति अवककवकप्रभृत्यनन्तकायिकभेदविषयस्तृतीयः पाढ त्ति पाठामृगवालुङ्कीमधुररसादिवनस्पतिभेदविषयश्चतुर्थः मासवनीमुग्गवन्नी यत्ति माषपर्णीमुद्गपर्णीप्रभृतिवल्लीविशेषविषयः पञ्चमः तन्नामक एवेति, पञ्चैतेऽनन्तरोक्ता दशोद्देशकप्रमाणा वर्गा दशवर्गाः, यत एवमतः पञ्चाशदुद्देशका भवन्तीह शत इति // 1 // // 692 // त्रयोविंशतितमशतं वृत्तितः परिसमाप्तम् / / 23 // प्राक्तनशतवन्नेय, त्रयोविंशंशतं यतः। प्रायः समंतयो रूपं, व्याख्याऽतोऽत्रापि निष्फला // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ त्रयोविंशं शतकं समाप्तम् // // 1342 / / Page #265 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1343 // 880888888888880000 24 शतके उद्देशकः 1 सूत्रम् 693 असज्ञिपयन्तोत्पादः ॥अथ चतुर्विंशंशतकम् // ॥चतुर्विंशशतके प्रथमोद्देशकः॥ व्याख्यातं त्रयोविंशंशतम्, अथावसरायातं चतुर्विंशं शतं व्याख्यायते, तस्य चादावेवेदं सर्वोद्देशकद्वारसङ्गहगाथाद्वयं उववायपरीमाणं संघयणुच्चत्तमेव संठाणं / लेस्सा दिट्ठीणाणे अन्नाणे जोग उवओगे॥१॥सन्नाकसायइंदियसमुग्घाया वेदणा यवेदेय। आउं अज्झवसाणा अणुबंधो कायसंवेहो ॥२॥जीवपदेजीवपदे जीवाणं दंडगंमि उद्देसो। चउवीसतिमंमिसए चउव्वीसं होंति उद्देसा // 3 // १रायगिहेजाव एवं वयासी-णेरइयाणंभंते! कओहिंतो उववखंति किं नेरइएहितो उव०, तिरिक्खजोणिएहितोउव०, मणुस्सेहितो उव०, देवेहिंतो उव०?, गोयमा! णो नेरइएहिंतो उव०, तिरिक्खजो०वि उव०, मणु तोवि उव०, णो देवेहिंतो उव०, 2 जइ तिरिक्ख हिंतो उव० किं एगिदियतिरिक्ख०हिंतो उव० बेइंदियतिरिक्खजोणिय० तेइंदियतिरिक्खजोणिय० चउरिंदियतिरिक्खजोणिय० पंचिंदियतिरिक्खजोणिएहिंतो उव०?, गोयमा! नो एगिदियतिरि हितो उव०, णो बेंदिय०, णो तेइंदिय०, णो चउरिदिय०, पंचिंदियतिरि०हिंतो उव०, 3 जड़ पंचिंदियतिरि०हिंतो उव०?, किं! सन्निपंचिंदियतिरि०हिंतो उव०, असन्नीपंचिंदियतिरि०हिंतो उव०?, गोयमा! सन्निपंचिंदियतिरि०हिंतो उव०, असन्निपंचिंदियतिरि०हिंतोवि उववजंति, 4 जड़ सन्निपंचिंदियतिरि हितो उव० किं जलचरेहिंतो उववजंति, थलचरेहिंतो उव०, खहचरेहितो उव०?, गोयमा! जलचरेहिंतो उव०, थलचरेहितोवि उव०, खहचरेहितोवि उव०,५जइ जलचरथलचरखहचरेहिंतो उव० किं पज्जत्तएहिंतो उव०, अपज्जत्तएहिंतो उव०?, गोयमा! प०हिंतो उव०, णो अप०हिंतो उव०, 6 पञ्जत्ताअसन्निपंचिं०जोणिए णं भंते! जे भविए नेरइएसु उववजित्तए से णं भंते! Page #266 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1344 // 24 शतके उद्देशकः१ सूत्रम् 693 | असजिपर्यन्तोत्पादः कतिसु पुढवीसु उववजेज्जा?, गोयमा! एगाए रयणप्पभाए पुढवीए उवजा, 7 पज्जत्ताअसन्निपंचिं०जोणिए णं भंते! जे भविए रयणप्पभाए पुढवीए नेरइएसु उववजित्तए सेणं भंते! केवतिकालट्ठितीएसु उववज्जेज्जा?, गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु उक्कोसेणं पलिओवमस्स असंखेजइभागट्ठितीएसु उवजा 1, 8 ते णं भंते! जीवा एगसमएणं केवतिया उववजंति?, गोयमा! ज० एक्को वा दो वा तिन्नि वा, उ० संखेज्जा वा असंखेज्जा वा उव०२,९ तेसिणं भंते! जीवाणं सरीरगा किंसंघयणी पन्नत्ता?, गोयमा! छेवट्ठसंघयणी प०३, 10 तेसि णं भंते! जीवाणं केमहालिया सरीरोगाहणा प०?, गोयमा! ज० अंगुलस्स असंखेज्जइभाग, उ० जोयणसहस्सं 4,11 तेसिणं भंते! जीवाणं सरीरगा किंसंठिता प०?, गोयमा! हुंडसंठाणसंठिया प०५,१२ तेसिणं भंते! जीवाणं कति लेस्साओ प०?, गो०! तिन्नि लेस्साओ प० त० कण्हलेस्सा नीललेस्सा काउलेस्सा 6, 13 ते णं भंते! जीवा किं सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छादिट्ठी?, गोयमा! णो सम्मदिट्ठी मिच्छादिट्ठीणो सम्मामिच्छादिट्ठी 7, 14 ते णं भंते! जीवा किंणाणी अन्नाणी?, गोयमा! णो णाणी अन्नाणी नियमा दुअन्नाणी तं० मइअन्नाणी य सुयअन्नाणी य 8-9, 15 ते णं भंते! जीवा किं मणजोगी वयजोगी कायजोगी?, गोयमा! णो मणजोगी वयजोगीवि कायजोगीवि 10,16 ते णं भंते! जीवा किं सागारोवउत्ता अणागारोवउत्ता?, गोयमा! सागारोवउत्तावि अणा०वि११, 17 तेसिणंभंते! जीवाणं कति सन्नाओ पन्नत्ताओ?, गोयमा! चत्तारि सन्ना पं० तं० आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना 12, 18 तेसि णं भंते! जीवाणं कति कसाया प०?, गो०! चत्तारि कसाया प०, तं० कोहकसाए माणक० मायाक० लोभक० 13, 19 तेसि णं भंते! जीवाणं कति इंदिया प०?, गो०! पंचिदिया प० तं. सोइंदिए चक्खिंदिए जाव फासिंदिए 14, 20 तेसि णं भंते! जीवाणं कति समुग्घाया प०?, गो०! तओ समुग्धाया प०, तं० वेयणासमुग्घाए कसायस० मारणंतियस० 15, 21 ते णं भंते! जीवा किं सायावेयगा असायावे.?, गो०! सायावेयगावि // 1344 // Page #267 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1345 // 24 शतके उद्देशकः१ सूत्रम् 693 असज्ञिपर्यन्तोत्पादः असायावेयगावि 16, 22 ते णंभंते! जीवा किं इत्थीवेयगा पुरिसवे० नपुंसगवे०?,गो०! णो इत्थीवे०, णो पुरिसवे०, नपुंसगवेयगा 17, 23 तेसि णं भंते! जीवाणं केवतियं कालं ठिती प०?, गो०! ज. अंतो०, उ० पुव्वकोडी 18, 24 तेसि णं भंते! जीवाणं केवतिया अज्ावसाणा प०?, गो०! असंखेज्जा अज्झवसाणा प०, 25 ते णं भंते! किं पसत्था अप्पसत्था?, गोयमा! पसत्थावि अप्पसत्थावि 19, 26 सेणंभंते! पज्जत्ताअसन्निपंचिंदियतिरिजोणियेति कालओ केवचिरं होइ?, गोयमा! ज० अंतो०, उ० पुव्वकोडी 20, 27 से णं भंते! पज्जत्ताअसन्नीपंचिं०जोणिए रयणप्पभाए पुढविए णेरइए पुणरवि पज्जत्ताअसन्निपंचिं०जोणिएत्ति केवतियं कालं सेवेजा के० कालं गतिरागतिं करेजा?, गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं ज० दस वाससहस्साई अंतोमुत्तमन्भहियाई, उ० पलिओवमस्स असंखेज्जइभागं पुव्वकोडिमन्भहियं एवतियं कालं से० ए० कालं गतिक० 21 / 28 पज्जत्ताअसन्निपंचिं०जोणिए णं भंते! जे भविए जहन्नकालट्ठितीएसु रयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते! केवइकालट्ठितीएसु उववजेज्जा?, गोयमा! ज० दसवाससहस्सट्टितीएसु, उ०वि दसवासस० उव०, 29 ते णं भंते! जीवा एगसमएणं के० उववजंति?, एवं सच्चेव वत्तव्वया निरवसेसा भाणियव्वा जाव अणुबंधोत्ति, 30 से णं भंते! पज्जत्ताअसन्निपंचिं०जोणिए जहन्नकालट्ठितीए रयणप्पभापुढविणेरइए जहन्नकाल०२ पुणरवि पज्जत्तअसन्नि जाव गतिरागतिं करेजा?, गोयमा! भवादेसेणं दो भवग्गहणाईकालादेसेणंज० दसवाससहस्साई अंतोन्मब्भहियाई, उ० पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहियाई एवतियं कालं से०ए० कालंगति०क०२।३१पज्जत्ताअसन्निपंचिं०जोणिएणजे भविए उक्कोसकालहितीएसुरयणप्पभापुढविनेरइएसु उववजित्तए से णं भंते! केवतियकालठिईएसु उववज्जेज्जा?, गोयमा! ज० पलिओवमस्स असंखेजइभागठिईसु उव०, उ०वि पलि० असंखे० उवव०, 32 ते णं भंते! जीवा अवसेसं तं चेव जाव अणुबंधो। 33 से णं भंते! पज्जत्ताअसन्निपंचिं०जोणिए उक्कोसकालट्ठितीय // 1345 // Page #268 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1346 // 24 शतके उद्देशकः१ सूत्रम् 693 असज्ञिपयन्तोत्पादः रयणप्पभापुढविनेरइए पुणरवि पज्जत्ता जाव करेजा?, गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं ज० पलिओवमस्स असंखेज्जइभागं अंतोन्भहियं, उ० पलिओवमस्स असंखेज्जइभागं पुव्वकोडिअब्भहियं एवतियं कालं से० एवइयं कालं गति० क० 3 / 34 जहन्नकालद्वितीयपज्जत्ताअसन्निपंचिं०जोणिए णं भंते! जे भविए रयणप्पभापुल्नेर० उववजित्तए से णं भंते! केवतियकालठितीएसु उव०?, गोयमा! ज० दसवाससहस्सट्टितीएसु, उ० पलिओवमस्स असंखेजइभागद्वितीएसु उवव०, 35 तेणं भंते! जीवा एगसमएणं केव० सेसंतं चेव णवरं इमाइं तिन्निणाणत्ताइं आउं अज्झवसाणा अणुबंधो य, ज० ठिती अंतो०, उ.वि अंतोमु०, तेसि णं भंते! जीवाणं के० अज्झवसाणा प०?, गो०! असंखेज्जा अज्झ० प०, ते णं भंते! किं पसत्था अप्पसत्था?, गोयमा! णो पसत्था अप्प०, अणुबंधो अंतो० सेसंतं चेव / 36 से णं भंते! जहन्नकालट्ठितीए पज्जत्ताअसन्निपंचिंदिय० रयणप्पभा जाव करेजा? गोयमा! भवादेसेणं दो भवग्गहणाई कालादे० ज० दसवाससह अंतोमु० अब्भहियाई, उ० पलिओवमस्स असंखेजइभागं अंतो०ब्भहियं ए० कालं सेविजा जाव गति० क० 4 / 37 जहन्नकालद्वितीयपज्जत्तअसन्निपंचि जोणिए णं भंते! जे भविए जहन्नकालट्ठिइएसु रयणप्पभापुनेरइएसु उववज्जिए से णं भंते! केवतियकालट्ठितीएसु उववजेजा?, गोयमा! ज० दसवाससहस्सद्वितीएसु उ०वि दसवाससह उव०, 38 ते णं भंते! जीवा सेसं तं चेव ताई चेव तिन्नि णाणत्ताई जाव से णं भंते! जहन्नकालट्ठितीयपज्जत्तजाव जोणिए जहन्नकालट्ठितीयरयणप्पभा पुणरवि जाव गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं ज० दसवाससहस्साइं अंतोन्महियाई, उ०वि दस० अंतोन्भहियाई एवइयं काल सेवेजा जाव क०५। 40 जहन्नकालद्वितीयपज्जत्तजाव तिरिक्खजोणियाणं भंते! भविए उक्कोसकालट्ठितीएसुरयणप्पभापुल्ने० उववज्जित्तए सेणं भंते! केवतियकालठितीएसु उव०?, गो०! ज० पलिओवमस्स असंखेज्जइभागट्टितीएसु उव०, उ०वि पलि० असंखेज्जइभा० उव०, 41 ते णं भंते! जीवा अवसेसं 8 // 1346 // Page #269 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1347 // 24 शतके उद्देशकः१ सूत्रम् 693 असजिपर्यन्तोत्पादः तंचेव ताईचेव तिन्निणाणत्ताईजाव 42 से णं भंते! जहन्नकालट्ठितीयपज्जत्तजावतिरिक्खजोणिए उक्कोसकालट्ठितीयरयणजाव करेजा?,गोयमा! भवादेसेणंदो भवग्गहणाईकालादेसेणंज० पलिओवमस्स असंखेजइभागं अंतो०ब्भहियं, उ०विपलि० असंखे० अंतोन्महियं एवतियंकालं जाव करेजा 6 / 43 उक्कोसकालट्ठिइयपज्जत्तअसन्निपंचिं.जोणिएणं भंते! जे भविए रयणप्पभापुल्ने० उव०ए से णं भंते! केवतिकालस्स जाव उवव०?, गोयमा! ज० दसवाससहस्सठिइएसु, उ० पलिओवमस्स असंखेज्जइजावउववजेजा, 44 ते णं भंते! जीवा एगसमएणं अवसेसंजहेव ओहियगमएणं तहेव अणुगंतव्वं, नवरं इमाइंदोन्नि नाणत्ताई-ठितीज. पुव्वकोडी, उ०वि पुव्वकोडी एवं अणुबंधोवि अवसेसंतंचेव, 45 सेणं भंते! उक्कोसकालट्ठितीयपज्जत्तअसन्निजाव तिरिक्खजोणिए रयणप्पभाजाव गोयमा! भवादेसेणंदो भवग्गहणाइंकालादेसेणंज. पुव्वकोडी दसहिवाससहस्सेहिं अब्भहिया, उ० पलिओवमस्स असंखेजइभागंपुव्वकोडीए अन्भहियं एवतियं जाव करेजा 7 / 46 उक्कोसकालट्ठितीयपज्जत्ते तिरिक्खजोणिएणं भंते! जे भविए जहन्नकालट्ठितीएसु रयणजाव उवव० से णं भंते! केवति जाव उववजेज्जा?, गो०?, जह० दसवाससहस्सट्टितीएसु, उ०वि दस० उव०, 47 ते णं भंते! सेसंतंचेव जहा सत्तमगमए जाव 48 सेणंभंते! उक्कोसकालट्ठिती जाव तिरिक्खजोणिए जहन्नकालद्वितीयरयणप्पभा जाव करेजा?, गोयमा! भवादेसेणं दो भव० कालादे० ज० पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उ०विपुव्वकोडी दस०अब्भ० एवतियं जाव करेजा 8 / 49 उक्कोसकालट्ठितीयपज्जत्तजाव तिरिक्खजोणिएणं भंते! जे भविए उक्कोसकालट्ठितीएसु रयणजाव उववजित्तए से णं भंते! केवतिकालं जाव उव०?, गोयमा! ज० पलिओवमस्स असंखेजइभागट्ठितीएसु, उ०विपलि. असंखे० उव०,५० ते णं भंते! जीवा एगसमएणं सेसंजहा सत्तमगमए जाव ५१सेणं भंते! उक्कोसकालट्ठितीयपज्जत्तजावतिरिक्खजोणिए उक्कोसकालट्ठितीयरयणप्पभाजाव करेजा?, गोयमा! भवादेसेणं दो भवग्गहणाई कालादेसेणं जल्पलिओवमस्स // 1347 // Page #270 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1348 // 24 शतके उद्देशकः१ सूत्रम् 693 असजिपर्यन्तोत्य असंखेज्जइभागं पुव्वकोडीए अब्भहियं, उ०वि पलि. असंखे० पुव्वकोडीए अब्भ० एवतियं कालं से० जाव गतिरागतिं क०९। एवं एते ओहिया तिन्नि गमगा 3 जहन्नकालट्ठितीएसु तिन्नि गमगा उक्कोसकालट्ठितीएसु तिन्नि गमगा 9 सव्वे ते णव गमा भवंति॥ सूत्रम् 693 // उववाए त्यादि, एतच्च व्यक्तम्, नवरं उववाय त्ति नारकादयः कुत उत्पद्यन्ते? इत्येवमुपपातोवाच्यः॥१-६॥ परीमाणं तिये नारकादिषूत्पत्स्यन्ते तेषां स्वकाय उत्पद्यमानानां परिमाणं वाच्यम्।।७-८॥ संघयणं ति तेषामेव नारकादिषुत्पित्सूनां संहननं वाच्यम् उच्चत्तं ति नारकादियायिनामवगाहनाप्रमाणं वाच्यम् // 10 // एवं संस्थानाद्यप्यवसेयम् // 11 // अणुबंधो त्ति विवक्षितपर्यायेणाव्यवच्छिन्नेनावस्थानं कायसंवेहो त्ति विवक्षितकायात् कायान्तरे तुल्यकाये वा गत्वा पुनरपि यथासम्भव तत्रैवागमनम् / / 27 / / अथाधिकृतशतस्योद्देशकपरिमाणपरिज्ञानार्थं गाथामाह जीवपए इत्यादि, इयं च गाथा पूर्वोक्तद्वारगाथाद्वयात् क्वचित् पूर्वं दृश्यत इति / तत्र प्रथमोद्देशको व्याख्यायते, तत्र च कायसंवेधद्वारे से णं भंते! पज्जत्ताअसन्नी त्यादि, भवादेसेणं ति भवप्रकारेण दो भवग्गहणाई ति एकत्रासज्ञी द्वितीये नारकस्ततो निर्गतः सन्ननन्तरतया सज्ञित्वमेव लभते न पुनरसज्ञित्वमिति, कालाएसेणं ति कालप्रकारेण कालत इत्यर्थः, दश वर्षसहस्राणि नारकजघन्यस्थितिरन्तर्मुहूर्त्ताभ्यधिकान्यसज्ञिभवसम्बन्धिजघन्यायुः सहितानीत्यर्थः उक्कोसेण मित्यादि, इह पल्योपमासङ्घयेयभागः पूर्वभवासज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटी चासङ्ग्युत्कृष्टायुष्करूपेति, एवमेते सामान्येषु रत्नप्रभानारकेषूत्पित्सवोऽसज्ञिनः प्ररूपिताः, अथ जघन्यस्थितिषु तेषूत्पित्तूंस्तान् प्ररूपयन्नाह पज्जत्ते त्यादि, सर्वं चेदं प्रतीतार्थमेव, एवमुत्कृष्टस्थितिषु रत्नप्रभानारकेषूत्पित्सवोऽपि प्ररूपणीयाः, एवमेते त्रयो गमा निर्विशेषणपर्याप्तकासञ्जिनमाश्रित्योक्ताः, एवमेत एव तं जघन्यस्थितिकं 3 // 1 Page #271 -------------------------------------------------------------------------- ________________ 24 शतके उद्देशक:१ सूत्रम् 693 असजिप भाग-३ यन्तोत्पादः सूत्रम् 694 सज्ञयुत्पादः श्रीभगवत्यङ्ग उत्कृष्टस्थितिकं 3 चाश्रित्य वाच्यास्तदेवमेते नव गमाः, तत्र जघन्यस्थितिकमसज्ञिनमाश्रित्य सामान्यनारकगम उच्यते श्रीअभय जहन्ने त्यादि, आउंअज्झवसाणा अणुबंधो यत्ति आयुरन्तर्मुहूर्तमेव जघन्यस्थितेरसज्ञिनोऽधिकृतत्वात्, अध्यवसायस्थानान्यवृत्तियुतम् प्रशस्तान्येवान्तर्मुहूर्त्तस्थितिकत्वात्, दीर्घस्थितेर्हि तस्य द्विविधान्यपि तानि संभवन्ति कालस्य बहुत्वात्, अनुबन्धश्च // 1349 // स्थितिसमान एवेति / कायसंवेधे च नारकाणां जघन्याया उत्कृष्टायाश्च स्थितेरुपर्यन्तर्मुहूर्त वाच्यमिति 4 // 28-36 // एवं जघन्यस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह जहन्नकालट्ठिई त्यादि 5 // 37 // एवं जघन्यस्थितिकं तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह जहन्ने त्यादि 6, एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूत्पादयन्नाह उक्कोसकाले त्यादि 7, एवमुत्कृष्टस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह उक्कोसकाले त्यादि 8, एवमुत्कृष्टस्थितिषूत्पादयन्नाह उक्कोसकाले त्यादि९॥एवं तावदसज्ञिनः पञ्चेन्द्रियतिरश्चो नारकेषूत्पादो नवधोक्तः।। 38-51 // // 693 // अथ सज्ञिनस्तस्यैव तथैव तमाह 52 जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उववजंति किं संखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएहिंतो उव० असंखेन्जवासाउयसन्निपंचिंदियतिरिक्खजाव उव०?,गोयमा! संखेजवासाउयसन्निपंचिं०जोणिएहितो उव० णो असंखेजवासाउयसन्निपंचिंदियजाव उव०,५३ जइ संखेन्जवासाउयसन्निपंचिंदियजाव उव० किं जलचरेहिंतो उव०? पुच्छा, गोयमा! जलचरेहितो उव० जहा असन्नी जाव पजत्तएहिंतो उव०णो अपज्जत्तेहिंतो उव०,५४ पजत्तसंखेजवासाउयसन्निपंचिं०जोणिएणं भंते! जे भविए णेरइएसु उववजित्तए सेणं भंते! कतिसुपुढवीसु उववजेजा?, गोयमा! सत्तसुपुढवीसु उव० तंजहा-रयणप्पभाए जाव अहेसत्तमाए, 55 पज्जत्तसंखेज्जवासाउयसन्निपंचि जोणिए णं भंते! जे भविए रयणप्पभपुल्ने० उववजित्तए से णं भंते! केवतियकालट्ठितीएसु उववजेजा?,गोयमा! ज० दसवाससहस्सद्वितीएसु, उ० सागरोवमट्टितीएसु उव०,५६ तेणं भंते! जीवा एगसमएणं केवतिया उव०?, // 1349 // Page #272 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1350 // 24 शतके उद्देशकः१ सूत्रम् 694 सजयुत्पादः जहेव असन्नी, 57 तेसि णं भंते! जीवाणं सरीरगा किंसंघयणी प०?, गोयमा! छव्विहसंघयणी प०, तं० वइरोसभनारायसं० उसभनारायसं० जाव छेवट्ठसं०, सरीरोगाहणा जहेव असन्नीणं ज० अंगुलस्स असंखेजइभाग, उ० जोयणसहस्सं, 58 तेसिणंभंते! जीवाणं सरीरगा किंसंठिया प०?, गोयमा! छव्विहसंठिया प०, तंजहा-समचउरंस० निग्गोह० जावहुंडा, ५९तेसिणं भंते! जीवाणं कति लेस्साओ प०?, गोयमा! छल्लेसाओ पन्नत्ताओ, तंजहा- कण्हलेस्सा जाव सुक्कलेस्सा, दिट्ठी तिविहावि तिन्नि नाणा तिन्नि अन्नाणा भयणाए जोगो तिविहोवि, सेसंजहा असन्नीणंजाव अणुबंधो, नवरं पंच समुग्घाया प० तं० आदिल्लगा, वेदो तिविहोवि, अवसेसंतंचेव जाव 60 सेणंभंते! पज्जत्तसंखेजवासाउय जाव ति जोणिए रयणप्पभाजाव करेजा?, गोयमा! भवादेसेणंज० दो भवग्गहणाई, उ० अट्ठ भवग्गहणाई, कालादेसेणं ज० दसवाससहस्साई अंतो०भहियाई, उ० चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भहियाई एवतियं कालं सेवेजा जाव करेज्जा 1 / 61 पज्जत्तसंखेज जाव जे भविए जहन्नकालजाव से णं भंते! केवतियकालठितीएसु उववज्जेज्जा?, गो०! जह० दसवा० ठितीएसु, उ०वि दसवा० जाव उव०,६२ ते णं भंते जीवा एवं सो चेव पढमो गमओ निरवसेसो भा० जाव कालादेसेणं ज० दसवाससहस्साई अंतोब्भहियाई, उ० चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहियाओ ए० कालं से० ए० कालं गतिरागतिं क० 2, 63 सो चेव उक्कोसकालट्ठितीएसु उववन्नो ज० सागरोवमट्ठितीएसु, उ०विसाग० उव०, अवसेसे परिमाणादीओ भवादेसपज्जवसाणो सोचेव पढमगमोणेयव्वोजाव कालादेसेणं ज० सागरोवमं अंतोन्भहियं, उ० चत्तारि सागरोवमाइं चउहि पुव्वकोडीहिं अब्भ० ए० कालं सेविजा जावकरेजा 3, 64 जहन्नकालट्ठितीयपज्जत्तसंखेज्जवासाउयसन्निपंचिं०जोणिए णं भंते! जे भविए रयणप्पभपुढविजाव उववज्जित्तए से णं भंते! केवतिकालट्टितीएसु उव०?, गोयमा! ज० दसवाससहस्सट्टितीएसु, उ० सागरोवमट्टितीएसु उव०, 65 ते णं भंते! जीवा अवसेसो / / 1350 // Page #273 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1351 // 24 शतके उद्देशकः 1 सूत्रम् 694 सज्ञयुत्पादः सोचेवगमओनवरं इमाई अट्ठणाणत्ताई-सरीरोगाहणाज० अंगुलस्स असंखेजइभाग, उ० धणुहपुहत्तं, लेस्साओ तिन्नि आदिल्लाओ, णो सम्मदिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी, णोणाणी दो अन्नाणा णियम, समुग्घाया आदिल्ला तिन्नि, आउं अज्झवसाणा अणुबंधो यजहेव असन्नीणं अवसेसंजहा पढमगमए जाव कालादेसेणंज० दसवासहस्साइं अंतोन्भहियाई, उ० चत्तारि सागरोवमाई चउहिं अंतोमुहुत्तेहिं अब्भ० ए० कालं जाव क० 4, 66 सो चेव जहन्नकालट्ठितीएसु उववन्नो ज० दसवाससहस्सट्ठितीएसु, उ०वि दसवा० उव०, तेणं भंते! एवं सोचेव चउत्थो गमओ निरवसेसोभा० जावकालादेसेणंज० दसवाससहस्साई अंतोन्महियाई, उ० चत्तालीसंवाससहस्साइंचउहिं अंतोमुत्तेहिं अब्भ० ए० जावक०५।६७ सोचेव उक्कोसकालट्ठितीएसु उववन्नोज० सागरोवमट्ठितीएसु उव०, उ०वि साग० उव० ते णं भंते! एवं सो चेव चउत्थो गमओ निरवसेसो भा० जाव कालादेसेणं ज० सागरोवमं अंतो०न्भहियं, उ० चत्तारि सागरोवमाइं चउहिं अंतोमुहुत्तेहिं अब्भ० ए० जाव करेजा 6 / 68 उक्कोसकालट्ठितीयप०सं० जाव ति जोणिए णं भंते! जे भविए रयणप्पभापु०ने० उववजित्तए से णं भंते! केवतिकालट्ठितीएसु उव०?, गोयमा! ज० दसवाससहस्सद्वितीएसु, उ० सागरोवमद्वितीएसु, उव०,६९ ते णं भंते! जीवा अवसेसो परमाणादीओ भवाएसपज्जवसाणो एएसि चेव पढमगमओणेयव्वो नवरं ठिती ज० पुव्वकोडी, उ.विपुव्वकोडी, एवं अणुबंधोवि, सेसंतंचेव, कालादेसेणंज० पुव्वकोडी दसहिं वाससहस्सेहिं अब्भ०, उ० चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भ० ए० कालं जाव क०७। 70 सो चेव जहन्नकालट्ठितीएसु उववन्नो ज० दसवाससहस्सद्वितीएसु, उ०वि दसवा० उव०७१ ते णं भंते! जीवा सो चेव सत्तमो गमओ निरवसेसो भा० जाव भवादेसोत्ति, काला० ज० पुव्वकोडी दसहि वाससहस्सेहिं अब्भ०, उ० चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अब्भहिआओ ए. जाव क०, 72 उक्कोसकालद्वितीयपज्जत्तजाव तिजोणिए णं भंते! जे भविए उक्कोसकालट्ठितीय जाव उववजित्तए से णं भंते! 8 // 1351 // Page #274 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1352 // 24 शतके उद्देशकः१ सूत्रम् 694 सज्ञयुत्पादः केवतिकालट्ठितीएसु उव०?, गोयमा! ज० सागरोवमट्टितीएसु, उ०वि साग० उव०, 73 ते णं भंते! जीवा सो चेव सत्तमगमओ निरवसेसो भा० जाव भवादेसोत्ति, काला० ज० सागरोवमं पुव्वकोडीए अब्भ०, उ० चत्तारि सागरोवमाई चउहिं पुव्वकोडीहिं अब्भ० ए० जाव क०९। एवं एते णव गमका उक्खेवनिक्खेवओ नवसुवि जहेव असन्नीणं // सूत्रम् 694 // जइ सन्नी त्यादि, तिन्नि नाणा तिन्नि अन्नाणा भयणाए त्ति तिरश्चां सज्ञिनां नरकगामिनां ज्ञानान्यज्ञानानि च त्रीणि भजनया भवन्तीति द्वे वा त्रीणि वा स्युरित्यर्थः, नवरं पंच समुग्घाया आइल्लग त्ति असज्ञिनः पञ्चेन्द्रियतिरश्चस्त्रयः समुद्घाताः सज्ञिनस्तु नरकं यियासोः पञ्चाद्याः, अन्त्ययोर्द्वयोर्मनुष्याणामेव भावादिति // 59 // जहन्नेणं दो भवग्गहणाई ति सज्ञिपञ्चेन्द्रियतिर्यङ् उत्पद्य पुनर्नरकेषूत्पद्यते ततो मनुष्येष्वेवमधिकृतकायसंवेधे भवद्वयं जघन्यतो भवति, एवं भवग्रहणाष्टकमपि भावनीयम्, अनेन चेदमुक्तं- सज्ञिपञ्चेन्द्रियतिर्यक् ततो नारकः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुनर्नारकः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुन रकस्ततः पुनः सज्ञिपञ्चेन्द्रियतिर्यङ् पुनस्तस्यामेव पृथिव्यां नारक इत्येवमष्टामेव वारानुत्पद्यते नवमे भवे तु मनुष्यः स्यादिति, एवमौधिक औषिकेषु नारकेषूत्पादितः, अयं चेह प्रथमो गमः 1 पज्जत्ते त्यादिस्तु द्वितीयः 2 सो चेव उक्कोसकाले इत्यादिस्तु तृतीयः 3 जहन्नकालट्ठितीये त्यादिस्तु चतुर्थः 4 // 60-64 // तत्र च नवरं इमाई अट्ठ नाणत्ताई ति, तानि चैवं- तत्र शरीरावगाहनोत्कृष्टा योजनसहस्रमुक्तेह धनुःपृथक्त्वम्, तथा तत्र लेश्याः षडिह त्वाद्यास्तिस्रः, तथा तत्र दृष्टिस्त्रिधेह तु मिथ्यादृष्टिरेव, तथा तत्राज्ञानानि त्रीणि भजनया इह तुद्वे एवाज्ञाने, तथा तत्राद्याः पञ्च समुद्धाता इह तु त्रयः, आउअज्झवसाणा अणुबंधो य जहेव असन्नीणं ति जघन्यस्थितिकासझिगम इवेत्यर्थः, ततश्चायुरिहान्तर्मुहूर्त्तम्, अध्यवसायस्थानान्यप्रशस्तान्येव, अनुबन्धोऽप्यन्तर्मुहूर्तमेवेति, अवसेस मित्यादि, अवशेषं यथा सज्ञिनः प्रथमगम औधिक इत्यर्थः, निगमनवाक्यं चेदं // 1352 // Page #275 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1353 // सूत्रम् 694 सूत्रम् 695 शकरप्रभा अवसेसो चेव गमओत्ति अनेनैवैतदर्थस्य गतत्वादिति, सोचेव जघन्नकाले त्यादिस्तु सज्ञिविषये पञ्चमोगमः५, इह च सोचेव 24 शतके त्ति स एव सञ्जीजघन्यस्थितिकः, सो चेव उक्कोसे त्यादिस्तु षष्ठः 6, उक्कोसकाले त्यादिस्तु सप्तमः 7, तत्र च एएसिं चेव उद्देशकः१ पढमगमो त्ति एतेषामेव सजिनांप्रथमगमो यत्रौधिक औषिकेषूत्पादितः, नवर मित्यादि तत्र जघन्याऽप्यन्तर्मुहूर्तरूपा सजिनः सजयुत्पादः स्थितिरुक्ता सेह न वाच्येत्यर्थः, एवमनुबन्धोऽपि तद्रूपत्वात्तस्येति, सो चेवे त्यादिरष्टमः 8, इह च सो चेव त्ति स एवोत्कृष्टस्थितिकः सज्ञी 8, उक्कोसे त्यादिर्नवमः 9, उक्खेवनिक्खेवओ इत्यादि , तत्रोत्क्षेपः (ग्रन्थाग्रं 16000) प्रस्तावना स चल दिषूत्पादः प्रतिगममौचित्येन स्वयमेव वाच्यः, निक्षेपस्तु निगमनं सोऽप्येवमेवेति ॥६५-७३।।।।६९४॥पर्याप्तकसङ्गयातवर्षायुष्कसज्ञिपञ्चेन्द्रियतिर्यग्योनिकमाश्रित्य रत्नप्रभावक्तव्यतोक्ता,अथ तमेवाश्रित्य शर्कराप्रभावक्तव्यतोच्यते, तत्रौधिक औषिकेषु तावदुच्यते 74 पजत्तसंखेजवासाउयसन्निपंचिंदियतिरिक्खजो० भंते! जे भविए सक्करप्पभाए पुढवीए णेरइएसु उववजित्तए से णं भंते! केवइकालट्ठितीएसु उवव०?, गोयमा! ज० सागरोवमट्टितीएसु, उ० तिसागरोवमट्ठिउववजेजा, 75 ते णं भंते! जीवा एगसमएणं एवं जहेव रयणप्पभाए उववजंतगमगस्स लद्धी सच्चेव निरवसेसा भा० जाव भवादेसोत्ति, कालादेसेणंज० सागरोवमं अंतोमुहत्तं अब्भ०, उ० बारससागरोवमाइंचउहिं पुव्वकोडीहिं अब्भ० एवतियं जाव करेजा 1, एवं रयणप्पभपुढविगमसरिसाणववि गमगा भाणियव्वा नवरं सव्वगमएसुवि नेरइयद्वितीसंवेहेसु सागरोवमा भा० एवं जाव छट्ठीपुढवित्ति, णवरं ने ठिई जा जत्थ पुढवीए // 1353 // जहन्नुक्कोसिया सा तेणंचेव कमेण चउगुणा कायव्वा, वालुयप्पभाए पुढवीए अट्ठावीसंसागरोवमाइंचउगुणिया भवंति, पंकप्प० चत्तालीसं, धूमप्पभाए अट्ठसटिं, तमाए अट्ठासीई, संघयणाई वालुप्पभाए पंचविहसंघयणी तं० वयरोसहनारायसंघयणी जाव Page #276 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1354 // 24 शतके उद्देशकः१ सूत्रम् 695 शकरप्रभा दिषूत्पादः खीलियासं०, पंकप्पभाए चउव्विहसं०, धूमप्पभाए तिविहसं०, तमाए दुविहसं०, तं० वयरोसभनारायसं० य 1 उसभनारायसं०२, सेसं तं चेव॥ 76 प०सं०वासाउयजाव तिजोणिए णं भंते! जे भविए अहेसत्तमाए पुढवीए नेरइएसु उववजित्तए से णं भंते! केवतिकालट्ठितीएसु उववजेजा?, गोयमा! ज० बावीसंसागरोवमट्टितीएसु, उ० तेत्तीसंसागरोवमट्ठि० उव०,७७ ते णं भंते! जीवा एवं जहेव रयणप्पभाए णव गमका लद्धीवि सच्चेव णवरं वयरोसभणारायसं० इत्थिवेयगा न उव० सेसं तं चेव जाव अणुबंधोत्ति, संवेहो भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० सत्त भवग्ग० कालादेसेणं ज० बावीसं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावहिँसागरोवमाइंचउहि पुव्वकोडीहिं अन्भ० एवतियंजाव करेजा 1,78 सोचेव जहन्नकालट्ठितीएसु उववन्नो सच्चेववत्तव्वया जाव भवादेसोत्ति, काला० ज० कालादेसोवि तहेव जाव चउहिं पुव्वकोडीहिं अब्भ० ए० जाव क०२,७९ सो चेव उक्कोसकालद्वितीएसु उवव० सच्चेव लद्धी जाव अणुबंधोत्ति, भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० पंच भवग्ग०, कालादे० ज० तेत्तीसं सागरोवमाई दोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावठिं सागरोवमाइं तिहिं पुव्वकोडीहिं अन्भ० एवतियं०, 80 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ सच्चेव रयणप्पभपुढविजहन्नकालद्वितीयवत्तव्वया भा० जाव भवादेसोत्ति नवरं पढमसंघयणं णो इत्थिवेयगा, भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० सत्त भवग्ग०, काला० ज० बावीसं सागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावर्व्हिसागरोवमाइंचउहिं अंतोमुहुत्तेहिं अब्भ० ए० जाव क०४।८१सोचेव जहन्नकालट्ठितीएसु उववन्नो एवं सोचेवचउत्थो गमओ निरवसेसोभा० जाव कालादेसोत्ति 5 / 82 सोचेव उक्कोसकालट्ठितीएसु उववन्नो सच्चेव लद्धी जाव अणुबंधोत्ति भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० पंच भवग्गहणाई, काला० ज० तेत्तीसंसागरोवमाइंदोहिं अंतोमुहुत्तेहिं अब्भ०, उ० छावटुिं सागरोवमाई तिहिं अंतोमुहुत्तेहिं अब्भ० ए० कालं जाव क०६।८३ सो चेव अप्पणा उक्कोसकालट्ठितीओज० बावीससागरोवमट्ठिइएसु, उ० 8 // 1354 // Page #277 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1355 // 24 शतके उद्देशकः१ सूत्रम् 695 शकरप्रभादिषूत्पादः तेत्तीससागरोवमट्ठि० उव०८४ ते णं भंते! अवसेसा सच्चेव सत्तमपुढविपढमगमवत्तव्वया भाणियव्वा जावभवादेसोत्ति नवरं ठिती अणुबंधो यज० पुव्वकोडी, उ.विपु० सेसंतं चेव कालादेसेणंज० बावीसं सागरोवमाइंदोहिं पुव्वकोडीहिं अब्भ०, उ० छावहिँ सागरोवमाई चउहिं पुव्वकोडीहिं अन्भ० ए०जाव क०७।८५ सो चेव जहन्नकालट्ठितीएसु उववन्नो सच्चेव लद्धी संवेहोवि तहेव सत्तमगमगसरिसो८।८६ सोचेव उक्कोसकालट्ठितीएसुउववन्नोएसचेव लद्धीजाव अणुबंधोत्ति, भवादेसेणंज तिन्नि भवग्गहणाई, उ० पंच भवग्ग० काला० ज० तेत्तीससागरोवमाइंदोहिं पुव्वकोडीहिं अब्भ०, उ० छावहिँ सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भ० एवतियं कालं सेवेजा जाव करेजा // सूत्रम् 695 // पज्जत्ते त्यादि, लद्धी सच्चेव निरवसेसा भाणियव्वा परिमाणसंहननादीनां प्राप्तियैव रत्नप्रभायामुत्पित्सोरुक्ता सैव निरवशेषा शर्कराप्रभायामपि भणितव्येति, सागरोवमं अंतोमुहुत्तमब्भहियं ति द्वितीयायां जघन्या स्थितिः सागरोपममन्तर्मुहूर्त च सज्ञिभवसत्कमिति, उक्कोसेणं बारसे त्यादि द्वितीयायामुत्कृष्टतः सागरोपमत्रयं स्थितिस्तस्याश्चतुर्गुणत्वे द्वादश, एवं पूर्वकोटयोऽपि चतुर्ष सञ्जितिर्यग्भवेषु चतन एवेति / / 75 / / नेरइयठिइसंवेहेसु सागरोवमा भाणियव्व त्ति रत्नप्रभायामायुद्वरि / संवेधद्वारे च दशवर्षसहस्राणि सागरोपमंचोक्तं द्वितीयादिषु पुनर्जघन्यत उत्कर्षतश्चसागरोपमाण्येव वाच्यानि, यतः सागरमेगं / १तिय 2 सत्त 3 दस 4 य सत्तरस 5 तह य बावीसा 6 / तेत्तीसा 7 जावठिई सत्तसुवि कमेण पुढवीसु॥१॥तथा- जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया / तरतमजोगो एसो दसवाससहस्स रयणाए॥२॥इति रत्नप्रभागमतुल्या नवापिगमाः, कियडूरं यावत्? एकं सागरं त्रीणि सप्त दश च सप्तदश तथैव द्वाविंशतिः। त्रयस्त्रिंशत् सप्तस्वपि पृथ्वीसु क्रमेण यावस्थितिः॥१॥ या प्रथमायां ज्येष्ठा सा द्वितीयायां कनीयसी भणिता। एष तरतमयोगो रत्नायां दशवर्षसहस्राणि // 2 // // 1355 // Page #278 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1356 // इत्याह जाव छठ्ठपुढवि त्ति, चउगुणा कायव्व त्ति उत्कृष्ट कायसंवेधे इति, वालुयप्पभाए अट्ठावीसं, 'तत्र सप्त सागरोपमाण्युत्कर्षतः 24 शतके स्थितिरुक्ता सा च चतुर्गुणा अष्टाविंशतिः स्यात्, एवमुत्तरत्रापीति, वालुयप्पभाए पंचविहसंघयणि त्ति आद्ययोरेव हि पृथिव्योः उद्देशकः१ सूत्रम् 695 सेवार्तेनोत्पद्यन्ते, एवं चतुर्थी 4 पञ्चमी 3 षष्ठी 2 सप्तमीषु 1 एकैकं संहननंहीयत इति ॥अथ सप्तमपृथिवीमाश्रित्याह-पज्जत्ते शर्करप्रभात्यादि, इत्थिवेया न उववखंति त्ति षष्ठ यन्तास्वेव पृथिवीषु स्त्रीणामुत्पत्तेः जहन्नेणं तिन्नि भवग्गहणाई ति मत्स्यस्य दिघूत्पादः सप्तमपृथिवीनारकत्वेनोत्पद्य पुनर्मत्स्येष्वेवोत्पत्तौ उक्कोसेणं सत्त भवग्गहणाई ति मत्स्यो मृत्वा 1 सप्तम्यां गतः 2 पुनर्मत्सेयो जातः 3 पुनः सप्तम्यां गतः 4 पुनरपि मत्स्यः 5 पुनरपि तथैव गतः 6 पुनर्मत्स्यः 7 इत्येवमिति / कालोदेसेण मित्यादि, इह द्वाविंशतिः सागरोपमाणि जघन्यस्थितिकसप्तमपृथ्वीनारकसम्बन्धीनि अन्तर्मुहर्त्तद्वयं च प्रथमतृतीयमत्स्यभव सम्बन्धीति, छावहिँ सागरोवमाई ति वारत्रयं सप्तम्यां द्वाविंशतिसागरोपमायुष्कतयोत्पत्तेः चतस्रश्चपूर्वकोट्यश्चतुर्पुनारकभवान्तरितेषु मत्स्यभवेष्विति, अतो वचनाच्चैतदवसीयते- सप्तम्यां जघन्यस्थितिषूत्कर्षतस्त्रीनेव वारानुत्पद्यत इति, कथमन्यथैवंविधं भवग्रहणकालपरिमाणं स्यात्, इह च काल उत्कृष्टो विवक्षितस्तेन जघन्यस्थितिषु त्रीन् वारानुत्पादित एवं हि चतुर्थी , पूर्वकोटिर्लभ्यते, उत्कृष्टस्थितिषु पुनर्वारद्वयोत्पादनेन षट्षष्टिः सागरोपमाणां भवति पूर्वकोट्यः पुनस्तिन एवेति १॥७६८०॥सो चेव जहन्नकालट्ठिइएसु इत्यादिस्तु द्वितीयो गमः 2 सो चेव उक्कोसकालट्ठिइसु उववज्जेज्जा इत्यादिस्तु तृतीयः, तत्र च उक्कोसेणं पंच भवग्गहणाई ति त्रीणि मत्स्यभवग्रहणानि द्वे च नारकभवग्रहणे अतएव वचनादुकृष्टस्थितिषु सप्तम्यां // 1356 // वारद्वयमेवोत्पद्यत इत्यवसीयते 3 सो चेव जहन्नकालट्ठिईओ इत्यादिस्तु चतुर्थः 4 तत्र च सच्चेव रयणपप्पभपुढविजहन्नकालट्ठिइवत्तव्वया भाणियव्व त्ति सैव रत्नप्रभाचतुर्थगमवक्तव्यता भणितव्या नवरं-केवलमयं विशेषः, तत्र रत्नप्रभायांषट् संहननानि Page #279 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1357 // 24 शतके उद्देशकः१ सूत्रम् 696 मनुष्येभ्य उत्पादः त्रयश्च वेदा उक्ताः इह तु सप्तमपृथिवीचतुर्थगमे प्रथममेव संहननं स्त्रीवेदनिषेधश्च वाच्य इति ४,शेषगमास्तु स्वयमेव ऊह्याः॥ 81-85 // // 695 // मनुष्याधिकारे 87 जइ मणुस्सेहिंतो उववजंति किं सन्निम०हिंतो उव० असन्निम०हिंतो उववजंति?, गोयमा! सन्निमणुस्सेहितो उववजंति णो असन्नीम०हिंतो उव०,८८ जइसन्निम०हिंतो उव० किंसंखेजवासाउयसन्निमणुस्सेहितोउवव०, असंखेजवा० जाव उवव०?,गोयमा! संखेज्जवासाउयसन्निमणु०, णो असंखेन्जवासाउयजाव उव०, 89 जइ संखेन्जवासा जाव उव० किं पज्जत्तसंखेज्जवासाउय० अपज्जत्तसंखेज्जवासाउय०?, गोयमा! प०सं०वासाउय०, नो अप०सं०वासाउय जाव उव०, 90 प०सं०वासाउय० सन्निमणुस्से णं भंते!जे भविए नेरइएसु उववजित्तए सेणंभंते! कति पुढवीसुउव०?, गोयमा! सत्तसुपुढवीसुउव० सं० रयणप्पभाए जाव अहेसत्तमाए, 91 प०सं०वासा०सन्निमणुस्से णं भंते! जे भविए रयणप्पभाए पुढवीए ने० उववज्जित्तए से णं भंते! केवतिकालट्ठिइएसु उववजेज्जा?,गोयमा! जह० दसवाससहस्सट्टितीएसु, उ० सागरोवमट्टि० उव०, 92 ते णं भंते! जीवा एगसमएणं केवइया उव०?, गोयमा! ज० एक्को वा दो वा तिन्नि वा, उ० संखेज्जा उव०, संघयणा छ सरीरोगाहणा ज० अंगुलपुहुत्तं, उ० पंचधणुसयाई एवं सेसं जहा सन्निपंचिंतिरि०जोणियाणं जावभवादेसोत्ति, नवरं चत्तारिणाणा तिन्नि अन्नाणा भयणाए छ समुग्धाया केवलिवज्जा ठिती अणुबंधो य ज० मासपुहुत्तं, उ० पुव्वकोडी सेसं तं चेव कालादेसेणं ज० दसवाससहस्साई मासपुहुत्तमन्भहियाई, उ० चत्तारि सागरोवमाइंचउहिं पुव्वकोडीहिं अब्भ० एवतियंजाव करेजा 1,93 सोचेवजहन्नकालट्ठितीएसु उववन्नोसा चेव वत्तव्वया, नवरं कालादेसेणंज० दसवाससहस्साईमासपु०ब्भहियाई, उ० चत्तारिपुव्वकोडीओ चत्तालीसाए वाससहस्सेहिं अन्भहियाओ एवतियं 2, 94 सो चेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं कालादेसेणं ज० सागरोवमं मासपु०न्भहियं, उ० चत्तारि // 1357 // Page #280 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1358 // 24 शतके उद्देशकः१ सूत्रम् 696 मनुष्येभ्य उत्पादः सागरोवमाइंचउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं जाव करेज्जा 3, 95 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ एस चेव वत्तव्वया नवरं इमाइं पंच नाणत्ताई सरीरोगाहणा ज० अंगुलपुहुत्तं, उ०वि अंतिन्नि नाणा तिन्नि अन्नाणाई भयणाए पंच समुग्घाया आदिल्ला ठिती अणुबंधो य ज० मासपुहुत्तं, उ०वि मास० सेसं तं चेव जाव भवादेसोत्ति, कालादेसेणं ज० दसवाससहस्साई मासपुहुत्तमब्भहियाई, उ० चत्तारि सागरोवमाइंचउहिंमासपुहुत्तेहिं अब्भ० एवतियंजाव करेजा 4 / 96 सोचेवजहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया चउत्थगमगसरिसा णेयव्वा नवरं काला० ज० दसवाससहस्साई मासपु०ब्भहियाई, उ० चत्तालीसं वाससहस्साइंचउहि मासपुहुत्तेहिं अब्भ० ए० जाव क०५।९७ सोचेव उक्कोसकालट्टितीएसु उववन्नो एस चेव गमगो नवरं काला० ज० सागरोवमं मासपु०न्भहियं, उ० चत्तारि सागरोवमाइं चउहिं मासपुहुत्तेहिं अब्भ० ए० जाव क०६। 98 सो चेव अप्पणा उक्कोसकालहितीओजाओसोचेव पढमगमओणेयव्वोनवरं सरीरोगाहणाज० पंचधणुसयाई, उ०विपंचध०, ठिती ज० पुव्वकोडी, उ.विपु० एवं अणुबंधोवि, काला० ज० पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उ० चत्तारि सागरोवमाइंचउहिं पुव्वकोडीहिं अब्भहियाई ए० कालं जाव क०७। 99 सो चेव जहन्नकालट्ठितीएसु उववन्नो सच्चेव सत्तमगमगवत्तव्वया नवरं काला० ज० पुव्वकोडी दसहिं वाससहस्सेहिं अब्भ०, उ० चत्तारि पुव्वकोडीओ चत्तालीसाए वाससहिं अब्भहियाओ ए० कालं जाव क०८। 100 सोचेव उक्कोसकालट्ठितीएसुउववन्नो साचेव सत्तमगमगवत्तव्वया नवरं काला० ज० सागरोवमं पुव्वकोडीए अब्भहियं, उ० चत्तारि सागरोवमाइंचउहिं पुव्वकोडीहिं अब्भ० ए० कालं जाव क०९॥सूत्रम् 696 // 101 प०सं०वासाउयसन्निमणुस्से णं भंते! जे भविए सक्करप्पभाए पुढवीए नेरइएसुजाव उववजित्तए से णं भंते! केवति जाव उववज्जेज्जा?, गोयमा! ज० सागरोवमट्टितीएसु, उ० तिसागरोवमट्टितीएसु उव०, 102 ते णं भंते! सोचेव रयणप्पभपुढविगमओ // 1358 // Page #281 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गा श्रीअभयवृत्तियुतम् भाग-३ // 1359 // 24 शतके उद्देशकः१ सूत्रम् 697 नारकाणामुत्पादः णेयव्वो नवरं सरीरोगाहणा ज० रयणिपुहुत्तं, उ० पंचधणुसयाई, ठिती ज० वासपुहुत्तं, उ० पुव्वकोडी एवं अणुबंधोवि, सेसंतंचेव जाव भवादेसोत्ति, काला० ज० सागरोवमं वासपुहुत्तंअब्भहियं, उ० बारस सागरोवमाइंचउहि पुव्वकोडीहिं अब्भहियाई एवतियं जाव करेजा 1, एवं एसा ओहिएसुतिसुगमएसुमणूसस्स लद्धी नाणत्तं नेरइयट्ठिती कालादेसेणं संवेहं च जाणेज्जा 3, 103 से चेव अप्पणा जहन्नकालट्ठितीओ जाओ तिसुवि गमएसु एस चेव लद्धी, नवरं सरीरोगाहणा ज० रयणिपुहत्तं, उ०वि रय०, ठिती ज. वासपुहुत्तं, उ०वि वास० एवं अणुबंधोवि सेसं जहा ओहियाणं संवेहो सव्वो उवजुंजिऊण भाणियव्वो 4-5-6, 104 सो चेव अप्पणा उक्कोसकालट्ठितीओ तस्सवि तिसुवि गमएसु इमं णाणत्तं- सरीरोगाहणा ज० पंचधणुसयाई, उवि पंचध०, ठिती ज० पुव्वकोडी उ०वि पुव्व० एवं अणुबंधोवि सेसंजहा पढमगमए नवरं नेरइयठिई य कायसंवेहं च जाणेज्जा ९एवं जाव छट्ठपुढवी नवरं तच्चाए आढवेत्ता एक्वेक्कं संघयणं परिहायति जहेव तिरिक्खजोणियाणं कालादेसोवि तहेव नवरं मणुस्सट्ठिती भाणियव्वा // 105 प०सं०वासाउयसन्निमणुस्से णं भंते! जे भविए अहेसत्तमाए पुढविनेरइएसु उववजित्तए से णं भंते! केवतिकालट्ठितीएसु उववजेज्जा?,गोयमा! जबावीसं सागरोवमठितीएसु, उ० तेत्तीसं सागरोवमट्टितीएसु उव०, 106 ते णं भंते! जीवा एगसमएणं अवसेसोसोचेव सक्करप्पभापुढविगमओणेयव्वो नवरं पढमं संघयणं इत्थिवेयगान उव० सेसंतंचेव जाव अणुबंधोत्ति भवा० दो भवग्गहणाई, काला० ज० बावीसं सागरोवमाई वासपु०न्भहियाई, उ० तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भ० ए० जाव क०१, 107 सोचेवजहन्नकालट्ठितीएसु उववन्नोएसचेव वत्तव्वया नवरंनेरइयट्ठिति संवेहंचजाणेज्जा 2,108 सोचेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं संवेहं च जाणेजा 3, 109 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि तिसुविगमएसु एस चेव वत्तव्वया, नवरं सरीरोगाहणा ज० रयणिपुहुत्तं, उ०वि रय०, ठिती ज० वासपुहुत्तं उ०वि वास० एवं अणुबंधोवि संवेहो // 1359 // Page #282 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1360 // 24 शतके उद्देशकः१ सूत्रम् 696 मनुष्येभ्य उत्पादः सूत्रम् 697 नारकाणामुत्पादः उवणुजिऊण भा०६।११० सोचेव अप्पणा उक्कोसकालद्वितीओजाओ तस्सवि तिसुविगमएसुएसचेववत्तव्वया नवरंसरीरोगाहणा ज० पंचधणुसयाई, उ.विपंचध०, ठितीज० पुव्वकोडी, उ०वि पुव्व० एवं अणुबंधोविणवसुविएतेसुगमएसुनेरइयट्टिती संवेहं च जाणेजा सव्वत्थ भवग्गहणाइंदोन्नि जाव णवमगमए, काला० ज० तेत्तीसं सागरोवमाई पुव्वकोडीए अब्भ०, उ०वि ते० सा० पु० अब्भ० एवतियं कालं से० ए० कालं गतिरागतिं करेजा 9 / सेवं भंतेत्ति जाव विहरति॥सूत्रम् 697 // चउवीसतिमसए पढमो॥ 24-1 // उक्कोसेणं संखेज्जा उववजंति त्ति गर्भजमनुष्याणां सदैव सङ्ख्यातानामेवास्तित्वादिति, नवरं चत्तारि नाणाई ति अवध्यादौ प्रतिपतिते सति केषाश्चिन्नारकेषूत्पत्तेः, आह च चूर्णिकार:- ओहिनाणमणपज्जवआहारयसरीराणि लभ्रूणं परिसाडित्ता उववजंति त्ति, जहन्नेणं मासपुहुत्तं ति, इदमुक्तं भवति- मासद्वयान्तर्वायुनरो नरकं न याति दसवाससहस्साई ति जघन्यं नारकायुः मासपुहुत्तमब्भहियाई ति इह मासपृथक्त्वं जघन्यं नरकयायिमनुष्यायुः चत्तारि सागरोवमाईति उत्कृष्टं रत्नप्रभानारकभवचतुष्कायुः। चउहिं पुव्वकोडिहिं अब्भहियाई ति, इह चतस्रः पूर्वकोटयो नरकयायिमनुष्यभवचतुष्कोत्कृष्टायुः सम्बन्धिन्यः, अनेन चेदमुक्तंमनुष्यो भूत्वा चतुर एव वारानेकस्यां पृथिव्यां नारको जायते पुनश्च तिर्यगेव भवतीति // 92 // जघन्यकालस्थितिक औधिकेष्वित्यत्र चतुर्थे गमे इमाई पंच णाणत्ताइमित्यादि शरीरवगाहनेह जघन्येतराभ्यामङ्गलपृथक्त्वम्, प्रथमगमे तु सा जघन्यतोऽङ्गलपृथक्त्वमुत्कृष्टतस्तु पञ्च धनुःशतानीति 1 तथेह त्रीणि ज्ञानानि त्रीण्यज्ञानानि भजनया जघन्यस्थितिकस्यै 0 यद्यपि सामान्येन गर्भस्थस्य नरकगतावुत्पाद उभयसाधारणस्तथापि नारकमनुष्यनारकसंवेधेऽन्तर्मुहूर्तमानान्तरकालोक्तेः जातु नारकभवचतुष्कसंवेधकारकमनुष्योऽत्रैवंविधः स्यात् इति समाधेयम्। Page #283 -------------------------------------------------------------------------- ________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1361 // च नारकाणा षामेव भावात् , पूर्वं च चत्वारि ज्ञानान्युक्तानीति 2 तथेहाद्याः पञ्च समुद्धाता जघन्यस्थितिकस्यैषामेव सम्भवात् प्राक् 24 शतके षडुक्ता अजघन्यस्थितिकस्याहारकसमुद्धातस्यापि सम्भवात् 3 तथेह स्थितिरनुबन्धश्च ज० उ०तश्च मासपृथक्त्वं प्राक् च उद्देशकः१ सूत्रम् 696 स्थित्यनुबन्धो ज० मासपृथक्त्वमुत्कृष्टतस्तु पूर्वकोट्यभिहितेति, शेषगमास्तु स्वयमभ्यूह्याः॥९५॥ // 696 // मनुष्येभ्य शर्कराप्रभावक्तव्यतायां सरीरोगाहणा रयणिपुहुत्तं ति अनेनेदमवसीयते-द्विहस्तप्रमाणेभ्यो हीनतरप्रमाणा द्वितीयायां उत्पादः सूत्रम् 697 नोत्पद्यन्ते, तथा जहण्णेणं वासपुहुत्तं ति अनेनापि वर्षद्वयायुष्केभ्यो हीनतरायुष्का द्वितीयायां नोत्पद्यन्त इत्यवसीयते, एवं एसा ओहिएसु तिसु गमएसु मणूसस्स लद्धी ति 'ओहिओ ओहिएसु१ ओहिओ जहन्नहितीएसु 2 ओहिओ उक्कोसट्ठिईएसु ३'त्ति एत मुत्पादः औधिकास्त्रयो गमाः 3 // 102 // एतेषु एषा अनन्तरोक्ता मनुष्यस्य लब्धि परिमाणसंहननादिप्राप्तिः, नानात्वं त्विदं- यदुत नारकस्थितिं कालादेशेन कायसंवेधं च जानीयाः, तत्र प्रथमगमे स्थित्यादिकं लिखितमेव द्वितीये त्वौघिको जघन्यस्थितिष्वित्यत्र नारकस्थितिर्जघन्येतराभ्यां सागरोपमं कालतस्तु संवेधोज० वर्षपृथक्त्वाधिकं सागरोपममुत्कृष्टतस्तु सागरोपमचतुष्टयं चतुःपूर्वकोट्याधिकम्, तृतीयेऽप्येवमेव नवरं सागरोपमस्थाने ज० सागरोपमत्रयम्, सागरोपमचतुष्टयस्थाने / तूत्क०, सागरोपमद्वादशकं वाच्यमिति, सो चेवे त्यादि चतुर्थादिगमत्रयम्, तत्र च संवेहो उवजुज्जिऊण भाणियव्वो त्ति, सह चैवं- जघन्यस्थितिक औधिकेष्वित्यत्र गमे संवेधः कालादेशेन ज. सागरोपमं वर्षपृथक्त्वाधिकं उ•तु द्वादश सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, जघन्यस्थितिको जघन्यस्थितिकेष्वित्यत्र जघन्येन कालतः कायसंवेधः सागरोपमं // 1361 // वर्षपृथक्त्वाधिक उ०तु चत्वारि सागरोपमाणि वर्षपृथक्त्वचतुष्काधिकानि, एवं षष्ठगमोऽप्यूह्यः, सो चेवे त्यादि सप्तमादिगमत्रयम् / / 109 // तत्र च इमं नाणत्त मित्यादि,शरीरावगाहना पूर्वं हस्तपृथक्त्वं धनुः शतपञ्चकं चोक्तेह तु धनुःशतपञ्चकमेव, Page #284 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1362 // एवमन्यदपि नानात्वमम्यूह्यम्। मणुस्सठिई जाणियव्व त्ति तिर्यस्थितिर्जघन्याऽन्तर्मुहूर्त्तमुक्ता मनुष्यगमेषु तुमनुष्यस्थितिख़तव्या साच जघन्या द्वितीयादिगामिनां वर्षपृथक्त्वमुत्कृष्टा तु पूर्वकोटीति // सप्तमपृथिवीप्रथमगमे तेत्तीसं सागरो वमाई पुव्वकोडीए अब्भहियाइंत्ति इहोत्कृटः कायसंवेध एतावन्तमेव कालं भवति सप्तमपृथिवीनारकस्य तत उद्वृत्तस्य मनुष्येष्वनुत्पादेन भवद्वयभावेनैतावत एव कालस्य भावादिति / / 110 // // 697 // चतुर्विंशतितमशते प्रथमः // 24-1 // 24 शतके उद्देशक:२ सूत्रम् 698 असुराणामुत्पादः ॥चतुर्विंशशतके द्वितीयोद्देशकः॥ व्याख्यातः प्रथमोद्देशकः, अथ द्वितीयोव्याख्यायते, सम्बन्धस्तु जीवपदे इत्यादिपूर्वोक्तगाथानिदर्शित एव, एवं सर्वोद्देशकेष्वपि, अस्य चेदमादिसूत्रं १रायगिहेजाव एवं वयासी-असुरकुमाराणंभंते! कओहिंतो उववखंति किं नेरइएहिंतो उवव० तिरि० मणु० देवेहितो उववजंति?, गोयमा! णो णेरइएहितो उवव० तिरि० मणुस्सेहिंतो उवव० नो देवेहितो उवव० एवं जहेव नेरइयउद्देसए जाव 2 पजत्तअसन्निपंचिंदितिरिक्खजोणिएणं भंते! जे भविए असुरकुमारेसुउववजित्तए सेणं भंते! केवतिकालट्ठितीएसुउववजेज्जा?,गोयमा! जहन्नेणं दसवाससहस्सद्वितीएसु, उक्कोसेणं पलिओवमस्स असंखेजइभागट्ठितीएसु उवव०, 3 तेणं भंते! जीवा एवं रयणप्पभागमगसरिसा णववि गमा भाणियव्वा नवरं जाहे अप्पणा जहन्नकालट्ठितीओ भवति ताहे अज्झवसाणा पसत्था णो अप्पसत्था तिसुवि गमएसु अवसेसं तं चेव 9 // 4 जइ सन्निपंचिंदियतिरिक्खजोणिएहिंतो उव० किं सं०वासाउयसन्निपंचिंदियजाव उव० असंखेन्जवासा० // 136 Page #285 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1363 // 24 शतके उद्देशकः 2 सूत्रम् 698 असुराणामुत्पादः उव०?, गोयमा! संखेजवासाउय जाव उव० असंखेज वासा० जाव उवव०,५ असंखेन्जवासाउ० सन्निपंचि० तिरि० जो भंते! जे भविए असुरकु० उवव० से णं भंते! केवइकालट्ठितीएसु उववजेजा?, गोयमा! ज० दसवाससहस्सद्वितीएसु उववजिजा, उ० तिपलिओवमद्वितीएसु उव०?,६ ते णं भंते! जीवा एगसमएणं पुच्छा, गोयमा! ज० एक्को वा दो वा तिन्नि वा, उ० संखेज्जा उवव० वयरोसभनारायसंघयणी ओगाहणा ज० धणुपुहुत्तं, उ० छ गाउयाइंसमचउरंससंठाणसंठिया प०, चत्तारिलेस्साओ आदिल्लाओ, णो सम्मदिट्ठी, मिच्छादिट्ठी, णो सम्मामिच्छादिट्ठी णो णाणी, अन्नाणी नियमं दुअन्नाणी मतिअन्नाणी सुयअन्नाणी य, जोगो तिविहोवि, उवओगो दुविहोवि, चत्तारि सन्नाओ चत्तारि कसाया, पंच इंदिया, तिन्नि समुग्घाया आदिल्लगा, समोहयावि मरंति असमोहयावि मरंति, वेदणा दुविहावि, सायावेयगा असायावेयगा, वेदो दुविहोवि इत्थिवेयगावि पुरिसवेयगावि, णो नपुंसगवेदगा ठिती ज० साइरेगा पुव्वकोडी, उ० तिन्नि पलिओवमाइं अज्झवसाणा पसत्थावि अप्प०वि अणुबंधो जहेव ठिती कायसंवेहो भवादेसेणं दो भवग्गहणाई काला० ज० सातिरेगा पुव्वकोडी दसहि वाससहस्सेहिं अब्भहिया, उ० छप्पलिओवमाई एवतियं जावकरेजा 1, 7 सोचेवजहन्नकालट्ठितीयएसु उववन्नो एस चेव वत्तव्वया नवरं असुरकुमारद्वितीति संवेहं च जाणेजा 2,8 सोचेव उक्कोसकालट्ठितीएसु उववन्नो ज० तिपलिओवमद्वितीएसु, उ०वि तिपलि० उवव० एस चेव वत्तव्वया, नवरं ठिती से ज० तिन्नि पलिओवमाइं, उ०वि तिन्नि पलि० एवं अणुबंधोवि, कालादे० ज० छप्पलिओवमाई, उ०वि छप्पलि. एवतियं सेसंतंचेव ३,९सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ ज० दसवाससहस्सट्टितीएसु, उ० सातिरेगपुव्वकोडी आउ० अप्प० उवव०,१० तेणं भंते! अवसेसंतंचेव जाव भवादेसोत्ति, नवरं ओगाहणा ज० धणुहपुहत्तं, उ० सातिरेगंधणुसहस्सं, ठिती ज० सातिरेगा पुव्वकोडी, उ.वि सातिरेगा पुव्वकोडी एवं अणुबंधोवि, कालादेसेएणं ज० सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उ० सातिरेगाओ // 1363 // Page #286 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गा श्रीअभय वृत्तियुतम् भाग-३ // 1364 // 24 शतके उद्देशक:२ सूत्रम् 698 असुराणामुत्पादः दो पुव्वकोडीओएवतियं 4,11 सो चेव अप्पणा जहन्नकालट्ठितीएसु उववजेजा एस चेव वत्तव्वया नवरं असुरकुमारट्टिइं संवेहंच जाणेजा 5,12 सोचेव उक्कोसकालट्ठितीएसु उवव० जह० सातिरेगपुव्वकोडिआउएसु, उ०विसापु० आउएसु उव० सेसंतंचेव, नवरं कालादे० ज० सातिरेगाओ दो पुव्वकोडीओ, उ०वि सा० दो पु० एवतियं कालं सेवेजा 6,13 सो चेव अप्पणा उक्कोसकालट्ठितीओजाओ सोचेव पढमगमगो भाणियव्वो, नवरं ठितीज तिन्नि पलिओवमाइंउ०वि तिन्नि पलि. एवं अणुबंधोवि कालादे० ज० तिन्नि पलिओवमाइंदसहिं वाससहस्सेहिं अब्भ०, उ० छ पलिओवमाइंएवतियं 7, 14 सोचेवजहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं असुरकुमारहिती संवेहं च जाणिज्जा 8, 15 सो चेव उक्कोसकालहितीएसु उववन्नो ज० तिपलिओवमाइं, उ० तिपलिओव० एसचेव वत्तव्वया, नवरं काला० ज० छप्पलिओवमाइंएवतियं 9 // 16 जइसंखेजवासाउयसन्निपंचिंदियजाव उववजंति किंजलचर० एवंजाव पजत्तसंखेज्जवासाउयसन्निपंचिंदियतिरिक्खजोणिएणंभंते!जे भविए असुरकु० उव० से णं भंते! केवइयकालद्वितीएसु उवव०?, गोयमा! ज० दसवासहितीएसु, उ० सातिरेगसागरोवमट्टितीएसु उवव०, 17 ते णं भंते! जीवा एगसमएणं एवं एतेसिं रयणप्पभपुढविगमगसरिसा नव गमगाणेयव्वा, नवरं जाहे अप्पणा जहन्नकालट्ठिइओ भवइ ताहे तिसुविगमएसुइमंणाणत्तं चत्तारिलेस्साओ अज्झवसाणा पसत्था नो अप्पसत्था सेसंतंचेव संवेहो सातिरेगेण सागरोवमेण कायव्वो 9 // 18 जइ मणुस्सेहिंतो उववखंति किं सन्निमणुस्सेहितो असन्निम०हिंतो?, गोयमा! सन्निम०हितो नो असन्निम०हितो उव०, 19 जइ सन्निमहिंतो उव० किं संखेजवासाउयसन्निम०हिंतो उवव० असंवा०सन्निम०हिंतो उवव०?, गोयमा! सं०वासाउयजाव उव०, असंखेज्जवासाउयजाव उववजंति, 20 असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए असुरकुमारेसु उववजित्तए सेणं भंते! केवतिकालद्वितीएसु उव०?, गोयमा! जह० दसवाससहस्सट्टितीएसु, उक्को तिपलिओवमट्टितीएसु उव०, Page #287 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1365 // 24 शतके उद्देशकः 2 सूत्रम् 698 असुराणामुत्पादः एवं असंखेन्जवासाउयतिरिक्खजोणियसरिसा आदिल्ला तिन्नि गमगा नेयव्वा, नवरंसरीरोगाहणा पढमबितिएसुगमएसुज० सातिरंगाई पंचधणुसयाई, उ० तिन्नि गाउयाइंसेसंतंचेव, तईयगमे ओगाहणा ज० तिन्नि गाउयाई, उ०वि तिन्नि गा० सेसंजहेव तिजोणियाणं 3, 21 सोचेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि ज०कालट्ठितियति जोणियसरिसा तिन्नि गमगा भा०, नवरं सरीरोगा० तिसुविगमएसुजह साइरेगाईपंचधणुसयाई, उ०वि सा० पंचध० सेसंतंचेव 6, 22 सोचेव अप्पणा उक्कोसकालट्ठितीओ जाओ तस्सवि ते चेव पच्छिल्लगा तिन्नि गमगा भा० नवरं सरीरोगा० तिसुविगमएसुज० तिन्नि गाउयाई, उ०वि तिन्नि गा० अवसेसंतं चेव 9 // 23 जइ सं०वा०सन्निम०हिंतो उव० किं पज्जत्तसंखेज्जवासाउय० अप०सं०वासाउय०?, गोयमा! पज्जत्तसंखेन्ज०, णो अपज्जत्तसंखेन्ज० २४प०सं०वा सन्निमणुस्सणंभंते! जे भविए असुरकुमारेसुउववजित्तए सेणं भंते! केवतिकालट्ठितीएसु उव०?, गोयमा! ज० दसवाससहस्सट्टितीएसु, उ० साइरेगसागरोवमट्टितीएसु उव० 25 ते णं भंते! जीवा एवं जहेव एतेसिं रयणप्पभाए उववजमाणाणंणव गमगा तहेव इहविणव गमगा भणियव्वा णवरं संवेहोसातिरेगेण सागरोवमेण कायव्वो सेसंतंचेव 9 सेवं भंते! रत्ति॥सूत्रम् 698 // 24-2 // रायगिहे इत्यादि, उक्कोसेणं पलिओवमस्स असंखेज्जइभागट्ठिइएसु उववज्जेजत्ति, इह पल्योपमासङ्खयेयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः संमूर्छिमस्योत्कर्षतः पूर्वकोटीप्रमाणामायुर्भवति, सचोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्बध्नाति नातिरिक्तम्, अत एवोक्तं चूर्णिकारेण उक्कोसेणं स तुल्लपुव्वकोडीआउयत्तं निव्वत्तेइ, न य समुच्छिमो पुव्वकोडीआउयत्ताओ परोअत्थित्ति // 3 // असङ्ख्यातवार्षायुःसज्ञिपञ्चेन्द्रियतिर्यग्गमेषु उक्कोसेणं तिपलिओवमट्ठिइएसु उववज्जेज्जत्ति, इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तम्, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यातवर्षायुषो भवन्ति, ते च स्वायुःसदृशं देवायुर्बध्नन्तीति संखेज्जा उववजंति // 1365 // Page #288 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 24 शतके उद्देशकः२ सूत्रम् 698 असुराणामुत्पादः भाग-३ // 1366 // त्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात् / / 4-5 / / वयरोसहनारायसंघयणी ति, असङ्ख्यातवर्षायुषां यतस्तदेव भवतीति, जहन्नेणं धणुहपुहुत्तं ति इदं पक्षिणोऽधिकृत्योक्तम्, पक्षिणामुत्कृष्टतो धनुःपृथक्त्वप्रमाणशरीरत्वात्, आह च धणुयपुहत्तं पक्खिसु त्ति असङ्घयातवर्षायुषोऽपि ते स्युर्यदाह पलियअसंखेज्जपक्खीसु त्ति पल्योपमासयेयभागः पक्षिणामायुरिति, उक्कोसेणं छ गाउयाइं ति, इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तम्, नो नपुंसगवेयग त्ति असङ्ख्यातवर्षायुषो / हि नपुंसकवेदा न संभवन्त्येवेति, उक्कोसेणं छप्पलिओवमाइं ति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवसम्बन्धीनीत्येवं षट्, न च देवभवादुद्वृतः पुनरप्यसङ्ख्यातवर्षायुष्केषूत्पद्यत इति // 6 // सो चेव अप्पणा जहन्नकालद्वितीओ इत्यादिश्चतुर्थोगमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोट्यायुःसच पक्षिप्रभृतिकः प्रक्रान्तः उक्कोसेणं सातिरेगपुव्व-8 कोडिआउए सो त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेकं पूर्वकोटिरायुस्ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याधुक्तमिति // 9 // उक्कोसेणं सातिरेगं धणुसहस्सं ति यदुक्तं तत् सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते, तथाहि-इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः सच सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात्, एवंविधश्च हस्त्यादिः सप्तमकुलकरप्राक्काले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुःशतान्युच्चैस्त्वं तत्प्राक्कालभाविनांचतानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्द्विगुणोच्छ्राया अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, सातिरेगाओ दो पुव्वकोडीओ इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुरभवसत्केति 4 // 10 // असुरकुमारट्ठिई संवेहं च जाणिज्ज त्ति तत्र जघन्याऽसुरकुमार 0 पक्षिषु धनुष्पृथक्त्वम्। // 1366 // Page #289 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1367 // 24 शतके उद्देशकः२ सूत्रम् 698 असुराणामुत्पादः स्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति 5, शेषगमास्तु स्वयमेवाभ्यूह्याः // 11 // एवमुत्पादितोऽसङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते जइ संखेज्जे त्यादि, उक्कोसेणं सातिरेगसागरोवमद्वितीएसु त्ति यदुक्तं तलिनिकायमाश्रित्येति तिसुविगमएसुत्ति जघन्यकालस्थितिकसम्बन्धिषु औधिकादिषु चत्तारि लेसाओ त्ति रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिम्रस्ता उक्ता एषु पुनस्ताश्चतस्रः, असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रत्नप्रभापृथिवीगामिनांजघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानीह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, संवेहो सातिरेगेण सागरोवमेण कायव्वो त्ति रत्नप्रभागमेषु सागरोपमेण संवेध उक्तः असुरकुमारगमेषु तु सातिरेकसागरोपमेणासौ कार्यो बलिपक्षापेक्षया तस्यैव भावादिति // 16-17 // अथ मनुष्येभ्योऽसुरानुत्पादयन्नाह जइ मणुस्सेहिंतो इत्यादि, उक्कोसेणं तिपलिओवमट्ठिइएसु त्ति देवकुर्वादिनरा ह्युत्कर्षतः स्वायुःसमानस्यैव देवायुषो बन्धका अतः तिपलिओवमट्ठिइएस्वित्युक्तम्, नवरं सरीरोगाहणे त्यादि तत्र प्रथम औधिक औषिकेषु द्वितीयस्त्वौघिको जघन्यस्थितिष्विति, तत्रौघिकोऽसङ्ख्यातवर्षायुर्नरोज सातिरेकपञ्चधनुःशतप्रमाणो भवति यथा सप्तमकुलकरप्राक्कालभावी मिथुनकनर उ० त्रिगव्यूतमानो यथा देवकुर्वादिमिथुनकनरः, स च प्रथमगमे द्वितीये च द्विविधोऽपि संभवति, तृतीये तु त्रिगव्यूतावगाहन एव यस्मादसावेवोत्कृष्टस्थितिषु पल्योपमत्रयायुष्केषूत्पद्यत उ० स्वायुः समानायुर्बन्धकत्वात्तस्येति // 19-20 // अथ सङ्ख्यातवर्षायुःसज्ञिमनुष्यमाश्रित्याह जइ संखेन्जे त्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावगन्तव्यमिति // 23 // // 698 // चतुर्विंशतितमशते द्वितीयः॥ 24-2 // // 1367 // Page #290 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयः वृत्तियुतम् भाग-३ // 1368 // 24 शतके उद्देशकः३ सूत्रम् 699 नागानामुत्पादः सुर्वर्णादीनामुत्पादः ॥चतुर्विंशशतके तृतयोद्देशकः॥ तृतीयस्तु १रायगिहे जाव एवं वयासी- नागकुमारा णं भंते! कओहिंतो उववजंति किं नेरइएहिंतो उववखंति तिरि० मणु० देवेहितो उववजंति?,गोयमा! णो णेरइएहिंतो उव०, तिरिक्खजोणिय० मणुस्सेहिंतो उव०, नो देवेहिंतो उव०, 2 जइ तिरिक्ख एवं जहा असुरकुमाराणं वत्तव्वया तहा एतेसिंपि जाव असन्नीति, 3 जइ सन्निपंचिंदियतिरिक्खजोणिएहितो किं संखेज्जवासाउय० असंखेजवासाउय०?, गोयमा! संखेज्जवासाउय० असंखेजवासाउय० जाव उव०, 4 असंखिजवा०सन्निपंचिंति जोणिएणं भंते! जे भविए नागकुमारेसु उववज्जित्तए सेणंभंते! केवतिकालट्ठिती०?, गोयमा! ज० दसवाससहस्सट्ठितिएसु, उ० देसूणदुपलिओवमद्वितीएसु उव०, 5 तेणंभंते! जीवा अवसेसो सोचेव असुरकुमारेसु उववजमाणस्स गमगोभाणियव्वोजाव भवादेसोत्ति, कालादेसेणं ज० सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उ० देसूणाई पंच पलिओवमाइं एवतियं जाव करेज्जा 1, 6 सो चेव जहन्नकालद्वितीएसु उववन्नो एस चेव वत्तव्वया नवरंणागकुमारद्वितीं संवेहं च जाणेजा 2, 7 सोचेव उक्कोसकालट्ठितीएसु उववन्नो तस्सवि एस चेव वत्तव्वया, नवरं ठिती ज० देसूणाइंदो पलिओवमाइं, उ० तिन्नि पलि० सेसंतंचेव जाव भवादेसोत्ति, काला० ज० देसूणाईचत्तारि पलि०, उ० देसूणाई पंच पलि एवतियं कालं 3, 8 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सवि तिसुवि गमएसुजहेव असुरकुमारेसु उववज्जमाणस्स जहन्नकालट्ठितियस्स तहेव निरवसेसं६, ९सोचेव अप्पणा उक्कोसकालट्टितीओ जातो तस्सवि तहेव तिन्नि गमगा जहा असुरकुमारेसु उववजमाणस्स नवरं नागकुमारद्वितीं संवेहं च जाणेजा सेसं तं चेव 9 // 10 जइ संखेज्जवासाउयसन्निपंचिंदियजाव किं पज्जत्तसंखेज्जवासाउय० अपज्जत्तसंखे०?, गोयमा! प०सं०वासाउयंणो अप०सं०वासाउय० // 1368 // Page #291 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1369 // 24 शतके उद्देशकः३ सूत्रम् 699-700 नागानामुत्पादः सुर्वर्णादीनामुत्पादः 11 प०सं०वासाउयजाव जे भविए णागकुमारेसु उववञ्जित्तए से णं भंते! केवतिकालट्ठितीएसु उव०, एवं जहेव असुरकुमारेसु उववज्जमाणस्सवत्तव्वया तहेव इहविणवसुविगमएसु, णवरंणागकुमारट्ठित्तिं संवेहंच जाणेजा, सेसंतंचेव 9 // 12 जइमणुस्सेहितो उव० किं सन्निमणु० असन्नीमणु?, गोयमा! सन्निमणु०, णो असन्निमणुस्से०, जहा असुरकुमारेसु उववज्जमाणस्स जाव 13 असंखेजवासाउयसन्निमणुस्सेणं भंते! जे भविए णागकुमारेसु उववञ्जित्तए से णं भंते! केवतिकालट्ठितीएसु उव०?, गोयमा! ज० दस वाससहस्सं, उ० देसूणाइंदो पलिओवमाइंएवं जहेव असंखेजावासाउयाणं तिजोणियाणंनागकुमारेसु आदिल्ला तिन्नि गमगा तहेव इमस्सवि , नवरं पढमबितिएसुगमएसुसरीरोगाहणाज० सातिरेगाईपंचधणुसयाई, उ० तिन्नि गाउयाई, तइयगमे ओगाहणा ज० देसूणाइंदो गाउयाई, उ० तिन्नि गा० सेसंतंचेव 3, 14 सोचेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्स तिसुवि गमएसु जहा तस्स चेव असुरकुमारेसु उववज्जमाणस्स तहेव निरवसेसं 6, 15 सोचेव अप्पणा उक्कोसकालद्वितीओजाओ तस्स तिसुवि गमएसु जहा तस्स चेव उक्कोसकालट्ठितियस्स असुरकुमारेसु उववज्जमाणस्स नवरंणागकुमारट्ठिति संवेहं च जाणेजा, सेसंतं चेव 9 // 16 जइ संखेन्जवासाउयसन्निमणु० किं पज्जत्तसंखेज० अपज्जत्तसं०?, गोयमा! पज्जत्तसंखे० णो अपजत्तसंखे०,१७ पज्जत्तसंखेजवासाउयसन्निमणुस्से णं भंते! जे भविए णागकुमारेसु उववजित्तए से णं भंते! केवति?, गोयमा! ज० दसवाससहस्सं, उ० देसूण दो पलिओवमट्टिती एवं जहेव असुरकुमारेसु उववज्जमाणस्स सच्चेव लद्धी निरवसेसा नवसुगमएसुणवरंणागकुमारट्ठितिं संवेहं च जाणेज्जा सेवं भंते! रत्ति ॥सूत्रम् ६९९॥चउवीसतिमे सए ततिओ समत्तो॥२४-३॥ ___ अवसेसा सुवन्नकुमाराई जाव थणियकुमारा एए अट्ठवि उद्देसगा जहेव नागकुमारा तहेव निरवसेसा भाणियव्वा, सेवं भंते! सेवं भंतेत्ति // सूत्रम् ७००॥चउवीसतिमे सते एक्कारसमो उद्देसो समत्तो / / 24-11 // // 1 9 // Page #292 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1370 // 699-700 नागानामुत्पादः रायगिहे इत्यादि, उक्कोसेणं देसूणदुपलिओवमट्ठिईएसु त्ति यदुक्तं तदौदीच्यनागकुमारनिकायापेक्षया, यतस्तत्र द्वे देशोने , 24 शतके पल्योपमे उत्कर्षत आयुः स्यात्, आह च दाहिण दिवड्डपलियं दो देसूणुत्तरिल्लाणं / इति उत्कृष्टसंवेधपदे देसूणाई पंच पलिओवमाई उद्देशकः 3 सूत्रम् ति पल्योपमत्रयं असङ्ख्यातवर्षायुस्तिर्यक्सम्बन्धि द्वे च देशोने ते नागकुमारसम्बन्धिनी इत्येवं यथोक्तं मानं भवतीति // 4 // द्वितीयगमे नागकुमारठिई संवेहं च जाणेज त्ति तत्र जघन्या नागकुमारस्थितिर्दश वर्षसहस्राणि संवेधस्तु कालतो जघन्याल सातिरेकपूर्वकोटी दशवर्षसहस्राधिका उत्कृष्टः पुन: पल्योपमत्रयं तैरेवाधिकमिति // 6 // तृतीयगमे उक्कोसकालट्ठिइएसु त्ति सुर्वर्णादीनादेशोनद्विपल्योपमायुष्केष्वित्यर्थः, तथा ठिई जहन्नेणं दो देसूणाई पलिओवमाई ति यदुक्तं तदवसर्पिण्यां सुषमाभिधान मुत्पादः द्वितीयारकस्य कियत्यपि भागेऽतीतेऽसङ्ख्यातवर्षायुषस्तिरश्चोऽधिकृत्योक्तम्, तेषामेवैतत्प्रमाणायुष्कत्वादेषामेव च स्वायुःसमानदेवायुर्बन्धकत्वेनोत्कृष्टस्थितिषु नागकुमारेषूत्पादात्, तिन्नि पलिओवमाइंति, एतच्च देवकुर्वाद्यसङ्ख्यातजीवितिर-8 वोऽधिकृत्योक्तम्, ते च त्रिपल्योपमायुषोऽपि देशोनद्विपल्योपममानमायुर्बध्नन्ति यतस्ते स्वायुषः समं हीनतरं वा तद्बध्नन्ति तु महत्तरमिति / / 7 / / अथ सङ्ख्यातजीविनं सज्ञिपञ्चेन्द्रियतिर्यञ्चमाश्रित्याह जइ संखेज्जवासाउए इत्यादि, एतच्च पूर्वोक्तानुसारेणावगन्तव्यमिति // 10 // // 699-700 // चतुर्विंशतितमशते तृतीयः // 24-3 // एवमन्येऽष्टावित्येवमेकादश // 24-11 // // 1370 // दाक्षिणात्यानां सार्द्ध पल्यं औत्तराहाणानां द्वे देशोने। 0 देशोनानि पञ्च पल्योपमानि Page #293 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1371 // 24 शतके उद्देशक: 12 सूत्रम् 701 पृथ्व्याउत्पादः ॥चतुर्विंशशतके द्वादशमोद्देशकः॥ अथ पृथिवीकायिकोद्देशको द्वादश: १पुढविकाइया णंभंते! कओहिंतो उवव० किं नेरइएहिंतो उववजंति, तिरिक्ख० मणुस्स० देवेहितो उववजंति?, गोयमा! णो णेरइएहिंतो उवव०,तिरिक्ख० मणुस्स० देवेहितोवि उव०,२ जइ तिजोणिए किं एगिदियति जोणिए एवं जहा वक्कंतीए उववाओ जाव जइ बायरपुढविक्काइयएगिदियति जोणिएहितो उव० किं पज्जत्तबादरजाव उव० अपज्जत्तबादरपुढवि?, गोयमा! पज्जत्तबादरपुढवि अपजत्तबादरपुढविकाइ० जाव उव०, 3 पुढविक्काइए णं भंते! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते! केवतिकालद्वितीएसुउव०?,गोयमा! ज० अंतोमुत्तद्वितीएसु, उ० बावीसवाससहस्सद्वितीएसु उव०,४ तेणंभंते! जीवा एगसमएणं पुच्छा, गोयमा! अणुसमयं अविरहिया असंखेना उव० छेवट्ठसंघयणी सरीरोगाहणा ज० अंगुलस्स असंखेज्जइभागं, उ०वि अं० असं०भागं, मसूरचंदसंठिया चत्तारि, लेस्साओणो, सम्मदिट्ठी, मिच्छादिट्ठी, णोसम्मामिच्छादिट्ठी, णोणाणी, अन्नाणी दो अन्नाणा नियम, णो मणजोगी, णो वइजोगी, कायजोगी उवओगो दुविहोवि, चत्तारि सन्नाओ चत्तारि कसाया, एगेफासिंदिए पन्नत्ते, तिन्नि समुग्घाया, वेदणा दुविहा, णो इत्थिवेदगा, णो पुरिसवेदगा, नपुंसगवेदगा, ठितीए ज० अंतो०, उ० बावीसं वाससहस्साई, अज्झवसाणा पसत्थावि अपसत्थावि, अणुबंधो जहा ठिती १,५सेणं भंते! पुढविकाइए पुणरवि पुढविकाइएत्ति केवतियं कालं सेवेजा?, के० कालं गतिरागतिं करेजा?, गोयमा! भवादेसेणंज० दो भवग्गहणाई, उ० असंखेल्जाइंभवग्ग०,कालादेसेणंज० दो अंतोमुहुत्ता, उ० असंखेज्जं कालं एवतियं जाव करेजा 1,6 सो चेव जहन्नकालट्ठितीएसु उववन्नो ज० अंतोमुहुत्तठितीएसु उ० वि अंतो० एवं चेव वत्तव्वया निरवसेसा 2,7 सोचेव उक्कोसकालट्ठितीएसु उववन्नोज० बावीसवाससहस्सट्ठितीएसुउ०वि बावीसवास० // 1371 // Page #294 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1372 // 24 शतके उद्देशकः 12 सूत्रम् 701 पृथ्व्या उत्पादः सेसंतंचेव जाव अणुबंधोत्ति,णवरंज० एक्कोवा दो वा तिन्निवा, उ० संखेज्जा वा असंखेजा वा उवव०, भवादे० ज० दो भवग्गहरू, उ० अट्ठ भवग्गह०, कालादे० ज० बावीसं वाससह० अंतोमुत्तमब्भहि०, उ० छावत्तरिं वाससहस्सुत्तरं सयसहस्सं एवतियं कालं जाव करेजा 3, 8 सोचेव अप्पणा जहन्नकालट्ठितीओजाओसोचेव पढमिल्लओगमओ भाणियव्वो नवरं लेस्साओ तिन्नि ठिती ज० अंतो०, उ०वि अंतो०, अप्पसत्था अज्झवसाणा, अणुबंधो जहा ठिती सेसंतंचेव 4, ९सो चेव जहन्नकालट्टितीएसु उववन्नो एसो चेव चउत्थगमगवत्तव्वया भा०५, 10 सोचेव उक्कोसकालट्टितीएसु उववन्नो एस चेव वत्तव्वया नवरंज० एक्को वा दो वा तिन्नि वा, उ० संखे० असंखेज्जा वा जाव भवादेसेणं ज० दो भवग्गहणाई, उ० अट्ट भवग्ग० काला० ज० बावीसवाससहस्साई अंतोमु०भहियाई, उ० अट्ठासीईवाससहस्साइंचउहि अंतोमुहत्तेहिं अब्भ० एवतियं०६,११ सोचेव अप्पणा उक्कोसकालट्ठितीओ जाओ एवं तइयगमगसरिसो निरवसेसो भा० नवरं अप्पणा से ठिई ज० बावीसवाससहस्साई, उ०वि बा० वा० 7, 12 सो चेव जहन्नकालट्ठितीएसु उववन्नोज० अंतो०, उ०वि अंतो०, एवं जहा सत्तमगमगोजाव भवादेसो, काला० ज० बावीसं वाससहस्साई अंतोमुत्तमब्भ०, उ० अट्ठासीईवाससहस्साईचउहिं अंतोमुत्तेहिं अब्भ० एवतियं०८,१३ सोचेव उक्कोसकालट्ठितीएसु उववन्नो ज० बावीसवाससहस्सद्वितीएसुउ०वि बावीस० एस चेव सत्तमगमगवत्तव्वया जाणियव्वा जावभवादेसोत्ति कालादे० ज० चोयालीसं वाससहस्साई, उ० छावत्तरिवाससहस्सुत्तरंसयसहस्सं एवतियं 9 // 14 जइ आउक्काइयएगिदियति जोणिएहितोउव० किं सुहुमआऊ. बादरआउ० एवं चउक्कओ भेदो भा० जहा पुढविक्काइयाणं, 15 आउक्काइयाणं भंते! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते! केवइकालट्ठितीएसु उववजिजा?, गोयमा! ज० अंतोमुत्तट्टिती०, उ० बावीसवाससहस्सट्ठि० उवव०, एवं पुढविक्काइयगमगसरिसा नव गमगा भा०९, नवरं थिबुगबिंदुसंठिए, ठिती ज० अंतो०, उ० सत्त वाससहस्साई, एवं अणुबंधोवि एवं तिसुवि // 1372 // Page #295 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 24 शतके उद्देशक: 12 सूत्रम् 701 पृथ्व्या उत्पादः भाग-३ // 1373 // गमएसु, ठिती संवेहो तइयछट्ठसत्तमट्ठमणवमगमेसु भवादेसेणं जह० दोभवग्गहणाई, उ० अट्ठ भवग्ग०, सेसेसुचउसुगमएसुज० दो भवग्ग०, उ० असंखेज्जाइंभवग्ग०, ततियगमए काला० ज० बावीसंवाससहस्साई अंतोमुत्तमब्भ०,उ० सोलसुत्तरं वाससयसहस्सं एवतियं०, छटेगमए काला० ज० बावीसं वाससहस्साई अंतोमुत्तमब्भ०, उ० अट्ठासीति वाससहस्साईचउहिं अंतोमुहुत्तेहिं अब्भ० एवतियं०, सत्तमे गमए काला० ज० सत्त वाससहस्साई अंतोमुत्तमब्भ०, उ० सोलसुत्तरवाससयसहस्सं एवतियं०, अट्ठमे गमए काला० ज० सत्त वाससहस्साइं अंतोमुत्तमब्भ०, उ० अट्ठावीसं वाससहस्साईचउहिं अंतोमुहुत्तेहिं अब्भ० एवतियं०, णवमे गमए भवादेसेणंज० दो भवग्गहणाई, उ० अट्ठ भवग्ग० काला० ज० एकूणतीसाईवाससहस्साई, उ० सोलसुत्तरं वाससयसहस्सं एवतियं०, एवंणवसुविगमएसु आउक्काइयठिई जाणियव्वा 9 // 16 जइ तेउक्काइएहिंतो उवव० तेउक्काइयाणविएस चेव वत्तव्वया नवरं नवसुवि गमएसु तिन्नि लेस्साओ तेउक्काइयाणं सुईकलावसंठिया ठिई जा० तईयगमए कालादे० ज० बावीसं वाससह० अंतोमुहुत्तमब्भहि०, उ० अट्ठासीतिं वासहस्साहं बारसहिं राइंदिएहिं अब्भ० एवतियं एवं संवेहो उवजुंजिऊण भा० 9 // 17 जइ वाउक्काइएहितो वाउक्काइयाणविएवं चेवणव गमगा जहेव तेउक्काइयाणंणवरं पडागासंठिया प० संवेहो वाससहस्सेहिं कायव्वोतइयगमए कालादे० ज० बावीसं वाससहस्साई अंतोमुत्तमन्भ०, उ० एगं वाससयसहस्सं एवं संवेहो उवजुंजिऊण भा०॥ 18 जइ वणस्सइकाइएहितो उवव० वणस्सइकाइयाणं आउकाइयगमगसरिसा णव गमगा भा० नवरंणाणासंठिया सरीरोगाहणा प० पढमएसु पच्छिल्लएसुय तिसुगमएसुज० अंगुलस्स असंखेजइभाग, उ० सातिरेगंजोयणसहस्सं मज्झिल्लएसुतिसुतहेव जहा पुढविकाइयाणं संवेहो ठिती य जाणियव्वा तइयगमेकाला० ज० बावीसंबाससह अंतोमुत्तमब्भ०, उ० अट्ठावीसुत्तरं वाससयसहस्संए० एवं संवेहो उवजुंजिऊण भाणियव्वो ॥सूत्रम् 701 // // 1373 // Page #296 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1374 // तत्र च जहा वक्तीए त्ति इत्यादिना यत्सूचितं तदेवं दृश्य-किं एगिदियतिरिक्खजोणिएहिंतो उववज्जति जाव। 24 शतके पंचिंति जोणिएहितो उव०?, गोयमा! एगिदियति जोणिएहितो जाव पंचिंति जोणिएहितोवि उव.' इत्यादि // 2 // उद्देशक: 12 सूत्रम् 701 तृतीये गमे नवरं जहन्नेणं एक्को वे त्यादि प्राक्तनगमयोरुत्पित्सुबहुत्वेनासङ्खयेया एवोत्पद्यन्त इत्युक्तम्, इह तूत्कृष्टस्थितय पृथ्व्या उत्पादः एकादयोऽसङ्ख्येयान्ता उत्पद्यन्त उत्कृष्टस्थितिषुत्पित्सुनामल्पत्वेनैकादीनामप्युत्पादसम्भवात्, उक्कोसेणं अट्ठ भवग्गहणाइन्ति, इहेदमवगन्तव्यं- यत्र संवेधे पक्षद्वयस्य मध्य एकत्रापि पक्ष उत्कृष्टा स्थितिर्भवति तत्रोत्कर्षतोऽष्टौ भवग्रहणानि तदन्यत्र त्वसङ्खयेयानि, ततश्चेहोत्पत्तिविषयभूतजीवेषूत्कृष्टा स्थितिरित्युत्कर्षतोऽष्टौ भवग्रहणान्युक्तानि, एवमुत्तरत्रापि भावनीयमिति, छावत्तरिं वाससयसहस्सन्ति द्वाविंशतेवर्षसहस्राणामष्टाभिर्भवग्रहणैर्गुणने षट्सप्ततिवर्षसहस्राधिकं वर्षलक्षं भवतीति 176000 // 7 // चतुर्थे गमे लेसाओ तिन्नि त्ति जघन्यस्थितिकेषु देवो नोत्पद्यत इति तेजोलेश्या तेषु नास्तीति / / 8 // षष्ठे गमे उक्कोसेणं अट्ठासीई वाससहस्साइ मित्यादि तत्र जघन्यस्थितिकस्योत्कृष्टस्थितिकस्य च चतुष्कृत्व उत्पन्नत्वाद् द्वाविंशतिर्वर्षसहस्राणि चतुर्गुणितान्यष्टाशीतिर्भवन्ति चत्वारि चान्तर्मुहूर्तानीति // 10 // नवमे गमे जहन्नेणं चोयालीसं ति द्वाविंशतेवर्षसहस्राणां भवग्रहणद्वयेन गुणने चतुश्चत्वारिंशत्सहस्राणि भवन्तीति / / 13 // एवं पृथिवीकायिकः पृथिवीकायिकेभ्य उत्पादितः, अथासावेवाप्कायिकेभ्य उत्पाद्यते जइ आउक्काइए त्यादि, चउक्कओ भेदो त्ति सूक्ष्मबादरयोः पर्याप्तकापर्याप्तकभेदात् संवेहो तइयछट्टे त्यादि तत्र भवादेशेन जघन्यतः संवेधः सर्वगमेषु भवग्रहणद्वयरूपः प्रतीत उत्कृष्टे च तस्मिन् विशेषोऽस्तीति दय॑ते, तत्रच तृतीयादिषु सूत्रोक्तेषु पञ्चसुगमेषूत्कर्षतः संवेधोऽष्टौ भवग्रहणानि, पूर्वप्रदर्शिताया अष्टभवग्रहणनिबन्धनभूतायास्तृतीयषष्ठसप्तमाष्टमेष्वेकपक्षेनवमे तुगम उभयत्राप्युत्कृष्टस्थितेः सद्भावात्, सेसेसुचउसुगमएसुत्ति शेषेषु चतुर्युगमेषु-प्रथमद्वितीय-8 // 1374 // Page #297 -------------------------------------------------------------------------- ________________ | 24 शतके उद्देशकः 12 सूत्रम् 701 पृथ्व्या उत्पादः // 1375 // श्रीभगवत्यङ्गचतुथपन्धमला चतुर्थपञ्चमलक्षणेषूत्कर्षतोऽसङ्खयेयानि भवग्रहणानि, एकत्रापि पक्षे उत्कृष्टस्थितेरभावात् / तइयगमए कालाएसेणं जहन्नेणं श्रीअभय बावीसंवाससहस्साइन्ति पृथिवीकायिकानामुत्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, अंतोमुहुत्तमब्भहियाई ति अप्कायिकस्य वृत्तियुतम् भाग-३ तत्रोत्पित्सोरौघिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, उक्कोसेणं सोलसुत्तरं वाससयसहस्सं त्ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषांच चतुर्णां भवानां भावात् तत्रोत्पिसोश्चाप्कायिकस्यौघिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थियतश्चत्वारस्तद्भवाः, एवंच द्वाविंशतेर्वर्षसहस्राणांसप्तानांच प्रत्येकं चतुर्गुणितत्वे 88000 / 28000 / मीलने च षोडशसहस्राधिकं लक्षं भवति 116000, छट्टे गमए इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे यथोक्तमुत्कृष्टं कालमानं स्यात् 88000 अत एव सप्तमादिगमसंवेधा अप्यूह्याः, नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राण्यप्कायिकपृथिवीकायिकोत्कृष्टस्थितेमीलनादिति // 15 // अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह जई त्यादि, तिन्नि लेसाओ त्ति अप्कायिकेषु देवोत्पत्तेस्तेजोलेश्यासद्भावाच्चतम्रस्ता उक्ता इह तु तदभावात्तिस्र एवेति, ठिई जाणियव्व ति तत्र तेजसो जघन्या स्थितिरन्तर्मुहर्त्तमितरा तुत्रीण्यहोरात्राणीति / तईयगमे इत्यादि,तृतीयगम औघिकस्तेजस्कायिक उत्कृष्टस्थितिषु पृथिवीकायिकेषूत्पद्यत इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्र च चतुषु पृथिवीकायिकोत्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुर्वैव तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, एवं संवेहो उवजुंजिऊण भाणियव्वोत्ति, स चैवं-षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषु च कालमानं यथायोगमभ्यूह्यम्, शेषगमेषु तूत्कृष्टतोऽसङ्खयेया भवाः कालोऽप्यसङ्खयेय एवेति // 16 // अथ वायुकायिकेभ्यः पृथिवीकायिक // 1375 // Page #298 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1376 // मुत्पादयन्नाह जई त्यादि, संवेहो वाससहस्सेहिं कायव्यो त्ति तैजस्कायिकाधिकारेऽहोरात्रैः संवेधः कृत इह तु वर्षसहस्रः स 24 शतके कार्यो वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति। तइयगमए इत्यादि, उक्कोसेणं एगवाससयसहस्संति अत्राष्टौ भवग्रहणानि उद्देशक: 12 सूत्रम् 702 तेषुचचतुर्खष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुर्युवायुसत्केषुवर्षसहस्रत्रयस्य चतुर्गुणितत्वेद्वादश उभयमीलनेच वर्षलक्षमिति, पञ्चेन्द्रियएवं संवेहो उवजुंजिऊण भाणियव्वोत्ति स च यत्रोत्कृष्टस्थितिसम्भवस्तत्रोत्कर्षतोऽष्टौ भवग्रहणानीतरत्र त्वसङ्गयेयानि, तिर्यगन्तेभ्यः पृथ्व्याउत्पादः एतदनुसारेण च कालोऽपि वाच्य इति // 17 // अथ वनस्पतिभ्यस्तमुत्पादयन्नाह जइ वणस्सई त्यादि, वणस्सइकाइयाणं आउक्काइयगमसरिसा नव गमा भाणियव्व त्ति, यस्त्वत्र विशेषस्तमाह णाणासंठिए त्यादि, अप्कायिकानां स्तिबुकाकारावगाहना एषां तु नानासंस्थिता। तथा पढमएस्वि त्यादि, प्रथमकेष्वौषिकेषु गमेषु पाश्चात्येषु चोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्ता तथैव वाच्या, अङ्गलासङ्गयातभागमात्रैवेत्यर्थः, संवेहो ठिई य जाणियव्व त्ति तत्र स्थितिरुत्कर्षतो दशवर्षसहस्राणि जघन्या / तु प्रतीतैव, एतदनुसारेण संवेधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति तइए इत्यादि, उक्कोसेणं अट्ठावीसुत्तरं वाससयसहस्सं ति, इह गम उत्कर्षतोऽष्टौ भवग्रहणानि तेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः, तत्र चतुर्यु पृथिवीभवेषूत्कृष्टेषु वर्षसहस्राणामष्टाशीतिस्तथा वनस्पतेर्दशवर्षसहस्रायुष्कत्वाच्चतुषु भवेषु वर्षसहस्राणांचत्वारिंशदुभयमीलने च यथोक्तं मानमिति // 18 // // 701 // अथ द्वीन्द्रियेभ्यस्तमुत्पादयन्नाह 19 जइ बेइंदिएहिंतो उववजंति किं पज्जत्तबेइंदिएहिंतो उवव० अपज्जत्तबेइंदिएहितो?,गोयमा! पज्जत्तबेइंदिएहिंतो उवव० अपज्जत्तबेइंदिएहिंतोवि उवव०, 20 बेइंदिएणं भंते! जे भविए पुढविकाइएसु उववजित्तए सेणंभंते! केवतिकालं?, गोयमा! जह० // 1376 // Page #299 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1377 // 24 शतके उद्देशकः 12 सूत्रम् 702 पञ्चेन्द्रियतिर्यगन्तेभ्यः पृथ्व्याउत्पादः अंतोमुत्तट्टितीएसु, उ० बावीसंवाससहस्सट्ठितीएसु, 21 ते णं भंते! जीवा एगसमएणं०?, गोयमा! ज० एको वा दो वा तिन्निवा, उ० संखेज्जा वा असं० उवव०, छेवट्ठसंघयणी ओगाहणा ज० अंगुलस्स असंखेजइ०, उ० बारस जोयणाई, हुंडसंठिया, तिन्नि लेसाओ, सम्मदिट्ठीवि, मिच्छादिट्ठीवि, नो सम्मामिच्छादिट्ठी, दो णाणा दो अन्नाणा नियम, णो मणजोगी, वयजोगीवि, कायजोगीवि, उवओगो दुविहोवि, चत्तारि सन्नाओ, चत्तारि कसाया, दो इंदिया प० त० जिभिंदिए य फासिंदिए य, तिन्नि समुग्घाया सेसं जहा पुढविकाइयाणं, णवरं ठिती ज० अंतो०, उ० बारस संवच्छराई एवं अणुबंधोऽवि, सेसंतं चेव, भवादे० ज० दो भ० उ० संखेल्जाइं भवग्गहणाई, कालादे० ज० दो अंतोमु०, उ० संखेल्नं कालं एवतियं० 1, 22 सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया सव्वा 2, 23 सोचेव उक्कोसकालट्ठितीएसु उववन्नो एसा चेव बेंदियस्सलद्धी, नवरं भवादे० ज० दो भवग्ग०, उ० अट्ठ भवग्ग०, कालादे० ज० बावीसं वाससहस्साइं अंतोमुत्तमब्भ०, उ० अट्ठासीतिं वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भ० एवतियं०३, 24 सोचेव अप्पणा जहन्नकालट्ठितीओ जाओ तस्सविएस चेव वत्तव्वया तिसुवि गमएसु नवरं इमाइंसत्त णाणत्ताई, सरीरोगाहणा जहा पुढविकाइयाणं,णो सम्मदिट्ठी, मिच्छदिट्ठी, णो सम्मामिच्छादिट्ठी, दो अन्नाणा णियमं, णो मणजोगी, णो वयजोगी, कायजोगी, ठिती ज० अंतो०, उ०वि अंतो० अज्झवसाणा अपसत्था अणुबंधो जहा ठिती संवेहो तहेव आदिल्लेसु दोसु गमएसु तइयगमए भवादेसो तहेव अट्ठ भवग्गहणाई, कालादेसेणं ज० बावीसं वाससहस्साइं अंतो०मन्भहियाई, उ० अट्ठासीतिं वाससहस्साइंचउहिं अंतोमुहुत्तेहिं अब्भ०६, 25 सोचेव अप्पणा उक्कोसकालट्ठितीओजाओ एयस्सवि ओहियगमगसरिसा तिन्नि गमगा भाणियव्वा, नवरं तिसुवि गमएसु ठिती ज० बारस संवच्छराई, उ०वि बारस सं०, एवं अणुबंधोवि, भवादे० ज० दो भवग्गहणाई, उ० अट्ठ भवग्ग०, कालादे० उवजुजिऊण भा० जाव णवमे गमए ज० बावीसं वाससहस्साई बारसहिं संवच्छरेहिं // 1377 // Page #300 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1378 // 24 शतके उद्देशक: 12 सूत्रम् 702 पञ्चेन्द्रियतिर्यगन्तेभ्यः पृथ्व्याउत्पादः अब्भहियाई उ० अट्ठासीती वाससहस्साई अडयालीसाए संवच्छरेहिं अब्भहियाई एवतियं 9 // 26 जइ तेइंदिएहिंतो उववज्जइ एवं चेव नव गमगा भा०, नवरं आदिल्लेसु तिसुवि गमएसु सरीरोगाहणा ज० अंगुलस्स असंखेज्जइभागं, उ० तिन्नि गाउयाई, तिन्नि इंदियाई, ठितीज० अंतो०, उ० एगूणपन्नं राइंदियाई, तइयगमएकाला० ज० बावीसंवाससहस्साई अंतो०मब्भहियाई, उ० अट्ठासीति वाससहस्साईछन्नउईराइंदियसयमन्भहियाइएवतियं०, मज्झिमा तिन्नि गमगा तहेव पच्छिमावि तिनि गमगा तहेव, नवरं ठितीज० एकूणपन्नं राइंदियाई उ.वि एगू० राइं०, संवेहो उवजुंजिऊण भा०९॥ 27 जइ चउरिदिएहिंतो उववजड़ एवं चेव चउरिंदियाणवि नव गमगा भा०, नवरं एतेसुचेव ठाणेसु नाणत्ता भा०, सरीरोगाहणाज० अंगुलस्स असंखेज्जइभागं, उ० चत्तारि गाउयाई, ठिती ज० अंतो० उ० य छम्मासा एवं अणुबंधोवि चत्तारि इंदियाई सेसंतहेव जाव नवमगमए काला० ज० बावीसं वाससहस्साई छहिं मासेहि अब्भ०, उ० अट्ठासीतिं वाससहस्साई चउवीसाए मासेहिं अब्भ० एवतियं 9 // 28 जइ पंचिंदियतिरिक्खजोणिएहिंतो उवव० किं सन्निपंचिंति जोणिएहिंतो उव० असन्निपंचिंदियति जोणिए०?, गोयमा! सन्निपंचिंदिय०, 29 जइ असन्निपंचिंदिय०, किं जलयरेहितो उ० जाव किं पजत्तएहितोउव० अपज्जत्तएहिंतो उव०?,गोयमा! पज्जत्तएहिंतोवि उवव० अपज्जत्तएहिंतोवि उवव०, 30 असन्निपंचिंति जोणिएणं भंते! जे भविए पुढविक्काइएसु उववजित्तए सेणंभंते! केवति?, गो०! ज० अंतो०, उ० बावीसंवाससह०, 31 तेणंभंते! जीवा एवं जहेव बेइंदियस्स ओहियगमएलद्धी तहेव, नवरंसरीरोगाहणाज० अंगुलस्स असंखे०भा०, उ० जोयणसह०, पंचिंदिया ठिती अणुबं० ज० अंतो०, उ० पुव्वको० सेसंतं चेव भवादे० ज० दो भवग्गहणाई, उ० अट्ठ भवग्ग०, कालादे० ज० दो अंतो०, उ० चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं० णवसुविगमएसुकायसंवेहो भवादे० ज० दो भवग्गहणाई, उ० अट्ठ भवग्ग०, कालादे० उवजुजिऊण भाणियव्वं, नवरं मज्झिमएसुतिसुगमएसु जहेव बेइंदियस्स पच्छिल्लएसु // 1378 // Page #301 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1379 // 24 शतके उद्देशकः 12 सूत्रम् 702 पञ्चेन्द्रियतिर्यगन्तेभ्यः पृथ्व्याउत्पादः तिसु गमएसु जहा एतस्स चेव पढमगमएसु, नवरं ठिती अणुबंधो ज० पुव्वकोडी, उ०वि पु०, सेसं तं चेव जाव नवमगमएसुज. पुव्वकोडी० बावीसाए वाससहस्सेहिं अब्भहिया, उ० चत्तारि पुव्वकोडीओ अट्ठासीतीए वाससहस्सेहिं अब्भहियाओ एवतियं कालं सेविजा९॥३२ जइ सन्निपंचिंति जोणिए किं संखेज्जवासाउय० असंखेजवासाउय०?, गोयमा! संखेज्जवासाउय० णो असंखेजवासाउय०?, 33 जइ संखेजवासाउय०, किं जलयरेहिंतो सेसं जहा असन्नीणं जाव 34 ते णं भंते! जीवा एगसमएणं केवतिया उव० एवं जहा रयणप्पभाए उववज्जमाणस्स सन्निस्स तहेव इहवि, नवरं ओगाहणा ज० अंगुलस्स असंखेज्जइभाग, उ० जोयणसहस्सं सेसं तहेव जाव कालादेसेणंज० दो अंतोमुहुत्ता, उ० चत्तारि पुव्वको० अट्ठासीतीएवाससहस्सेहिं अन्भ० एवतियं०, एवं संवेहोणवसुवि गमएसुजहा असन्नीणं तहेव निरवसेसंलद्धी से आदिल्लएसुतिसुवि गमएसु एस चेव मज्झिल्लएसुतिसुवि गमएसु एस चेव, नवरं इमाईनवणाणत्ताई ओगाहणा ज० अंगुलस्स असंखेजति०, उ० अंगु० असंखे० तिन्नि लेस्साओ, मिच्छादिट्ठी, दो अन्नाणा, कायजोगी, तिन्नि समुग्घाया, ठिती ज० अंतो०, उ० अंतो० अप्पसत्था अज्झवसाणा अणुबंधो जहा ठिती सेसंतं चेव पच्छिल्लएसुतिसुवि गमएसु जहेव पढमगमए णवरं ठिती अणुबंधोज० पुव्वकोडी, उ०वि पु० सेसं तं चेव 9 // सूत्रम् 702 // जइ बेइंदिए त्यादि, बारस जोयणाइन्ति यदुक्तं तच्छङ्खमाश्रित्य, यदाह संखो पुण बारस जोयणाइंति सम्मदिट्ठीवि त्ति एतच्चोच्यते सास्वादनसम्यक्त्वापेक्षयेति, इयं च वक्तव्यतौघिकद्वीन्द्रियस्यौघिकपृथिवीकायिकेषु, एवमेतस्य जघन्यस्थितिष्वपि तस्यैवोत्कृष्टस्थितिषूत्पत्तौ संवेधे विशेषोऽत एवाह नवर मित्यादि, अट्ठ भवग्गहणाई ति एकपक्षस्योत्कृष्टस्थितिकत्वात् अडयालीसाए संवच्छरेहिं अब्भहियाई ति चतुर्भु द्वीन्द्रियभवेषु द्वादशाब्दमानेष्वष्टचत्वारिंशत्संवत्सरा भवन्ति तैरभ्यधिकान्यष्टा शङ्खः पुनर्वादश योजनानि। W ट' मा // 1379 // Page #302 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1380 // शीतिवर्षसहस्राणीति, द्वितीयस्यापि गमत्रयस्यैषैव वक्तव्यता विशेषत्वाह नवर मित्यादि, इह सप्तनानात्वानि शरीरावगाहना 24 शतके यथा पृथिवीकायिकानामङ्गलासङ्खयेयभागमानमित्यर्थः, प्राक्तनगमत्रये तु द्वादशयोजनामानाऽप्युक्तेति?, तथा नो सम्मदिट्ठी उद्देशक: 12 सूत्रम् 702 जघन्यस्थितिकतया सासादनसम्यग्दृष्टीनामनुत्पादात्, प्राक्तनगमेषु तु सम्यग्दृष्टिरप्युक्तोऽजघन्यस्थितिकस्यापि तेषु भावात् / पञ्चेन्द्रिय२, तथा द्वे अज्ञाने प्राक्च ज्ञाने अप्युक्ते 3, तथा योगद्वारे जघन्यस्थितिकत्वेनापर्याप्तकत्वान्न वाग्योगः प्राक् चासावप्युक्तः तिर्यगन्तेभ्यः पृथ्व्याउत्पादः 4, तथा स्थितिरिहान्तर्मुहूर्तमेव प्राक् च संवत्सरद्वादशकमपि५, तथाऽध्यवसानानीहाप्रशस्तान्येव प्राक् चोभयरूपाणि 6, सप्तमं नानात्वमनुबन्ध इति, संवेधस्तु द्वितीयत्रयस्याद्ययोर्द्वयोर्गमयोरुत्कर्षतो भवादेशेन सङ्गयेयभवलक्षणः कालादेशेन च सङ्खयेयकाललक्षणः 7, तृतीये तु विशेषमाह तइए गमए इत्यादि, अन्त्यगमत्रये कालादेसेणं उवजुज्जिऊण भाणियव्वं ति यत्तदेवं प्रथमे गमे कालत उत्कर्षतोऽष्टाशीतिवर्षसहस्राण्यष्टचत्वारिंशता वषैरधिकानि द्वितीये त्वष्टचत्वारिंशद्वर्षाण्यन्तर्मुहूर्तचतुष्टयाधिकानि तृतीये तु संवेधो लिखित एवास्ते / / 21-25 // अथ त्रीन्द्रियेभ्यस्तमुत्पादयन्नाह जइ तेइंदी त्यादि, छन्नउयराइंदियसयअब्भहियाई ति इह तृतीयगमेऽष्टौ भवास्तत्र च चतुर्पु त्रीन्द्रियभवेषूत्कर्षत एकोनपञ्चाशद्रात्रिन्दिवप्रमाणेषु यथोक्तं कालमानं भवतीति, मज्झिमा तिन्नि गमा तहेव त्ति यथा मध्यमा द्वीन्द्रियगमाः,संवेहो उवउज्जिऊण भाणियव्वो त्ति सच पश्चिमगमत्रये भवादेशेनोत्कर्षतः प्रत्येकमष्टौ भवग्रहणानि, कालाादेशेन तु पश्चिमगमत्रयस्य प्रथमगमे तृतीयगमे चोत्कर्षतोAष्टाशीतिवर्षसहस्राणि षण्णवत्यधिकरात्रिन्दिवशताधिकानि द्वितीये तुषण्णवत्युत्तरं दिनशतमन्तर्मुहूर्तचतुष्टयाभ्यधिकमिति॥ // 1380 // 24 // अथ चतुरिन्द्रियेभ्यस्तमुत्पादयन्नाह जई त्यादि, नवरं एएसु चेव ठाणेसु त्ति वक्ष्यमाणेष्ववगाहनादिषु नानात्वानिद्वीन्द्रियत्रीन्द्रियप्रकरणापेक्षया चतुरिन्द्रियप्रकरणे विशेषभणितव्यानि भवन्ति, तान्येव दर्शयति सरीरे त्यादि, सेसं तहेव त्ति Page #303 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1381 // 24 शतके उद्देशक: 12 सूत्रम् 703 मनुष्येभ्यः पृथ्व्याउत्पादः शेष उपपातादिद्वारजातं तथैव- यथा त्रीन्द्रियस्य, यस्तु संवेधे विशेषो न दर्शितः स्वयमभ्यूह्य इति / / 27 / / अथ पञ्चेन्द्रियतिर्यग्भ्यस्तमुत्पादयन्नाह जई त्यादि, उक्कोसेणं अट्ठ भवग्गहणाइ न्ति अनेनेदमवगम्यते- यथोत्कर्षतः पञ्चेन्द्रियतिरश्चो निरन्तरमष्टौ ? भवा भवन्त्येवं समानभवान्तरिता अपि भवान्तरैः सहाष्टैव भवन्तीति, कालादेसेणं उवउज्जिऊण भाणियव्वं ति तत्र प्रथमे गमे कालतः संवेधः सूत्रे दर्शित एव, द्वितीये तूत्कृष्टोऽसौ चतस्रः पूर्वकोट्यश्चतुर्भिरन्तर्मुहूर्तेरधिकाः, तृतीये तु ता एवाष्टाशीत्या वर्षसहस्रैरधिकाः, उत्तरगमेषु त्वतिदेशद्वारेण सूत्रोक्त एवासाववसेय इति // 31 // अथ सज्ञिपञ्चेन्द्रियेभ्यस्तमुत्पादयन्नाह जइ सन्नी त्यादि, एवं संवेहो नवसु गमएस्वि त्यादि, एवं उक्ताभिलापेन संवेधो नवस्वपि गमेषु यथाऽसज्ञिनां तथैव निरवशेष इह वाच्यः, असज्ञिनांसजिनांच पृथिवीकायिकेषुत्पित्सूनां जघन्यतोऽन्तर्मुहूर्त्तायुष्कत्वादुत्कर्षतश्च पूर्वकोट्यायुष्कत्वादिति।। लद्धी से इत्यादि, 'लब्धिः' परिमाणसंहननादिप्राप्ति: 'से' तस्य पृथिवीकायिकेषुत्पित्सोः सजिन आद्ये गमत्रये एस चेव त्ति या रत्नप्रभायामुत्पित्सोस्तस्यैव मध्यमेऽपि गमत्रय एषैव लब्धिः, विशेषस्त्वयं नवर मित्यादि,नव च नानात्वानि जघन्यस्थितिकत्वाद्भवन्ति तानि चावगाहना 1 लेश्या 2 दृष्टि 3 अज्ञान 4 योग 5 समुद्धात 6 स्थित्य 7 ध्यवसाना 8 नुबन्धा 9 ख्यानि // 34 / / / / 702 // अथ मनुष्येभ्यस्तमुत्पादयन्नाह 35 जइ मणुस्सेहिंतो उवव० किं सन्नीमणुस्सेहिंतो उवव० असन्नीमणुस्से०?,गोयमा! सन्नीमणुस्सेहिंतो असन्नीमणुस्सेहितोवि उवव०, 36 असन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु० से णं भंते! केवतिकालं एवं जहा असन्नीपंचिंदियतिरिक्खस्स जहन्नकालवितीयस्स तिन्नि गमगा तहा एयस्सवि ओहिया तिन्नि गमगा भाणि तहेव निरवसे० सेसा छ न भण्णंति 1 // 37 जइ सन्निमणुस्सेहिंतो उवव० किं संखेजवासाउय० असंखेन्जवासाउय०?, गोयमा! संखेन्जवासाउय०, णो असंखेज्जवासाउय०, 38 जड़ // 138 Page #304 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1382 // | 24 शतके उद्देशकः 12 सूत्रम् 703 मनुष्येभ्यः पृथ्व्याउत्पादः 888 संखेजवासाउय० किं पज्जत्त० अपज्जत्त०?, गोयमा! पज्जत्तसंखे० अपज्जत्तसंखेज्जवासा०, 39 सन्निमणुस्से णं भंते! जे भविए पुढविकाइएसु उवव० सेणंभंते! केवतिकालं? गोयमा! ज० अंतोमु०, उ० बावीसंवाससहस्सठितीएसु, 40 तेणंभंते! जीवा एवं जहेव रयणप्पभाए उववजमाणस्स तहेव तिसुविगमएसुलद्धी नवरं ओगाहणा ज० अंगुलस्स असंखेज्जइभाग, उ० पंचधणुसयाई, ठिती ज० अंतोमुहुत्तं, उ० पुव्वकोडी एवं अणुबंधो संवेहो नवसु गमएसु जहेव सन्निपंचिंदियस्स मज्झिल्लएसु तिसुगमएसु लद्धी जहेव सन्निपंचिंदियस्ससेसंतंचेव निरवसेसंपच्छिल्ला तिन्निगमगा जहा एयस्सचेव ओहिया गमगा नवरं ओगाहणाज० पंचधणुस्स०, उ० पंच धणुसयाई ठिती अणुबंधो ज० पुव्वकोडी, उ०वि पु० सेसं तहेव नवरं पच्छिल्लएसु गमएसु संखेज्जा उव०, नो असंखेज्जा उवव०॥४१ जइ देवेहिंतो उव० किंभवणवासिदेवेहिंतो उव० वाणमंतर जोइसियदेवेहिंतो उवव० वेमाणियदेवेहिंतो उववखंति?, गोयमा! भवणवासिदेवेहितोवि उव० जाव वेमाणियदेवेहितोवि उवव०, 42 जइ भवणवासिदेवेहिंतो उवव० किं असुरकुमारभवणवासिदेवेहिंतो उव० जाव थणियकुमारभवणवासिदेवेहिंतो०?, गोयमा! असुरकुमारभवणवासिदेवेहिंतो उवव० जाव थणियकुमारभवणवासिदेवेहिंतो उवव०, 43 असुरकुमारे णं भंते! जे भविए पुढविक्काइएसु उववजित्तए से णं भंते! केवति०?, गोयमा! ज० अंतो०, उ० बावीसं वाससहस्साई ठिती, 44 ते णं भंते! जीवा पुच्छा, गोयमा! ज० एक्को वा दो वा तिन्नि वा उ० संखेज्जा वा असंखेज्जा वा उवव०, 45 तेसिणं भंते! जीवाणं सरीरगा किंसंघयणी प०?,गो०! छण्हं संघयणाणं असंघयणी जाव परिणमंति, 46 तेसिणंभंते! जीवाणं केमहालिया सरीरोगाहणा?, गो! दुविहा पं०, तं० भवधारणिज्जा य उत्तरवेउब्वियाय, तत्थ णं जा सा भवधा० सा ज० अंगुलस्स असंखेजइभागं, उ० सत्त रयणीओ, तत्थ णं जा सा उत्तरवेउव्विया सा ज० अंगुलस्स असंखेज्जइभागं, उ० जोयणसयसहस्सं, 47 तेसिणंभंते! जीवाणं सरीरगा किंसंठयिा प०?, गोयमा! दुविहा पं०, तं० भवधारणिज्जा 2 // Page #305 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1383 // 24 शतके उद्देशक: 12 सूत्रम् 703 मनुष्येभ्यः पृथ्व्याउत्पादः य उत्तरवेउव्विया य, तत्थ णं जे ते भवधा० ते समचउरसंठिया प०, तत्थ णंजे से उत्तरवेउ० ते णाणासंठाणसंठिया प०, लेस्साओ चत्तारि, दिट्ठी तिविहावि, तिन्निणाणा नियम, तिन्नि अन्नाणा भयणाए, जोगो तिविहोवि, उवओगो दुविहोवि, चत्तारि सन्नाओ, चत्तारि कसाया, पंच समुग्घाया, वेयणा दुविहावि, इत्थिवेदगावि, पुरिसवेयगावि, णोणपुंसगवेयगा, ठितीज० दसवाससहस्साई, उ० सातिरेगं सागरोवमं अज्झवसाणा असंखेज्जा पसत्थावि अप्पसत्थावि अणुबंधो जहा ठिती भवादेसेणं दो भवग्गहणाई कालादेसेणं० ज० दसवाससह अंतोमुत्तमन्भहियाई, उ० सातिरेगंसागरोवमंबावीसाए वाससहस्सेहिं अन्भहियं एवतियं०, एवं णववि गमाणेयव्वा नवरं मज्झिल्लएसु पच्छिल्लएसुतिसुगमएसु असुरकुमाराणं ठिइविसेसो जाणियव्वो सेसा ओहिया चेवलद्धी कायसंवेहं च जाणेजा सव्वत्थ दो भवग्गहणाईजावणवमगमए कालादेसेणंज० सातिरेगंसागरोवमंबावीसाए वासस०मब्भहियं, उ०वि सा० साग० बावीसाए वासस० अब्भ० एवतियं 9 / ४८णागकुमारा णं भंते! जे भविए पुढविक्काइए एस चेव वत्तव्वया जाव भवादेसोत्ति, णवरं ठिती ज० दसवाससहस्साई, उ० देसूणाई दोपलिओवमाई, एवं अणुबंधोवि, कालादे० ज० दसवाससह अंतोमुत्तमब्भहि०, उ० देसूणाइंदो पलिओवमाइंबावीसाए वाससस्सेहिं अब्भहियाइं एवंणववि गमगा असुरकुमारगमगसरिसा नवरं ठिती कालादेसं जाणेजा, एवं जाव थणियकुमाराणं // 49 जइवाणमंतरेहिंतो उववखंति किं पिसायवाणमंतरजावगंधव्ववाणमंतर०?, गोयमा! पिसायवाणमंतरजावगंधव्ववाणमंतर०, 50 वाणमंतरदेवे णं भंते! जे भविए पुढविक्काइए एतेसिंपि असुरकुमारगमगसरिसा नव गमगा भाणि०, नवरं ठितीं कालादेसंच जाणेजा, ठिती जहन्ने० दसवाससह०, उक्कोसेणं पलिओवमं सेसं तहेव // 51 जइ जोइसियदेवेहिंतो उवव०किं चंदविमाणजोतिसियदेवेहिंतो उवव० जाव ताराविमाणजोइसिय०?, गोयमा! चंदविमाणजाव ताराविमाण०,५२ जोइसियदेवेणंभंते! जे भविए पुढविक्काइएलद्धी जहा असुरकुमाराणंणवरंएगा तेउलेस्सा प० 8 // 1383 // Page #306 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1384 // पृथ्व्याउत्पाद: तिन्निणाणा, तिन्नि अन्नाणा णियमं, ठितीज० अट्ठभागपलिओवमं, उ० पलिओवर्मवाससहस्सअन्भहियं एवं अणुबंधोविकालादे० 24 शतके जह० अट्ठभागपलिओवमं अंतोमुत्तमब्भहियं, उ० पलिओवमं वाससयसहस्से णं बावीसाए वाससहस्सेहिं अब्भहियं एवतियं० उद्देशक: 12 सूत्रम् 703 एवं सेसावि अट्ठ गमगा भाणियव्वा नवरं ठितीं कालादे० जाणेजा // 53 जइ वेमाणियदेवेहितो उरव० किं कप्पोवगवेमाणिय० मनुष्येभ्यः कप्पातीयवेमाणिय०?,गो०! कप्पोवगवेमाणिय० णो कप्पातीतवेमाणिय०,५४जइ कप्पोवगवेमाणिय० किं सोहम्मकप्पोवगवेमाणिय जाव अच्चुयकप्पोवगवेमा०?, गोयमा! सोहम्मकप्पोवगवेमाणिय० ईसाणकप्पोवगवेमाणिय० णो सणंकुमारजावणो अच्चुयकप्पोवगवेमाणिय०, 55 सोहम्मदेवे णं भंते! जे भविए पुढविकाइएसु उवव० ते णं भंते! केवतिया एवं जहा जोइसियस्स गमगो, णवरं ठिती अणुबंधो य ज० पलिओवमं, उ० दो सागरोवमाई कालादे० ज० पलिओवमं अंतोमहुत्तमब्भहियं, उ० दो सागरोवमाइंबावीसाए वाससहस्सेहिं अन्भहियाइं एवतियं कालं, एवं सेसावि अट्ठ गमगा भाणियव्वा, णवरं ठितिं कालादेसं च जाणेज्जा / 56 ईसाणदेवेणं भंते! जे भविए एवं ईसाणदेवेणविणव गमणा भाणि०, नवरं ठिती अणुबंधोज सातिरेगंपलिओवमं, उ० सातिरेगाइंदो सागरोवमाइंसेसंतं चेव / सेवं भंते 2 जाव विहरति ॥सूत्रम् 703 // 24-12 // जई त्यादि, तत्र च एवं जहे त्यादि, यथा ह्यसज्ञिपञ्चेन्द्रियतिरश्चो जघन्यस्थितिकस्य त्रयो गमास्तथैव तस्यापि त्रय औघिका गमा भवन्ति,अजघन्योत्कृष्टस्थितिकत्वात्, संमूर्छिममनुष्याणां न शेषगमषट्कसम्भव इति / / 36 // अथ सज्ञिमनुष्यमधिकृत्याह जइ सन्नी त्यादि, जहेव रयणप्पभाए उववज्जमाणस्स त्ति सज्ञिमनुष्यस्यैवेति प्रक्रमः, नवर मित्यादि, रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहना जघन्येनाङ्गलपृथक्त्वमुक्तमिह त्वङ्गलासङ्गयेयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्त्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य सज्ञिपञ्चेन्द्रियतिरश्चन // 1384 // Page #307 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1385 // 24 शतके उद्देशकः 12 सूत्रम् 703 मनुष्येभ्यः पृथ्व्याउत्पादः उक्तस्तथैवेह वाच्यः, सज्ञिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्तप्रमाणत्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति, मज्झिल्ले त्यादि जघन्यस्थितिकसम्बन्धिनि गमत्रये लब्धिस्तथेह वाच्या यथा तत्रैव गमत्रये सज्ञिपञ्चेन्द्रियतिरश्च उक्ता साच तत्सूत्रादेवेहावसेया, पच्छिल्ले त्यादि, औघिकगमेषु ह्यङ्गलासङ्खयेयभागरूपाऽप्यवगाहनाअन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्याऽत एवाह नवरं ओगाहणे त्यादि।। 40 / / अथ देवेभ्यस्तमुत्पादयन्नाह जई त्यादि, छण्हं संघयणाणं असंघयणि त्ति, इह यावत्करणादिदं दृश्यं 'णेवट्ठी णेव छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गला इट्ठा कंता पिया मणुन्ना मणामा ते तेसिं सरीरसंघायत्ताए'त्ति, 'तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेजइभागं'ति उत्पादकालेऽनाभोगतः कर्मपारतन्त्र्यादङ्गलासङ्खयेयभागमात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गलस्य सङ्खयेयभागमाना भवति आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति यादृशी भवधारणीयाया छ इति, तत्थ णं जे ते उत्तरवेउब्विया ते णाणासंठिय त्ति इच्छावशेन संस्थाननिष्पादनादिति, तिन्नि अन्नाणा भयणाए त्ति येऽसुरकुमारा असज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गस्याभावाच्छेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, जहन्नेणं दसवाससहस्साई अंतोमुत्तमब्भहियाई ति तत्र दशवर्षसहस्राण्यसुरेषु अन्तर्मुहूर्तं पृथिवीकायिकेष्विति, इत्थमेव उक्कोसेणं साइरेगं सागरोवममित्याद्यपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्वृत्तस्यासुरकुमारेषुत्पादाभावादिति, मज्झिल्लएसु पच्छिल्लएस्वित्यादि, अयं चेह स्थितिविशेषो मध्यमगमेषु जघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थितिरन्त्यगमेषु च साधिकं सागरोपममिति // 45-47 / ज्योतिष्कदण्डके तिन्नि नाणा तिन्नि अन्नाणा नियम ति इहासज्ञी नोत्पद्यते सज्ञिनस्तूत्पत्तिसमय एव सम्यग्दृष्टेस्त्रीणि ज्ञानानिमत्यादीनीतरस्य त्वज्ञानानि मत्यज्ञानादीनि भवन्तीति, अट्ठभागपलिओवमं 1385 // Page #308 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1386 // ति अष्टमो भागोऽष्टभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमम्, इदं च तारकदेवदेवीराश्रित्योक्तम्, उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं ति इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति // 52 // अथ वैमानिकेभ्यस्तमुत्पादयन्नाह जई इत्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणावसेयमिति // 53-56 // // 703 // चतुर्विंशतमशते द्वादशः॥२४-१२॥ २४शतके | उद्देशक: 13-1415-16 सूत्रम् 704-707 अप्लेजो वायुवनाना मुत्पादः ॥चतुर्विंशशतके त्रयोदश-चर्तुदश-पञ्चदश-षोडशमोद्देशकः॥ आउक्काइया णं भंते! कओहिंतो उवव० एवं जहेव पुढविक्काइयउद्देसए जाव पुढविक्काइया णं भंते! जे भविए आउक्काइएसु उववजित्तएसेणंभंते! केवति,गोयमा!जहन्नेणं अंतोमु०, उक्कोसे० सत्तवाससहस्सटिइएसुउववजेजा एवं पुढविक्काइयउद्देसगसरिसो भाणियव्वोणवरं ठितीं संवेहंच जाणेजा, सेसंतहेव सेवं भंते 2 त्ति // सूत्रम् 704 // 24-13 // तेउक्काइया णं भंते! कओहिंतो उववखंति एवं जहेव पुढविक्काइयउद्देसगसरिसो उद्देसो भाणियव्वो नवरं ठिति संवेहं च जाणेजा देवेहितोण उवव०, सेसंतं चेव / सेवं भंते! 2 जाव विहरति ॥सूत्रम् 705 // 24-14 / / वाउक्काइयाणं भंते! कओहिंतो उवव० एवं जहेव तेउक्काइयउद्देसओतहेव नवरं ठिति संवेहंच जाणेज्जा / सेवं भंते शत्ति॥सूत्रम् 706 // 24-15 // वणस्सइकाइया णं भंते! कओहिंतो उववजंति एवं पुढविक्काइयसरिसो उद्देसो नवरं जाहे वणस्सइकाइओ वणस्सइकाइएसु उववज्जति ताहे पढमबितियचउत्थपंचमेसुगमएसुपरिमाणं अणुसमयं अविरहियं अणंता उवव० भवादे. जह० दो भवग्गह० उक्को० अणंताइंभवग्गहणाईकालादे० जह० दो अंतोमु०, उ० अणंतं कालं एवतियं, सेसा पंच गमा अट्ठभवग्गहणिया तहेव नवरं ठितीं // 1386 // Page #309 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1387 // 15-16 सूत्रम् 704-707 अप्लेजो संवेहं च जाणेजा। सेवं भंते! शत्ति // सूत्रम् 707 // 24-16 // 24 शतके त्रयोदशे नास्ति लेख्यम्, चतुर्दशे तु लिख्यते देवेसु न उववजंति त्ति देवेभ्य उद्वृत्तास्तेजस्कायिकेषु नोत्पद्यन्त इत्यर्थः॥ उद्देशकः 13-14705 / / एवं पञ्चदशेऽपि॥७०६॥षोडशे लिख्यते जाहे वणस्सइकाइए इत्यादि,अनेन वनस्पतेरेवानन्तानामुद्दतिरस्ति नान्यत इत्यावेदितम्, शेषाणां हि समस्तानामप्यसङ्ख्यातत्वात्, तथाऽनन्तानामुत्पादो वनस्पतिष्वेव कायान्तरस्यानन्तानामभाजनत्वादित्यप्यावेदितम्, इह च प्रथमद्वितीयचतुर्थपञ्चमगमेष्वनुत्कृष्टस्थितिभावादनन्ता उत्पद्यन्त इत्यभिधीयते, शेषेषु तु पञ्चसुल गमेषूत्कृष्टस्थितिभावादेको वा द्वौ वेत्याद्यभिधीयत इति, तथा तेष्वेव प्रथमद्वितीयचतुर्थपञ्चमेष्वनुत्कृष्टस्थितित्वादेवोत्कर्षतो वायुवनाना मुत्पादः भवादेशेनानन्तानि भवग्रहणानि वाच्यानि कालादेशेन चानन्तः कालः, शेषेषु तु पञ्चसु तृतीयषष्ठसप्तमादिषु गमेष्वष्टौ उद्देशक: भवग्रहणान्युत्कृष्टस्थितिभावात्, ठिति संवेहं च जाणेज त्ति तत्र स्थितिर्जघन्योत्कृष्टा च सर्वेष्वपि गमेषु प्रतीतैव, संवेधस्तु / १७-१८तृतीयसप्तमयोर्जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकान्युत्कर्षतस्त्वष्टासु भवग्रहणेषु दशसाहस्याः प्रत्येकं भावादशीतिवर्षसहस्राणि, षष्ठाष्टमयोस्तु जघन्येन दशवर्षसहस्राण्यन्तर्मुहूर्त्ताधिकानि,उत्कृष्टतस्तु चत्वारिंशद्वर्षसहस्राण्यन्तर्मुहूर्त्तचतुष्टया विकलोत्पादः भ्यधिकानि, नवमेतु जघन्यतो विंशतिर्वर्षसहस्राण्युत्कर्षतस्त्वशीतिरिति ॥७०७॥चतुर्विंशतितमशतेषोडशः // 24-16 // 19-20 सूत्रम् 708-710 // 1387 // ॥चतुर्विंशशतके सप्तदश-अष्टादश-एकोनविंश-विंशमोद्देशकः॥ अथ सप्तदशे लिख्यतेबेंदिया णं भंते! कओहिंतो उववजंति जाव पुढविकाइए णं भंते! जे भविए बेंदिएसु उववजित्तए से णं भंते! केवति० सच्चेव Page #310 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1388 // 24 शतके उद्देशकः 17-1819-20 सूत्रम् 708-711 विकलोत्पादः पुढविकाइयस्स लद्धी जाव कालादेसेणं जहन्नेणं दो अंतोमुहत्ताई, उक्कोसेणं संखेन्जाइंभवग्गहणाई एवतियं०, एवं तेसुचेव चउसु गमएसुसंवेहो सेसेसुपंचसुतहेव अट्ठ भवा। एवं जाव चउरिदिएणं समं चउसुसंखेज्जा भवा पंचसु अट्ठ भवा, पंचिंदियतिरिक्खजोणियमणुस्सेसुसमंतहेव अट्ठ भवा, देवेनचेव उववजंति, ठितीं संवेहं च जाणेजा / सेवं भंते! 2 // सूत्रम् 708 // 24-17 // तेइंदिया णं भंते! कओहिंतो उवव०?, एवं तेइंदियाणं जहेव बेइंदिउद्देसो नवरं ठिति संवेहंच जाणेजा, तेउक्काइएसुसमंततियगमो उक्को० अट्ठत्तराई बे राइंदियसयाई बेइंदिएहिं समं ततियगमे उ० अडयालीसं संवच्छराई छन्नउयराइंदियसतमब्भहियाई तेइंदिएहिं समंततियगमे उक्को० बाणउयाइं तिन्नि राइंदियसयाईएवं सव्वत्थ जा० जाव सन्निमणुस्सत्ति / सेवं भंते! रत्ति // सूत्रम् 709 // 2418 // चउरिंदिया णं भंते! कओहिंतो उवव० जहा तेइंदियाणं उद्देसओ तहेव चउरिंदियाणवि नवरं ठिति संवेहं च जाणेजा / सेवं भंते! सेवं भंतेत्ति॥सूत्रम् 710 // 24-19 // सच्चेव पुढविक्काइयस्स लद्धी ति या पृथिवीकायिकस्य पृथिवीकायिकेत्पित्सोर्लब्धिः प्रागुक्ता द्वीन्द्रियेष्वपि सैवेत्यर्थः, तेसुचेव चउसुगमएसुत्ति तेष्वेव चतुर्युगमेषु प्रथमद्वितीयचतुर्थपञ्चमलक्षणेषु सेसेसुपंचसुत्ति शेषेषु पञ्चसुगमेषुतृतीयषष्ठसप्तमालष्टमनवमलक्षणेषु एवं ति यथा पृथिवीकायिकेन सह द्वीन्द्रियस्य संवेध उक्त एवमप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियैः सह संवेधो वाच्यः, तदेवाह- चतुर्ष पूर्वोक्तेषु गमेषूत्कर्षतो भवादेशेन सङ्घयेया भवाः पञ्चसु तृतीयादिष्वष्टौ भवाः कालादेशेन च या यस्य स्थितिस्तत्संयोजनेन संवेधो वाच्यः, पञ्चेन्द्रियतिर्यग्भिर्मनुष्यैश्च सह द्वीन्द्रियस्य तथैव सर्वगमेष्वष्टावष्टौ च भवा वाच्या इति॥७०८॥ चतुर्विंशतितमशते सप्तदशः॥२४-१७॥ // 1388 // Page #311 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1389 // 24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 विकलोत्पादः अथाष्टादशे लिख्यते ठिई संवेहं च जाणेज्जत्ति स्थिति' त्रीन्द्रियेषूत्पित्सूनां पृथिव्यादीनामायुः संवेधंच' त्रीन्द्रियोत्पित्सुपृथिव्यादीनां त्रीन्द्रियाणा च स्थितेः संयोगं जानीयात्, तदेव क्वचिद्दर्शयति तेउक्काइएस्वि त्यादि, तेजस्कायिकैः सार्द्ध त्रीन्द्रियाणां स्थितिसंवेधस्तृतीयगमे प्रतीते उत्कर्षेणाष्टोत्तरे द्वे रात्रिन्दिवशते, कथं?,औधिकस्य तेजस्कायिकस्य चतुर्षु भवेषूत्कर्षेण त्र्यहोरात्रमानत्वाद्भवस्य द्वादशाहोरात्राणि उत्कृष्टस्थितेश्च त्रीन्द्रियस्योत्कर्षतश्चतुर्षु भवेष्वेकोनपञ्चाशन्मानत्वेन भवस्य शतं षण्णवत्यधिकं भवति राशिद्वयमीलने चाष्टोत्तरे द्वे रात्रिन्दिवशते स्यातामिति / बेइंदिएही त्यादि, अडयालीस संवच्छराई ति द्वीन्द्रियस्योत्कर्षतो द्वादशवर्षप्रमाणेषु चतुषु भवेष्वष्टचत्वारिंशत्संवत्सराश्चतुर्वेव त्रीन्द्रियभवग्रहणेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु षण्णवत्यधिकं दिनशतं भवतीति / तेइंदिएही त्यादि, बाणउयाई तिन्नि राइंदियसयाई ति अष्टासु त्रीन्द्रियभवेषूत्कर्षेणैकोनपञ्चाशदहोरात्रमानेषु त्रीणि शतानि द्विनवत्यधिकानि भवन्तीति, एवं सव्वत्थ जाणेज त्ति अनेन चतुरिन्द्रियसङ्ग्यसज्ञितिर्यग्मनुष्यैः सह त्रीन्द्रियाणां तृतीयगमसंवेधः कार्य इति सूचितम्, अनेन च तृतीयगमसंवेधदर्शनेन षष्ठादिगमसंवेधा अपि सूचिता द्रष्टव्याः, तेषामप्यष्टभविकत्वात्, प्रथमादिगमचतुष्कसंवेधस्तुभवादेशेनोत्कर्षतः सङ्ख्यात-8 भवग्रहणरूपः कालादेशेन तु सङ्ख्यातकालरूप इति // 709 // चतुर्विंशतितमशतेऽष्टादश // 24-18 // एकोनविंशे न लेख्यमस्ति॥७१०॥ विंशततिमे तु लिख्यते १पंचिंदियतिरिक्खजोणियाणं भंते! कओहिंतो उववखंति? किनेरइय० तिरिक्ख० मणुस्स० देवेहितो उवव०?, गो०! नेरइएहितो उवव०तिरिक्ख० मणुस्सेहितोवि देवेहितोवि उव०,२जइनेरइएहितोउव०किरयणप्पभपुढविनेरइएहितोउव० जाव अहेसत्तमपुढविनेरइएहितो उवव०?, गो०! रयणप्पभपुढविनेरइएहिंतो उवव० जाव अहेसत्तम पुढविनेरइएहितो०, 3 रयणप्पभपुढविनेरइएणं भंते! // 1 Page #312 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1390 // 24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 विकलोत्पादः जेभविएपंचिंदियतिरिक्खजोणिएसु उवव० सेणंभंते! केवइकालट्ठितिएसु उवव०?, गोयमा! जहन्नेणं अंतोमुत्तहितीएसु उक्कोसेणं पुव्वकोडिआउएसु उवव०, 4 ते णं भंते! जीवा एगसमएणं केवइया उवव०?, एवं जहा असुरकुमाराणं वत्तव्वया नवरं संघयणे पोग्गला अणिट्ठा अकंता जाव परिणमंति, ओगाहणा दुविहा प०,तं भवधारणिज्जा उत्तरवेउब्विया, तत्थ णंजा सा भवधारणिज्जा सा ज० अंगुलस्स असंखेज्जइभाग, उ० सत्त धणूई तिन्नि रयणीओ छच्चंगुलाई, तत्थ णं जा सा उत्तरवेउब्विया सा ज० अंगुलस्स संखेज्जइभाग, उ० पन्नरस धणूई अड्डाइजाओ रयणीओ, 5 तेसिणं भंते! जीवाणं सरीरगा किंसंठिया प०?, गोयमा! दुविहा पं०, तं. भवधारणि० उत्तरवेव्विया य तत्थ णं जे ते भव० ते हंडसंठिया प०, तत्थ णं जे ते उत्तरवेउव्विया तेवि हुंडसंठिता प०, एगा काउले०प०, समुग्घाया चत्तारि, णो इत्थि०, णो पुरिसवेदगा, णपुंसगवेदगा, ठिती ज० दसवाससहस्साई, उ० सागरोपमं एवं अणुबंधोवि, सेसंतहेव, भवादेसेणंज० दोभवग्गहणाई, उ० अट्ठ भवग्ग० कालादे०जहन्नेणं दसवाससहस्साइं अंतोमुत्तमन्भहियाई, उक्कोसेणं चत्तारि सागरोवमाइं चउहिं पुव्वकोडीहिं अब्भहियाइं एवतियं०, 6 सो चेव जहन्नकालद्वितीएसु उववन्नो ज० अंतोमुत्तट्टितीएसुउववन्नो, उ०वि अंतो० अवसेसंतहेव, नवरं काला० ज० तहेव, उ० चत्तारि सागरोवमाइंचउहिं अंतोमुहुत्तेहिं अब्भहियाई एवतियं कालं 2, एवं सेसावि सत्त गमगा भाणियव्वा जहेव नेरइयउद्देसए सन्निपंचिंदिएहिं समंणेरइयाणं मज्झिमएसु य तिसुवि गमएसुपच्छिमएसुतिसुवि गमएसुठितिणाणत्तं भवति, सेसंतंचेव सव्वत्थ ठिति संवेहंच जाणेजा 9 // 7 सक्करप्पभापुढविनेरइए णंभंते! जे भविए एवं जहा रयणप्पभाए णव गमका तहेव सक्करप्पभाएवि, नवरं सरीरोगाहणा जहा ओगाहणासंठाणे तिन्निणाणा तिन्नि अन्नाणा नियमं ठिती अणुबंधा पुव्वभणिया, एवंणवविगमगा उवजुंजिऊण भाणियव्वा, एवं जाव छट्ठपुढवी, नवरं ओगाहणा लेस्सा ठिति अणुबंधो संवेहो य जाणियव्वा, 8 अहेसत्तमपुढवीनेरइएणं भंते! जे भविए एवं चेवणव गमगाणवरं ओगाहणा लेस्सा // 1390 // Page #313 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1391 // 24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 | विकलोत्पादः ठितिअणुबंधा जाणियव्वा, संवेहो भवादेसेणं दो भवग्गहणाई, उ० छब्भवग्गहणाई कालादेसेणं ज० बावीसं सागरोवमाई अंतोमुत्तमब्भ०, उ० छावढेि सागरोवमाई तिहिं पुव्वकोडीहि अब्भ० एवतियं०, आदिल्लएसु छसुवि गमएसुज० दो भवग्गहणाई, उ० छ भवग्ग० पच्छिल्लएसुतिसुगमएसुज० दो भवग्ग०, उ० चत्तारि भवग्ग०, लद्धीनवसुविगमएसुजहा पढमगमए नवरंठितीविसेसो कालादेसोय बितियगमएसुज० बावीसं सागरोवमाइं अंतोमुहुत्तमब्भ०, उ० छावढिसागरोवमाइं तिहिं अंतोमुहुत्तेहिमब्भ० एवतियं कालं तइयगमए ज० बावीसंसागरोवमाई पुव्वकोडीए अब्भहियाई, उ० छावर्द्धिसागरोवमाई तिहिं पुव्वकोडीहिं अब्भ०, चउत्थगमे ज० बावीसं साग० अंतोमुत्तमन्भ०, उ० छावटुिंसाग० तिहिं पुव्वकोडीहिं अब्भ०, पंचमगमए ज० बावीसंसाग० अंतोमुत्तमब्भ०, उ० छावहिँ साग० तिहिं अंतोमुहुत्तेहिं अब्भ०, छट्ठगमए ज० बावीसं साग० पुव्वकोडीहिं अब्भ०, उ० छावढि साग० तिहिं पुव्वकोडीहिं अन्भ०, सत्तमगमए ज० तेत्तीसं साग० अंतोमुत्तमन्भ०, उ० छावढेि साग० दोहिं पुव्वकोडीहिं अब्भ०, अट्ठमगमए ज० तेत्तीसं साग० अंतोमुत्तमन्भ०, उ० छावहिँ साग० दोहिं अंतोमुहुत्तेहिं अब्भ०, णवमगमए ज० तेत्तीसं साग० पुव्वकोडीहिं अब्भ०, उ० छावढेिसाग० दोहिं पुव्वकोडीहिं अब्भ० एवतियं ९॥९जइ तिरिक्खजोणिएहिंतो उवव० किं एगिदियति जोणिएहितो एवं उववाओजहा पुढविकाइयउद्देसए 10 जाव पुढविकाइएणंभंते! जे भविए पंचिंदियतिरिक्खजो० उवव० सेणंभंते! केवति०?, गोयमा! ज० अंतोमुत्तट्ठितिएसु, उ० पुव्वकोडीआउएसु उवव०, 11 ते णं भंते! जीवा एवं परिमाणादीया अणुबंधपज्जवसाणा जच्चेव अप्पणो सट्ठाणे वत्तव्वया सच्चेव पंचिंदियतिरिक्खजोणिएसुवि उववजमाणस्स भाणियव्वा णवरंणवसुविगमएसुपरिमाणे ज० एक्को वा दो वा तिन्नि वा, उ० संखे० असंखे० वा उववखंति भवादेसेणविणवसुवि गमएसुज० दो भवग्ग०, उ० अट्ठ भवग्ग०, सेसं तं चेव कालादेसेणं उभओ ठितीए करेजा / 12 जइ आउक्काइएहिंतो उववज्जइ एवं आउक्काइयाणवि एवं जाव चउरिदिया // 1391 // Page #314 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1392 // 24 शतके | उद्देशक: |17-18|19-20 सूत्रम् 708-711 विकलोत्पादः उववाएयव्वा, नवरं सव्वत्थ अप्पणो लद्धी भाणियव्वा, णवसुवि गमएसुभवादेसेणंज० दो भवग्ग०, उ० अट्ठभवग्ग० कालादेसेणं उभओ ठितीं करेजा सव्वेसिं सव्वगमएसु, जहेव पुढविकाइएसु उववजमाणाणं लद्धी तहेव सव्वत्थ ठिति संवेहं च जाणेजा // 13 जइ पंचिंदियतिरिक्खजोणिएहिंतो उववखंति किं सन्निपंचिंति जोणि० उवव० असन्निपंचिंति जोणि० उवव०?, गोयमा! सन्निपंचिंदिय असन्निपंचिंदियभेओ जहेव पुढविकाइएसु उववजमाणस्स जाव 14 असन्निपंचिंति जोणिए णं भंते! जे भविए पंचिंति जोणिएसु उवव० से णं भंते! केवतिकाल?, गोयमा! ज० अंतोमुहत्तं, उ० पलिओवमस्स असंखेजइभागवितीएसु उववजमाणं०, 15 तेणंभंते! अवसेसंजहेव पुढविकाइएसुउववजमाणस्स असन्निस्स तहेव निरवसेसंजाव भवादेसोत्ति, कालादेसेणं ज० दो अंतोमुहुत्ताई, उ० पलिओवमस्स असंखेजइभागं पुव्वकोडिपुहुत्तमन्भहियं एवतियं०१, बितियगमए एस चेव लद्धी नवरं कालादेसेणंज दो अंतोमुत्ता, उ० चत्तारि पुव्वकोडीओचउहिं अंतोमुत्तेहिं अब्भहियाओ एवतियं०२,१६ सोचेव उक्कोसकालद्वितीएसु उववन्नो ज० पलिओवमस्स असंखेजतिभागट्ठिइएसु, उ० पलि० असं०ट्ठितिएसु उवव०१७ ते णं भंते! जीवा एवं जहा रयणप्पभाए उववजमाणस्स असन्निस्स तहेव निरवसेसंजाव कालादेसोत्ति, नवरंपरिमाणे ज० एक्को वा दोवा तिन्निवा, उ० संखे० उवव०, सेसंतं चेव 3, सो चेव अप्पणो जहन्नकालट्ठितिओ ज० अंतोमुत्तद्वितीएसु, उ० पुव्वकोडिआउएसु उवव०, ते णं भंते! अवसेसं जहा एयस्स पुढविक्काइएसु उववज्जमाणस्स मज्झिमेसुतिसुगमएसुतहा इहविम० तिसुग० जाव अणुब०, भवादे० ज० दो भवग्गह०, उ० अट्ठ भवग्ग०, कालादेसेणंज० दो अंतो०, उ० चत्तारि पुश्विकोडीओ चउहिं अंतोमुहत्तेहिं अब्भहियाओ४, 18 सो चेव जहन्नकालट्ठितिएसु उववन्नो एस चेव वत्तव्वया, नवरं कालादेसेणं ज० दो अंतोमुहुत्ता, उ० अट्ठ अंतोमु० एवतियं 5, 19 सो चेव उक्कोसकालट्ठितिएसु उवव० ज० पुव्वकोडीआउएसु, उ०विपु०आ० उवव० एस चेव वत्तव्वया नवरं कालादे० जाणेजा 6, 20 Page #315 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1393 // |24 शतके उद्देशक: 17-1819-20 सूत्रम् | 708-711 विकलोत्पादः सोचेव अप्पणा उक्कोसकालट्ठितिओजाओसच्चेव पढमगमगवत्त०, नवरं ठितीज० पुव्वकोडी उ० पुव्वकोडी सेसंतंचेव कालादेसेणं ज० पुव्वकोडी, अंतोमुत्तमन्भहिया उ० पलिओवमस्स असंखेज्जइभागं पुव्वकोडिपुत्तमन्भहियं एवतियं 7, 21 सो चेव जहन्नकालट्टितीएसु उववन्नो एस चेव वत्तव्वया जहा सत्तमगमे, नवरं कालादेसेणंज० पुव्वकोडी अंतोमुत्तमब्भहिया, उ० चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहि अन्भहियाओ एवतियं०८, 22 सो चेव उक्कोसकालट्ठिइएसु उववन्नो ज० पलिओवमस्स असंखेजइभागं, उ०विपलि. असं० एवं जहारयणप्पभाए उववजमाणस्स असन्निस्स नवमगमए तहेव निरवसेसंजाव कालादेसोत्ति, नवरंपरिमाणंजहा एयस्सेव ततियगमे सेसंतंचेव 9 // 23 जइ सन्निपंचिंदियतिरिक्खजोणिएहितो उवव०किं संखेन्जवासा० असं०?, गोयमा! संखेज० णो असंखेज०, २४जइ संखेल्न जाव किं पज्जत्तसंखेज० अपज्जत्तासंखेन?, दोसुवि, 25 संखेज्जवासाउयसन्निपंचिंति जो जे भविए पंचिंदियतिरिक्खजोणिएसु उवव० से णं भंते! केवति०?, गोयमा! ज० अंतो०, उ० तिपलिओवमद्वितीएसु उवव०, 26 ते णं भंते! अवसेसं जहा एयस्स चेव सन्निस्स रयणप्पभाए उववज्जमाणस्स पढमगमए नवरं ओगाहणा ज० अंगुलस्स असंखेजइभागं, उ० जोयणसहस्सं, सेसंतंचेवजाव भवादेसोत्ति, कालादेसेणंज० दो अंतोमुहुत्ता, उ० तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तमन्भहियाई एवतियं०१, 27 सो चेव जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया, नवरं कालादेसेणं ज० दो अंतोमु०, उ० चत्तारि पुव्वकोडीओ चउहि अंतोमुत्तेहिं अब्भहियाओ 2, 28 सोचेव उक्कोसकालट्ठितीएसुज० तिपलिओवमद्वितीएसु उववन्नो, उ०वि तिपलि. उवव०, एस चेव वत्तव्वया नवरं परिमाणं ज० एक्को वा दो वा तिन्नि वा, उ० संखेल्जा उवव०, ओगाहणा ज० अंगुलस्स असंखेज्जइभागं, उ० जोयणसहस्संसेसंतंचेव जाव अणुबंधोत्ति, भवादेसेणं दो भवग्गहणाइंकालादेसेणं ज० तिन्नि पलिओवमाई अंतोमुत्तमब्भहियाई, उ० तिन्नि पलिओवमाइं पुव्वकोडीए अब्भ० 3, 29 सो चेव अप्पणा // 1393 // Page #316 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1394 // 24 शतके उद्देशकः 17-1819-20 सूत्रम् 708-711 विकलोत्पादः जहन्नकालट्ठितीओ जातो ज० अंतो०, उ० पुव्वकोडीआउएसु उवव० लद्धी से जहा एयस्स चेव सन्निपंचिंदियस्स पुढविक्काइएसु उववज्जमाणस्स मज्झिल्लएसुतिसुगमएसु सच्चेव इहवि म०तिसुग० कायव्वा, संवेहो जहेव एत्थ चेव असन्निस्स मज्झिमेसु तिसु गमएसु 30 सोचेव अप्पणा उक्कोसकालट्ठितीओ जाओ जहा पढमगमओणवरं ठिती अणुबंधोज० पुव्वकोडी, उ.विपुव्वकोडी कालादेसेणं ज० पुव्वको० अंतोमुत्तमब्भहिया, उ० तिन्नि पलिओवमाइं पुव्वकोडीपुहुत्तमब्भहियाई 7, 31 सो चेव जहन्नकालट्ठितिएसु उवव० एस चेव वत्तव्वया, नवरं कालादेसेणंज. पुव्वकोडी अंतोमुहुत्तमब्भहिया, उ० चत्तारि पुव्वकोडीओ चउहिं अंतोमुत्तेहिं अब्भहियाओ 8, 32 सो चेव उक्कोसकालट्ठितीएसु उववन्नो ज० तिपलिओवमट्टिती, उ० तिपलिओवमट्ठि० अवसेसंतंचेव नवरं परिमाणं ओगाहणायजहा एयस्सेव तइयगमए, भवादेसेणं दो भवग्गहणाई, कालादे० ज० तिन्नि पलिओवमाई पुव्वकोडीए अब्भहियाई, उ० तिन्नि पलिओवमाइं पुव्वकोडीए अब्भहियाई एवतियं 9 // 33 जड़ मणुस्सेहिंतो उववजंति किं सन्निमणु० असन्निमणु०?, गोयमा! सन्निमणु० असन्निमणु०, 34 असन्निमणुस्से णं भंते! जे भविए पंचिंदियतिरिक्ख० उवव० से णं भंते! केवतिकाल०?, गोयमा! ज० अंतो०, उ० पुव्वको आउएसु उव० लद्धी से तिसुविगमएसु जहा पुढविकाइएसु उववजमाणस्स संवेहो जहा एत्थ चेव असन्निपंचिंदियस्स मज्झिमेसुतिसुगमएसुतहेव निरवसेसोभाणियव्वो, 35 जइसन्निमणुस्स० किं संखेजवासाउयसन्निमणुस्स० असंखेज्जवासाउय०?, गोयमा! संखेज्जवासा० नो असंखे०, 36 जइसंखेज० किंपज्जत्त० अपज्जत्त०? गोयमा! पज्जत्त० अपज्जत्तसंखेजवासाउय०, 37 सन्निमणुस्से णं भंते! जे भविए पंचिंदि० तिरिक्ख० उवव० से णं भंते! केवति०? गोयमा! ज० अंतो०, उ० तिपलिओवमट्ठितिएसुउव०, 38 तेणंभंते! लद्धी से जहा एयस्सेव सन्निमणुस्सस्स पुढविकाइएसु उववजमाणस्स पढमगमए जाव भवादेसोत्ति, कालादे० ज० दो अंतो०, उ० तिन्नि पलि० पुव्वकोडिपुत्तमब्भहियाई 1, 39 सो चेव Page #317 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1395 // 24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 विकलोत्पादः जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया, णवरं कालादे० ज० दो अंतो०, उ० चत्तारि पुव्वकोडीओ चउहिं अंतोमुहुत्तेहिं अब्भहियाओ 2, 40 सो चेव उक्कोसकालट्ठितीएसु उवव० ज० तिपलिओवमट्ठिइएसु, उ.वि तिपलि. सच्चेव वत्तव्वया नवरं ओगाहणाज० अंगुलपुहुत्तं, उ० पंच धणुसयाई, ठिती ज० मासपुहुत्तं, उ० पुव्वकोडी एवं अणुबंधोवि, भवादेसेणं दो भवग्गहणाई कालादे० ज० तिन्नि पलिओवमाई मासपुहुत्तमन्भहि०, उ० तिन्नि पलिओवमाई पुव्वकोडीए अब्भ० एवतियं०३, 41 सो चेव अप्पणा जहन्नकालट्ठिइओजाओजहा सन्निपंचिंदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववज्जमाणस्समज्झिमेसु तिसुगमएसु वत्तव्वया भणिया एस चेव एयस्सविम०तिसुग० निरवसेसा भा०, नवरंपरिमाणं उक्को० संखेज्जा उवव०सेसंतंचेव६, 42 सोचेव अप्पणा उक्कोसकालट्ठितीओजातो सच्चेव पढमगमगवत्तव्वया नवरं ओगाहणाज० पंच धणुसयाई, उ० पंच धणुसयाई, ठिती अणुबंधो ज० पुव्वको०, उ० पुव्वकोडी सेसं तहेव जाव भवादेसोत्ति, कालादे० ज० पुव्वको० अंतोमुत्तमब्भ०, उ० तिन्नि पलिओवमाइं पुव्वकोडिपुहुत्तमब्भहियाईएवतियं 7,43 सोचेव जहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरंकालादे० ज. पुव्वकोडी अंतोमुत्तमब्भहिया, उ० चत्तारि पुव्वकोडीओचउहिं अंतोमुत्तमब्भहियाओ८, 44 सोचेव उक्कोसकालट्ठितिएसु उववन्नो ज० तिन्नि पलिओवमाई, उ०वि तिन्नि पलि० एस चेव लद्धी जहेव सत्तमगमे भवादे दो भवग्गहणाई कालादेसेणं ज० तिन्निपलिओवमाई पुव्वकोडीए अब्भहियाई उ०वि तिन्नि पलि० पुव्वकोडीए अब्भ० एवतियं 9 // 45 जइ देवेहिंतो उवव० किं भवणवासिदेवेहिंतो उवव० वाणमंतर० जोइसिय० वेमाणियदेवे०?, गोयमा! भवणवासिदेवे जाव वेमाणियदेवे०,४६ जड़ भवाणवासि० किं असुरकुमारभवणजावथणियकुमारभव०?, गोयमा! असुरकुमारजाव थणियकुमारभवण०, 47 असुरकुमारेणं भंते! जे भविएपंचिंदियतिरिक्खजोणिएसुउववजित्तए सेणंभंते! केवति?, गोयमा! ज० अंतोमुत्तद्वितीएसु, उ० पुव्वकोडिआउएसु // 1395 // Page #318 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1396 // 18888888888888888 |24 शतके उद्देशक: 17-1819-20 सूत्रम् 708-711 विकलोत्पादः उवव०, असुरकुमाराणं लद्धी णवसुवि गमएसुजहा पुढविक्काइएसु उववजमाणस्स एवं जावईसाणदेवस्स तहेव लद्धी भवादेसेणं सव्वत्थ अट्ठ भवग्गहणाई उक्को० जह० दोन्नि भवद्वितीं संवेहं च सव्वत्थ जाणेज्जा 9 // 48 नागकुमाराणं भंते! जे भविए एस चेव वत्तव्वया नवरं ठिति संवेधंच जाणेजा एवं जाव थणियकुमारे 9 // 49 जड़ वाणमंतरे किं पिसाय तहेव जाव 50 वाणमंतरेणं भंते! जे भविए पंचिंदियतिरिक्ख एवं चेव नवरं ठिति संवेहं च जाणेज्जा 9 // 51 जइ जोतिसिय उववाओ तहेव जाव 52 जोतिसिएणं भंते! जे भविएपंचिंदियतिरिक्ख० एस चेव वत्तव्वया जहा पुढविक्काइयउद्देसए भवग्गहणाईणवसुवि गमएसु अट्ठ जाव कालादे० ज० अट्ठभागपलिओवमं अंतोमुत्तमब्भहियं, उ० चत्तारि पलिओवमाइंचउहिं पुव्वकोडीहिं चउहि य वाससयसहस्सेहिं अब्भहियाई एवतियं०, एवं नवसुवि गमएसु नवरं ठिति संवेहं च जाणेज्जा 9 // 53 जइ वेमाणियदेवे० किं कप्पोवग० कप्पातीतवेमाणिय?, गोयमा! कप्पोवगवेमाणिय० नो कप्पातीतवेमा० जइ कप्पोवग जाव सहस्सारकप्पोवगवेमाणियदेवेहितोवि उवव० नो आणय जाव (ग्रन्थाग्रं 13000) णो अच्चुयकप्पोवगवेमा०,५४ सोहम्मदेवेणंभंते! जे भविए पंचिंदियतिरिक्खजोणिएसु उववजित्तएसेणं भंते! केवति?, गोयमा! ज० अंतो०, उ० पुव्वकोडीआउएसुसेसंजहेव पुढविक्काइयउद्देसए नवसुवि गमएसुनवरं नवसुवि गमएसु ज० दो भवग्गहणाई, उ० अट्ठ भवग्ग० ठितिं कालादेसं च जाणिज्जा, एवं इसाणदेवेवि, एवं एएणं कमेणं अवसेसावि जाव सहस्सारदेवेसु उववाएयव्वा नवरं ओगाहणा जहा ओगाहणासंठाणे, लेस्सा सणंकुमारमाहिंदबंभलोएसु एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा, वेदे नो इत्थिवेदगा पुरिसवेदगाणो नपुंसगवेदगा, आउअणुबंधा जहा ठितिपदे सेसं जहेव ईसाणगाणं कायसंवेहं चजाणेज्जा / सेवं भंते ! रत्ति ॥सूत्रम् ७११॥२४शते वीसतिमो॥२४-२०॥ 8 // 1396 // Page #319 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1397 // 24 शतके उद्देशकः 17-1819-20 सूत्रम् 708-711 विकलोत्पादः उक्कोसेणं पुव्वकोडिआउएसुत्ति नारकाणामसङ्ख्यातवर्षायुष्केष्वनुत्पादादिति॥३॥असुरकुमाराणं वत्तव्वयं ति पृथिवीकायिकेषूत्पद्यमानानामसुरकुमाराणां या वक्तव्यता परिमाणादिका प्रागुक्ता सेह नारकाणां पञ्चेन्द्रियतिर्यसूत्पद्यमानानांवाच्या, विशेषस्त्वयं नवर मित्यादि, जहन्नेणं अंगुलस्स असंखेज्जइभागं ति उत्पत्तिसमयापेक्षमिदम्, उक्कोसेणं सत्तधणूइ मित्यादि, इदंच त्रयोदशप्रस्तटापेक्षम्, प्रथमप्रस्तटादिषु पुनरेवं रयणाइ पढमपयरे हत्थतियं देहउस्सयं भणियं / छप्पन्नंगुलसड्ढा पयरे पयरे या वुड्डीओ॥१॥ उक्कोसेणं पन्नरसे त्यादि, इयं च भवधारणीयाऽवगाहनाया द्विगुणेति // 4 // समुग्घाया चत्तारि त्ति वैक्रियान्ताः, सेसं तहेव त्ति शेषं- दृष्ट्यादिकं तथैव यथाऽसुरकुमाराणाम्, सो चेवे त्यादिद्धितीयो गमः, अवसेसं तहेव त्ति यथौघिकगमे प्रथमे एवं सेसावि सत्त गमगा भाणियव्व त्ति एवं- इत्यनन्तरोक्तगमद्वयक्रमेण शेषा अपि सप्त गमा भणितव्याः, नन्वत्रैवंकरणाद्यादृशी स्थितिर्जघन्योत्कृष्टभेदादाद्ययोर्गमयो रकाणामुक्ता तादृश्येव मध्यमेऽन्तिमे च गमत्रये प्राप्नोति?, इति, अत्रोच्यते जहेव नेरइयउद्देसए इत्यादि, यथैव नैरयिकोद्देशकेऽधिकृतशतस्य प्रथमेसज्ञिपञ्चेन्द्रियतिर्यग्भिः सह नारकाणां मध्यमेषु त्रिषु गमेषु पश्चिमेषु च त्रिषु गमेषु स्थितिनानात्वं भवति तथैवेहापीति वाक्यशेषः ।।सरीरोगाहणा जहा ओगाहणसंठाणे 8 त्ति शरीरावगाहना यथा प्रज्ञापनाया एकविंशतितमे पदे, साच सामान्यत एवं सत्त धणु तिन्नि रयणी छच्चेव य अंगुलाई उच्चत्तं / पढमाए पुढवीए बिउणा बिउणं च सेसासु ॥१॥इति तिन्नि णाणा तिन्नि अन्नाणा नियमं ति द्वितीयादिषु सज्ञिभ्य एवोत्पद्यन्ते ते च त्रिज्ञानास्त्र्यज्ञाना वा नियमाद्भवन्ति // 7 // उक्कोसेणं छावहिँ सागरोवमाइ मित्यादि, इह भवानां कालस्य च बहुत्वं विवक्षितम्, रत्लायाः प्रथमप्रस्तटे हस्तत्रयं देहोच्छ्यो भणितः। सार्द्धषट्पञ्चाशदङ्गुलवृद्धिःप्रस्तटे प्रस्तटे // 1 // 0 त्रिरत्न्यधिकसप्तधनूंषि षट्चाङ्गलानि प्रथमायां पृथ्व्यामुच्चत्वं शेषासु द्विगुणं द्विगुणम्॥१॥ H ASM // 1327 // Page #320 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 24 शतके उद्देशकः 17-18|19-20 सूत्रम् 708-711 विकलोत्पादः // 1398 // तच्च जघन्यस्थितिकत्वे नारकस्य लभ्यत इति, द्वाविंशतिसागरोपमायुर्नारको भूत्वा पञ्चेन्द्रियतिर्यक्षु पूर्वकोट्यायुर्जात एवं वारत्रये षट्पटिः सागरोपमाणि पूर्वकोटीत्रयं चस्यात्, यदिचोत्कृष्टस्थितिस्त्रयस्त्रिंशत्सागरोपमायुर्नारको भूत्वा पूर्वकोट्यायुः पञ्चेन्द्रियतिर्यसूत्पद्यते तदा वारद्वयमेवैवमुत्पत्तिः स्यात् ततश्चषट्षष्टिः सागरोपमाणि पूर्वकोटीद्वयं च स्यात् तृतीया तिर्यग्भवसम्बन्धिपूर्वकोटी न लभ्यत इति नोत्कृष्टता भवानां कालस्य चस्यादिति // 8 // उत्पादितो नारकेभ्यः पञ्चेन्द्रियतिर्यग्योनिकः, अथ तिर्यग्योनिकेभ्यस्तमुत्पादयन्नाह जइ तिरिक्खे त्यादि,जच्चेव अप्पणो सट्ठाणे वत्तव्वय त्ति यैवात्मनः पृथिवीकायिकस्य, स्वस्थानेपृथिवीकायिकलक्षण उत्पद्यमानस्य वक्तव्यता भणिता सैवात्रापि वाच्या, केवलं तत्र परिमाणद्वारे प्रतिसमयमसङ्खयेया उत्पद्यन्त इत्युक्तमिह त्वेकादिरिति, एतदेवाह नवर मित्यादि / तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पद्यमानस्य संवेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषूत्कर्षतोऽसङ्ख्यातानि भवग्रहणान्युक्तानि शेषेषुत्वष्टौ भवग्रहणानीह पुनरष्टावेव नवस्वपीति / तथा कालादेसेणं उभयओ ठिईए करेज्जत्ति कालादेशेन संवेधं पृथिवीकायिकस्य सज्ञिपञ्चेन्द्रियतिरश्चश्च स्थित्या कुर्यात्, तथाहि-प्रथमे गमे कालादेसेणं जहन्नेणं दोअंतोमुहुत्ताइंति पृथिवीसत्कं पञ्चेन्द्रियसत्कं चेति, उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्च पूर्वकोट्यः पञ्चेन्द्रियतिर्यक्सत्काः, एवं शेषगमेष्वप्यूह्यः संवेध इति // 11 // सव्वत्थ अप्पणो लद्धी भाणियव्व त्ति सर्वत्राप्कायिकादिभ्यश्चतुरिन्द्रियान्तेभ्य उद्वृत्तानां पञ्चेन्द्रियतिर्यसूत्पादे 'अप्पणो'त्ति अप्कायादेः सत्का लब्धिः परिमाणादिका भणितव्या, सा च प्राक्तनसूत्रेभ्योऽवगन्तव्या, अथानन्तरोक्तमेवार्थं स्फुटतरमाह- जहेव पुढविकाइएसु उववजमाणाण मित्यादि, यथा पृथिवीकायिकेभ्यः पञ्चेन्द्रियतिर्यसूत्पद्यमानानां जीवानां लब्धिरुक्ता तथैवाप्कायादिभ्यश्चतुरिन्द्रियान्तेभ्य उत्पद्यमानानांसा वाच्येति ॥१२॥असज्ञिभ्यः पञ्चेन्द्रियतिर्यगुत्पादाधिकारे उक्कोसेणं Page #321 -------------------------------------------------------------------------- ________________ भाग-३ // 1399 // 708-711 श्रीभगवत्यङ्ग पलिओवमस्स असंखेज्जइभागठिईए त्ति, अनेनासज्ञिपञ्चेन्द्रियाणामसङ्ख्यातवर्षायुष्केषु पञ्चेन्द्रियतिर्यसूत्पत्तिरुक्ता, अवसेसं 24 शतके श्रीअभय उद्देशकः जहेवे त्यादि, अवशेषं परिमाणादिद्वारजातं यथा पृथिवीकायिकेषूत्पद्यमानस्यासज्ञिनः पृथिवीकायिकोद्देशकेऽभिहितं वृत्तियुतम् १७-१८तथैवासज्ञिनः पञ्चेन्द्रियतिर्यसूत्पद्यमानस्य वाच्यमिति / उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडिपुत्तमब्भहियं ति, 19-20 सूत्रम् कथं?, असञ्जीपूर्वकोट्यायुष्कः पूर्वकोट्यायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पन्न इत्येवंसप्तसु भवग्रहणेषु सप्त पूर्वकोट्योऽष्टमभवग्रहणे तु मिथुनकतिर्यक्षु पल्योपमासङ्खयेयभागप्रमाणायुष्केषूत्पन्न इति॥१४-१५॥ तृतीयगमे उक्कोसेणं संखेज्जा उववजंतित्ति / विकलोत्पादः असङ्ख्यातवर्षायुषां पञ्चेन्द्रियतिरश्चामसङ्ख्यातानामभावादिति, चतुर्थगमे उक्कोसेणं पुव्वकोडिआउएसु उववज्जेज्ज त्ति जघन्यायुरसञी सङ्ख्यातायुष्केष्वेव पञ्चेन्द्रियतिर्यसूत्पद्यत इतिकृत्वा पूर्वकोट्यायुष्केष्वित्युक्तम्, अवसेसंजहा एयस्से त्यादि, इहावशेष परिमाणादि, एतस्यासज्ञितिर्यक्पश्चेन्द्रियस्य, मज्झिमेसु त्ति जघन्यस्थितिकगमेषु एवं जहा रयणप्पभाए पुढवीए इत्यादि तच्च संहननोच्चत्वादि, अनुबन्धसंवेधान्तम्, नवरं परिमाण मित्यादि, तच्चेदं उक्कोसेणं असंखेज्जा उववजंति त्ति // 18-22 // अथ सज्ञिपञ्चेन्द्रियेभ्यः सझिपञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह जइ सन्नी त्यादि, अवसेसं जहा चेव सन्निस्स त्ति अवशेष परिमाणादि, यथैतस्यैव सज्ञिपञ्चेन्द्रियतिरश्च इत्यर्थः, केवलं तत्रावगाहना सप्तधनुरित्यादिकोक्तेह तूत्कर्षतो योजनसहनमाना, सा च मत्स्यादीनाश्रित्यावसेयेति, एतदेवाह नवर मित्यादि, उक्कोसेणं तिन्नि पलिओवमाई पुव्वकोडीपुहुत्तमब्भहियाई ति, अस्य च भावना प्रागिवेति, लद्धी से जहा एयस्स चेवे त्यादि, एतच्चैतत्सूत्रानुसारेणावगन्तव्यं संवेहो जहेवे त्यादि एत्थ चेव त्ति अत्रैव // 1399 // पञ्चेन्द्रियतिर्यगुद्देशके, स चैवं- भवादेशेन जघन्यतो द्वौ भवौ उत्कृष्टतस्त्वष्ट भवाः, कालादेशेन जघन्येन द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोट्योऽन्तर्मुहूर्त्तचतुष्काधिकाः, एष जघन्यस्थितिक औधिकेष्वित्यत्र संवेधः, जघन्यस्थितिको जघन्य Page #322 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1400 // उद्देशकः 17-1819-20 सूत्रम् 708-711 स्थितिकेष्वित्यत्र चान्तर्मुहूतैः संवेधः, जघन्यस्थितिक उत्कृष्टस्थितिकेष्वित्यत्र पुनरन्तर्मुहूत्तैः पूर्वकोटीभिश्च संवेध इति, 24 शतके नवमगमे नवरं परिमाण मित्यादि, तत्र परिमाणमुत्कर्षतः सङ्ख्याता उत्पद्यन्ते, अवगाहना चोत्कर्षतो योजनसहस्रमिति॥ 25-29 / / अथ मनुष्येभ्यस्तमुत्पादयन्नाह जइ मणुस्सेहिंतो इत्यादि, लद्धी से तिसुवि गमएसु त्ति लब्धिः परिमाणादिका 'सेल तस्यासज्ञिमनुष्यस्य त्रिष्वपिगमेष्वाद्येषु यतो नवानांगमानांमध्य आद्या एवेह त्रयोगमाः संभवन्ति, जघन्यतोऽप्युत्कर्षतोऽपि चान्तर्मुहूर्त्तस्थितिकत्वेनैकस्थितिकत्वात्तस्येति, एत्थ चेव त्ति अत्रैव पञ्चेन्द्रियतिर्यगुद्देशकेऽसज्ञिपञ्चेन्द्रियतिर्यग्भ्यः पञ्चेन्द्रिय विकलोत्पादः तिर्यगुत्पादाधिकारे।। ३४॥नो असंखेज्जवासाउएहितो त्ति असङ्ख्यातवर्षायुषो मनुष्या देवेष्वेवोत्पद्यन्ते न तिर्यविति // 35 // लद्धी से इत्यादि, लब्धिः परिमाणादिप्राप्तिः 'से' तस्य सज्ञिमनुष्यस्य यथैतस्यैव सजिमनुष्यस्य पृथिवीकायिकेषूत्पद्यमानस्य प्रथमगमेऽभिहिता, सा चैवं- परिमाणतो जघन्येनैको द्वौ वा, उत्कर्षेण तु सङ्ख्याता एवोत्पद्यन्ते स्वभावतोऽपि सङ्ख्यातत्वात् सजिमनुष्याणाम्, तथा षड्डिधसंहननिन उत्कर्षतः पञ्चधनुःशतावगाहनाः षड्विधसंस्थानिनः षड्लेश्यास्त्रिविधदृष्टयो भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्च त्रियोगा द्विविधोपयोगाश्चतुःसज्ञाश्चतुष्कषायाः पञ्चेन्द्रियाः षट्समुद्धाताः सातासातवेदनास्त्रिविधवेदा जघन्येनान्तर्मुहर्त्तस्थितय उत्कर्षेण तु पूर्वकोट्यायुषः प्रशस्तेतराध्यवसानाः स्थितिसमानानुबन्धाः, कायसंवेधस्तु भवादेशेन जघन्यतो द्वौ भवौ उत्कर्षतोऽष्टौ भवाः कालादेशेन तु लिखित एवास्ते 1 // 38 // द्वितीयगमे सच्चेव वत्तव्वय त्ति प्रथमगमोक्ता केवलमिह संवेधः कालादेशेन तु जघन्यतो द्वे अन्तर्मुहूर्ते उत्कर्षतश्चतस्रः पूर्वकोटयश्चतुरन्त- // 1400 // मुहर्त्ताधिकाः, तृतीयेऽप्येवं नवरं ओगाहणा जहन्नेणं अंगुलपुहुत्तं त्ति, अनेनेदमवसितं- अङ्गलपृथक्त्वाद्धीनतरशरीरो मनुष्यो नोत्कृष्टायुष्केषु तिर्यसूत्पद्यते, तथामासपुहुत्तं ति अनेनापि मासपृथक्त्वाद्धीनतरायुष्को मनुष्यो नोत्कृष्टस्थितिषु तिर्यसूत्पद्यत Page #323 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1401 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः इत्युक्तम्॥४०॥ जहा सन्निपंचिदियतिरिक्खजोणियस्स पंचिंदियतिरिक्खजोणिएसु उववज्जमाणस्से त्यादि, सर्वथेह समतापरिहारार्थमाह / नवरं परिमाण मित्यादि तत्र परिमाणद्वार उत्कर्षतोऽसङ्खयेयास्त उत्पद्यन्त इत्युक्तमिह तु सज्ञिमनुष्याणां सङ्खयेयत्वेन सङ्खयेया उत्पद्यन्त इति वाच्यम्, संहननादिद्वाराणि तु यथा तत्रोक्तानि तथेहावगन्तव्यानि, तानि चैवं-तेषांषट् संहननानि जघन्योत्कर्षाभ्यामङ्गलासङ्खयेयभागमात्राऽवगाहना, षट् संस्थानानि, तिम्रो लेश्या, मिथ्या दृष्टिः द्वे अज्ञाने, कायरूपोयोगो, द्वौ उपयोगी, चतम्रःसज्ञाः,चत्वारः कषायाः, पञ्चेन्द्रियाणि, त्रयः समुद्धाताः, द्वेवेदने, त्रयो वेदा, जघन्योत्कर्षाभ्यामन्तर्मुहूर्त्तप्रमाणमायुरप्रशस्तान्यध्यवसायस्थानानि आयुःसमानोऽनुबन्धः, कायसंवेधस्तु भवादेशेन जघन्येन द्वे भवग्रहणे उत्कर्षतस्त्वष्टौ भवग्रहणानि कालादेशेन तु सज्ञिमनुष्यपञ्चेन्द्रियतिर्यस्थित्यनुसारतोऽवसेय इति॥४१॥ अथ देवेभ्यः पञ्चेन्द्रियतिर्यञ्चमुत्पादयन्नाह जइ देवेही त्यादि, असुरकुमाराणं लद्धी ति असुरकुमाराणां 'लब्धिः' परिमाणादिका एवं जाव ईसाणदेवस्स त्ति यथा पृथिवीकायिकेषु देवस्योत्पत्तिरुक्ता असुरकुमारमादावीशानकदेवं चान्ते कृत्वा, एवं तस्य पञ्चेन्द्रियतिर्यक्षु सावाच्या, ईशानकान्त एव च देवः पृथिवीकायिकेषूत्पद्यत इतिकृत्वा यावदीशानकदेवस्येत्युक्तम्, असुरकुमाराणां चैवं लब्धिःएकाद्यसङ्खयेयान्तानां तेषां पञ्चेन्द्रियतिर्यक्षुसमयेनोत्पादः, तथा संहननाभावः, जघन्यतोऽङ्गलासङ्खयेयभागमाना उत्कर्षतः सप्तहस्तमाना भवधारणीयावगाहनेतरा तुजघन्यतोऽङ्गलसङ्खयेयभागमाना उत्कर्षतस्तुयोजनलक्षमाना, संस्थानं समचतुरस्रमुत्तरवैक्रियापेक्षया तु नानाविधम्, चतस्रोलेश्याः, त्रिविधा दृष्टिः, त्रीणि ज्ञानान्यवश्यमज्ञानानि च भजनया, योगादीनि पञ्च पदानि प्रतीतानि समुद्धाता आद्याः, पञ्च वेदना, द्विविधा वेदो नपुंसकवर्जः, स्थितिर्दश वर्षसहस्राणि जघन्या, इतरा तु सातिरेकं सागरोपमं शेषद्वारद्वयं तु प्रतीतं संवेधं तु सामान्यत आह भवादेसेणं सव्वत्थे त्यादि।। 47 // नागकुमारादिवक्तव्यता // 1401 // Page #324 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1402 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः तु सूत्रानुसारेणोपयुज्य वाच्या // 48 // ओगाहणा जहा ओगाहणासंठाणे त्ति अवगाहना यथाऽवगाहनासंस्थाने प्रज्ञापनाया एकविंशतितमे पदे, तत्र चैवं देवानामवगाहना भवणवणजोइसोहम्मीसाणे सत्त हुंति रयणीओ। एक्केक्कहाणि सेसे दुद्गे य दुगे | चउक्के य॥१॥ इत्यादि जहा ठितिपए त्ति प्रज्ञापनायाश्चतुर्थपदे स्थितिश्च प्रतीतैवेति // 54 // // 711 // चतुर्विंशतितमशते विंशतितमः॥२४-२०॥ ॥चतुर्विंशशतके एकविंशमोद्देशकः॥ अथैकविंशतितमे किञ्चिल्लिख्यते १मणुस्सा णं भंते! कओहिंतो उवव० किं नेरइएहिंतो उवव० जाव देवेहिंतो उवव०?, गोयमा! णेरइएहिंतोवि उवव० जाव देवेहितोवि उव०, एवं उववाओ जहा पंचिंदियतिरिक्खजोणिउद्देसए जाव तमापुढविनेरइएहितोवि उववखंति णो अहेसत्तमपुढविनेरइएहिंतो उवव०,२ रयणप्पभपुढविनेरइएणं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवतिकाल.?, गोयमा! ज. मासपुहुत्तट्टितीएसु उक्कोसेणं पुव्वकोडी आउएसु अवसेसा वत्तव्वया जहा पंचिंदियतिरिक्खजो० उववजंतस्स तहेव नवरं परिमाणे ज० एक्को वा दो वा तिन्निवा, उ० संखेज्जा उव०, जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेजा सेसंतं चेव ९॥जहा रयणप्पभाए वत्तव्वया तहा सक्करप्यभाएविव० नवरं ज० वासपुहुत्तट्ठिइएसु, उ० पुव्वकोडि, ओगाहणा लेस्साणाणट्ठितिअणुबंधसंवेहं णाणत्तं च जाणेजा जहेव तिजोणियउद्देसए एवं जाव तमापुढविनेरइए 9 // 3 जइ तिजोणिएहितो उववखंति किं एगिदियति जोणिएहितो उवव० जाव पंचिंति जोणिएहिं उवव०?, गोयमा! एगि:ति जोणिए भेदो जहा पंचिंति जोणिउद्देसए (c) भवनपतिवानमन्तरज्योतिष्कसौधर्मेशानेषु सप्त भवन्ति रत्नयः / एकैकरत्निहानिः शेषेषु द्वयोर्द्वयोश्च द्वयोश्चतुष्के च॥१॥ // 1402 // Page #325 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1403 // 24 शतके उद्देशक: 21 सूत्रम् 712 मनुष्योत्पादः नवरं तेउवाऊ पडिसेहेयव्वा, सेसं तं चेव जाव 4 पुढविक्काइए णं भंते! जे भविए मणुस्सेसु उववज्जित्तए से णं भंते! केवति०?, गोयमा! ज० अंतोमुहुत्तट्ठितिएसु, उ० पुव्वकोडीआउएसुउवव०,५ तेणंभंते! जीवा एवं जच्चेव पंचिंति जोणिएसु उववजमाणस्स पु०क्काइयस्स वत्तव्वया साचेव इहवि उववजमाणस्स भा० णवसुविगमएसु, नवरंततियछट्ठणवमेसुगमएसुपरिमाणंज० एक्कोवा दोवा तिन्निवा, उ० संखेज्जा उवव०, जाहे अप्पणा जहन्नकालट्ठितिओभवति ताहे पढमगमए अज्झवसाणा पसत्थावि अप्पसत्थावि बितियगमए अप्पसत्था ततियगमए पसत्था भवंति सेसं तं चेव निरवसेससं 9 // 6 जइ आउक्काइए एवं आउक्काइयाणवि, एवं वणव्याणवि, एवं जाव चउरिवि, असन्निपंचिंति जोणिय सन्निपंचिंति जोणियअसन्निमणुस्ससन्निमणुस्साण य एते सव्वेवि जहा पंचिंति जोणियउद्देसए तहेव भाणियव्वा, नवरं एयाणि चेव परिमाणअज्झवसाणणाणत्ताणि जाणिज्जा पुढविकाइयस्स एत्थ चेव उद्देसए भणियाणि सेसं तहेव निरवसेसं // 7 जइ देवेहिंतो उवव० किं भवणवासिदेवेहिंतो उवव० वाणमंतर० जोइसिय० वेमाणियदेवेहिंतो उवव०?, गोयमा! भवणवासी जाव वेमाणिय०, 8 जइ भवण० किं असुरजाव थणिय.?, गोयमा! असुर जाव थणिय०, 9 असुरकुमारे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवति०?, गोयमा! ज० मासपुहत्तट्ठितिएसु, उ० पुव्वकोडिआउएसु उवव०, एवं जच्चेव पंचिंतिजोणिउद्देसए वत्तव्वया सच्चेव एत्थवि भा०, नवरं जहा तहिं जहन्नगं अंतोमुहत्तहितीएसुतहा इहमासपुहुत्तट्ठिईएसु, परिमाणंज एक्कोवादोवा तिन्निवा, उ० संखेज्जा उववजंति,सेसंतंचेव, एवंजाव ईसाणदेवोत्ति, एयाणि चेव णाणत्ताणि सणंकुमारादीया जावसहस्सारोत्ति जहेव पंचिंति जोणिउद्देसए, नवरं परिमाणं ज० एक्को वादोवा तिन्नि वा, उक्कोसेणंसंखेजा उव०, उववाओज०वासपुहुत्तट्ठितिएसु, उ० पुव्वकोडीआउएसु उवव०, सेसंतंचेवसंवेहवासपुहुत्तंपुव्वकोडीसु करेजा ॥सणंकुमारे ठिती चउगुणिया अट्ठावीसंसागरोवमा भवंति,माहिदे ताणि चेव सातिरेगाणि, बम्हलोए चत्तालीसं लंतए // 1403 // Page #326 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1404 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः छप्पन्नं महासुक्के अट्ठसर्टिसहस्सारे बावत्तरिं सागरोवमाइं एसा उक्कोसा ठिती भा० जहन्नट्ठितिपिचउगुणेज्जा 9 // 10 आणयदेवेणं भंते! जे भविए मणुस्सेसु उववजित्तए सेणंभंते! केवति०?, गोयमा! ज० वासपुहुत्तट्ठितिएसु उवव०, उ० पुव्वकोडीठितीएसु, 11 ते णंभंते! एवं जहेव सहस्सारदेवाणं वत्तव्वया नवरं ओगाहणा ठिई अणुबंधोय जाणेजा, सेसंतंचेव, भवादेसेणंज० दो भवग्गहणाई, उ० छ भवग्ग०, कालादेसेणं ज० अट्ठारस सागरोवमाई वासपुहुत्तमन्भहियाई, उ० सत्तावन्नं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइं एवतियं कालं०, एवं णववि गमा, नवरं ठितिं अणुबंधं संवेहं च जाणेजा, एवं जाव अच्चुयदेवो, नवरं ठितिं अणुबंधं संवेहं च जाणेज्जा, पाणयदेवस्स ठिती तिगुणिया सहिँ सागरोवमाई, आरणगस्स तेवढिं सागरोवमाइं, अच्चुयदेवस्स छावडिं सागरोवमाइं॥१२ जइ कप्पातीतवेमाणियदेवेहितो उवव० किं गेवेजकप्पातीत० अणुत्तरोववातियकप्पातीत?, गोयमा! गेवेज० अणुत्तरोववा०, 13 जइ गेवेन० किं हिट्ठिम 2 गेविजगकप्पातीतजाव उवरिम 2 गेवेज०?, गोयमा! हिट्ठिम 2 गेवेजजाव उवरिम 2, 14 गेवेजदेवेणं भंते जे भविए मणुस्सेसु उववजित्तए से णं भंते! केवतिका०?, गोयमा! ज० वासपुहुत्तठितीएसु, उ० पुव्वकोडी अवसेसंजहा आणयदेवस्स वत्तव्वया नवरं ओगाहणा० गो०! एगे भवधारणिज्जे सरीरए से ज० अंगुलस्स असंखेज्जइभागं, उ० दो रयणीओ, संठाणं, गो०! एगे भवधारणिज्जे सरीरे समचउरंससंठिए प०, पंच समुग्घाया पं० 20 वेदणासमु० जाव तेयगसमु०, णो चेवणं वेउब्वियतेयगसमुग्घाएहितो समोहणिंसुवा समोहणंति वा समोहणिस्संति वा, ठिती अणुबंधो ज० बावीसं सागरोवमाइं, उक्को एक्कतीसंसागरोवमाइं, सेसं तं०, कालादे० ज० बावीसं सा वासपुहुत्तमब्भ०, उ० तेणउतिं सागरोवमाई तिहिं पुव्वकोडीहिं अब्भ० एवतियं०, एवं सेसेसुवि अट्ठगमएसु नवरं ठिी संवेहं च जाणे० 9 // 15 जइ अणुत्तरोववाइयकप्पातीतवेमाणि० किं विजयअणुत्तरोववाइय० वेजयंतअणुत्तरोववातिय० जाव सव्वट्ठसिद्ध०?, गोयमा! विजयअणुत्तरोववातिय० जाव सव्वट्ठसिद्ध Page #327 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1405 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः अणुत्तरोववातिय०, 16 विजयवेजयंतजयंतअपराजियदेवे णं भंते! जे भविए मणुस्सेसु उवव० से णं भंते! केवति एवं जहेव गेवेजदेवाणं नवरं ओगाहणा ज० अंगुलस्स असं० भागं, उ० एगारयणी, सम्मदिट्ठीणो, मिच्छदिट्ठीणो, सम्मामिच्छदिट्ठी, णाणी, णो अन्नाणी, नियमं तिन्नाणी तं० आभिणिबोहिय० सुय० ओहिणाणी, ठिती ज० एक्कतीसंसागरोवमाई, उ० तेत्तीसं सागरोवमाई, सेसं तहेव, भवादे० ज० दो भवग्गहणाई उ०, चत्तारि भवग्ग०, कालादे० ज० एक्कतीसं सागरोवमाई वासपुहुत्तमब्भहियाई, उ० छावहिँसागरोवमाइंदोहिं पुव्वकोडीहिं अब्भ० एवतियं, एवं सेसावि अट्ठगमगा भा०, नवरं ठितिं अणुबंधं संवेधं च जाणेज्जा सेसं एवं चेव॥ 17 सव्वट्ठसिद्धगदेवे णं भंते! जे भविए मणुस्सेसु उववजित्तए, सा चेव विजयादिदेववत्तव्वया भा० णवरं ठिती अजहन्नमणुक्कोसेणं तेत्तीसंसागरोवमाईएवं अणुबंधोवि, सेसंतंचेव,भवादेसेणंदो भवग्गहणाई,कालादेसेणंज० तेत्तीसंसागरोवमाई वासपुहुत्तमब्भहियाई उक्कोसेणं तेत्तीसं सागरोवमाइंपुव्वकोडीए अब्भहियाई एवतियं०१।१८ सोचेवजहन्नकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया नवरं काला० ज० तेत्तीसं सागरोवमाई वासपुहुत्तमब्भहियाई, उ.वि ते० सा. वास० एवतियं०२।१९ सो चेव उक्कोसकालट्ठितीएसु उववन्नो एस चेव वत्तव्वया, नवरं काला० ज० तेत्तीसं सागरोवमाइं पुव्वकोडीए अब्भहियाई, उ०वि ते० साग० पुव्व० अब्भ०, एवतियं०३, एते चेव तिन्नि गमगा सेसा न भण्णंति / सेवं भंते! रत्ति ॥सूत्रम् 712 // 24-21 // जहन्नेणं मासपुहुत्तठिइएसु त्ति अनेनेदमुक्तं- रत्नप्रभानारका जघन्यं मनुष्यायुर्बध्नन्तो मासपृथक्त्वाद्धीनतरं न बध्नन्ति तथाविधपरिणामाभावादिति,एवमन्यत्रापि कारणं वाच्यम्, तथा परिमाणद्वारे उक्कोसेणं संखेज्जा उववजंति त्ति नारकाणां संमूर्छिमेषु मनुष्येषूत्पादाभावागर्भजानां च सङ्ख्यातत्वात्सङ्ख्याता एव त उत्पद्यन्त इति, जहा तहिं अंतोमुहुत्तेहिं तहा इहं मासपुहुत्तेहिं संवेहं करेज्ज त्ति यथा तत्र- पञ्चेन्द्रियतिर्यगुद्देशके रत्नप्रभानरकेभ्य उत्पद्यमानानां पञ्चेन्द्रियतिरश्चां जघन्यतोऽ // 1405 // Page #328 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1406 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः न्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूतैः संवेधः कृतस्तथेह मनुष्योद्देशके मनुष्याणांजघन्यस्थितिमाश्रित्य मासपृथक्त्वैः संवेधः कार्य इति भावः, तथाहि, कालादेसेणं जहन्नेणं दस वाससहस्साई मासपुहुत्तमब्भहियाइ मित्यादि॥ शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुद्देशकानुसारेणावसेयेति // 2 // अथ तिर्यग्भ्यो मनुष्यमुत्पादयन्नाह जइ तिरिक्खेत्यादि, इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो या वक्तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि // 3 / / एतदेवाह एवं जच्चेवे त्यादि, विशेष पुनराह नवरं तईए इत्यादि तत्र तृतीय औधिकेभ्यः पृथिवीकायिकेभ्य उत्कृष्टस्थितिषु मनुष्येषु य उत्पद्यन्ते त उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः संमूर्छिमसङ्ग्रहादसङ्ख्याता भवन्ति तथाऽप्युत्कृष्टस्थितयः पूर्वकोट्यायुषः सङ्ख्याता एव पञ्चेन्द्रियतिर्यञ्चस्त्वसङ्ख्याता अपि भवन्तीति, एवं षष्ठे नवमे चेति / जाहे अप्पणे त्यादि, अयमर्थः- मध्यमगमानांप्रथमगम औषिकेषूत्पद्यमानतायामित्यर्थः, अध्यवसानानि प्रशस्तानि, उत्कृष्टस्थितिकत्वेनोत्पत्तावप्रशस्तानिचजघन्यस्थितिकत्वेनोत्पत्तौ, बीयगमए त्ति जघन्यस्थितिकस्य जघन्यस्थितीषूत्पत्तावप्रशस्तानि, प्रशस्ताध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरित्येवं तृतीयोऽपि वाच्यः॥ 5 // अप्कायादिभ्यश्च तदुत्पादमतिदेशेनाह एवं आउक्काइयाणवी त्यादि॥६॥ देवाधिकारे एवं जाव ईसाणो देवो त्ति यथाऽसुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकवक्तव्यताऽतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता उत्पादनीयाः, समानवक्तव्यत्वात्, यथा च तत्र जघन्यस्थितेः परिमाणस्य च नानात्वमुक्तं तथैतेष्वप्यत एवाह एयाणि चेव नाणत्ताणि त्ति सनत्कुमारादीनां तु वक्तव्यतायां विशेषोऽस्तीति तान् भेदेन दर्शयति सणंकुमारे त्यादि, एसा उक्कोसा ठिई भणियव्वत्ति यदा औधिकेभ्य उत्कृष्टस्थितिकेभ्यश्च देवेभ्य औधिकादिमनुष्येषूत्पद्यते तदोत्कष्टा स्थितिर्भवति साचोत्कृष्ट-2 संवेधविवक्षायां चतुर्भिर्मनुष्यभवैः क्रमेणान्तरिता क्रियते, ततश्च सनत्कुमारदेवानामष्टाविंशत्यादि सागरोपममाना भवति // 1406 // Page #329 -------------------------------------------------------------------------- ________________ श्रीभगवत्यहं श्रीअभय वृत्तियुतम् भाग-३ // 1407 // 24 शतके उद्देशकः 21 सूत्रम् 712 मनुष्योत्पादः सप्तादिसागरोपमप्रमाणत्वात्तस्या इति, यदा पुनर्जघन्यस्थितिकदेवेभ्य औधिकादिमनुष्येषूत्पद्यते तदा जघन्यस्थितिर्भवति, सताविताना सा च तथैव चतुर्गुणिता सनत्कुमारादिसागरोपममाना भवति, व्यादिसागरोपममानत्वात्तस्या इति // 9 // आणय देवे ण मित्यादि // 10 // उक्कोसेणं छब्भवग्गहणाइ न्ति त्रीणि दैविकानि त्रीण्येव क्रमेण मनुष्यसत्कानीत्येवं षट्, कालादेसेणं जहन्नेणं अट्ठारस सागरोवमाइ न्ति आनतदेवलोके जघन्यस्थितेरेवंभूतत्वात्, उक्कोसेणं सत्तावन्नं सागरोवमाइ न्ति आनत उत्कृष्टस्थितेरेकोनविंशतिसागरोपमप्रमाणाया भवत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति ॥११॥ग्रैवेयकाधिकारे एगेभवधारणिज्जे सरीरेत्ति कल्पातीतदेवानामुत्तरवैक्रियं नास्तीत्यर्थः, नोचेवणं वेउव्विए त्यादि, ग्रैवेयकदेवानामाद्याः पञ्च समुद्धाता लब्ध्यपेक्षया संभवन्ति, केवलं वैक्रियतैजसाभ्यांनते समुद्धातं कृतवन्तः कुर्वन्ति करिष्यन्ति वा, प्रयोजनाभावादित्यर्थः, जहन्नेणं बावीस सागरोवमाइन्ति प्रथमग्रैवेयके जघन्येन द्वाविंशतिस्तेषां भवति उक्कोसेणं एक्कतीसं ति नवमग्रैवेयक उत्कर्षत एकत्रिंशत्तानीति, उक्कोसेणं तेणउई सागरोवमाई तिहिं पुव्वकोडीहिं अब्भहियाइन्ति इहोत्कर्षतः षड् भवग्रहणानि ततश्च त्रिषु देवभवग्रहणेषूत्कृष्टस्थितिषु तिसृभिः सागरोपमाणामेकत्रिंशद्भिस्त्रिनवतिस्तेषां स्यात् त्रिभिश्चोत्कृष्टमनुष्यजन्मभिस्तिस्रः पूर्वकोट्योभवन्तीति॥ 14 // सर्वार्थसिद्धिकदेवाधिकारे आद्या एव त्रयो गमा भवन्ति सर्वार्थसिद्धिकदेवानां जघन्यस्थितेरभावान्मध्यमं गमत्रयंन / भवति, उत्कृष्टस्थितेरभावाच्चान्तिममिति // 17 // // 712 // चतुर्विंशतितमशते एकविंशतितमः // 24-21 // // 1407 // Page #330 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1408 // ॥चतुर्विंशशतके द्वाविंशमोद्देशकः॥ 24 शतके वाणमन्तरा णं कओहिंतो उवव० किं नेरइएहितो उवव० तिरिक्ख०१ एवं जहेव णागकुमारउद्देसए असन्नी निरवसेसं। जइ उद्देशक: 22 सूत्रम् 713 सन्निपंचिंदियजाव असंखेनवासाउयसन्निपंचिंदिय० जे भविए वाणमंतर० सेणंभंते! केवति०?,१ गोयमा !जहन्नेणंदसवाससहस्स- व्यन्तरोत्पादः ठितीएसु, उ० पलिओवमठितिएसुसेसंतंचेव जहा नगाकुमारउद्देसए जाव कालादेसेणंज० सातिरेगा पुव्वकोडी दसहिं वाससहस्सेहिं अब्भहिया, उ० चत्तारि पलिओवमाई एवतियं 1, ३सोचेव जहन्नकालट्ठितीएसु उववन्नो जहेवणागकुमाराणं बितियगमे वत्तव्वया २,४सोचेव उक्कोसकालट्ठितिएसुउवव० ज० पलिओवमट्टितीएसु, उ०विपलि० एस चेव वत्तव्वया नवरं ठिती से ज० पलिओवमं, उ० तिन्निपलिओवमाइंसंवेहोज० दोपलिओवमाई, उ० चत्तारि पलिओवमाईएवतियं 3, मज्झिमगमगा तिन्निविजहेव नागकुमारेसु पच्छिमेसु तिसुगमएसुतंचेव जहा नागकुमारुद्देसए नवरं ठिति संवेहंच जाणेजा, संखेन्जवासाउय तहेव नवरं ठिती अणुबंधो संवेहं च उभओ ठितीएसु जा०, 5 जइ मणुस्स० असंखेज्जवासाउयाणं जहेव नागकुमाराणं उद्देसे तहेव व०, नवरं तइयगमए ठिती ज० पलिओवमं, उ० तिन्नि पलिओवमाई ओगाहणा ज० गाउयं, उ० तिन्नि गाउयाई सेसं तहेव संवेहो से जहा एत्थ चेव उद्देसए असंखेज्जवासाउयसन्निपंचिंदियाणं, संखेजवासाउयसन्निमणुस्से जहेव नागकुमारुद्देसए नवरं वाणमंतरे ठिति संवेहंच जा०।सेवं भंते! रत्ति ॥सूत्रम् 713 // 24-22 // द्वाविंशतितमे किञ्चिल्लिख्यते-तत्रासङ्ख्यातवर्षायुःसज्ञिपञ्चेन्द्रियाधिकारे उक्कोसेणं चत्तारि पलिओवमाइन्ति त्रिपल्योपमायुः // 1408 // सज्ञिपञ्चेन्द्रियतिर्यक् पल्योपमायुर्व्यन्तरो जात इत्येवं चत्वारि पल्योपमानि,॥२॥ द्वितीयगमे जहेव नागकुमाराणं बीयगमे वत्तव्वय त्ति सा च प्रथमगमसमानैव नवरं जघन्यत उत्कर्षतश्च स्थितिर्दशवर्षसहस्राणि, संवेधस्तु कालादेसेणं जहन्नेणं सातिरेगा Page #331 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1409 // 24 शतके उद्देशक: 23 सूत्रम् 714 ज्योतिष्कोत्पादः पुन्वकोडी दसवाससहस्सेहिं अब्भहिया उक्कोसेणं तिन्नि पलिओवमाइं दसहिं वासहस्सेहिं अब्भहियाइन्ति,॥ 3 // तृतीये गमे ठिई से. जहन्नेणं पलिओवमं ति यद्यपि सातिरेका पूर्वकोटी जघन्यतोऽसङ्ख्यातवर्षायुषां तिरश्चामायुरस्ति तथाऽपीह पल्योपममुक्तं पल्योपमायुष्कव्यन्तरेषूत्पादयिष्यमाणत्वायतोऽसङ्ख्यातवर्षायुःस्वायुषो बृहत्तरायुष्केषु देवेषुनोत्पद्यते, एतच्च प्रागुक्तमेवेति // 4 // ओगाहणा जहन्नेणं गाउयन्ति येषां पल्योपममानायुस्तेषामवगाहना गव्यूतं ते च सुषमदुष्षमायामिति // 5 // // 713 // चतुर्विंशतितमशते द्वाविंशतितमः॥२४-२२॥ ॥चतुर्विंशशतके त्रयोविंशमोद्देशकः // अथ त्रयोविंशतितमोद्देशके किञ्चिल्लिख्यते १जोइसियाणं भंते! कओहिंतो उववजंति किं नेरइए० भेदोजाव सन्निपंचिंदियतिरिक्खजोणिएहिंतो उवव० नो असन्निपंचिंदियतिरिक्ख०, २जइसन्नि० किं संखेज० असंखेज्ज?, गोयमा! संखेन्जवासाउय०३ असंखेज्जवासाउय०, सन्निपंचिंदियतिरिक्खजोणिए णंभंते! जे भविए जोतिसिएसु उवव० से णं भंते! केवति०?, गोयमा! ज० अट्ठभागपलिओवमट्ठितिएसु, उ० पलिओवमवाससयसहस्सट्ठितिएसु उवव०, अवसेसं जहा असुरकुमारुद्देसए नवरं ठिती ज० अट्ठभागपलिओवमाई, उ० तिन्नि पलिओवमाई, एवं अणुबंधोविसेसंतहेव, नवरं कालादे० ज० दो अट्ठभागपलिओवमाई, उ० चत्तारि पलिओवमाइंवाससयसहस्समन्भहियाईएवतियं १,४सोचेव जहन्नकालट्ठितीएसु उववन्नोज० अट्ठभागपलिओवमट्ठितिएसु, उ० अट्ठभागपलिओवमट्ठितिएसु एस चेव वत्तव्वया नवरंकालादेसं जाणे०२,५सो चेव उक्कोसकालठिइएसु उवव० एस चेव वत्तव्वया णवरं ठिती ज० पलिओवमं वाससयसहस्स // 1409 // Page #332 -------------------------------------------------------------------------- ________________ 24 शतके उद्देशकः 23 श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-३ // 1410 // सूत्रम् 714 ज्योतिष्कोत्यादः मन्भहियं, उ० तिन्नि पलिओवमाई,एवं अणुबंधोवि, कालादे० ज० दोपलिओवमाइंदोहिं वाससयसहस्सेहिमब्भहि०, उ० चत्ता० पलि० वाससयसहस्सम०३, 6 सो चेव अप्पणा जहन्नकालट्ठितीओ जाओ ज० अट्ठभागपलिओवमट्टितीएसु उववन्नो उ.वि अट्ठ०पलि० उव०,७ तेणं भंते! जीवा एसचेव वत्तव्वया नवरं ओगाहणाज. धणुहपुहुत्तं, उ० सातिरेगाइं अट्ठारसधणुसयाई ठिती ज० अट्ठभागपलिओवमं, उ० अट्ठभागपलिओवम, एवं अणुबंधोऽविसेसंतहेव, कालादे० ज० दो अट्ठभागपलिओवमाइं, उ० दो अट्ठ०पलिओ० एवतियं जहन्नकालट्ठितियस्स एस चेव एक्को गमो 6,8 सो चेव अप्पणा उक्कोसकालट्ठितिओ जाओ सा चेव ओहिया वत्तव्वया नवरं ठिती ज० तिन्नि पलि०, उ० तिन्नि पलिओवमाई एवं अणुबंधोवि, सेसंतंचेव, एवं पच्छिमा तिन्नि गमगा णेयव्वा नवरं ठिति संवेहंचजाणेजा, एते सत्तगमगा।९ जइसंखेनवासाउयसन्निपंचिंदिय० संखेज्जवासाउयाणंजहेव असुरकुमारेसु उववजमाणाणंतहेव नवविगमा भाणियव्वा नवरंजोतिसियठितिसंवेहंचजा० सेसंतहेव निरवसेसंभाणियव्वं, 10 जइमणुस्सेहितो उवव० भेदो तहेव जाव 11 असंखेज्जवासाउयसन्निमणुस्से णं भंते! जे भविए जोइसिएसु उववजित्तए से णं भंते! एवं जहा असंखेज्जवासाउयसन्निपंचिंदियस्स जोइसिएसुचेव उववज्जमाणस्स सत्त गमगा तहेव मणुस्साणविनवरं ओगाहणाविसेसो पढमेसु तिसुगमएसु ओगाहणा ज. सातिरेगाई नव धणुसयाई, उ० तिन्नि गाउयाई मज्झिमगमए ज. सातिरेगाई नव धणुसयाई, उ.वि साति० नव धणु०, पच्छिमेसु तिसु गमएसु ज० तिन्नि गाउयाई, उ० तिन्नि गाउयाइं सेसं तहेव निरवसेसं जाव संवेहोत्ति, जइ संखेज्जवासाउयसन्निमणुस्से०१२ संखेज्जवासाउयाणंजहेव असुरकुमारेसु उववजमाणाणं तहेव नवगमगाभा०, नवरंजोतिसियठितिं संवेहंच जा०, सेसंतंचेव निरवसेसं। सेवं भंते! रत्ति // सूत्रम् 714 // 24-23 // जहन्नेणं दो अट्ठभागपलिओवमाइन्ति द्वौ पल्योपमाष्टभागावित्यर्थस्तत्रैकोऽसङ्ख्यातायुष्कसम्बन्धी द्वितीयस्तु तारक // 1410 // Page #333 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1411 // त्पादः ज्योतिष्कसम्बन्धीति, उक्कोसेणं चत्तारि पलिओवमाई वाससयसहस्समब्भहियाइ न्ति त्रीण्यसङ्ख्यातायुःसत्कान्येकं च सातिरेकंड 24 शतके चन्द्रविमानज्योतिष्कसत्कमिति // 3 // तृतीयगमे ठिई जहन्नेणं पलिओवमं वाससयसहस्समब्भहियं ति यद्यप्यसङ्ख्यातवर्षायुषां उद्देशकः 23 सूत्रम् 714 सातिरेका पूर्वकोटी जघन्यतः स्थितिर्भवति तथाऽपीह पल्योपमंवर्षलक्षाभ्यधिकमुक्तम्, एतत्प्रमाणायुष्केषु ज्योतिष्केषूत्प- ज्योतिष्कोत्स्यमानत्वाद्, यतोऽसङ्ख्यातवर्षायुः स्वायुषो बृहत्तरायुष्केषु देवेषु नोत्पद्यते, एतच्च प्रागुपदर्शितमेव, चतुर्थे गमे जघन्यकालस्थितिको सङ्ख्यातवर्षायुरौषिकेषु ज्योतिष्केषूत्पन्नः, तत्र चासङ्ख्यातायुषो यद्यपि पल्योपमाष्टभागाद्धीनतरमपि जघन्यत आयुष्कं भवति तथाऽपि ज्योतिषां ततो हीनतरं नास्ति, स्वायुस्तुल्यायुर्बन्धकाश्चोत्कर्षतोऽसङ्गयातवर्षायुष इतीह जघन्यस्थितिकास्ते पल्योपमाष्टभागायुषो भवन्ति, ते च विमलवाहनादिकुलकरकालात्पूर्वतरकालभुवो हस्त्यादय औधिकज्योतिष्का अप्येवंविधा एव तदुत्पत्तिस्थानं भवन्तीति // 5 // जहन्नेणं अट्ठभागपलिओवमट्ठिईएस्वित्याद्युक्तम् // 6 // ओगाहणा जहन्नेणं धणुहपुहुत्त न्ति यदुक्तं तत्पल्योपमाष्टभागमानायुषो विमलवाहनादिकुलकरकालात्पूर्वतरकालभाविनोहस्त्यादिव्यतिरिक्तक्षुद्रकायचतुष्पदानपेक्ष्यावगन्तव्यम्, उक्कोसेणं सातिरेगाइं अट्ठारसधणुसयाइ न्ति एतच्च विमलवाहनकुलकरपूर्वतरकालभाविहस्त्यादीनपेक्ष्योक्तम्, यतो विमलवाहनोनवधनुःशतमानावगाहनस्तत्कालहस्त्यादयश्च तद्द्विगुणाः, तत्पूर्वतरकालभाविनश्च ते सातिरेकतत्प्रमाणा भवन्तीति, जहन्नकालट्ठिइयस्स एस चेव एक्को गमो त्ति पञ्चमषष्ठगमयोरत्रैवान्तर्भावाद्, यतः पल्योपमाष्टभागमानायुषो मिथुनकतिरश्चः पञ्चमगमे षष्ठगमे च पल्योपमाष्टभागमानमेवायुर्भवतीति, प्राग्भावितं चैतदिति, सप्तमादि // 1411 // गमेषूत्कृष्टव त्रिपल्योपमलक्षणा तिरश्चः स्थितिः, ज्योतिष्कस्य तु सप्तमे द्विविधा प्रतीतैव, अष्टमे पल्योपमाष्टभागरूपा, नवमे सातिरेकपल्योपमरूपा, संवेधश्चैतदनुसारेण कार्यः॥७॥ एते सत्तगम त्ति प्रथमास्त्रयः मध्यमत्रयस्थान एकः पश्चिमास्तु Page #334 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1412 / / त्रय एवेत्येवं सप्त / / 8 // असङ्ख्यातवर्षायुष्कमनुष्याधिकारे ओगाहणा सातिरेगाइं नवधणुसयाइन्ति विमलवाहनकुलकरपूर्वकालीनमनुष्यापेक्षया, तिन्नि गाउयाइन्ति एतच्चैकान्तसुषमादिभाविमनुष्यापेक्षया, मज्झिमगमए त्ति पूर्वोक्तनीतेस्त्रिभिरप्येक एवायमिति // 11 // // 714 // चतुर्विंशतितमशते त्रयोविंशतितमः // 24-23 // 24 शतके उद्देशक: 24 सूत्रम् 715 वैमानिकोत्पादः ॥चतुर्विंशशतके चतुर्विंशमोद्देशकः॥ अथ चतुर्विंशतितमोद्देशके किश्चिल्लिख्यते १सोहम्मदेवाणंभंते! कओहिंतो उवव० किं नेरइएहिंतो उवव०? भेदोजहा जोइसियउद्देसए, 2 असंखेजवासाउयसन्निपंचिंदियतिरिक्खजोणिए णं भंते! जे भविए सोहम्मगदेवेसु उवव० से णं भंते! केवतिं काल?, गोयमा! ज० पलिओवमट्टितीएसु, उ० तिपलिओवमट्टितीएसु उवव०, 3 ते णं भंते! अवसेसं जहा जोइसिएसु उववजमाणस्स नवरं सम्मदिट्ठीवि, मिच्छादि०, णो सम्मामिच्छादिट्ठी, णाणीवि, अन्नाणीवि, दोणाणा दो अन्नाणा नियम, ठिती ज० दो पलिओवमाई, उ० छप्पलिओवमाइंएवतियं 1, 4 सोचेवजहन्नकालट्ठितिएसु उववन्नो एस चेव वत्तव्वया नवरं काला० ज० दोपलिओवमा, उ० चत्तारि पलिओवमाई एवतियं २,५सोचेव उक्कोसकालट्ठितिएसुउववन्नोज तिपलिओवम, उ०वि तिपलि एसचेववत्तव्वया नवरंठिती ज० तिन्नि पलिओवमाई, उ०वि तिन्नि पलि० सेसंतहेव कालादे० ज० छप्पलिओवमाई, उ०वि छप्पलिति एवतियं 3, 6 सोचेव अप्पणा जहन्नकालट्ठितिओ जाओ ज० पलिओवमट्ठितिएसु, उ० पलिओवमट्टि एस चेव वत्तव्वया नवरं ओगाहणा ज० धणुहपुहत्तं, उ० दो गाउयाई, ठिती ज० पलिओवमं, उ०वि पलि० सेसं तहेव, कालादे० ज० दो पलिओवमाइं उ०पि दो पलि. एवतियं 6, 7 सो चेव अप्पणा // 2x0 2 // Page #335 -------------------------------------------------------------------------- ________________ 24 शतके श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1413 // उद्देशकः 24 सूत्रम् 715 वैमानिकोत्पादः उक्कोसकालद्वितीओ जाओ आदिल्लगमगसरिसा तिन्नि गमगाणेयव्वा नवरं ठितिं कालादेसंच जाणेजा ९॥८जइसंखेज्जवासाउयसन्निपंचिंदिय० संखेजवासाउयस्स जहेव असुरकुमारेसु उववज्जमाणस्स तहेव नववि गमा, नवरं ठिति संवेहं च जाणे०, जाहे य अप्पणा जहन्नकालट्ठितिओ भवति ताहे तिसुवि गमएसु सम्मदिट्ठीवि, मिच्छादि०,णो सम्मामिच्छादिट्ठी दो नाणा, दो अन्नाणा नियम, सेसंतंचेव॥९ जइमणुस्सेहितोउववखंति भेदोजहेव जोतिसिएसुउववजमाणस्स जाव१० असंखेन्जवासाउयसन्निमणुस्से णं भंते! जे भविए सोहम्मे कप्पे देवत्ताए उववज्जित्तए एवं जहेव असंखेज्जवासाउयस्स सन्निपं०ति जोणिस्स सोहम्मे कप्पे उववज्जमाणस्स तहेव सत्त गमगा नवरं आदिल्लएसु दोसु गमएसु ओगाहणा ज० गाउयं, उ० तिन्नि गाउयाई, ततियगमे ज० तिन्नि गाउयाई, उ०वि तिन्नि गा०, चउत्थगमए ज० गाउयं, उ०वि गा०, पच्छिमएसुगमएसुज० तिन्नि गाउयाई, उ० तिन्नि गा० सेसंतहेव निरवसे०९॥११ जइ संखेज्जवासाउयसन्निमणुस्सेहिंतो एवं संखे० सन्निमणु० जहेव असुरकुमारेसु उववज्जमाणाणं तहेवणव गमगा भा० नवरंसोहम्मदेवट्ठिति संवेहं च जाणे० , सेसंतं चेव 9 // 12 ईसाणदेवा णं भंते! कओहिंतो उवव०?, ईसाणदेवाणं एस चेव सोहम्मगदेवसरिसा वत्तव्वया नवरं असंखेजवान्सन्निपंति जोणियस्स जेसु ठाणेसु सोहम्मे उववजमाणस्स पलिओवमठितीसु ठाणेसु इहं सातिरेगं पलिओवमं कायव्वं, चउत्थगमे ओगाहणा ज० धणुहपुहुत्तं, उ० सातिरेगाई दो गाउयाई सेसं तहेव 9 / 13 असंखेजवा०सन्निमणुसस्सवि तहेव ठिती जहा पं०ति जोणियस्स असंखेज्जवासाउयस्स ओगाहणाविजेसुठाणेसुगाउयं तेसु ठाणेसु इहं सातिरेगंगाउयं सेसं तहेव 9 / 14 संखेज्जवासाउयाणं तिरिक्खजोणियाणं मणुस्साण य जहेव सोहम्मेसु उववज्जमाणाणं तहेव निरवसेसं णववि गमगा नवरं ईसाणठिति संवेहं च जा०९॥१५ सणंकुमारदेवा णं भंते! कओहिंतो उवव० उववाओ जहा सक्करप्पभापुढविनेरइयाणं जाव 16 पज्जत्तसंखेजवान्सन्निपं तिजोणिए णं भंते! जे भविए सणंकुमारदेवेसु उवव० अवसेसा // 1413 // Page #336 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1414 // 24 शतके उद्देशकः 24 सूत्रम् 715 वैमानिकोत्पादः परिमाणादीया भवादेसपज्जवसाणा सच्चेव वत्तव्वया भा० जहा सोहम्मे उववजमाणस्स नवरंसणंकुमारट्ठिति संवेहंच जा०, जाहेय अप्पणा जहन्नकालट्ठितीओ भवति ताहे तिसुवि गमएसुपंच लेस्साओ आदिल्लाओ कायव्वाओ सेसंतंचेव 9 // 17 जइमणुस्सेहितो उवव० मणुस्साणं जहेव सक्करप्पभाए उववजमाणाणं तहेव णववि गमा भा० नवरं सणंकुमारहितिं संवेहं च जाणेजा 9 // 18 माहिंदगदेवा णं भंते! कओहिंतो उवव० जहा सणंकुमारगदेवाणं वत्तव्वया तहा माहिंदगदे० भाणि नवरं माहिंदगदेवाणं ठिती सातिरेगा जाणियव्वा साचेव, एवं बंभलोगदेवाणवि वत्तव्वया नवरंबंभलोगट्ठिति संवेहंच जा० एवं जाव सहस्सारो, णवरं ठिति संवेहं च जा०, लंतगादीणं जहन्नकालट्ठितियस्स तिजोणियस्स तिसुवि गमएसु छप्पि लेस्साओ कायव्वाओ, संघयणाई बंभलोगलंतएसुपंच आदिल्लगाणि महासुक्कसहस्सारेसुचत्तारि, तिजोणियाणविमणुस्साणवि, सेसंतं चेव 9 // 19 आणयदेवा णं भंते! कओहिंतो उव०? 20 उववाओजहा सहस्सारे देवाणंणवरं तिजोणियाखोडेयव्वा जाव पज्जत्तसंखेजवान्सन्निमणुस्सेणं भंते! जे भविए आणयदेवेसु उववज्जित्तए मणुस्साण य वत्तव्वया जहेव सहस्सारेसु उववजमाणाणं णवरं तिन्नि संघयणाणि सेसं तहेव जाव अणुबंधो भवादेसेणंज० तिन्नि भवग्गहणाई, उ० सत्त भवग्ग०, कालादेसेणंज० अट्ठारस सागरोवमाइंदोहिं वासपुहुत्तेहिं अब्भहियाई, उ० सत्तावन्नं सागरो० चउहिं पुव्वकोडीहिं अब्भ० एवतियं० एवं सेसावि अट्ठ गमगा भा० नवरं ठिति संवेहं च जा०, सेसंतं चेव 9 / एवं जाव अच्चुयदेवा, नवरं ठिति संवेहंच जा०९। चउसुवि संघयणा तिन्नि आणयादीसु। 21 गेवेज्जगदेवाणं भंते! कओ उव०? एस चेव वत्तव्वया नवरं संघयणादोवि, ठिति संवेहंच जा०।२२ विजयवेजयंतजयंतअपराजितदेवाणंभंते! कतोहितो उव०?, एस चेव व निरवसेसा जाव अणुबंधोत्ति, नवरं पढम संघयणं, सेसं तहेव, भवादेसेणं ज० तिन्नि भवग्गहणाई, उ० पंच भवग्ग०, काला० ज० एक्कतीसं सागरोवमाइं दोहिं वासपुहुत्तेहिं अब्भ०, उ० छावढेि सागरोवमाइं तिहिं पुव्वकोडीहिं अब्भ० // 1414 // Page #337 -------------------------------------------------------------------------- ________________ श्रीभगवत्यडू श्रीअभय वृत्तियुतम् भाग-३ // 1415 // 24 शतके उद्देशक: 24 सूत्रम् 715 वैमानिकोत्पादः एवतियं, एवं सेसावि अट्ठ गमगा भा०, नवरं ठिति संवेहं च जा०, मणूसे लद्धी णवसुवि गमएसुजहा गेवेजेसु उववजमाणस्स नवरं पढमसंघयणं / 23 सव्वट्ठगसिद्धगदेवा णं भंते! कओहिंतो उवव०?, उववाओ जहेव विजयादीणं जाव 24 से णं भंते! केवतिकालट्ठितिएसु उववज्जेज्जा?, गोयमा! ज० तेत्तीसं सागरोवमट्ठिति०, उ०वि ते सा० उववन्नो,अवसेसा जहा विजयाइसु उववजंताणं नवरं भवादेसेणं तिन्नि भवग्गहणाईकालादे० ज० तेत्तीसंसागरोवमाइंदोहिं वासपुहुत्तेहिं अब्भहियाई, उ०वि ते सा० दोहिं पुव्वकोडीहिं अब्भ० एवतियं 9 / 25 सो चेव अप्पणा जहन्नकालद्वितीओ जाओ एस चेव व० नवरं ओगाहणाठितीओ रयणिपुहुत्तवासपुहुत्ताणि सेसंतहेव संवेहंच जा०९।२६ सोचेव अप्पणा उक्कोसकालट्ठितीओजाओ एस चेव व नवरं ओगाहणा ज० पंच धणुसयाई, उ० पंचधणुसयाई, ठिती ज० पुव्वकोडी, उ० पुव्वकोडी, सेसंतहेव जाव भवादेसोत्ति, कालादे० ज० तेत्तीसं सागरोवमाइंदोहिं पुव्वकोडीहिं अब्भहियाई, उ० तेत्तीसंसाग० दोहिवि पुव्वकोडीहिं अब्भ० एवतियं कालंसेवेज्जा एवतियं कालं गतिरागतिं करेजा, एते तिन्नि गमगा सव्वट्ठसिद्धगदेवाणं / सेवं भंते! रत्ति भगवं गोयमे जाव विहरइ / / सूत्रम् 715 // 24-24 // समत्तं च चउवीसतिमंसयं // 24 // जहन्नेणं पलिओवमट्ठिइएसु त्ति सौधर्मे जघन्येनान्यस्यायुषोऽसत्त्वात्, उक्कोसेणं तिपलिओवमठिइएसु त्ति यद्यपि सौधर्म बहुतरमायुष्कमस्ति तथाऽप्युत्कर्षतस्त्रिपल्योपमायुष एव तिर्यञ्चो भवन्ति तदनतिरिक्तंच देवायुर्बध्नन्तीति, दोपलिओवमाइन्ति एकं तिर्यग्भवसत्कमपरं च देवभवसत्कम्, छ पलिओवमाइ न्ति त्रीणि पल्योपमानि तिर्यग्भवसत्कानि त्रीण्येव देवभवसत्कानीति // 3 // सो चेव अप्पणा जहन्नकालठिईओ जाओ इत्यादिगमत्रयेऽप्येको गमःभावना तु प्रदर्शितैव, जहन्नेणं धणुहपुहुत्तं त्ति क्षुद्रकायचतुष्पदापेक्षं उक्कोसेणं दो गाउयाइन्ति यत्र क्षेत्रे काले वा गव्यूतमाना मनुष्या भवन्ति तत्सम्बन्धिनो हस्त्यादीन Page #338 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 24 शतके उद्देशक: 24 सूत्रम् 715 वैमानिकोत्पादः भाग-३ // 1416 // पेक्ष्योक्तमिति // 6 // सङ्ख्यातायुःपञ्चेन्द्रियतिर्यगधिकारे जाहे व अप्पणा जहन्नकालट्ठिइओ भवई त्यादौ नो सम्मामिच्छादिट्ठी / त्ति मिश्रदृष्टिनिषेध्यो जघन्यस्थितिकस्य तदसम्भवादजघन्यस्थितिकेषु दृष्टित्रयस्यापि भावादिति, तथा ज्ञानादिद्वारेऽपि द्वे ज्ञाने वा अज्ञाने वा स्याताम्, जघन्यस्थितेरन्ययोरभावादिति // 8 // अथ मनुष्याधिकारे नवरं आदिल्लएसु दोसु गमएस्वि त्यादि, आद्यगमयोर्हि सर्वत्र धनुष्पृथक्त्वं जघन्यावगाहना, उत्कृष्टा तु गव्यूतषट्कमुक्ता इह तु जहन्नेणं गाउय मित्यादि, तृतीयगमे तु जघन्यत उत्कर्षतश्च षड् गव्यूतान्युक्तानीह तु त्रीणि, चतुर्थे गमे तु प्राग् जघन्यतो धनुष्पृथक्त्वमुत्कर्षतस्तु द्वे गव्यूते उक्ते इह तु जघन्यत उत्कर्षतश्च गव्यूतम्, एवमन्यदप्यूह्यम् // 10 // ईशानकदेवाधिकारे सातिरेगं पलिओवमं कायव्वं ति ईशाने सातिरेकपल्योपमस्य जघन्यस्थितिकत्वात्, तथा चउत्थगमए ओगाहणा जहन्नेणं धणुहपुहत्तं ति ये सातिरेकपल्योपमायुषस्तिर्यञ्चः सुषमांशोद्भवाः क्षुद्रतरकायास्तानपेक्ष्योक्तम्, उक्कोसेणं साइरेगाइं दो गाउयाइन्ति एतच्च यत्र काले सातिरेकगव्यूतमाना मनुष्या भवन्ति तत्कालभवान् हस्त्यादीनपेक्ष्योक्तम्, तथा जेसु ठाणेसु गाउयन्ति // 12 // सौधर्मदेवाधिकारे येषु स्थानेष्वसङ्ख्यातवर्षायुर्मनुष्याणांगव्यूतमुक्तं तेसु ठाणेसु इहंसाइरेगंगाउय न्ति जघन्यतः सातिरेकपल्योपमस्थितिकत्वादीशानकदेवस्य प्राप्तव्यदेवस्थित्यनुसारेण चासङ्ख्यातवर्षायुर्मनुष्याणां स्थितिसद्भावात्तदनुसारेणैव च तेषामवगाहनाभावादिति // 13 // सनत्कुमारदेवाधिकारे जाहे य अप्पणा जहन्ने त्यादौ पंच लेस्साओ आदिल्लाओ कायव्वाओ त्ति जघन्यस्थितिक स्तिर्यक् सनत्कुमारे समुत्पित्सुर्जघन्यस्थितिसामर्थ्यात्कृष्णादीनां चतसृणां लेश्यानामन्यतरस्यां परिणतो भूत्वा मरणकाले पद्मलेश्यामासाद्य म्रियते ततस्तत्रोत्पद्यते, यतोऽग्रेतनभवलेश्यापरिणामे सति जीवः परभवंगच्छतीत्यागमः, तदेवमस्य पञ्च लेश्या भवन्ति // 16 // लंतगाईणं जहण्णे त्यादि, एतद्भावना चानन्तरोक्तन्यायेन कार्या, संघयणाई बंभलोए लंतएसु पंच // 1416 // Page #339 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1417 // 24 शतके उद्देशक: 24 सूत्रम् 715 वैमानिकोत्पादः आइल्लगाणि त्ति छेदवर्तिसंहननस्य चतुर्णामेव देवलोकानांगमने निबन्धनत्वात्, यदाह छेवढेण उगम्मइ चत्तारि उजाव आइमा कप्पा। वड्वेज कप्पजुयलं संघयणे कीलियाईए॥शाइति // 18 // जहन्नेणं तिन्नि भवग्गहणाइ न्ति आनतादिदेवो मनुष्येभ्य एवोत्पद्यते / तेष्वेवच प्रत्यागच्छतीति जघन्यतो भवत्रयं भवतीति, एवं भवसप्तकमप्युत्कर्षतो भावनीयमिति, उक्कोसेणं सत्तावन्न मित्यादि, आनतदेवानामुत्कर्षत एकोनविंशतिसागरोपमाण्यायुः, तस्य च भवत्रयभावेन सप्तपञ्चाशत्सागरोपमाणि मनुष्यभवचतुष्टय-8 सम्बन्धिपूर्वकोटिचतुष्काभ्यधिकानि भवन्तीति // 20 // // 715 // चतुर्विंशतितमशते चतुर्विंशतितमः॥२४-२४ ॥समाप्त च विवरणतश्चतुर्विंशतितमं शतम् // 24 // चरमजिनवरेन्द्रप्रोदितार्थे परार्थ, निपुणगणधरेण स्थापितानिन्द्यसूत्रे / विवृतिमिह शते नो कर्तुमिष्टे बुधोऽपि, प्रचुरगमगभीरे किं पुनर्मादृशोऽज्ञः॥१॥ // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ चतुर्विशं शतकं समाप्तम् // // 141 0 सेवार्तेन तु गच्छति चतुर आद्यान् कल्पान् यावत् कीलिकादिषु संहननेषु कल्पयुग्मं वर्धयेत् // 1 // Page #340 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ सूत्रम् 716 // 1418 // ॥अथ पञ्चविंशंशतकम्॥ 25 शतके ॥पञ्चविंशशतके प्रथमोद्देशकः॥ उद्देशकः१ व्याख्यातं चतुर्विंशतितमशतम्, अथ पञ्चविंशतितममारभ्यते,तस्य चैवमभिसम्बन्धः-प्राक्तनशते जीवा उत्पादादिद्वारै- लेश्याविभाग: चिन्तिता इह तु तेषामेव लेश्यादयो भावाश्चिन्त्यन्त इत्येवंसम्बन्धस्यास्योद्देशकसङ्गहगाथेयं लेसा य 1 दव्व 2 संठाण 3 जुम्म 4 पज्जव 5 नियंठ 6 समणा य 7 / ओहे 8 भविया 9 भविए 10 सम्मा 11 मिच्छे य 12 : उद्देसा ॥१॥१तेणं कालेणं 2 रायगिहे जाव एवं व०- कतिणं भंते! लेस्साओप०?, गोयमा! छल्लेसाओप० तं०- कण्हलेसा जहा। पढमसएबितिए उद्देसए तहेव लेस्साविभागो अप्पाबहुगंच जाव चउव्विहाणं देवाणं मीसगं अप्पाबहुगंति // सूत्रम् 716 // लेसे त्यादि, तत्र लेसा यत्ति प्रथमोद्देशके लेश्यादयोऽर्था वाच्या इति लेश्योद्देशक एवायमुच्यत इत्येवं सर्वत्र 1 दव्व त्ति द्वितीये द्रव्याणि वाच्यानि 2 संठाण त्ति तृतीये संस्थानादयोऽर्थाः 3 जुम्म त्ति चतुर्थे कृतयुग्मादयोऽर्थाः 4 पज्जव त्ति पञ्चमे पर्यवाः 5 नियंठ त्ति षष्ठे पुलाकादिका निर्ग्रन्थाः 6 समणा य त्ति सप्तमे सामायिकादिसंयतादयोऽर्थाः 7 ओहे त्ति अष्टमे। नारकादयो यथोत्पद्यन्ते तथा वाच्यम्, कथं?, ओघे- सामान्ये वर्तमाना भव्याभव्यादिविशेषणैरविशेषिता इत्यर्थः 8 भविए त्ति नवमे भव्यविशेषणा नारकादयो यथोत्पद्यन्ते तथा वाच्यं 9 अभविए त्ति दशमेऽभव्यत्वे वर्तमाना अभव्यविशेषणा इत्यर्थः 10 सम्म त्ति एकादशे सम्यग्दृष्टिविशेषणाः 11 मिच्छे यत्ति द्वादशे मिथ्यात्वे वर्तमाना मिथ्यादृष्टिविशेषणा इत्यर्थः / 12 उद्देस त्ति एवमिह शते द्वादशोद्देशका भवन्तीति / तत्र प्रथमोद्देशको व्याख्यायते, तस्य चेदमादिसूत्रं- तेणं कालेण मित्यादि, जहा पढमसए बितिए उद्देसए तहेव लेसाविभागो त्ति स च नेरइयाणं भंते! कति लेस्साओ पन्नत्ताओ? इत्यादि, अप्पाबहुयं च त्ति // 1418 // Page #341 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 25 शतके उद्देशक:१ सूत्रम् 717 भाग-३ योगाल्पबहुत्वं | // 1419 // तच्चैवं- एएसिणं भंते! जीवाणं सलेस्साणं कण्हलेस्साण मित्यादि, अथ कियद्रं तद्वाच्यमित्याह जाव चउव्विहाणं देवाण मित्यादि, तञ्चैवं- एएसिणं भंते! भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं देवाण य देवीण य कण्हलेसाणं जाव सुक्कलेसाण य कयरे२ हिंतो? इत्यादि॥१॥॥७१६ // अथ प्रथमशते उक्तमप्यासांस्वरूपं कस्मात्पुनरप्युच्यते?, उच्यते, प्रस्तावान्तरायातत्वात्, तथाहि-इह संसारसमापन्नजीवानांयोगाल्पबहुत्वंवक्तव्यमिति तत्प्रस्तावाल्लेश्याल्पबहुत्वप्रकरणमुक्तम्, तत एव लेश्याऽल्पबहुत्वप्रकरणानन्तरं संसारसमापन्नजीवांस्तद्योगाल्पबहुत्वं च प्रज्ञापयन्नाह 2 कतिविहा ण भंते! संसारसमावन्नगा जीवा पन्नत्ता?, गोयमा! चोद्दसविहा संसारसमा० जीवा य, तं० सुहुमअप्पज्जत्तगा 1 सुहुमपज्जत्तगा 2 बादरअप० 3 बादरप० 4 बेइंदिया अप्पज्जत्ता 5 बेइंदिया पजत्ता ६एवं तेइंदिया 8 एवं चरिंदिया 10 असन्निपंचिंदिया अप्पज्जत्तगा 11 असन्निपंचिंदिया पज्ज०१२ सन्निपं० अप०१३ सन्निपं०प०१४ / 3 एतेसिणंभंते! चोदसविहाणं संसारसमावन्नगाणं जीवाणंजहन्नुक्कोसगस्स जोगस्स कयरे 2 जाव विसेसाहिया?, गोयमा! सव्वत्थोवे सुहुमस्स अपज्जत्तगस्स जहन्नए जोए१बादरस्स अप० जहन्नए जोए असंखेनगुणे २बेंदियस्स अपज्जत्तगस्सज० जोए असंखेज्जगुणे 3 एवं तेइंदियस्स ४एवं चउरिदियस्स५असन्निस्स पंचिंदियस्स अप० ज० जोए असंखेजगुणे 6 सन्निस्स पं० अपज्ज० ज० जोए असंखेनगुणे 7 सुहुमस्स पजत्तगस्सज० जोए असंखे० 8 बादरस्स पन्ज० ज० जोए असंखे० 9 सुहु० अपज्ज० उ० जोए असंखे० 10 बादरस्स अपज्ज० उ० जोए असंखेज्ज० 11 सुहुमस्स पज्जत्तगस्स उक्कोसए जोए असंखेन्ज० 12 बादरस्स पज० उ० जोए असंखेज०१३ बेंदियस्स पज० ज० जोए असंखेन० 14 एवं तेंदिय एवं जाव सन्निपं० पज्जत्तगस्स ज० जोए असंखेज०१८ बेंदियस्स अपज्ज० उ० जोए असंखेज्ज०१९ एवं तेंदियस्सवि 20 एवं चव्यस्सवि 21 एवं जाव सन्निपं-स्स अपज्जत्तगस्स उ० जोए असंखे० 23 बेंदियस्स पज० उ० जोए असंखे०२४ एवं तेव्स्सवि // 1419 // Page #342 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1420 // 25 शतके उद्देशकः१ सूत्रम् 717 योगाल्पबहुत्वं पज्जत्तगस्स उ० जोए असंखेज० 25 च०स्स पज्जत्त० उ० असंखे० 26 असन्निपं०पज्जत्त० उ० जोए असंखेज० 27 एवं सन्निपं०स्स पज्जत्तगस्स उ० जोए असंखेज्ज०२८॥ सूत्रम् 717 // कइविहे त्यादि, सुहुम त्ति सूक्ष्मनामकर्मोदयात् अपज्जत्तग त्ति अपर्याप्तका अपर्याप्तकनामकर्मोदयात्, एवमितरे तद्विपरीतत्वात्, बायर त्ति बादरनामकर्मोदयात्,एते च चत्वारोऽपि जीवभेदाः पृथिव्यायेकेन्द्रियाणां // 2 // जघन्नुक्कोसगस्स जोगस्स त्ति जघन्यो निकृष्टः काश्चिव्यक्तिमाश्रित्य स एव च व्यक्त्यन्तरापेक्षयोत्कर्ष उत्कृष्टः जघन्योत्कर्षः, तस्य योगस्य वीर्यान्तराय क्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्यैतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाच्चाष्टाविंशतिविधस्याल्पबहुत्वादि जीवस्थानकविशेषाद्भवति, तत्र सव्वत्थोवे इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वाच्छरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात्, तत्रापिजघन्यस्य विवक्षितत्वात् सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशात्स्तोकः सर्वस्तोको भवति जघन्यो योगः, सपुनर्वैग्रहिककार्मणऔदारिकपुद्गलग्रहणप्रथमसमयवर्ती , तदनन्तरं च समयवृद्धयाऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति, बायरस्से त्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्य जघन्यो योगः पूर्वोक्तापेक्षयाऽसङ्ख्यातगुणाःअसङ्ख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टकायापेक्षया / पर्याप्तकानां द्वीन्द्रियाणां सजिनामसज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्ख्यातगुणो भवति सङ्ख्यातयोजनप्रमाणत्वात्तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात्तस्य च क्षयोपशमविशेषसामर्थ्याद्यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति, इह चेयं स्थापना // 1420 // Page #343 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ सुहुम सुहुम बादर बेइंद्री | बेइंद्री | तेइंद्रि तेइंद्री | चउरिंद्री चउरिंद्री | असन्नी | असन्नी | सन्नी | सन्नी अपज्जत्त | अपज्जत्त | अपजत्त पन्जत्त अपज्जत्त पजत्त | अपजत्त पज्जत्त अपज्जत्त | पञ्जत्त अपज्जत्त पज्जत्त जघन्य जघन्य जघन्य | जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य जघन्य असं.२ 3 / 14 4 / 15 / 5 / उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट उत्कृष्ट | उत्कृष्ट उत्कृष्ट उत्कृष्ट | उत्कृष्ट 10 / 24 / 20 - 25 / 21 26 25 शतके उद्देशकः१ सूत्रम् 718 समविषमयोगिता पञ्चदशयोगजघन्यादिः // 1421 // योगाधिकारादेवेदमाह 4 दो भंते! नेरतिया पढमसमयोववन्नगा किं समजोगी किं विसमजोगी?, 4 गोयमा! सिय समजोगी सिय विसमजोगी, से केणटेणं भंते! एवं वुच्चति सिय समजोगी सिय विसमजोगी?, गोयमा! आहारयाओवासे अणाहारए अणाहारयाओवासे आहारए सिय हीणे सिय तुल्ले सिय अब्भहिए जड़ हीणे असंखेज्जइभागहीणे वा संखेज्जइभागहीणे वा संखेज्जगुणहीणे वा असंखेज्जगुणहीणे वा अह अब्भहिए असंखेज्जइभागमब्भहिए वा संखेज्जइभागम० वा संखेज्जगुणम० वा असंखेजगुणम० वा से तेणटेणं जाव सिय विसमजोगी एवं जाव वेमाणियाणं। सूत्रम् 718 // दो भंते इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ , उपपत्तिश्चेह नरकक्षेत्रप्राप्तिः सा च द्वयोरपि विग्रहेण 8 // 1421 // ऋजुगत्यावा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, समजोगि त्ति समोयोगो विद्यते ययोस्तौसमयोगिनौ, एवं विषमयोगिनी, आहारयाओवेत्यादि, आहारकाद्वाऽऽहारकं नारकमाश्रित्य से त्ति स नारकोऽनाहारक अनाहारकाद्वाऽऽनाहारकं नारकमाश्रित्या-3 Page #344 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1422 // 25 शतके उद्देशकः१ सूत्रम् 719 समविषमयोगिता पश्चदशयोगजघन्यादिः हारकः,किं? इत्याह सिय हीणे त्ति योनारको विग्रहाभावेनागत्याहारक एवोत्पन्नोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्याऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, सिय तुल्ले त्ति यो समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पनौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः, अब्भहिए त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च आहारयाओ वा से अणाहारए इत्यनेन हीनतायाः अणाहारयाओ वा आहारए इत्यनेन चाभ्यधिकताया निबन्धनमुक्तम्, तुल्यतानिबन्धनं तु समानधर्मतालक्षणं प्रसिद्धत्वानोक्तमिति // 4 // // ७१८॥योगाधिकारादेवेदमपरमाह ५कतिविहे णं भंते! जोए प०?, गोयमा! पन्नरसविहे जोए पं०, तं० सच्चमणजोए मोसमणजोए सच्चामोसमणजोए असच्चामोसमणजोए सच्चवइजोएमोसवइजोए सच्चामोसवइजोए असच्चामोसवइजोए ओरालियसरीरकायजोए ओरालियमीसासरीरकायजोए वेउव्वियसरीरकायजोए वेउब्वियमीसासरीरकायजोगे आहारगसरीरकायजोगे आहारगमीसास० का० कम्मास० का०१५॥६एयस्स गंभंते! पन्नरसविहस्स जहन्नुक्कोसगस्स कयरे 2 जाव विसेसा०?, गोयमा! सव्वत्थोवे कम्मगसरीरजहन्नजोए 1 ओरालियमीसगस्स जहन्नजोए असंखे० 2 वेउब्वियमीसगस्स जहन्नए असं०३ ओरालियसरीरस्स जहन्नए जोए असं०४ वेउव्वियसरीरस्स ज० जोए असं० 5 कम्मगसरीरस्स उक्कोसए जोए असंखे०६ आहारगमीसगस्स ज० जोए असं० 7 तस्स चेव उ० जोए असं०८ ओरालियमीसगस्स ९वेउब्वियमीसगस्स 10, एएसिणं उक्कोसए जोए दोण्हवि तुल्ले असंखे०, असच्चामोसमणजोगस्स ज० जोए असं०११ आहारसरीरस्स ज० जोए असंखे०१२ तिविहस्स मणजोगस्स 15 चउव्विहस्स वयजोगस्स 19 एएसिणं सत्तण्हवि तुल्ले Page #345 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1423 // ज० जोए असं०, आहारगसरीरस्स उ० जोए असं० 20 ओरालियसरीरस्स वेउब्वियस्स चउव्विहस्स यमणजोगस्स चउब्विहस्सय वइजोगस्स एएसिणंदसण्हवि तुल्ले उ० जोए असंखेजगुणे 30 सेवं भंते! रत्ति॥ सूत्रम् ७१९॥पणवीसइमे सए पढमो उद्देसो॥२५ कइविहे ण मित्यादि, व्याख्या चास्य प्राग्वत् // 5 // योगस्यैवाल्पबहुत्वं प्रकारान्तरेणाह एयस्स ण मित्यादि, इहापि योगः परिस्पन्द एव / / 6 / / 719 // इह चेयं स्थापनामन वाक् काय 25 शतके उद्देशकः१ सूत्रम् 719 समविषमयोगिता पञ्चदशयोगजघन्यादिः 25 शतके उद्देशक:२ औदा असत्याअसत्य असत्यासत्यमनो असत्यमन मिश्रमन | मृषामन सत्यवाक् वाक् मिश्रवाक् मृषावाक् जघन्य | जघन्य जघन्य | जघन्य जघन्य जघन्य जघन्य | जघन्य 10 12 / 12 / 12 / 12 उत्कृष्ट | उत्कृष्ट | उत्कृष्ट | उत्कृष्ट | उत्कृष्ट उत्कृष्ट | उत्कृष्ट | उत्कृष्ट उत्कृष्ट वैक्रिय आहारक | मिश्र आहारक मिश्र जघन्य जघन्य जघन्य गमण जघन्य उत्कष्ट | उत्कृष्ट उत्कृष्ट | उत्कृष्ट उत्कृष्ट 13 14 ॥पञ्चविंशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशके जीवद्रव्याणां लेश्यादीनां परिमाणमुक्तम्, द्वितीये तु द्रव्यप्रकाराणां तदुच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्र Page #346 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1424 // 25 शतके उद्देशक:२ सूत्रम् 720-721 जीवानन्त्यम् १कतिविहाणं भंते ! दव्वा पन्नत्ता?, गोयमा! दुविहा दव्वा पं०तं. जीवदव्वा य 2 अजीवदव्वा य, अजीवदव्वाणं भंते! कति० प०?, गोयमा! दुविहा प०, तंजहा रूविअजीवदव्वा य अरूविअजीवदव्वा य एवं एएणं अभिलावेणं जहा अजीवपज्जवा जाव से तेणटेणं गोयमा! एवं वुच्चइ ते णंनो संखेज्जा नो असंखेज्जा अणंता / ३जीवदव्वाणं भंते! किं संखेजा असंखेज्जा अणंता?, गोयमा! नो संखेजा नो असंखेजा अणंता, सेकेणटेणं भंते! एवं वुच्चइ जीवदव्वाणं नो सं० नो असं० अणंता?, गोयमा! असंखेजा नेरइया जाव असंखेजा वाउकाइया, वणस्सइकाइया अणंता, असंखिज्जा बेंदिया एवं जाव वेमाणिया, अणंता सिद्धा से तेणद्वेणं जाव अणंता / / सूत्रम् 720 // कइविहा ण मित्यादि, जहा अजीवपज्जव त्ति यथा प्रज्ञापनाया विशेषाभिधाने पञ्चमे पदे जीवपर्यवाः पठितास्तथेहाजीवद्रव्यसूत्राण्यध्येयानि, तानि चैवं 'अरूविअजीवदव्वा णं भंते! कतिविहा पन्नत्ता?, गोयमा! दसविहा प०, तं०धम्मत्थिकाए' इत्यादि, तथा 'रूविअजीवदव्वा णं भंते! कतिविहा पन्नत्ता?, गोयमा! दसविहा प०, तं० खंधा इत्यादि, तथा 'तेणं भंते! किं संखेजा असंखेज्जा अणंता?,गोयमा! नो संखेजा नो असंज्जा अणंता, से केणटेणं भंते! एवं वुच्चइ?, गोयमा! अणंता परमाणू अणंता दुपएसिया खंधा अणंता तिपएसिया खंधा जाव अणंता अणंतपएसिया खंध'त्ति // 3 // // ७२०॥द्रव्याधिकारादेवेदमाह ४जीवदव्वाणंभंते! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति अजीवदव्वाणंजीवदव्वा परिभोगत्ताए हव्वमागच्छंति?, गोयमा! जीवदव्वाणं अजीवदव्वा परिभो० हव्वमा०, नो अजीवदव्वाणं जीवदव्वा परिभो० हव्वमा०, से केणटेणं भंते! एवं वुच्चइ जाव हव्वमागच्छंति?, गोयमा! जीवदव्वाणं अजीवदव्वे परियादियंति अजीव०२ ओरालियं वेउव्वियं आहारगंतेयगं कम्मगंसोइंदियं // 1424 // Page #347 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1425 // 25 शतके उद्देशक:२ सूत्रम् 721 जीवानन्त्यम् सूत्रम् 722 अजीवभोग्यता अनन्तपुद्गलावगाहः जाव फासिंदियं मणजोगंवइजोगंकायजोगं आणापाणत्तं च निव्वत्तियंति से तेणटेणंजाव हव्वमा०,५ नेरतियाणंभंते! अजीवदव्वा परिभोगत्ताए हव्वमा०, अजीवदव्वाणं ने० परिभोगत्ताए०?, गोयमा! नेरतियाणं अजीवदव्वा जाव हव्वमा० नो अजीवदव्वाणं नेरतिया हव्वमा०, से केणटेणं? , गोयमा! ने० अजीवदव्वे परियादियंति अ०२ वेउब्वियतेयगकम्मगसोइंदियजाव फासिंदियं आणापाणुत्तं च निव्वत्तियंति , से तेणटेणं गोयमा! एवं वुच्चइ जाव वेमाणिया नवरंसरीरइंदियजोगा भाणियव्वा जस्सजे अस्थि // सूत्रम् 721 // जीवदव्वाणं भंते! अजीवदव्वे त्यादि, इह जीवद्रव्याणि परिभोजकानि सचेतनत्वेन ग्राहकत्वादितराणि तु परिभोग्यान्यचेतनतया ग्राह्यत्वादिति // 4 // // 721 // द्रव्याधिकारादेवेदमाह ६से नूणं भंते! असंखेने लोए अणंताई दव्वाइं आगासे भइयव्वाइं?, हंता गोयमा! असंखेन्जे लोए जाव भवियव्वाई॥७ लोगस्सणं भंते! एगंमि आगासपएसे कतिदिसिं पोग्गला चिजंति? गोयमा! निव्वाघाएण छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं, 8 लोगस्स णं भंते! एगंमि आगासपएसे कतिदिसिं पोग्गला छिचंति एवं चेव, एवं उवचिजंति एवं अवचिजंति॥सूत्रम् 722 // से नूणं मित्यादि, असंखेजत्ति असङ्घयातप्रदेशात्मक इत्यर्थः अणंताई दव्वाइन्ति जीवपरमाण्वादीनि आगासे भइयव्वाइन्ति काक्वाऽस्य पाठः सप्तम्याच षष्ठ्यर्थत्वादाकाशस्य भक्तव्यानि भर्त्तव्यानि धारणीयानीत्यर्थः, पृच्छतोऽयमभिप्राय:कथमसङ्ख्यातप्रदेशात्मके लोकाकाशेऽनन्तानां द्रव्याणामवस्थानं?, हंते त्यादिना तत्र तेषामनन्तानामप्यवस्थानमावेदितम्, आवेदयतश्चायमभिप्रायः- यथा प्रतिनियतेऽपवरकाकाशे प्रदीपप्रभापुद्गलपरिपूर्णेऽप्यपरापरप्रदीपप्रभापुद्गला अवतिष्ठन्ते // 1425 // Page #348 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1426 // 25 शतके उद्देशकः 2 सूत्रम् 723 द्रव्यग्रहे स्थितादिः तथाविधपुद्गलपरिणामसामर्थ्यात्, एवमसङ्ख्यातेऽपिलोकेतेष्वेव 2 प्रदेशेषुद्रव्याणांतथाविधपरिणामवशेनावस्थानादनन्तानामपि तेषामवस्थानमविरुद्धमिति // 6 // असङ्ख्यातलोकेऽनन्तद्रव्याणामवस्थानमुक्तम्, तच्चैकै कस्मिन् प्रदेशे तेषां चयापचयादिमद्भवतीत्यत आह लोगस्से त्यादि। कतिदिसिं पोग्गला चिजंति त्ति कतिभ्यो दिग्भ्य आगत्यैकत्राकाशप्रदेशे 'चीयन्ते' लीयन्ते छिज्जंति त्ति व्यतिरिक्ता भवन्ति उवचिजंति त्ति स्कन्धरूपाः पुद्गलाः पुद्गलान्तरसम्पर्कादुपचिता भवन्ति अवचिजंति त्ति स्कन्धरूपा एव प्रदेशविचटनेनापचीयन्ते॥७-८॥॥७२२॥ द्रव्याधिकारादेवेदमाह ९जीवेणं भंते! जाइंदव्वाइं ओरालियसरीरत्ताएगेण्हइ ताइं किं ठियाइंगेण्हइ अठियाइं गे०?, गोयमा! ठियाइंपिगेण्हइ अठि०पि गे०, 10 ताई भंते! किं दव्वओगे० खेत्तओगे० कालओगे० भावओगे०?, गोयमा! द०विगे० खे०विगे० का०विगे० भा०विगे० ताइंदव्वओ अणंतपएसियाइंदव्वाइंखे० असंखेजपएसोगाढाइएवं जहा पन्नवणाए पढमे आहारुद्देसए जाव निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसिं सिय पंचदिसिं॥११ जीवेणं भंते! जाइंद० वेउवियसरीरत्ताए गे० ताई किं ठियाई गे० अठि० गेल?, एवं चेव नवरं नियमं छद्दिसिं एवं आहारगसरीरत्ताएवि॥१२ जीवेणं भंते! जाइंद० तेयगसरीरत्ताए गिण्हइ पुच्छा, गोयमा! ठियाइंगे० नो अठि० गे० सेसंजहा ओसरीरस्स कम्मगसरीरे एवं चेव एवं जाव भा०वि गि०,१३ जाइंद० दव्वओगे० ताई किं एगपएसियाई गे० दुपएसियाई गे०? एवं जहा भासापदे जाव अणुपुग्विंगे० नो अणाणुपुव्विं गे०, 14 ताई भंते! कतिदिसिं गेल?, गोयमा! निव्वाघाएणं जहा ओरालियस्स // 15 जीवे णं भंते! जाई द० सोइंदियत्ताए गे• जहा वेउब्वियसरीरं एवं जाव जिब्भिंदियत्ताए फासिंदियत्ताए जहा ओसरीरं मणजोगत्ताए जहा कम्मगसरीरं नवरं नियम छद्दिसिं एवं वइजोगत्ताएवि कायजोगत्ताएविजहा ओसरीरस्स / 16 जीवेणंभंते! जाइंद० आणापाणत्ताएगे० जहेव ओसरीरत्ताए जाव सिय पंचदिसिं। सेवं 8 // 1426 Page #349 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1427 // द्रव्यग्रहे भंते रत्ति। केइ चउवीसदंडएणं एयाणि पदाणि भन्नति जस्स जं अत्थि॥ सूत्रम् 723 // 25-2 // 25 शतके जीवे ण मित्यादि, ठियाइन्ति स्थितानि-किं जीवप्रदेशावगाढक्षेत्रस्याभ्यन्तरवर्तीन्यस्थितानि च तदनन्तरवर्तीनि, तानि उद्देशकः 2 सूत्रम् 723 पुनरौदारिकशरीरपरिणामविशेषादाकृष्य गृह्णाति, अन्ये त्वाहुः- स्थितानि तानि यानि नैजन्ते तद्विपरीतानि त्वस्थितानि // 9 // किं दव्वओ गेण्हंति किं द्रव्यमाश्रित्य गृह्णाति? द्रव्यतः किंस्वरूपाणि गृह्णातीत्यर्थः, एवं क्षेत्रत:-क्षेत्रमाश्रित्य कति-8 स्थितादिः प्रदेशावगाढानीत्यर्थः // 10 // वैक्रियशरीराधिकारे नियम छद्दिसिं ति यदुक्तं तत्रायमभिप्रायः- वैक्रियशरीरी पञ्चेन्द्रिय एव प्रायो भवति सच त्रसनाड्या मध्य एव तत्र च षण्णामपि दिशामनावृतत्वमलोकेन विवक्षितलोकदेशस्येत्यत उच्यते नियम छद्दिसिं ति, यच्च वायुकायिकानां त्रसनाड्या बहिरपि वैक्रियशरीरं भवति तदिह न विवक्षितमप्रधानत्वात्तस्य, तथाविधलोकान्तनिष्कुटे वा वैक्रियशरीरी वायुर्न संभवतीति // 11 // तैजससूत्रे ठयाई गेण्हइत्ति जीवावगाहक्षेत्राभ्यन्तरीभूतान्येव गृह्णाति नो अठियाई गिण्हइ त्ति न तदनन्तरवर्तीनि गृह्णाति, तस्याकर्षपरिणामाभावात्, अथवा स्थितानि स्थिराणि गृह्णाति, नो अस्थितानि अस्थिराणि तथाविधस्वभावत्वात् // 12 / / जहा भासापदे त्ति यथा प्रज्ञापनाया एकादशे पदे तथा वाच्यम्, तच्च तिपएसियाई गिण्हाति जाव अणंतपएसियाई गिण्हई त्यादि // 13 // श्रोत्रेन्द्रियसूत्रे जहा वेउब्वियसरीरं ति यथा वैक्रियशरीरद्रव्यग्रहणं स्थितास्थितद्रव्यविषयं षड्दिक्कं चैवमिदमपि, श्रोत्रेन्द्रियद्रव्यग्रहणं हि नाडीमध्य एव तत्र च सिय तिदिसि मित्यादि नास्ति व्याघाताभावादिति / फासिंदियत्ताए जहा ओरालियसरीरन्ति, अयमर्थः- स्पर्शनेन्द्रियतया तथा द्रव्याणि गृह्णाति यथौदारिकशरीरंस्थितास्थितानिषड्दिगागतप्रभृतानिचेति,भावः,मणजोगत्ताए जहा कम्मगसरीरं नवरं नियमं छद्दिसिन्ति / मनोयोगतया तथा द्रव्याणि गृह्णाति यथा कार्मणम्, स्थितान्येव गृह्णातीति भावः, केवलं तत्र व्याघातेनेत्याधुक्तमिह तु Page #350 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1428 // नियमात् षड्दिशीत्येवं वाच्यम्, नाडीमध्य एव मनोद्रव्यग्रहणभावात्, अत्रसानां हि तन्नास्तीति, एवं वइजोगत्ताएवि त्ति मनोद्रव्यवद्वाग्द्रव्याणि गृह्णातीत्यर्थः, कायजोगत्ताए जहा ओरालियसरीरस्स त्ति काययोगद्रव्याणि स्थितास्थितानिषदिगागतप्रभृतीनि चेत्यर्थः // 15 // केई त्यादि तत्र पञ्च शरीराणि पञ्चेन्द्रियाणि त्रयो मनोयोगादय आनप्राणं चेति सर्वाणि चतुर्दश पदानि तत एतदाश्रिताश्चतुर्दशैव दण्डका भवन्तीति // 16 // // 723 // पञ्चविंशतितमशते द्वितीयः / / 25-2 // 25 शतके उद्देशकः३ सूत्रम् 724 द्रव्यसंस्थानानि। ॥पञ्चविंशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशके द्रव्याण्युक्तानि, तेषु च पुद्गला उक्तास्ते च प्रायः संस्थानवन्तो भवन्तीत्यतस्तृतीये संस्थानान्युच्यन्ते, इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कति णं भंते! संठाणा प०?, गोयमा! छ संठाणा प०, तं० परिमंडले वट्टे से चउरंसे आयते अणित्थंथे, 2 परिमंडलाणं भंते! संठाणा दव्वट्ठयाए किं संखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखे० नो असंखे० अणंता, 3 वट्टाणं भंते! संठाणा एवं चेव एवं जाव अणित्थंथा एवं पएसट्ठयाएवि, 4 एएसिणं भंते! परिमंडलवट्टतंसचउरंसआयतअणित्थंथाणं संठाणाणंदव्वट्ठयाए पएसट्ठयाए दव्वट्ठपएसट्ठयाए कयरे 2 हिंतोजाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा परिमंडलसंठाणा दव्वट्ठयाए, वट्टा संठाणा दव्वट्ठयाए संखेजगुणा, चउरंसा संठाणा दव्व० संखेजगुणा, तंसा संठाणा दव्व० संखेनगुणा आयतसंठाणा दव्व० संखेजगुणा, अणित्थंथा संठाणा दव्व० असंखेजगुणा, पएसट्टयाए सव्वत्थोवा परिमंडला संठाणा, पएस० वट्टा संठाणा संखेजगुणा जहा दव्व० तहा पएस.वि जाव अणित्थंथा संठाणा पएस० असंखेजगुणा, दव्वट्ठपएस० सव्वत्थोवा परिमंडला संठाणा दव्व० सोचेव गमओ भाणियव्वो 8 // 1428 // Page #351 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ द्रव्य // 1429 // जाव अणित्थंथा संठाणा दव्व० असंखे० अणित्थंथेहिंतो संठाणेहिंतो दव्वट्ठयाए परिमंडला संठाणा पएसट्ठ० असंखे० वट्टा संठाणा 25 शतके पएसट्ठ० संखे० सोचेव पएसट्ठयाए गमओ भाणि जाव अणित्थंथा संठाणा पएस० असंखेनगुणा / / सूत्रम् 724 / / उद्देशक:३ सूत्रम् कइणं भंते! इत्यादि, संस्थानानिस्कन्धाकाराः अणित्थंथे त्ति इत्थं- अनेन प्रकारेण परिमण्डलादिना तिष्ठतीति इत्थंस्थम्, 724-725 न इत्थंस्थमनित्थंस्थं परिमण्डलादि व्यतिरिक्तमित्यर्थः // 1 // परिमंडला णं भंते! संठाण त्ति परिमण्डलसंस्थानवन्ति भदन्त / संस्थानानि। द्रव्याणीत्यर्थः दव्वट्ठयाए त्ति द्रव्यरूपमर्थमाश्रित्येत्यर्थः॥२॥पएसट्टयाए त्ति प्रदेशरूपमर्थमाश्रित्येत्यर्थः // 3 / / दव्वठ्ठपएसट्टयाए त्ति तदुभयमाश्रित्येत्यर्थः सव्वत्थोवा परिमंडलसंठाणे ति इह यानि संस्थानानि यत्संस्थानापेक्षया बहुतरप्रदेशावगाहीनि तानि तेदपक्षया स्तोकानि तथाविधस्वभावत्वात्, तत्रच परिमण्डलसंस्थानं जघन्यतोऽपि विंशतिप्रदेशावगाहाद्बहुतरप्रदेशावगाहिल वृत्तचतुरस्रत्र्यम्रायतानि तु क्रमेण जघन्यतः पञ्चचतुस्त्रिद्विप्रदेशावगाहित्वादल्पप्रदेशावगाहीन्यतः सर्वेभ्यो बहुतरप्रदेशावगाहित्वात्परिमण्डलस्य परिमण्डलसंस्थानानि सर्वेभ्यः सकाशात्स्तोकानि, तेभ्यश्च क्रमेणान्येषामल्पाल्पतरप्रदेशावगाहित्वात्क्रमेण बहुतरत्वमिति सङ्खयेयगुणानि तान्युक्तानि, अणित्थंथा संठाणा दव्वठ्ठयाए असंखेज्जगुण त्ति अनित्थंस्थसंस्थान-3 वन्ति हि परिमण्डलादीनां व्यादिसंयोगनिष्पन्नत्वेन तेभ्योऽतिबहूनीतिकृत्वाऽसङ्ख्यातगुणानि पूर्वेभ्य उक्तानि, प्रदेशार्थचिन्तायां तु द्रव्यानुसारित्वात्प्रदेशानां पूर्ववदल्पबहुत्वे वाच्ये, एवं द्रव्यार्थप्रदेशार्थचिन्तायामपि, विशेषस्त्वयं- द्रव्यतोनित्थंस्थेभ्यः परिमण्डलानि प्रदेशतोऽसङ्खयेयगुणानीत्यादि वाच्यमिति // 4 // // 724 // कृता सामान्यतः संस्थान 8 // 1429 // प्ररूपणा, अथ रत्नप्रभाद्यपेक्षया तां चिकीर्षुः पूर्वोक्तमेवार्थं प्रस्तावनार्थमाह 5 कति णं भंते! संठाणा पन्नत्ता?, गोयमा! पंच संठाणा पं० परिमंडले जाव आयते / 6 परिमंडला णं भंते! सं० किं संखेल्जा Page #352 -------------------------------------------------------------------------- ________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-३ // 1430 // 25 शतके उद्देशक:३ सूत्रम् 725 संस्थानानि। असंखेज्जा अणंता?, गोयमा! नो संखे० नो असं० अणंता, 7 वट्टाणं भंते! सं० किंसंखेल्जा०?,एवं चेव एवं जाव आयता। 8 इमीसे गंभंते! रयणप्पभाए पुढवीए परिमंडला सं० किं संखेजा० असंखे० अणंता?, गोयमा! नो संखे० नो असंखे० अणंता, ९वट्टाणं भंते! सं० किं संखे० असं एवं चेव, एवं जाव आयया।१० सक्करप्पभाएणं भंते! पुढवीए परिमंडला सं० एवं चेव एवं जाव आयया एवंजाव अहेसत्तमाए।११ सोहम्मेणंभंते! कप्पेपरिमंडला सं० एवंचेव एवं जाव अचुए, 12 गेविजविमाणाणंभंते! परिमंडलसंठाणा एवं चेव, एवं अणुत्तरविमाणेसुवि, एवं ईसिपब्भाराएवि॥१३ जत्थ णं भंते! एगे परिमंडले संठाणे जवमज्झे तत्थ परिमंडला संठाणा किं संखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखे० नो असं० अणंता / 14 वट्टा णं भंते! सं० किं संखेज्जा असं० चेव एवं जाव आयता। 15 जत्थ णं भंते! एगेवढे संठाणे जवमझे तत्थ परिमंडलासं० एवं चेव वट्टासंठाणा एवं चेव एवं जाव आयता, एवं एक्केकेणं संठाणेणं पंचविचारेयव्वा, 16 जत्थ णंभंते! इमीसेरयणप्पभाए पुढवीए एगे परिमंडले संठाणेजवमझे तत्थ णंपरिमंडला सं० किं संखेजा पुच्छा, गोयमा! नो संखेजा नो असंखेज्जा अणंता, वट्टा णं भंते! सं० किं संखे० पुच्छा, गोयमा! नो संखे० नो असंखेज्जा अणंता एवं चेव जाव आयता, 17 जत्थणं भंते! इमीसे रयण पुढवीए एगे वट्टे संठाणे जवमज्झे तत्थ णं परिमंडलासं० किं संखेजा०? पुच्छा, गोयमा! नो संखे० नो असं० अणंता, वट्टा सं० एवं चेव जाव आयता, एवं पुणरवि एकेकेणं संठाणेणं पंचवि चारेयव्वा जहेव हेडिल्ला जाव आयताणं एवंजाव अहेसत्तमाए एवं कप्पेसुवि जावईसीपन्भाराए पुढवीए॥सूत्रम् 725 // कइ ण मित्यादि, इह षष्ठसंस्थानस्य तदन्यसंयोगनिष्पन्नत्वेनाविवक्षणात् पञ्चेत्युक्तम्॥ 5 // अथ प्रकारान्तरेण तान्याह जत्थ ण मित्यादि, किल सर्वोऽप्ययं लोकः परिमण्डलसंस्थानद्रव्यैर्निरन्तरं व्याप्तस्तत्र च कल्पनया यानि 2 तुल्यप्रदेशाव-8 गाहीनितुल्यप्रदेशानि तुल्यवर्णादिपर्यवाणि च परिमण्डलसंस्थानवन्ति द्रव्याणि तानितान्येकपङ्क्त्यां स्थाप्यन्ते, एकमेकैक Page #353 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1431 // 25 शतके उद्देशकः३ सूत्रम् 726 सस्थाना वगादः। जातीयेष्वेकैकपङ्क्त्यामौत्तराधर्येण निक्षिप्यमाणेष्वल्पबहुत्वभावाद्, यवाकारः परिमण्डलसंस्थानसमुदायो भवति,तत्र किल जघन्यप्रदेशिकद्रव्याणां वस्तुस्वभावेन स्तोकत्वाद्या पङ्कितर्हस्वा ततः शेषाणां क्रमेण बहुबहुतरत्वाद्दीर्घदीर्घतरा ततः परेषां क्रमेणाल्पतरत्वात् ह्रस्वहस्वतरैव यावदुत्कृष्टप्रदेशानामल्पतमत्वेन ह्रस्वतमेत्येवं तुल्यैस्तदन्यैश्च परिमण्डलद्रव्यैर्यवाकारं क्षेत्रं निष्पाद्यत इति, इदमेवाश्रित्योच्यते जत्थ त्ति यत्र देशे एगे त्ति एकं परिमंडले त्ति परिमण्डलं संस्थानं वर्तत इति गम्यते, जवमझे त्ति यवस्येव मध्यं मध्यभागो यस्य विपुलत्वसाधर्म्यात्तद्, यवमध्यं यवाकारमित्यर्थः,तत्र यवमध्ये परिमण्डलसंस्थानानियवाकारनिर्वर्त्तकपरिमण्डलसंस्थानव्यतिरिक्तानि किं सङ्ख्यातानि? इत्यादिप्रश्नः, उत्तरं त्वनन्तानि यवाकारनिर्वर्त्तकेभ्यस्तेषामनन्तगुणत्वात्तदपेक्षया च यवाकारनिष्पादकानामनन्तगुणहीनत्वादिति // 13 // पूर्वोक्तामेव संस्थानप्ररूपणां रत्नप्रभादिभेदेनाह जत्थे त्यादि सूत्रसिद्धम् // 16 // // 725 // अथ संस्थानान्येव प्रदेशतोऽवगाहतश्च निरूपयन्नाह 18 वट्टे णं भंते! संठाणे कति पदेसिए कतिपदेसोगाढे प०?, गोयमा! वट्टे संठाणे दुविहे प० घणवट्टे य पयरवट्टे य, तत्थ णंजे से पयरवट्टे से दुविहे प० तं० ओयपएसे य जुम्मपएसे य, तत्थ णंजे से ओयपएसिए से ज० पंचपएसिए पंचपएसोगाढे, उ० अणंतपएसिए असंखेज्जपएसोगाढे, तत्थ णं जे से जुम्मपएसिए से ज० बारसपएसिए बारसपएसोगाढे, उ० अणंतपएसिए असंखेजपएसोगाढे, तत्थ णंजे से घणवट्टे से दुविहे प०, तं० ओयपए० य जुम्मपए० य, तत्थ णं जे से ज० सत्तप० सत्तपएसोगाढे प०, उ० अणंतप० असंखेजपएसोगाढे प०, तत्थणं सेजेजुम्मप० से ज० बत्तीसपएसिए बत्तीसपएसोगाढे प०, उ० अणंतपएसिए असंखेजपएसोगाढे॥ 19 तंसे णं भंते! सं० कतिपदेसिए कतिपदेसोगाढे प०?, गोयमा! तंसे णं सं० दुविहे पं० तं० घणतंसे य पयरतंसे य, तत्थ णंजे से Page #354 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1432 // 25 शतके उद्देशकः३ सूत्रम् 726 संस्थानावगाढः। पयरतंसे से दुविहे पं०, तं० ओयपए० य जुम्मपए० य, तत्थ णंजे से ओयपए से ज. तिपएसिए तिपएसोगाढे प०, उ० अणंतपए० असंखेजपएसोगाढे, तत्थ णंजे से जुम्मपए. से ज० छप्पए. छप्पएसोगाढे प० उ० अणंतपए० असंखेजपएसोगाढे प०, तत्थ णंजे से घणतंसे से दुविहे प०, तं० ओयपए० जुम्मपए० य, तत्थ णं जे से ओयपए से ज० पणतीसपए० पणतीसपएसोगाढे, उ० अणंतपएसिए तं चेव, तत्थ णंजे से जुम्मपए से ज० चउप्पए. चउप्पएसोगाढे प० उ० अणंतपए० तं चेव // 20 चउरंसे णं भंते! संठाणे कतिपदेसिए? पुच्छा, गोयमा! चउरंसे सं० दुविहे प० भेदो जहेव वट्टस्स जाव तत्थ णं जे से ओयपए से ज. नवपए० नवपएसोगाढे प०, उ० अणंतपए० असंखेज्जपएसोगाढे प०, तत्थ णं जे से जुम्मपदेसिए से ज० चउपए० चउपएसोगाढे प० उ० अणंतपए० तं चेव तत्थ णंजे से घणचउरंसे से दुविहे प०, तं० ओयपए० जुम्मपए० , तत्थ णंजे से ओयपए से ज० सत्तावीसइपए० सत्तावीसतिपएसोगाढे, उ० अणंतपए० तहेव तत्थ जे से जुम्मपए० से ज० अट्ठपए० अट्ठपएसोगाढे प० उ० अणंतपए० तहेव // 21 आयए णं भंते! संठाणे कतिपदेसिए कतिपएसोगाढे प०? गोयमा! आयएणं सं० तिविहे प० तं० सेढिआयते पयरायते घणायते, तत्थ णं जे से सेढिआयते से दुविहे प०, तं० ओयपए० य जुम्मपए० य, तत्थ णं जे ओयप० से ज० तिपएसिए तिप०गाढे उ० अणंतपए तं चेव, तत्थ णं जे से जुम्मपएसे जह० दुपए. दुप०गाढे उ० अणंता तहेव तत्थ णं जे से पयरायते से दुविहे पं०, तं० ओयपए० य जुम्मपए० य, तत्थ णंजे से ओयपए से ज० पन्नरसपए० पन्नरसप०गाढे, उ० अणंत तहेव, तत्थ णंजे से जुम्मपए० से ज० छप्पए० छप्पएसोगाढे, उ० अणंत तहेव, तत्थ णंजे से घणायते से दुविहे पं० तं० ओयपए० जुम्मपए० , तत्थ णंजे से ओयपए० से ज० पणयालीसपए. पणयालीसपगाढे, उ० अणंत तहेव, तत्थ णं जे से जुम्मपए० से ज० बारसपएसिए बारसप०गाढे उ० अणंत तहेव // 22 परिमंडलेणं भंते! संठाणे कतिपदेसिए? पुच्छा, गोयमा! परिमंडलेणं सं० दुविहे पं०, तं० घणपरिमंडले य // 14 Page #355 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ 25 शतके उद्देशक:३ सूत्रम् 726 संस्थानावगाढः। // 1433 // पयरपरिमंडले य, तत्थणंजेसे पयरपरिमंडले से ज० वीसतिपदेसिए वीसइपएसोगाढे अणंतपदे० तहेव, तत्थणंजे से घणपरिमंडले से ज० चत्तालीसतिपदेसिए चत्तालीसप०गाढे प०, उ० अणंतपए० असंखेजप०गाढे पन्नत्ता ॥सूत्रम् 726 // वट्टे ण मित्यादि, अथ परिमण्डलं पूर्वमादावुक्तमिह तु कस्मात्तत्त्यागेन वृत्तादिना क्रमेण तानि निरूप्यन्ते?, उच्यते, वृत्तादीनि चत्वार्यपि प्रत्येकं समसङ्खयविषमससङ्ख्यप्रदेशान्यतस्तत्साधर्मात्तेषां पूर्वमुपन्यासः परिमण्डलस्य पुनरेतदभावात्पश्चाद्विचित्रत्वाद्वा सूत्रगतेरिति, घणवट्टे त्ति सर्वतः समं घनवृत्तं मोदकवत् पयरवट्टे त्ति बाहल्यतो हीनं तदेव प्रतरवृत्तं मण्डकवत्, ओयपएसिए त्ति विषमसङ्ख्यप्रदेशनिष्पन्नं जुम्मपएसिए त्ति समसङ्ख्यप्रदेशनिष्पन्नम्, तत्थ णं जे से ओयपएसिए पयरवट्टे से जहन्नेणं पंचपएसिए इत्यादि, इत्थं पञ्चप्रदेशावगाढं पञ्चाणुकात्मकमित्यर्थः, उत्कर्षेणानन्तप्रदेशिकमससङ्खयेयप्रदेशावगाढं लोकस्याप्यसङ्गयेयप्रदेशात्मकत्वात्, जे से जुम्मपएसिए से जहन्नेणं बारसपएसिए इति, एतस्य स्थापना- जे से ओयपएसिए घणवट्टे से जहन्नेणं सत्तपएसिए सत्तपएसोगाढेत्ति, एतस्य स्थापना-अस्य मध्यपरमाणोरुपर्येकः स्थापितोऽधश्चैक इत्येवं सप्तप्रदेशिकं घनवृत्तं भवतीति, जे से जुम्मपएसिए से जहन्नेणं बत्तीसइपएसिए इत्यादि, एतस्य स्थापना- अस्य चोपरीटश एव प्रतरः स्थाप्यस्ततः सर्वे चतुर्विंशतिस्ततः प्रतरद्वयस्य मध्याणूनां चतुर्णामुपर्यन्ये चत्वारोऽधश्चेत्येवं द्वात्रिंशदिति // 18 // त्र्यम्रसूत्रे जे से ओयपएसिए से जहन्नेणं तिपएसिए त्ति, अस्य स्थापना-Aजे से जुम्मपएसिए से जहन्नेणं छप्पएसिए त्ति अस्य स्थापना- जे से ओयपएसिए से जहन्नेणं पणतीसपएसिए त्ति, अस्य स्थापनाअस्य पञ्चदशप्रदेशिकस्य प्रतरस्योपरि दशप्रदेशिकः एतस्याप्युपरि षट्प्रदेशिकः एतस्याप्युपरि त्रिप्रदेशिकः प्रतरः एतस्याप्युपर्येकः प्रदेशो दीयते इत्येवं पञ्चत्रिंशत्प्रदेशाइति / जे से जुम्मपएसिए // 1433 // Page #356 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1434 // 25 शतके उद्देशक:३ सूत्रम् 726 संस्थानावगाढः। सूत्रम् 727 संस्थानप्रदेशादिकृतयुग्मादि। से जहन्नेणं चउप्पएसिए इति, अस्य स्थापना- अत्रैकस्योपरि प्रदेशो दीयत इत्येवं चत्वार इति // 19 // चतुरस्रसूत्रे जे से ओयपएसिए से जहन्नेणं नवपएसिए त्ति एवं 8 जे से जुम्मपएसिए से जहन्नेणं चउप्पएसिए त्ति, एवं : जे से ओयपएसिएय से जहन्नेणं सत्तावीसपएसिए त्ति, एवमेतस्य नवप्रदेशिक प्रतरस्योपर्यन्यदपि प्रतरद्वयं स्थाप्यत इत्येवं सप्तविंशतिप्रदेशिकं चतुरनं भवतीति, जे से जुम्मपएसिए से जहन्नेणं अट्ठपएसिए इत्येवं अस्योपर्यन्यश्चतुष्प्रदेशिकप्रतरो दीयत इत्येवमष्टप्रदेशिकं स्यादिति ॥२०॥आयतसूत्रे सेढिआयए त्ति श्रेण्यायतं प्रदेशश्रेणीरूपंप्रतरायतं कृतविष्कम्भश्रेणीद्वयादिरूपंघनायतंबाहल्यविष्कम्भोपेत-8 मनेकश्रेणीरूपम्, तत्र श्रेण्यायतमोजःप्रदेशिकं जघन्यं त्रिप्रदेशिकम्, तच्चैवं-००० 1 तदैव युग्मप्रदेशिकं द्विप्रदेशिकं तच्चैवं जे से ओयपएसिए से जहन्नेणं पन्नरसपएसिए त्ति एवं-8 तदेव युग्मप्रदेशिकं जघन्यं षट्प्रदेशिकं तच्चैवं- 888]एवं घना| यतमोजःप्रदेशिकं जघन्यं पञ्चचत्वारिंशत्प्रदेशिकं तच्चैवं-0 अस्योपर्यन्यत् प्रतरद्वयं स्थाप्यत इत्येवं पञ्चचत्वारिंशत्प्रदेशिकं जघन्यमोजःप्रदेशिकं घनायतं भवति, तदेव युग्मप्रदेशिकं द्वादशप्रदेशिकं तच्चैवं-००० तस्य षड्प्रदेशिकस्योपरि षट्प्रदेशिक एवान्यः प्रतरः स्थाप्यते ततो द्वादशप्रदेशिकं भवतीति // 21 // परिमंडले ण मित्यादि, इह ओजो युग्मभेदी न स्तः, युग्मरूपत्वेनैकरूपत्वात्परिमण्डलस्येति, तत्र प्रतरपरिमण्डलं जघन्यतो विंशतिप्रदेशिकं भवति, तदेवं स्थापना एतस्यैवोपरि विंशतिप्रदेशिकेऽन्यस्मिन् प्रतरे दत्ते चत्वारिंशत्प्रदेशिकं घनपरिमण्डलं भवतीति // 22 // : 726 // अनन्तरं परिमण्डलं प्ररूपितम्,अथ परिमण्डलमेवादी कृत्वा संस्थानानि प्रकारान्तरेण प्ररूपयन्नाह 23 परिमंडले णं भंते! संठाणे दव्वट्ठयाए किं कडजुम्मे तेओए दावरजुम्मे कलियोए?, गोयमा! नो कडजुम्मे णो तेयोए णो दावरजुम्मे कलियोए , वट्टे णं भंते! संठाणे दव्वट्ठयाए एवं चेव एवं जाव आयते // 24 परिमंडला णं भंते! संठाणा // 1434 // Page #357 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 25 शतके उद्देशकः३ सूत्रम् 727 संस्थानप्रदेशादिकृत भाग-३ // 1435 // दव्वट्ठयाए किंकडजुम्मा तेयोयादावरजुम्मा कलियोगापुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा, सियतेओगा, सियदावरजुम्मा, सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा, नो तेओगा, नोदावरजुम्मा, कलिओगा एवं जाव आयता॥२५ परिमंडलेणंभंते! सं० पएसट्ठयाए किं कडजुम्मे?, पुच्छा, गोयमा! सिय कडुजुम्मे सियतेयोगे सिय दावरजुम्मे सिय कलियोए एवं जाव आयते, 26 परिमंडलाणंभंते! सं० पएसट्टयाए किं कडजुम्मा? पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्माजाव सिय कलियोगा विहाणादेसेणं कडजुम्मावि तेओगावि दावरजुम्मावि कलियोगावि 4 एवं जाव आयता // 27 परिमंडलेणं भंते! सं० किं कडजुम्मपएसोगाढे जाव कलियोगपएसोगाढे?, गोयमा! कडजुम्मप०गाढे णो तेयोगप०गाढे नोदावरजुम्मप०गाढे नो कलियोगप०गाढे // 28 वट्टेणं भंते! सं० किं कडजुम्मे? पुच्छा, गोयमा! सिय कडजुम्मपदेसोगाढे सिय तेयोगपएसोगाढे नोदावरजुम्मप०गाढेसिय कलियोगप०गाढे॥ 29 तंसेणं भंते! सं० पुच्छा, गोयमा! सिय कडजुम्मप०गाढे सिय तेयोगप०गाढे सियदावरजुम्मप०गाढे नो कलिओगप०गाढे / 30 चउरंसेणंभंते! सं० जहा वठूतहा चउरंसेवि।३१ आयएणंभंते! पुच्छा, गोयमा! सिय कडजुम्मप०गाढे जाव सिय कलिओगप०गाढे। 32 परिमंडलाणं भंते! सं० किं कडजुम्मप०गाढा तेयोगप०गाढा? पुच्छा, गोयमा! ओघादेसेणवि विहाणादेसेणविकडजुम्मप०गाढा णो तेयोगपगाढा नो दावरजुम्मपगाढा नो कलियोगप०गाढा / 33 वट्टा णं भंते! सं० किं कडजुम्मप०गाढा पुच्छा, गोयमा! ओघादे० कडजुम्मप०गाढा नो तेयोगप०गाढा नो दावरजुम्मप०गाढा नो कलियोगप०गाढावि, 34 तंसाणं भंते! सं० किं कडजुम्मा पुच्छा, गोयमा! ओघादे० कडजुम्मपएसोगाढा नो तेयोगपगाढा नो दावरजुम्म० नो कलियोगपएसोगाढावि विहाणादे० कडजुम्मप०गाढा तेयोगप० नो दावरजुम्मपएसोगा० नो कलियोगप०गाढा। चउरंसा जहा वट्टा / 35 आयया णं भंते! सं० पुच्छा, गोयमा! ओघादे० कडजुम्मप०गाढा नो तेयोगपगाढा नोदावरजुम्मप०गाढा नोकलिओगपगाढा विहाणादे० कडजुम्मप०गाढावि // 1435 // Page #358 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1436 // २५शतके उद्देशकः३ सूत्रम् 727 संस्थानप्रदेशादिकृतयुग्मादि जाव कलिओगपगाढावि // 36 परिमंडलेणंभंते! सं० किं कडजुम्मसमयठितीए तेयोगस दावरजुम्मस० कलिओगस०?, गोयमा! सिय कडजुम्मसमयठितीए जाव सिय कलिओगस० एवं जाव आयते / 37 परिमंडला णं भंते! सं० किं कडजुम्मसमयठितीया पुच्छा, गोयमा! ओघादे० सिय कडजुम्मस० जाव सिय कलियोगस०, विहाणादे० कडजुम्मस०वि जाव कलियोगस.वि, एवं जाव आयता // 38 परिमंडले णं भंते! सं० कालवन्नपज्जवेहिं किं कडजुम्मे जाव सिय कलियोगे?, गोयमा! सिय कडजुम्मे एवं एएणं अभिलावेणं जहेव ठितीए एवं नीलवन्नपज्जवेहिं एवं पंचहिं वन्नेहिं दोहिं गंधेहिं पंचहिं रसेहिं अट्ठहिं फासेहिं जाव लुक्खफासपज्जवेहिं ।।सूत्रम् 727 // परिमंडले त्यादि, परिमण्डलं द्रव्यार्थतयैकमेव द्रव्यम्, न हि परिमण्डलस्यैकस्य चतुष्कापहारोऽस्तीत्येकत्वचिन्तायां न कृतयुग्मादिव्यपदेशः किन्तु कल्योजव्यपदेश एव, यदा तु पृथक्त्वचिन्ता तदा कदाचिदेतावन्ति तानि परिमण्डलानि भवन्ति यावतां चतुष्कापहारेण निच्छेदता भवति कदाचित्पुनस्त्रीण्यधिकानि भवन्ति कदाचिव कदाचिदेकमधिकमित्यत एवाह परिमंडला णं भंते इत्यादि, ओघादेसेणं ति सामान्यतः विहाणादेसेणं ति विधानादेशो यत्समुदितानामप्येकैकस्यादेशनं तेन च कल्योजतैवेति / / 23-24 / / अथ प्रदेशार्थचिन्तां कुर्वन्नाह परिमंडले ण मित्यादि, तत्र परिमण्डलं संस्थानं प्रदेशार्थतया विंशत्यादिषु क्षेत्रप्रदेशेषु ये प्रदेशाः परिमण्डलसंस्थाननिष्पादका व्यवस्थितास्तदपेक्षयेत्यर्थः, सिय कडजुम्मे त्ति तत्प्रदेशानां चतुष्कापहारेणापह्रियमाणानां चतुष्पर्यवसितत्वे कृतयुग्मं तत्स्यात्, यदा त्रिपर्यवसानंतत्तदा त्र्योजः, एवं द्वापरं कल्योजश्चेति, यस्मादेकत्रापि प्रदेशे बहवोऽणवोऽवगाहन्त इति // 25-26 // अथावगाहप्रदेशनिरूपणायाह परिमंडले त्यादि, कडजुम्मपएसोगाढे त्ति यस्मात्परिमण्डलं जघन्यतो विंशतिप्रदेशावगाढमुक्तं विंशतेश्च चतुष्कापहारे चतुष्पर्यवसितत्वं भवत्येवं परिमण्डलान्तरे Page #359 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1437 // 25 शतके उद्देशकः३ सूत्रम् 727 संस्थानप्रदेशादिकृतयुग्मादि sपीति // 27 // वट्टे ण मित्यादि, सिय कडजुम्मपएसोगाढे त्ति यत्प्रतरवृत्तं द्वादशप्रदेशिकं यच्च घनवृत्तं द्वात्रिंशत्प्रदेशिकमुक्तं तच्चतुष्कापहारे चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढं सियतेओयपएसोगाढे त्ति यच्च घनवृत्तं सप्तप्रदेशिकमुक्तं तत्त्र्यग्रत्वात्त्र्योजः प्रदेशावगाढं सिय कलिओयपएसोगाढे त्ति यत्प्रतरवृत्तं पञ्चप्रदेशिकमुक्तं तदेकाग्रत्वात्कल्योजप्रदेशावगाढमिति // 28 // तंसे Bण मित्यादि, सिय कडजुम्मपएसोगाढे त्ति यद् घनत्र्यनं चतुष्प्रदेशिकं तत्कृतयुग्मप्रदेशावगाढं सिय तेओगपएसोगाढे त्ति यत् प्रतरत्र्यसं त्रिप्रदेशावगाढं घनत्र्यस्रं च पञ्चत्रिंशत्प्रदेशावगाढं तत्व्यग्रत्वात्व्योजः प्रदेशावगाढम्, सिय दावरजुम्मपएसोगाढे त्ति यत्प्रतरत्र्यसंषट्प्रदेशिकमुक्तं तद्व्यग्रत्वाद्द्वापरप्रदेशावगाढमिति ॥२९॥चउरंसे ण मित्यादि, जहा वट्टे त्ति सिय कडजुम्मपएसोगाढे सिय तेओयपएसोगाढे सिय कलिओयपएसोगाढे इत्यर्थः तत्र यत् प्रतरचतुरस्रं चतुष्प्रदेशिकं घनचतुरस्रं चाष्टप्रदेशिकमुक्तं तच्चतुरग्रत्वात्कृतयुग्मप्रदेशावगाढम्, तथा यद् घनचतुरस्रं सप्तविंशतिप्रदेशिकमुक्तं तत्त्र्यग्रत्वात्त्र्योजः प्रदेशावगाढम्, तथा यत्प्रतरचतुरनं नवप्रदेशिकमुक्तं तदेकाग्रत्वात् कल्योजः प्रदेशावगाढमिति ॥३०॥आयए ण मित्यादि सिय कडजुम्मपएसोगाढे त्ति यद्घनायतंद्वादशप्रदेशिकमुक्तं तत्कृतयुग्मप्रदेशावगाढंयावत्करणात् 'सिय तेओयपएसोगाढेसियदावरजुम्मपएसोगाढे'त्ति दृश्यम्, तत्र च यच्छ्रेण्यायतंत्रिप्रदेशावगाढं यच्च प्रतरायतं पञ्चदशप्रदेशिकमुक्तंतव्यग्रत्वात्योजःप्रदेशावगाढम्, यत्पुन:श्रेण्यायतं द्विप्रदेशिकं यच्च प्रतरायतं षट्प्रदेशिकं तद् व्यंग्रत्वाद्वापरयुग्मप्रदेशावगाढम्, सिय कलिओयपएसोगाढे त्ति यद् घनायतं पञ्चचत्वारिंशत्प्रदेशिकं तदेकाग्रत्वात्कल्योजःप्रदेशावगाढमिति ॥३१॥एवमेकत्वेन प्रदेशावगाढमाश्रित्य संस्थानानि चिन्तितानि, अथ पृथक्त्वेन तानि तथैव चिन्तयन्नाह परिमंडला ण मित्यादि, ओघादेसेणवि त्ति सामान्यतः समस्तान्यपि परिमण्डलानीत्यर्थः विहाणादेसेणवि त्ति भेदत एकैकं परिमण्डलमित्यर्थः कृतयुग्मप्रदेशावगाढान्येव विंशतिचत्वारिंश // 1437 // Page #360 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1438 // युग्मादि त्प्रभृतिप्रदेशावगाहित्वेनोक्तत्वात्तेषामिति // 32 // वट्टा ण मित्यादि, ओघादेसेणं कडजुम्मपएसोगाढे त्ति वृत्तसंस्थानाः स्कन्धाः 25 शतके सामान्येन चिन्त्यमानाः कृतयुग्मप्रदेशावागाढाः सर्वेषांतत्प्रदेशानां मीलने चतुष्कापहारे तत्स्वभावत्वेन चतुष्पर्यवसितत्वात्, उद्देशक:३ सूत्रम् 727 विधानादेशेन पुनपरप्रदेशावगाढवर्जाः शेषावगाढा भवन्ति, यथा पूर्वोक्तेषु पञ्चसप्तादिषु जघन्यवृत्तभेदेषु चतुष्कापहारे संस्थानप्रदेद्वयावशिष्टतानास्त्येवं सर्वेष्वपितेषुवस्तुस्वभावत्वाद्, अत एवाह विहाणादेसेण मित्यादि॥३३॥ एवं त्र्यम्रादिसंस्थानसूत्राण्यपि शादिकृतभावनीयानि // 34-35 / / एवं तावत्क्षेत्रत एकत्वपृथक्त्वाभ्यां संस्थानानि चिन्तितानि, अथ ताभ्यामेव कालतो भावतश्च तानि चिन्तयन्नाह परिमंडले ण मित्यादि, अयमर्थः- परिमण्डलेन संस्थानेन परिणताः स्कन्धाः कियन्तं कालं तिष्ठन्ति? किं चतुष्कापहारेण तत्कालस्य समयाश्चतुरग्रा भवन्ति त्रिव्येकाग्रा वा?, उच्यते, सर्वे संभवन्तीति, इह चैता वृद्धोक्ताः सङ्ग्रहगाथाः परिमंडले य 1 वट्टे 2 तंसे 3 चउरंस 4 आयए 5 चेव / घणपयरपढमवज्जं ओयपएसे य जुम्मे य॥१॥ पंच य बारसयं खलु सत्त य बत्तीसयं च वटुंमि // तियछक्कयपणतीसा चउरो य हवंति तंसंमि॥२॥ नव चेव तहा चउरो सत्तावीसा य अट्ठ चउरंसे। तिगद्गपन्नरसे चेव छच्चेव य आयए होंति // 3 // पणयालीसा बारस छन्भेया आययम्मि संठाणे। परिमंडलम्मि वीसा चत्ता य भवे पएसगं॥४॥ स्वेवि आययम्मि गेण्हसु परिमंडलंमि कडजुम्मं / वज्जेज्ज कलिं तसे दावरजुम्मंच ससेसु // 5 // इति / / 36-38 // // 0 परिमण्डलं च वृत्तं त्र्यनं चतुरस्रमायतं चैव प्रथमवानि घनप्रतरभेदानि ओजःप्रदेशानि युग्मानि च // 1 // पञ्च च द्वादश खलु सप्त च द्वात्रिंशच्च वृत्ते त्रयः षट् / पञ्चत्रिंशचत्वारश्च भवन्ति त्र्यो / 2 // नव चैव तथा चत्वारः सप्तविंशतिश्चाष्टौ चतुरस्रे त्रयो द्वौ पञ्चदश चैव षट् चैव चायते भवन्ति / / 3 / / पञ्चचत्वारिंशद्वादशषट्प्रदेशा // 1438 // आयते भवन्ति संस्थाने परिमण्डले विंशतिश्चत्वारश्च भवेत् प्रदेशपरिमाणम् / / 4 // आयते सर्वे राशय इति गृहाण परिमण्डले कृतयुग्मं त्र्यो कलिं वर्जयेत् शेषेषु द्वापरयुग्मं च // 5 // Page #361 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1439 // युग्मादि 727 // द्रव्याद्यपेक्षया संस्थानपरिमाणस्याधिकृतत्वात्संस्थानविशेषितस्य लोकस्य तथैव परिमाणनिरूपणायाह 25 शतके 39 सेढीओणं भंते! दव्वट्ठयाए किं संखेजाओ असंखेजाओ अणंताओ?, गोयमा! नो संखेज्जाओ नो असंखे० अणंताओ, 40 उद्देशकः३ सूत्रम् 728 पाईणपडीणायताओणं भंते! सेढीओ दव्व० किं संखेजाओ एवं चेव 3, एवं दाहिणुत्तरायताओवि एवं उड्डमहायताओवि। 41 संस्थानप्रदे शादिकृतलोगागाससेढीओणं भंते! दव्व० किंसंखेज्जाओ असंखेज्जाओ अणंताओ?,गोयमा! नो संखेजाओ असंखेनाओनो अणंताओ, 42 पाईणपडीणा० णंभंते! लोगागाससे० दव्व० किं संखेजाओ एवं चेव, एवंदाहिणुत्तराययाओ वि, एवं उड्वमहायताओ वि / 43 अलोयागाससेढीओणंभंते! दव्व० किंसंखेजाओ असंखेज्जाओ अणंताओ?, गोयमा! नो संखेल्जाओ नो असंखेजाओ अणंताओ, एवं पाईणप०वि एवं दाहिणुत्तराययाओवि एवं उड्डमहायताओवि। 44 सेढीओ णं भंते! पएसट्ठयाए किं संखेजाओ जहा दव्व० तहा पएसट्ठ०विजाव उड्वमहाय०विसव्वाओ अणंत०।४५ लोयागाससेढीओणंभंते! पएस० किं संखेनाओपुच्छा,गोयमा! सिय संखे० सिय असं० नो अणंताओ एवं पाईणपन्यताओ दाहिणुत्तरायताओविएवं चेव उड्डमहायताओविनोसंखेजाओ असंखे० नो अणंताओ॥४६ अलोगागाससेढीओणंभंते! पएस० पुच्छा, गोयमा! सियसंखे०सिय असं० सिय अणंताओ 47 पाईणपव्ययाओ णं भंते! अलोया० पुच्छा, गोयमा! नो संखेजाओ नो असंखेज्जाओ अणंताओ, एवं दाहिणुत्तरायताओवि, 48 उड्डमहायताओ पुच्छा, गोयमा! सियसंखेजाओ सिय असं० सिय अणंताओ॥सूत्रम् 728 // सेढी त्यादि, श्रेणीशब्देन च यद्यपि पङ्क्तिमात्रमुच्यते तथाऽपीहाकाशप्रदेशपङ्क्तयः श्रेणयो ग्राह्याः, तत्र श्रेणयो-॥१४३९॥ विवक्षितलोकालोकभेदत्वेन सामान्याः 1 तथा ता एव पूर्वापरायताः 2 दक्षिणोत्तरायता: 3 ऊद्धाधआयताः 4, एवं Page #362 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1440 // 00000 0000000 00000000000 25 शतके उद्देशकः३ सूत्रम् 728 संस्थानप्रदेशादिकृत 00000000000 100000000000 0000000 00000 युग्मादि लोकसम्बन्धिन्योऽलोकसम्बन्धिन्यश्चेति, तत्र सामान्य श्रेणीप्रश्ने अणंताओ ति सामान्याकाशास्तिकायस्य श्रेणीनां विवक्षितत्वादनन्तास्ताः, लोकाकाशश्रेणीप्रश्ने त्वसङ्ख्याता एव ताः, असङ्ख्यातप्रदेशात्मकत्वाल्लोकाकाशस्य, अलोकाकाशश्रेणीप्रश्ने पुनरनन्तास्ताः, अनन्तप्रदेशात्मकत्वादलोकाकाशस्य / / 39-44 // तथा लोगागाससेढीओ णं भंते! पएसट्टयाए इत्यादौ सिय संखेन्जाओ सिय असंखेज्जाओ त्ति अस्येयं चूर्णिकारव्याख्या-लोकवृत्तान्निष्क्रान्तस्यालोके प्रविष्टस्य दन्तकस्य याः श्रेणयस्ता द्वित्रादिप्रदेशा अपि संभवन्ति तेन ताः सङ्ख्यातप्रदेशा लभ्यन्ते शेषा असङ्ख्यातप्रदेशा लभ्यन्त इति, टीकाकारस्तु साक्षेपपरिहारंचेह प्राह परिमंडलं जहन्नं भणियंकडजुम्मवट्टियं लोए। तिरियाययसेढीणं / संखेजपएसिया किह णु?॥१॥ दोदो दिसासु एक्केकओ य विदिसासु एस कडजुम्मे। पढमपरिमंडलाओवुड्डी किर जाव लोगंतो॥२॥ इत्याक्षेपः, परिहारस्तु अट्ठसया पसज्जइ एवं लोगस्स न परिमंडलया। वट्टालेहेण तओ वुड्डी कडजुम्मिया जुत्ता॥३॥ एवं च लोकवृत्तपर्यन्तश्रेणयः सङ्ख्यातप्रदेशिका भवन्तीति नो अणंताओ त्ति लोकप्रदेशानामनन्तत्वाभावात्, उड्डमहाययाओ नो संखेज्जाओ असंखेज्जाओ त्ति यतस्तासामुच्छ्रितानामूर्ध्वलोकान्ता दधोलोकान्तेऽधोलोकान्तादू लोकान्ते प्रतिघातोऽतस्ता असङ्खयातप्रदेशा एवेति, या अप्यधोलोककोणतो ब्रह्मलोकतिर्यग्मध्यप्रान्ताद्वोत्तिष्ठन्ते ता अपिनसङ्ख्यातप्रदेशालभ्यन्ते, अत एव सूत्रवचनादिति // 45 // अलोगागाससेढीओ णं भंते! पएसट्टयाए इत्यादि, सिय संखेज्जाओ सिय असंखेज्जाओ त्ति यदुक्तं | लोके कृतयुग्मवर्तितं जघन्यं परिमण्डलं भणितं तिर्यगायतश्रेणीनां सङ्ख्येयप्रदेशता कथं नु? ||1|| द्वौ द्वौ दिक्ष्वेकैकश्व विदिक्षु, एष कृतयुग्मः प्रथमपरिमण्डलादृद्धिस्तस्य यावल्लोकान्तः // 2 // एवं लोकस्याष्टांशता प्रसज्यते न परिमण्डलता ततो वृत्तालेखेन कृतयुग्मिका वृद्धिर्युक्ता // 3 // Page #363 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1441 // 25 शतके उद्देशकः३ सूत्रम् 729 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्पबहुत्वानि तत्सर्वं क्षुल्लकप्रतरप्रत्यासन्ना ऊधिआयता अधोलोकश्रेणीराश्रित्येत्यवसेयम्,ता हि आदिमाः सङ्ख्यातप्रदेशास्ततोऽसङ्ख्यातप्रदेशास्ततः परं त्वनन्तप्रदेशाः, तिर्यगायतास्त्वलोकश्रेणयः प्रदेशतोऽनन्ता एवेति // 46 // // 728 // 49 सेढीओणं भंते! किंसाइयाओसपज्जवसियाओ १साईयाओ अपज्जवसि०२ अणादीयाओसपज्जवसियाओ३ अणादीयाओ अप० 4?, गोयमा! नो सादीयाओ सप० नो सादीयाओ अप० णो अणादीयाओ सप०, अणादीयाओ अप० एवं जाव उद्दमहायताओ, 50 लोयागाससेढीओ णं भंते! किं सादीयाओ सप० पुच्छा, गो०! सादीयाओ सपन्जाओ, नो सादीयाओ अपज्ज०ओ, नो अणादीयाओ सपज्जव० नो अणादीयाओ अपज्ज० एवं जाव उड्डमहायताओ। 51 अलोयागाससेढीओणं भंते! किं सादीयाओ सप० पुच्छा, गोयमा! सिय साइयाओ सपज्जवसियाओ 1 सिय साईयाओ अपजओ 2 सिय अणादीयाओ सपज्ज०ओ 3 सिय अणाइयाओ अपज्ज०ओ४, पाईणपडीणाययाओदाहिणुत्तरायताओय एवं चेव, नवरं नो सादीयाओ सपन०ओ सिय साईयाओ अपजओ सेसंतं चेव, उद्दमहायताओ जाव ओहियाओ तहेव चउभंगो। 52 सेढीओणं भंते! दव्वट्ठयाए किं कडजुम्मओ तेओयाओ? पुच्छा, गोयमा! कडजुम्माओ, नो तेओयाओ, नो दावरजुम्माओ, नो कलियोगाओ, एवं जाव उडमहायताओ, लोगागाससेढीओ एवं चेव, एवं अलोगागाससेढीओवि / 53 सेढीओ णं भंते! पएसट्ठयाए किं कडजुम्माओ पुच्छा, एवं चेव जाव उड्डमहायताओ। 54 लोयागाससे० णं भंते! पएस० पुच्छा, गोयमा! सिय कडजुम्माओ, नो तेओयाओ, सिय दावरजुम्माओ, नो कलिओगाओ, एवं पाईणपडीणायताओवि दाहिणुत्तरायताओवि, 55 उड्डमहाययाओ णं पुच्छा, गोयमा! कडओ नो तेओगाओ नो दावर०ओ नो कलिओ। 56 अलोसेढीओ णं भंते! पएस० पुच्छा, गोयमा! सिय कड०ओ जाव सिय कलिओ, एवं पाईणप०वि एवं दाहिणु-वि, उद्दमहा०वि एवं चेव, नवरं नो कलि० सेसंतं चेव // सूत्रम् 729 // // 1441 // Page #364 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1442 // 25 शतके उद्देशकः३ सूत्रम् 730-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प बहुत्वानि 57 कतिणं भंते! सेढीओप०?, गोयमा! सत्त सेढीओपन्नत्ताओ, तं० उजुआयता एगओवंका दुहओवंका एगओखहा दुहओखहा चक्कवाला अद्धचक्कवाला॥५८ परमाणुपोग्गलाणं भंते! किं अणुसेढी गती पवत्तति विसेटिंगती प०?, गोयमा! अणु० गति प० नो वि० गती प०।५९ दुपएसियाणं भंते! खंधाणं अणु० गती प० वि० गती प० एवं चेव, एवं जाव अणंतपएसियाणं खं०।६० नेरइयाणं भंते! किं अणु० गती प० वि० गती प० एवं चेव, एवं जाव वेमा० ॥सूत्रम् 730 // 61 इमीसे णं भंते! रयणप्पभाए पुढवि० केवतिया निरयावाससयसहस्सा पन्नत्ता?, गोयमा! तीसं निरयावाससयसहस्सा प०, एवं जहा पढमसते पंचमुद्देसगे जाव अणुत्तरविमाणत्ति ॥सूत्रम् 731 // 62 कइविहेणं भंते! गणिपिडएप०?,गोयमा! दुवालसंगे गणिपिडएपं० तं० आयारोजाव दिट्ठिवाओ, ६३से किंतं आयारो?, आयारेणंसमणाणं निगंथाणं आयारगो० एवं अंगपरूवणाभाणियव्वा जहा नंदीए, जाव सुत्तत्थोखलु पढमोबीओ निजुत्तिमीसिओ भणिओ। तइओय निरवसेसो एस विही होइ अणुओगे॥१॥सूत्रम् 732 // 64 एएसिणं भंते! नेरतियाणंजाव देवाणं सिद्धाण यपंचगतिसमासेणं कयरे 2? पुच्छा, गोयमा! अप्पाबहुयं जहा बहुवत्तव्वयाए अट्ठगइसमासअप्पाबहुगंच / 65 एएसिणंभंते! सइंदियाणं एगिदियाणं जाव अणिंदियाण य कयरे 2?, एयंपिजहा बहुवत्तव्वयाए तहेव ओहियं पयंभाणियव्वं, सकाइयअप्पाबहुगंतहेव ओहियं भा०॥६६ एएसिणं भंते! जीवाणं पोग्गलाणंजाव सव्वपज्जवाण यकयरे 2 जाव बहुवत्तव्वयाए, 67 एएसिणं भंते! जीवाणं आउयस्स कम्मस्स बंधगाणं अबंधगाणंजहा बहुवत्त० जाव आउयस्स कम्मस्स अबंधगा विसेसाहिया। सेवं भंते! रत्ति ॥सूत्रम् 733 // 25-3 // सेढीओ णं भंते! किं साईयाओ इत्यादिप्रश्नः, इह च श्रेण्योऽविशेषितत्वाद्या लोके चालोके च तासां सर्वासां ग्रहणम्, // 1442 // Page #365 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1443 // आकाश सर्वग्रहणाच्चता अनादिका अपर्यवसिताश्चेत्येक एव भङ्गकोऽनुमन्यते शेषभङ्गकत्रयस्य तु प्रतिषेधः॥४९॥ लोगागाससेढीओ 25 शतके ण मित्यादौ तु 'साइयाओ सपज्जवसियाओ'इत्येको भङ्गकः सर्वश्रेणीभेदेष्वनुमन्यते, शेषाणां तु निषेधः, लोकाकाशस्य उद्देशकः३ सूत्रम् परिमितत्वादिति // 50 / / अलोगागाससेढी त्यादौ सिय साईयाओ सपज्जवसियाओ त्ति प्रथमो भङ्गकः क्षुल्लकप्रतरप्रत्यासत्तौ 729-733 ऊर्ध्वायतश्रेणीराश्रित्यावसेयः, सिय साइयाओ अपज्जवसियाओ त्ति द्वितीयः, स च लोकान्तादवधेरारभ्य सर्वतोऽवसेयः, सिय श्रेणिगतिअणाईयाओसपज्जवसियाओ त्ति तृतीयः,सच लोकान्तसन्निधौ श्रेणीनामन्तस्य विवक्षणात्, सिय अणाईयाओअपज्जवसियाओ श्रेणिगणित्ति चतुर्थः, स च लोकं परिहत्य याः श्रेणयस्तदपेक्षयेति / पाईणपडीणाययाओ इत्यादौ नो साईयाओ सपज्जवसियाओ तिल पिटकाल्प बहुत्वानि अलोके तिर्यक्श्रेणीनांसादित्वेऽपि सपर्यवसितत्वस्याभावान्न प्रथमो भङ्गः,शेषास्तु त्रयः सम्भवन्त्यत एवाह सिय साइयाओ इत्यादि॥५१॥ सेढीओणं भंते! दव्वट्ठयाए किं कडजुम्माओ? इत्यादि प्रश्नः, उत्तरंतु कडजुम्माओ त्ति, कथं?, वस्तुस्वभावात्, एवं सर्वा अपि॥५२॥ यः पुनर्लोकालोकश्रेणीषु प्रदेशार्थतया विशेषोऽसावुच्यते- तत्र लोगागाससेढीओ णं भंते! पएसट्ठयाए इत्यादौ स्यात् कृतयुग्मा अपि स्याद्वापरयुग्मा इत्येतदेवं भावनीयं-रुचकार्डादारभ्य यत्पूर्वं दक्षिणं वा लोकार्द्ध तदितरेण तुल्यमतः पूर्वापरश्रेणयो दक्षिणोत्तरश्रेणयश्च समसङ्ख्यप्रदेशाः, ताश्च काश्चित् कृतयुग्माः काश्चिवापरयुग्माश्च भवन्ति न पुनस्त्र्योजप्रदेशाः कल्योजप्रदेशावा, तथाहि-असद्भावस्थापनया दक्षिणपूर्वाद्रुचकप्रदेशात्पूर्वतोयल्लोकश्रेण्यर्द्ध तत्प्रदेशशतमान भवति, यच्चापरदक्षिणाद्रुचकप्रदेशादपरतो लोकश्रेण्यर्द्ध तदपि प्रदेशशतमानम्, ततश्च शतद्वयस्य चतुष्कापहारे पूर्वापरायतलोकश्रेण्याः कृतयुग्मता भवति,तथा दक्षिणपूर्वाद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्य पूर्वतो यल्लोकश्रेण्यर्द्ध तन्नवनवतिप्रदेशमानम्, यच्चापरदक्षिणायताद्रुचकप्रदेशाद्दक्षिणो योऽन्त्यः प्रदेशस्तत आरभ्यापरतो लोकश्रेण्यर्द्धं तदपि च // 1443 // Page #366 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1444 // सूत्रम् नवनवतिप्रदेशमानम्, ततश्चद्वयोर्नवनवत्योर्मीलने चतुष्कापहारेच पूर्वापरायतलोकश्रेण्या द्वापरयुग्मता भवति, एवमन्यास्वपि 25 शतके लोकश्रेणीषु भावना कार्या, इह चेयं सङ्ग्रहगाथा तिरियाययाउ कडबायराओ लोगस्स संखसंखा वा। सेढीओ कडजुम्मा उद्देशकः३ उड्डमहेआययमसंखा॥१॥ इति / तथा अलोगागाससेढीओ णं भंते! पएसे त्यादौ सिय कडजुम्माओ त्ति याः क्षुल्लकप्रतरद्वय 729-733 सामीप्यात्तिरश्चीनतयोत्थिता याश्च लोकमस्पृशन्त्यः स्थितास्ता वस्तुस्वभावात्कृतयुग्माः, यावत्करणात् सिय तेओयाओ आकाश श्रेणिगतिसिय दावरजुम्माओ त्ति दृश्यम्, तत्र च याः क्षुल्लकप्रतरद्वयस्याधस्तनादुपरितनाद्वा प्रतरादुत्थितास्तास्त्र्योजाः, यतः क्षुल्लक- श्रेणिगणिप्रतरद्वयस्याध उपरिच प्रदेशतोलोकस्य वृद्धिभावेनालोकस्य प्रदेशत एव हानिभावादेकैकस्य प्रदेशस्यालोकश्रेणीभ्योऽपगमोड पिटकाल्प बहुत्वानि भवतीति, एवं तदनन्तराभ्यामुत्थिता द्वापरयुग्माः, सिय कलिओगाओ त्ति तदनन्तराभ्यामेवोत्थिताः कल्योजाः, एवं पुनः पुनस्ता एव यथासम्भवं वाच्या इति // 54 / / उड्वाययाण मित्यादि, इह क्षुल्लकप्रतरद्वयमानेन या उत्थिता ऊयितास्ता द्वापरयुग्मास्तत ऊर्द्धमधश्चैकैकप्रदेशवृद्ध्या कृतयुग्माः क्वचिच्चैकप्रदेशवृद्ध्याऽन्यत्र वृद्ध्यभावेन त्र्योजाः, कल्योजास्त्विह न सम्भवन्ति वस्तुस्वभावात्, एतच्च भूमौ लोकमालिख्य केदाराकारप्रदेशवृद्धिमन्तं ततः सर्वं भावनीयमिति // 55-56 // / / 729 // अथ प्रकारान्तरेण श्रेणीप्ररूपणायाह कइ ण मित्यादि, श्रेणयः प्रदेशपङ्क्तयो जीवपुद्गलसञ्चरणविशेषितास्तत्र उजुयायत त्ति ऋजुश्चासावायता चेति ऋज्वायता यया जीवादय ऊर्द्धलोकादेरधोलोकादावृजुतया यान्तीति, एगओ वंक त्ति एकत एकस्यां दिशि वङ्का वक्रा यया जीवपुद्गला ऋजु गत्वा वक्रं कुर्वन्ति श्रेण्यन्तरेण यान्तीति, स्थापना चेवं-- दुहओवंक 0 तिर्यगायताः कृतयुग्माः लोकस्य संख्याता असंख्याता वा। श्रेणयः कृतयुग्मा ऊर्ध्वार्धआयता असंख्याताः॥१॥ 1444 // Page #367 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1445 // त्ति यस्यां वारद्वयं वक्रं कुर्वन्ति सा द्विधावक्रा, इयं चोर्ध्वक्षेत्रादाग्नेयदिशोऽध:क्षेत्रे वायव्यदिशि गत्वा य उत्पद्यते तस्य 25 शतके भवति, तथाहि- प्रथमसमये आग्नेय्यास्तिर्यग् नैर्ऋत्यां याति ततस्तिर्यगेव वायव्यां ततोऽधो वायव्यामेवेति, त्रिसमयेयं उद्देशक:३ सूत्रम् सनाड्या मध्ये बहिर्वा भवतीति, एगओखह त्ति यया जीवः पुद्गलोवा नाड्या वामपार्थादेस्तांप्रविष्टस्तयैव गत्वा पुनस्तद्वाम-8 729-733 पार्वादावुत्पद्यते सैकतःखा, एकस्यां दिशि वामादिपार्श्वलक्षणायां खस्य- आकाशस्य लोकनाडीव्यतिरिक्तलक्षणस्य / आकाश श्रेणिगतिभावादिति, इयं च द्वित्रिचतुर्वक्रोपेताऽपि क्षेत्रविशेषाश्रितेति भेदेनोक्ता, स्थापना चेयं C] दुहओखह त्ति नाड्यात श्रेणिगणिवामपादेर्नाडीं प्रविश्य तयैव गत्वाऽस्या एव दक्षिणपादिौ ययोत्पद्यते सा द्विधाखा, नाडीबहिर्भूतयोर्वामदक्षिणपार्श्व पिटकाल्प बहुत्वानि लक्षणयोर्द्वयोराकाशयोस्तया स्पृष्टत्वादिति, स्थापना चेयं चक्कवाल त्ति चक्रवालं मण्डलम्, ततश्च यया मण्डलेन / परिभ्रम्य परमाण्वादिरुत्पद्यते सा चक्रवाला, सा चैवं- अद्धचक्कवाल त्ति चक्रवालार्द्धरूपा, सा चैवं // 57 // अनन्तरं श्रेणय उक्ताः, अथ ता एवाधिकृत्य परमाण्वादिगतिप्रज्ञापनायाह परमाणुपोग्गलाणं भंते! इत्यादि, अणुसेढि न्ति अनुकूला पूर्वादिदिगभिमुखा श्रेणियंत्र तदनुश्रेणि, तद्यथा भवत्येवं गतिः प्रवर्तते, विसेदि ति विरुद्धा विदिगाश्रिता श्रेणी यत्र तद्विश्रेणि, इदमपि क्रियाविशेषणम् // ५८॥॥७३०॥अनुश्रेणिविश्रेणिगमनं नारकादिजीवानां प्रागुक्तम्, तच्च नरकावासादिषु स्थानेषु भवतीतिसम्बन्धात्पूर्वोक्तमपि नरकावासादिकं प्ररूपयन्नाह इमीसे ण मित्यादि॥ 61 // // 731 // इदं च नरकावासादिकं छद्मस्थैरपि द्वादशाङ्गप्रभावादवसीयत इति तत्प्ररूपणायाह कइविहे ण मित्यादि // 62 // से किं तं आयारो त्ति प्राकृतत्वात्, अथ कोऽसावाचारः?, अथवा किंतद्वस्तुयदाचार इत्येवं व्याख्येयम्, आयारेणं ति आचारेण शास्त्रेण करणभूतेनऽथवाऽऽचारे, अधिकरणभूते, णमित्यलङ्कारे आयारगो इत्यनेनेदं सूचितं आयारगोयरविणयवेणइयसिक्खाभासाअभासाचरणकरणजायामाया // 144 Page #368 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1446 // वित्तीओ आघवेजंति त्ति, तत्राचारोज्ञानाद्यनेकभेदभिन्नः, गोचरो भिक्षाग्रहणविधिलक्षणः, विनयो ज्ञानादिविनयः, वैनयिक 25 शतके विनयफलं कर्मक्षयादि, शिक्षा ग्रहणासेवनाभेदभिन्नाऽथवा वेणइय त्ति वैनयिको विनयो वा शिष्यः, तस्य शिक्षा उद्देशक:३ वैनयिकशिक्षा विनेयशिक्षा वा, भाषा सत्याऽसत्यामृषा च, अभाषा मृषा सत्यामृषा च, चरणं व्रतादि, करणं पिण्ड सूत्रम् 729-733 विशुद्ध्यादि, यात्रा संयमयात्रा, मात्रा तदर्थमाहारमात्रा, वृत्तिर्विविधैरभिग्रहविशेषैर्वर्त्तनम्, आचारश्चगोचरश्चेत्यादिन्द्वस्ततश्च आकाशताआख्यायन्तेऽभिधीयन्ते, इह च यत्र क्वचिदन्यतरोपादानेऽन्यतरगतार्थाभिधानंतत्सर्वंतत्प्राधान्यख्यापनार्थमेवावसेयमिति। श्रेणिगति श्रेणिगणिएवं अंगपरूवणा भाणियव्वा जहा नंदीए त्ति एवमिति पूर्वप्रदर्शितप्रकारवता सूत्रेणाचाराद्यङ्गप्ररूपणा भणितव्या यथा नन्द्यां पिटकाल्पसा च तत एवावधार्या,अथ कियङ्करमियमङ्गप्ररूपणा नन्धुक्ता वक्तव्येत्याह जाव सुत्तत्थो गाहा, सूत्रार्थमात्रप्रतिपादनपरः बहुत्वानि सूत्रार्थः, अनुयोग इति गम्यते, खलुशब्दस्त्वेवकारार्थः सचावधारण इति, एतदुक्तं भवति-गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोगः कार्यो, मा भूत् प्राथमिकविनेयानांमतिमोह इति, द्वितीयोऽनुयोगः सूत्रस्पर्शकनियुक्तिमिश्रः कार्य इत्येवंभूतो भणितो जिनादिभिः, तृतीयश्च तृतीयः पुनरनुयोगो निरवेशेषो निरवशेषस्य प्रसक्तानुप्रसक्तस्यार्थस्य कथनात्, एषः अनन्तरोक्तः प्रकारत्रयलक्षणो भवति स्यात् विधिः विधानं अनुयोगे सूत्रस्यार्थेनानुरूपतया योजनलक्षणे विषयभूत इति गाथार्थः // 1 // // 63 // // 732 // अनन्तरमङ्गप्ररूपणोक्ता, अङ्गेषु च नारकादयः प्ररूप्यन्त इति तेषामेवाल्पबहुत्वप्रतिपादनायाह एएसि ण मित्यादि, पंचगइसमासेणं त्ति पञ्चगत्यन्त वेन, एषां चाल्पबहुत्वं तथा वाच्यं यथा बहुवक्तव्यतायां प्रज्ञापनायास्तृतीयपद इत्यर्थः, / / 1446 / / तच्चैवमर्थतः नरनेरइया देवा सिद्धा तिरिया कमेण इह होंति / थोवमसंखअसंखा अणंतगुणिया अणंतगुणा॥१॥ अट्ठगइसमासप्पाबहुयं 0 नरा नैरयिका देवाः सिद्धास्तिर्यश्चः क्रमेणेह भवन्ति। स्तोका असङ्ख्या असङ्ख्या : अनन्तगुणिता अनन्तगुणाः॥१॥ Page #369 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1447 // 25 शतके उद्देशकः३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प | बहुत्वानि चत्ति अष्टगतिसमासेन यदल्पबहुत्वं तदपि यथा बहुवक्तव्यतायां तथा वाच्यम्, अष्टगतयश्चैवं-नरकगतिस्तथा तिर्यग्नरामरगतयः स्त्रीपुरुषभेदाढ़ेधा सिद्धिगतिश्चेत्यष्टौ, अल्पबहुत्वं चैवमर्थतः नारी 1 नर 2 नेरइया 3 तिरित्थि 4 सुर 5 देवि 6 सिद्ध 7 तिरिया य८ाथोव असंखगुणा चउ संखगुणा णंतगुण दोन्नि॥१॥॥६४॥सइंदियाणं एगेंदियाण मित्यादौ यावत्करणाद्वीन्द्रियादीनि चत्वारि पदानि वाच्यानि एयंपि जहा बहुवत्तव्वयाए तहेव त्ति एतदप्यल्पबहुत्वं यथा बहुवक्तव्यतायामुक्तं तथा वाच्यम्, तच्च पर्याप्तकापर्याप्तकभेदेनापि तत्रोक्तमिह तुयत्सामान्यतस्तदेव वाच्यमिति दर्शयितुमाह ओहियं पदं भाणियव्वं ति तच्चैवमर्थतः पण 1 चउ 2 ति 3 दुय 4 अप्रिंदिय 5 एगिदि 6 सइंदिया 7 कमा हुति। थोवा 1 तिन्नि य अहिया 4 दोणंतगुणा 6 विसेसहिया 7 // सकाइयअप्पाबहुगं तहेव ओहियं भाणियव्वं ति सकायिकपृथिव्यप्तेजोवायुवनस्पतित्रसकायिकाकायिकानां यथाऽल्पबहुत्वं सामान्यतस्तत्रोक्तं तथैवेहापि भणितव्यम्, तच्चैवमर्थतः तस 1 तेउ 2 पुढवि 3 जल 4 वाउकाय 5 अकाय 6 वणस्सइ७ सकाया 8 / थोव 1 असंखगुणा 2 हिय तिन्नि उ 5 दोणंतगुण 7 अहिया 8 // // 65 // अल्पबहुत्वाधिकारादेवेदमाह एएसि ण मित्यादि, जीवाणं पोग्गलाण मिह यावत्करणादिदं दृश्यं 'समयाणं दव्वाणं पएसाणं ति 'जहा बहुवत्तव्वयाए'त्ति, तदेवमर्थतः जीवा 1 पोग्गल 2 समया 3 दव्व 4 पएसा य 5 पज्जवा 6 चेव। थोवा 1 णता 2 णता 3 विसेसअहिया 4 दुवेऽणता 6 // 1 // इह भावनायतो जीवाः प्रत्येकमनन्तानन्तैः पुद्गलैर्बद्धाः प्रायो भवन्ति, पुद्गलास्तु जीवैः संबद्धा असबंद्धाश्च भवन्तीत्यतः स्तोकाः 0 नार्यो नरा नैरयिकास्तिर्यस्त्रियः सुरा देव्यः सिद्धास्तिर्यञ्चश्च स्तोका असङ्ख्यगुणाश्चत्वारः सङ्ख्यगुणा अनन्तगुणौ द्वौ। 0 पञ्चचतुस्त्रिद्वीन्द्रिया अनिन्द्रियाः एकेन्द्रियाः सेन्द्रिया क्रमाद्भवन्ति स्तोकास्त्रयोऽधिका द्वौ अनन्तगुणौ विशेषाधिकाश्च 10 सास्तैजसाः पृथ्वी जलं वायुकाया अकाया वनस्पतयः सकायाः स्तोका 8 असङ्ख्यातगुणास्त्रयोऽधिका द्वावनन्तगुणावधिकाश्च / 0 जीवाः पुद्गलाः समया द्रव्याणि प्रदेशाः पर्यवाश्चैव स्तोका अनन्ता अनन्ता विशेषाधिका द्वावनन्तौ // 1 // // 1447 // Page #370 -------------------------------------------------------------------------- ________________ 10808088 श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1448 // 25 शतके उद्देशक:३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्पबहुत्वानि पुद्गलेभ्यो जीवाः, यदाह ज पोग्गलावबद्धा जीवा पाएण होंति तो थोवा / जीवेहिं विरहिया अविरहिया व पुण पोग्गला संति // 2 // जीवेभ्योऽनन्तगुणाः पुद्गलाः, कथं?, यत्तैजसादिशरीरं येन जीवेन परिगृहीतं तत्ततो जीवात्पुद्गलपरिमाण-माश्रित्यानन्तगुणं भवति,तथा तैजसशरीरात्प्रदेशतोऽनन्तगुणं कार्मणम्, एवं चैते जीवप्रतिबद्धे अनन्तगुणे, जीवविमुक्तेच ते ताभ्यामनन्तगुणे भवतः,शेषशरीरचिन्ता त्विह न कृता, यस्मात्तानि मुक्तान्यपिस्वस्वस्थाने तयोरनन्तभागे वर्तन्ते, तदेव-मिह तैजसशरीरपुद्गला अपिजीवेभ्योऽनन्तगुणाः किं पुनः कार्मणादिपुद्गलराशिसहिताः, तथा पञ्चदशविधप्रयोगपरिणताः पुद्गलाः स्तोकास्तेभ्यो मिश्रपरिणताः अनन्तगुणास्तेभ्योऽपि विस्रसापरिणता अनन्तगुणास्त्रिविधा एव च पुद्गलाः सर्व एव भवन्ति, जीवाश्च सर्वेऽपि प्रयोगपरिणतपुद्गलानां प्रतनुकेऽनन्तभागे वर्तन्ते, यस्मादेवंतस्माजीवेभ्यः सकाशात्पुद्गला बहुभिरनन्तानन्तकैर्गुणिताः सिद्धा इति, आहच जजेण परिग्गहियं तेयादि जिएण देहमेक्केक्कं / तत्तो तमणंतगुणं पोग्गलपरिणामओ होइ॥१॥ तेयाओ पुण कम्मगमणंतगुणियं जओ विणिद्दिढ़। एवं ता अवबद्धाइं तेयगकम्माइं जीवहिं॥२॥ इत्तोऽनंतगुणाई तेसिं चिय जाणि होति मुक्काई। इह पुण थोवत्ताओ अग्गहणं सेसदेहाणं॥ 3 // जंतेसिं मुक्काइपि होंति सट्ठाणऽणंतभागंमि। तेणं तदग्गहणमिहं बद्धाबद्धाण दोण्हपि॥ 4 // इह पुण तेयसरीरगबद्धच्चिय पोग्गला अणंतगुणा। जीवेहितो किं पुण सहिता अवसेसरासीहिं?॥५॥ थोवा भणिया सुत्ते पन्नरसविहप्पओगपाओग्गा। O यत्पुद्गलावबद्धाः प्रायेण जीवास्ततः स्तोका भवन्ति जीवैर्विरहिता अविरहिताश्च पुनः पुद्गलाः सन्ति॥२॥ जीवेन येन यत्तैजसादिशरीरमेकैकं परिगृहीत तदनन्तगुणं ततो भवति पुद्गलपरिणामात्॥१॥ तैजसात्पुनः कार्मणमनन्तगुणितं यतो विनिर्दिष्टम् / एवं तावज्जीवैर्बद्धानि तैजसकार्मणानि / / 2 / / इतोऽनन्तगुणानि / तेभ्यश्चैव यानि मुक्तानि भवन्ति। शेषदेहानां पुनरिहाग्रहणं स्तोकत्वात् // 3 // यत्तानि मुक्तान्यपि स्वस्थानानन्तभागे भवन्ति। तेन तदग्रहणमिह द्वयोरपि बद्धाबद्धयोः॥ 4 // इह पुनस्तैजसशरीरबद्धा एव पुद्गला अनन्तगुणाः / जीवेभ्योऽवशेषराशिभिः सहिताः किं पुनः? // 5 // 0 सूत्रे पञ्चदशविधप्रयोगप्रायोग्याः स्तोका भणिताः। // 1448 // Page #371 -------------------------------------------------------------------------- ________________ अंशक श्रीभगवत्यह श्रीअभय. वृत्तियुतम् भाग-३ // 1449 // सतम् 721-733 गिति- . मणिगणि विटकाल्प-/बहत्वानि तत्तो मीसपरिणया णतगुणा पोग्गला भणिया॥६॥ तो वीससापरिणया तत्तो भणिया अणंतसंगुणिया। एवं तिविहपरिणया सव्वेवि य पोग्गला लोए॥ 7 // जं जीवा सव्वेवि य एक्कमि पओगपरिणयाणंपि। वढूति पोग्गलाणं अणंतभागंमि तणुयम्मि॥ 8 // बहुएहि अणन्ताणतएहिं तेण गुणिया जिएहितो। सिद्धा हवंति सव्वेवि पोग्गला सव्वलोगंमि॥९॥ननु पुद्गलेभ्योऽनन्तगुणाः समया इति यदुक्तं तन्न संगतम्, तेभ्यस्तेषां स्तोकत्वात्, स्तोकत्वं च मनुष्यक्षेत्रमात्रवर्तित्वात् समयानां पुद्गलानां च सकललोकवर्त्तित्वादिति, अत्रोच्यते, समयक्षेत्रे ये केचन द्रव्यपर्यायाः सन्ति तेषामेकैकस्मिन् साम्प्रतसमयो वर्त्तते, एवं च साम्प्रतः समयो यस्मात्समयक्षेत्रद्रव्यपर्यवगुणो भवति तस्मादनन्ताः समया एकैकस्मिन् समये भवन्तीति, आह च होंति य अणंतगुणिया अद्धासमया उपोग्गलेहितो। नणु थोवा ते नरखेत्तमेत्ततव्वत्तणाओत्ति ॥१॥भन्नइ समयक्खेत्तंमि सन्ति जे केइ दव्वपज्जाया। वट्टइ संपयसमओ तेसिं पत्तेयमेक्केके // 2 // एवं संपयसमओ जं समयक्खेत्तपज्जवब्भत्थो / तेणाणता समया भवंति एक्केक्कसमयमि॥३ BI एवं च वर्तमानोऽपि समयः पुद्गलेभ्योऽनन्तगुणो भवति,एकद्रव्यस्यापि पर्यवाणामनन्तानन्तत्वात्, किञ्च-न केवलमित्थं पुद्गलेभ्योऽनन्तगुणाः समयाः सर्वलोकद्रव्यप्रदेशपर्यायेभ्योऽप्यनन्तगुणास्ते संभवन्ति,तथाहि- यत् समस्तलोकद्रव्यप्रदेशपर्यवराशेः समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना भक्ताल्लभ्यते तावत्सुसमयेषु तात्त्विकेषु गतेषु लोकद्रव्यप्रदेशपर्यवसङ्ख्या ततो मिश्रपरिणताः पुद्गला अनन्तगुणा भणिताः॥ 6 // ततो विश्रसापरिणतास्ततोऽनन्तगुणिता भणिताः। एवं त्रिविधपरिणताः सर्वेऽपि च लोके पुद्गलाः // 7 // सर्वेऽपि न जीवाः प्रयोगपरिणतानां पुद्गलानामेकस्मिन् यत् तनुकेऽनन्तभागे वर्तन्ते // 8 // ततः तेन जीवभ्यो बहुभिर्यदनन्तानन्तैर्गुणिताः पुद्गलाः सर्वलोके सिद्धा भवन्ति सर्वेऽपि // 9 // 0 पुद्गलेभ्योऽनन्तगुणा अद्धासमया भवन्ति। ननु ते स्तोकाः स्युर्नरक्षेत्रमात्रे वर्तमानत्वात् // 1 // भण्यते समयक्षेत्रे ये केचिद्रव्यपर्यायाः सन्ति तेषां 8 प्रत्येकमेकैकस्मिन् साम्प्रतसमयो वर्त्तते // 2 // एवं साम्प्रतसमयो यत्समयक्षेत्रपर्यवाभ्यस्तस्तेनानन्ताः समया एकैकस्मिन् समये भवन्ति // 3 // Page #372 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1450 // 25 शतके उद्देशक:३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्पबहुत्वानि समाना औपचारिकसमयसङ्ख्या लभ्यते, एतद्भावना चैवं-किलासद्भावकल्पनया लक्षं लोकद्रव्यप्रदेशपर्यवाणां तस्य समयक्षेत्रद्रव्यप्रदेशपर्यवराशिना कल्पनया सहस्रमानेन भागे हृते शतं लब्धम्, ततश्च किल तात्त्विकसमयशते गते लोकद्रव्यप्रदेशपर्यवसङ्ख्यातुल्या समयक्षेत्रद्रव्यप्रदेशपर्यवरूपसमयसङ्ख्या लभ्यते, समयक्षेत्रापेक्षयाऽसङ्ख्यातगुणलोकस्य कल्पनया शतगुणत्वात्, तथाऽन्येष्वपि तावत्सुतात्त्विकसमयेषु गतेषु तावन्त एवौपचारिकसमया भवन्तीति, एवमसङ्ख्यातेषु कल्पनया शतमानेषुतात्त्विकसमयेषुपौनः पुन्येन गतेष्वनन्ततमायांकल्पनयासहस्रतमायां वेलायांगता भवन्ति तात्त्विकसमया लोकद्रव्यप्रदेशपर्यवमात्राः कल्पनया लक्षप्रमाणाः, एवं चैकै कस्मिंस्तात्त्विकसमयेऽनन्तानामौपचारिकसमयानां भावात्सर्वलोकद्रव्यप्रदेशपर्यवराशेरपि समया अनन्तगुणाः प्राप्नुवन्ति किं पुनः पुगलेभ्य इति, यदाह जसव्वलोगदव्वप्पएसपज्जवगणस्स भइयस्स। लब्भइ समयक्खेत्तप्पएसपज्जायपिंडेण ॥१॥एवइसमएहिं गएहिं लोगपज्जवसमा समयसंखा। लब्भइ अन्नेहिंपि य तत्तियमेत्तेहिं तावइया॥२॥ एवमसंखेजेहिं समएहिं गएहिं तो गया होंति। समयाओ लोगदव्वप्पएसपज्जायमेत्ताओ॥ 3 // इय सव्वलोगपज्जवरासीओवि समया अणंतगुणा। पावंति गणेहंता किं पुण ता पोग्गलेहिंतो?॥ 4 // अन्यस्तु प्रेरयति- उत्कृष्टतोऽपि षण्मासमात्रमेव सिद्धिगतेरन्तरं भवति तेन च सेत्स्यद्भयः सिद्धेभ्योऽपि च जीवेभ्योऽसङ्ख्यातगुणा एव समया भवन्ति कथं पुनः सर्वजीवेभ्योऽनन्तगुणा भविष्यन्तीति, इहाप्यौपचारिकसमयापेक्षया समयानामनन्तगुणत्वं वाच्यमिति, अथ समयेभ्यो / यत्समयक्षेत्रप्रदेशपर्यायपिण्डेन भक्तस्य सर्वलोकद्रव्यप्रदेशपर्यवगणस्य लभ्यते // 1 // एतावत्सु समयेषु गतेषु लोकपर्यायसमा समयसङ्ख्या लभ्यते अन्यैरपि तावन्मात्रैस्तावती / / 2 / / एवमसङ्ख्येयेषु समयेषु गतेषु ते लोकद्रव्यप्रदेशपर्यायप्रमाणाः समया गता भवन्ति // 3 // एवं सर्वलोकपर्यवराशेरपि समया अनन्तगुणा गण्यमाना भवन्ति किं पुनस्ते पुद्गलेभ्यः? // 4 // // 1450 // Page #373 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ | // 1451 // 25 शतके उद्देशकः 3 सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणिपिटकाल्प बहुत्वानि द्रव्याणि विशेषाधिकानीति, कथं?, अत्रोच्यते, यस्मात्सर्वे समयाः प्रत्येकं द्रव्याणि शेषाणि चजीवपुद्गलधर्मास्तिकायादीनि तेष्वेव क्षिप्तानीत्यतः केवलेभ्यः समयेभ्यः सकाशात् समस्तद्रव्याणि विशेषाधिकानि भवन्ति न सङ्ख्यातगुणादीनि, समयद्रव्यापेक्षया जीवादिद्रव्याणामल्पतरत्वादिति, उक्तश्च एत्तो समएहिंतो होंति विसेसाहियाई दव्वाइं। जं भेया सव्वेच्चिय समया दव्वाइं पत्तेयं ॥१॥सेसाइंजीवपोग्गलधम्माधम्मंबराइं छूडाइं। दव्वट्ठाए समएसु तेण दव्वा विसेसहिया॥२॥ नन्वद्धासमयानां कस्माद्रव्यत्वमेवेष्यते? समयस्कन्धापेक्षया प्रदेशार्थत्वस्यापि तेषां युज्यमानत्वात्, तथाहि- यथा स्कन्धो द्रव्यं सिद्धं स्कन्धावयवा अपि यथा प्रदेशाः सिद्धा एवं समयस्कन्धवर्तिनः समया भवन्ति प्रदेशाश्च द्रव्यं चेति, अत्रोच्यते, परमाणूनामन्योऽन्यसव्यपेक्षत्वेन स्कन्धत्वं युक्तम्, अद्धासमयानां पुनरन्योऽन्यापेक्षिता नास्ति, यतः कालसमयाः प्रत्येकत्वे च काल्पनिकस्कन्धाभावे च वर्तमानाः प्रत्येकवृत्तय एव तत्स्वभावत्वात् तस्मात्तेऽन्योऽन्यनिरपेक्षा अन्योऽन्यनिरपेक्षत्वाचन ते वास्तवस्कन्धनिष्पादकास्ततश्च नैषां प्रदेशार्थतेति, उक्तं चात्र आहऽद्धासमयाणं किं पुण दव्वट्ठए व नियमेणं / तेसि पएसट्ठाविह जुज्जइ खंधं समासज्ज॥१॥ (ग्रन्थाग्रं 17000) सिद्धं खंधो दव्वं तदवयवाविय जहा पएसत्ति / इय तव्वत्ती समया होंति पएसा य दव्वं च॥२॥ भन्नइ परमाणूणं अन्नोन्नमवेक्ख खंधया सिद्धा। अद्धासमयाणं पुण अन्नोन्नावेक्खया नत्थि॥३॥ अद्धासमया जम्हा पत्तेयत्ते या भेदा यत्सर्वेऽपि समयाः प्रत्येकं द्रव्याणीतः समयेभ्यो द्रव्याणि विशेषाधिकानि भवन्ति // 1 // शेषाणि जीवपुद्गलधर्माधर्माकाशानि प्रक्षिप्तानि द्रव्यार्थतया 8 समयेषु तेन द्रव्याणि विशेषाधिकानि // 2 / / 0 आहाद्धासमयानां किं पुनर्नियमेन द्रव्यार्थतैव तेषां स्कन्धं समाश्रित्य प्रदेशार्थताऽपि युज्यते॥१॥ स्कन्धो द्रव्यं सिद्ध तदवयवा अपि च यथा प्रदेशा इति / एवं तद्वर्तिनः समयाः प्रदेशा भवन्ति द्रव्यं च ॥२॥भण्यते परमाणूनामन्योऽन्यापेक्षया स्कन्धता सिद्धा। अद्धासमयानां पुनरन्योऽन्यापेक्षता नास्ति // 3 // अद्धासमया यस्मात्प्रत्येकत्वे. // 1451 // Page #374 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1452 // खंधभावे य। पत्तेयवत्तिणो च्चिय ते तेणऽन्नोन्ननिरवेक्खा // 4 // अथ द्रव्येभ्यः प्रदेशा अनन्तगुणा इत्येतत्कथं?, उच्यते, अद्धासमयद्रव्येभ्य आकाशप्रदेशानामनन्तगुणत्वात्, ननु क्षेत्रप्रदेशानां कालसमयानां च समानेऽप्यनन्तत्वे किं कारणमाश्रित्याकाशप्रदेशा अनन्तगुणाः कालसमयाश्च तदनन्तभागवर्तिनः? इति, उच्यते, एकस्यामनाद्यपर्यवसितायामाकाशप्रदेशश्रेण्यामेकैकप्रदेशानुसारतस्तिर्यगायतश्रेणीनां कल्पनेन ताभ्योऽपि चैकैकप्रदेशानुसारेणैवोधिआयतश्रेणीविरचनेनाकाशप्रदेशघनो निष्पाद्यते, कालसमयश्रेण्यां तु सैव श्रेणी भवति न पुनर्घनस्ततः कालसमयाः स्तोका भवन्तीति, इह गाथाः एत्तो सव्वपएसाणंतगुणा खप्पएसणंतत्ता / सव्वागासमणंतं जेण जिणिंदेहिं पन्नत्तं // 1 // आह समेऽणंतत्तंमि खेत्तकालाण किं पुण निमित्तं / भणियं खमणंतगुणं कालो य सिमणंतभागंमि? // 2 // भन्नइ नभसेढीए अणाइयाए अपज्जवसियाए। निप्फज्जइ खंमि घणो न उ कालो तेण सो थोवो॥३॥ प्रदेशेभ्योऽनन्तगुणाः पर्याया इति, एतद्भावनार्थं गाथा- एत्तो य अणंतगुणा पज्जाया जेण नहपएसम्मि। एक्केक्कमि अणंता अगुरुलहू पज्जवा भणिया॥१॥॥६६॥॥७२३॥ इति पञ्चविंशतितमशते तृतीयः॥२५-३॥ 25 शतके उद्देशक:३ सूत्रम् 729-733 आकाशश्रेणिगतिश्रेणिगणि विटन उद्देशक:४ ॥पञ्चविंशशतके चतुर्थोद्देशकः॥ तृतीयोद्देशके संस्थानादीनां परिमाणमुक्तम्, चतुर्थे तु परिमाणस्यैव भेदा उच्यन्ते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रंB स्कन्धभावे च। प्रत्येकवर्तिनश्चैव ते तेनान्योऽन्यनिरपेक्षाः॥४॥ O इतः सर्वप्रदेशाः खप्रदेशानन्तत्वादनन्तगुणाः सर्वाकाशमनन्तं येन जिनेन्द्रैः प्रज्ञप्तम् // 1 // आहानन्तत्वे समे क्षेत्रकालयोः किं पुनः कारणं खमनन्तगुणं भणितं कालश्चानन्तभागे तस्य // 2 // भण्यते नभःश्रेणौ अनाद्यपर्यवसितायां निष्पद्यते खे घनो न तु काले तेन 8स स्तोकः॥३॥ 0 इतश्चानन्तगुणाः पर्याया येन नभःप्रदेश एकैकस्मिन्ननन्ता अगुरुलघुपर्यवा भणिताः॥१॥ 2 // Page #375 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1453 // २५शतके उद्देशकः 4 सूत्रम् 734 कृतयुग्मादि १कतिणं भंते! जुम्मा पन्नत्ता?, गोयमा! चत्तारि जुम्मापं०, तं० कडजुम्मे जाव कलिओगे, सेकेण एवं वु० चत्तारि जुम्मा पं० कडजुम्मे जहा अट्ठारसमसते चउत्थे उद्देसए तहेव जाव से तेण० गोयमा! एवं वु०।२ नेरइयाणं भंते! कति जुम्मा प०?, गोयमा! चत्तारि जुम्मा पं०, तंजहा- कडजुम्मे जाव कलियोए, से केण एवं वु० ने० चत्तारि जुम्मा पं०, तं० कडजुम्मे अट्ठो तहेव एवं जाव वाउकाइयाणं, 3 वणस्सइकाइयाणं भंते ! पुच्छा, गोयमा! वणकाइया सिय कडजुम्मा सिय तेयोया सिय दावरजुम्मा सिय कलियोगा, सेकेणढे० एवं वुच्चइ वणकाइया जाव कलियोगा?, गोयमा! उववायं पडुच्च, से तेणटेणं तं चेव, बेंदियाणंजहा ने० एवं जाव वेमाणि०, सिद्धाणं जहा वणकाइयाणं॥४कतिविहाणं भंते! सव्वदव्वा प०?, गोयमा! छब्विहा सव्वदव्वा प० तं० धम्मत्थिकाए अधम्मत्थिकाए जाव अद्धासमए / 5 धम्मत्थि० णं भंते! दव्वट्ठयाए किं कडजुम्मे जाव कलिओगे?, गोयमा! नो कडजुम्मे नो तेयोए नोदावरजुम्मे कलिओए, एवं अहम्म०वि, एवं आगास०वि, ६जीवत्थिकाएणंभंते! पुच्छा, गोयमा! कडजुम्मे नो तेयोये नोदावरजुम्मे नो कलियोगे,७ पोग्गलत्थिकारणंभंते! पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलियोगे, अद्धासमये जहा जीवत्थिकाए॥ 8 धम्मत्थिकाए णं भंते! पएसट्ठयाए किं कडजुम्मे? पुच्छा, गोयमा! कडजुम्मे नो तेयोए नो दावरजुम्मे नो कलियोगे एवं जाव अद्धासमए॥९ एएसि णं भंते! धम्मत्थिकाय अधम्मत्थिकाय जाव अद्धासमयाणं दव्वट्ठयाए० एएसिणं अप्पाबहुगंजहा बहुवत्तव्वयाए तहेव निरवसेसं // 10 धम्मत्थिकाएणंभंते! किं ओगाढे अणोगाढे?, गोयमा! ओगाढे नो अणोगाढे, 11 जइ ओगाढे किं संखेजपएसोगाढे असंखेजप० अणंतप०, गोयमा! नो संखेजप० असंखेजप० नो अणंतप०, 12 जइ असंखेजपएसोगाढे किं कडजुम्मप०? पुच्छा, गोयमा! कडजुम्मप० नो तेओगे नो दावरजुम्मे नो कलियोगप०, एवं अधम्मत्थिकायेवि, एवं आगासवि, जीवत्थिकाये पुग्गलत्थिकाये अद्धासमए एवं चेव // 13 इमाणं भंते! रयणप्पभा पुढवी किं ओगाढा // 1453 // Page #376 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग। श्रीअभय वृत्तियुतम् भाग-३ // 1454 // 25 शतके उद्देशक:४ सूत्रम् 734 कृतयुग्मादि अणोगाढा जहेव धम्मत्थिकाए एवं जाव अहेसत्तमा, सोहम्मे एवं चेव, एवं जावईसिपब्भारा पुढवी॥सूत्रम् 734 // कति ण मित्यादि, जुम्म त्ति सज्ञाशब्दत्वाद्राशिविशेषाः॥१॥ नेरइयाणं भंते! कइ जुम्मा? इत्यादौ अट्ठो तहेव त्तिस चार्थः 'जेणं नेरइया चउक्कएणं अवहारेणं 2 अवहीरमाणा 2 चउपज्जवसिया ते णं नेरइया कडजुम्मे'त्यादि इति // 2 // वनस्पतिकायिकसूत्रे उववायं पडुच्चत्ति, यद्यपि वनस्पतिकायिका अनन्तत्वेन स्वभावात् कृतयुग्मा एव प्राप्नुवन्ति तथाऽपिगत्यन्तरेभ्य एकादिजीवानां तत्रोत्पादमङ्गीकृत्य तेषां चतूरूपत्वमयोगपद्येन भवतीत्युच्यते, उद्वर्त्तनामप्यङ्गीकृत्य स्यादेतत् केवलं सेह न विवक्षितेति // 3 // अथ कृतयुग्मादिभिरेव राशिभिर्द्रव्याणां प्ररूपणायेदमाह कतिविहा णं भंते! सव्वदव्वे त्यादि, तत्र कतिविधानि' कतिस्वभावानि कतीत्यर्थः॥ ४॥धम्मत्थिकाए ण मित्यादि कलियोगे त्ति एकत्वाद्धर्मास्तिकायस्य चतुष्कापहाराभावेनैकस्यैवावस्थानात्कल्योज एवासाविति, जीवत्थी त्यादि, जीवद्रव्याणामवस्थितानन्तत्वात्कृतयुग्मतैव, पोग्गलत्थिकाए इत्यादि, पुद्गलास्तिकायस्यानन्तभेदत्वेऽपि सङ्घातभेदभाजनत्वाच्चातुर्विध्यमध्येयम्, अद्धासमयानां त्वतीतानागतानामवस्थितानन्तत्वात्कृतयुग्मत्वमत एवाह अद्धासमए जहा जीवत्थिकाए त्ति॥ 5-7 // उक्ता द्रव्यार्थता, अथ प्रदेशार्थता तेषामेवोच्यते धम्मत्थी त्यादि, सर्वाण्यपि द्रव्याणि कृतयुग्मानि प्रदेशार्थतया। अवस्थितासङ्ख्यातप्रदेशत्वादवस्थितानन्तप्रदेशत्वाच्चेति // 8 // अथैतेषामेवाल्पबहुत्वमुच्यते एएसि ण मित्यादि, जहा बहुवत्तव्वयाए त्ति यथा प्रज्ञापनायास्तृतीयपदे, तच्चैवमर्थतः- धर्मास्तिकायादयस्त्रयो द्रव्यार्थतया तुल्याएकैकद्रव्यरूपत्वात्, तदन्यापेक्षया चाल्पे, जीवास्तिकायस्ततोऽनन्तगुणो जीवद्रव्याणामनन्तत्वात्, एवं पुद्गलास्तिकायाद्धासमयाः, प्रदेशार्थचिन्तायां त्वाधौ प्रत्येकमसङ्खयेयप्रदेशत्वेन तुल्यौ तदन्येभ्यः स्तोकौ च, जीवपुद्गलाद्धासमयाकाशास्तिकायास्तुक्रमेणानन्तगुणा इत्यादि॥९॥अथ द्रव्याण्येव क्षेत्रापेक्षया 1454 // Page #377 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1455 // कृतयुग्मादिभिः प्ररूपयन्नाह धम्मत्थिकाए इत्यादि, असंखेज्जपएसोगाढे त्ति असङ्ख्यातेषु लोकाकाशप्रदेशेष्ववगाढोऽसौ / 25 शतके लोकाकाशप्रमाणत्वात्तस्येति, कडजुम्मपएसोगाढे तिलोकस्यावस्थितासङ्खयेयप्रदेशत्वेन कृतयुग्मप्रदेशता, लोकप्रमाणत्वेन उद्देशक:४ सूत्रम् 735 च धर्मास्तिकायस्यापि कृतयुग्मतैव, एवं सर्वास्तिकायानां लोकावगाहित्वात्तेषां नवरमाकाशास्तिकायस्यावस्थितानन्त- द्रव्यप्रदेशार्थ प्रदेशत्वादात्मावगाहित्वाच्च कृतयुग्मप्रदेशावगाढताऽद्धासमयस्य चावस्थितासङ्गयेयप्रदेशात्मकमनुष्यक्षेत्रावगाहित्वादिति तया कृतयुग्मादि // 11 - 12 / / अथावगाहप्रस्तावादिदमाह इमाण मित्यादि॥१३॥॥७३४॥ अथ कृतयुग्मादिभिरेव जीवादीनि षड्विंशतिपदान्येकत्वपृथक्त्वाभ्यां निरूपयन्नाह 14 जीवेणं भंते! दव्वट्ठयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मे नो तेयोगे नो दावरजुम्मे कलिओए, एवं नेरइएवि एवं जाव सिद्धे / 15 जीवाणं भंते! दव्वट्ठयाए किं कडजुम्मा? पुच्छा, गोयमा! ओघादेसेणं कडजुम्मा नोतेयोगा नो दावर, नो कलिओगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावरजुम्मा कलियोगा, 16 नेरइया णं भंते! दव्वट्ठयाए पुच्छा, गोयमा! ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणंणो कडजुम्माणो तेयोगाणो दावरजुम्मा कलिओगा एवं जाव सिद्धा // 17 जीवे णं भंते! पएसट्ठयाए किं कड० पुच्छा, गोयमा! जीवपएसे पडुच्च कडजुम्मे नो तेयोगे नो दावर० नो कलियोगे, सरीरपएसे पडुच्च० सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए।१८ सिद्धेणं भंते! पएस० किं कडजुम्मे? पुच्छा,गोयमा! कडजुम्मे नो तेयोगे नो दावरजुम्मे नो कलिओए। 19 जीवाणं भंते! पएसट्ठयाए किं कडजुम्मे? पुच्छा, गोयमा! जीवपएसे पडुच्च ओघा०वि 3 // 1455 // विहाणा०वि कडजुम्मा नो तेयोगा नो दावर० नो कलिओगा, सरीरपएसे पडुच्च ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणा कडजुम्मावि जाव कलियोगावि, एवं ने वि, एवंजाव वेमा०। सिद्धाणंभंते! पुच्छा, गोयमा! ओघा०वि विहाणा०वि Page #378 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1456 // कडजुम्मा नो तेयोगा नो दावरजुम्मा नो कलिओगा।सूत्रम् 735 // 25 शतके जीवेण मित्यादि, द्रव्यार्थतयैको जीव एकमेव द्रव्यं तस्मात्कल्योजोनशेषाः ॥१४॥जीवाण मित्यादि, जीवा अवस्थिता उद्देशक:४ नन्तत्वादोघादेशेन- सामान्यतः कृतयुग्माः, विहाणादेसेणं ति भेदप्रकारेणैकैकश इत्यर्थः, कल्योजा एकत्वात्तत्स्वरूपस्य | सूत्रम् 735 द्रव्यप्रदेशार्थ 15 // नेरइया ण मित्यादौ ओघादेसेणं ति सर्व एव परिगण्यमानाः सिय कडजुम्म त्ति कदाचिच्चतुष्कापहारेण चतुरग्रा भवन्ति, तया एवं सिय तेओयाओ इत्याद्यप्यवगन्तव्यमिति // 16 // उक्ता द्रव्यार्थतया जीवादयः, अथ तथैव प्रदेशार्थतयोच्यन्ते जीवे ण कृतयुग्मादि सूत्रम् 736 मित्यादि, जीवपएसे पडुच्च कडजुम्म त्ति असङ्ख्यातत्वादवस्थित्वाच्च जीवप्रदेशानां चतुरग्र एव जीवः प्रदेशतः, सरीरपएसे. अवगाहपडुच्चे त्यादि औदारिकादिशरीरप्रदेशानामनन्तत्वेऽपि संयोगवियोगधर्मत्वादयुगपञ्चतुर्विधता स्यात् / / 17 // जीवाण मित्यादि, स्थितिकृत ओघादेसेणवि विहाणासेणवि कडजुम्म त्ति समस्तजीवानांप्रदेशा अनन्तत्वादवस्थितत्वाच्चैकैकस्य जीवस्य प्रदेशा असलयातत्वादवस्थितत्वाच्च चतुरग्रा एव, शरीरप्रदेशापेक्षया त्वोघादेशेन सर्वजीवशरीरप्रदेशानामयुगपञ्चातुर्विघ्यमनन्तत्वेऽपि तेषांक सङ्घातभेदभावेनानवस्थितत्वात्, विहाणादेसेणं कडजुम्मावी त्यादि, विधानादेशेनैकैकजीवशरीरस्य प्रदेशगणनायां युग-8 पञ्चातुर्विघ्यं भवति, यतः कस्यापि जीवशरीरस्य कृतयुग्मप्रदेशता कस्यापि त्र्योजप्रदेशतेत्येवमादीति // 19 // // 735 // अथ क्षेत्रतो जीवादि तथैवाह२० जीवेणं भंते! किं कडजुम्मपएसोगाढे पुच्छा, गोयमा! सिय कडजुम्मप० जाव सिय कलिओगप०, एवं जाव सिद्धे। 21 // 1456 // जीवाणं भंते! किं कडजुम्मपएसोगाढा पुच्छा, गोयमा! ओघादेसेणं कडजुम्मप० नो तेयोग० नोदावर० नो कलियोग०, विहाणा० कडजुम्मपएसोगाढावि जाव कलियोगप०वि, 22 नेरइयाणं पुच्छा, गोयमा! ओघा० सिय कडजुम्मपएसोगाढा जाव सिय Page #379 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1457 // 25 शतके उद्देशकः 4 सूत्रम् 736 अवगाह स्थितिकृत कलियोगप०, विहाणादेसेणं कडजुम्मप०वि जाव कलियोगप०वि, एवं एगिदियसिद्धवजा सव्वेव्वि, सिद्धा एगिदिया य जहा जीवा / 23 जीवेणंभंते! किं कडजुम्मसमयट्टितीएजाव सिय क० पुच्छा, गोयमा! कडजुम्मसमयट्टितीए नो तेयोग० नो दावर० नो कलियोगसमयट्टितीए। 24 ने० णंभंते! पुच्छा, गोयमा! सिय कडजुम्मसमयहितीए जाव सिय कलियोगसमय०, एवंजाव वेमाणिए, सिद्धे जहा जीवे / 25 जीवा णं भंते! पुच्छा, गोयमा! ओघा०वि विहाणा०वि कडजुम्मसमयट्टितीया नो तेओग० नो दावर० नो कलिओग०।२६ ने० णं० पुच्छा, गोयमा! ओघा० सिय कडजुम्मस० जाव सिय कलियोगस.वि, विहाणादेसेणं कडजुम्मस०वि, जाव कलियोगस वि एवं जाव वेमाणिया, सिद्धा जहा जीवा।सूत्रम् 736 // जीवेण मित्यादि, औदारिकादिशरीराणां विचित्रावगाहनत्वाच्चतुरग्रादित्वमस्तीत्यत एवाह सिय कडजुम्मे त्यादि // 20 // जीवाणंभंते! इत्यादि,समस्तजीवैरवगाढानांप्रदेशानामसङ्ख्यातत्वादवस्थितत्वाच्चतुरग्रता एवेत्योघादेशेन कृतयुग्मप्रदेशाव-8 गाढाः, विधानादेशतस्तु विचित्रत्वादवगाहनाया युगपच्चतुर्विधास्ते नारकाः पुनरोघतो विचित्रपरिणामत्वेन विचित्रशरीरप्रमाणत्वेन विचित्रावगाहप्रदेशप्रमाणत्वादयोगपद्येन चतुर्विधा अपि, विधानतस्तु विचित्रावगाहनत्वादेकदाऽपिचतुर्विधास्ते भवन्ति, एवं एगिदियसिद्धवज्जा सव्वेवित्ति असुरादयोनारकवद्वक्तव्या इत्यर्थः, तत्रौघतस्ते कृतयुग्मादयोऽयोगपद्येन विधानतस्तु युगपदेवेति, सिद्धा एगिंदिया य जहा जीव त्ति सिद्धा एकेन्द्रियाश्च यथा जीवास्तथा वाच्या इत्यर्थः, ते चौघतः कृतयुग्मा एव विधानतस्तु युगपच्चतुर्विधा अपि, युक्तिस्तूभयत्रापि प्राग्वत् // 21-22 / / अथ स्थितिमाश्रित्य जीवादि तथैव प्ररूप्यते जीवे ण मित्यादि, तत्रातीतानागतवर्तमानकालेषुजीवोऽस्तीति सर्वाद्धाया अनन्तसमयात्मकत्वादवस्थितत्वाच्चासौ कृतयुग्मसमयस्थितिक एव, नारकादिस्तु विचित्रसमयस्थितिकत्वात्कदाचिच्चतुरग्रः कदाचिदन्यत्रितयवर्तीति / / 23 // जीवाण मित्यादि, // 1457 // Page #380 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1458 // 25 शतके उद्देशकः 4 सूत्रम् 737 पर्यायकृतयुग्मादि बहुत्वे जीवा ओघतो विधानतश्च चतुरग्रसमयस्थितिका एव, अनाद्यनन्तत्वेनानन्तसमयस्थितिकत्वात्तेषाम्, नारकादयः पुनर्विचित्रसमयस्थितिकाः,तेषांचसर्वेषां स्थितिसमयमीलने चतुष्कापहारे चौघादेशेनस्यात् कृतयुग्मसमयस्थितिका इत्यादि, विधानतस्तु युगपञ्चतुर्विधा अपि // 25 // अथ भावतो जीवादि तथैव प्ररूप्यते 27 जीवेणं भंते! कालवन्नपज्जवेहिं किं कडजुम्मे? पुच्छा, गोयमा! जीवपएसे पडुच्चणो कडजुम्मे जावणोकलियोगेसरीरपएसे पडुच्च सिय कडजुम्मे जाव सिय कलियोगे, एवं जाव वेमाणिए, सिद्धोण चेव पुच्छिन्नति / 28 जीवाणं भंते! कालवन्नपज्जवेहिं पुच्छा, गोयमा! जीवपएसे पडुच्च ओघादेसेणवि विहाणा०विणोकडजुम्मा जावणो कलिओगा, सरीरपएसे पडुच्च ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणा० कडजुम्मावि जाव कलि०, एवं जाव वेमा०, एवं नीलवन्नपज्जवेहिं दंडओ भा० एगत्तपुहत्तेणं एवं जाव लुक्खफासपज्जवेहिं॥२९ जीवेणंभंते! आभिणिबोहियणाणपज्जवेहिं किं कडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलियोगे, एवं एगिदियवज्जं जाव वेमाणिए। 30 जीवा णं भंते! आभिणिबोहियणाणप० पुच्छा, गोयमा! ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणा० कडजुम्मावि जाव कलियोगावि, एवं एगिदियवज्जं जाव वेमा०, एवं सुयणाणपज्जवेहिवि, ओहिणाणपज्जवेहिवि एवं चेव, नवरं विकलिंदियाणं नत्थि ओहिनाणं, मणपज्जवनाणंपि एवं चेव, नवरं जीवाणं मणुस्साण य, सेसाणं नत्थि, 31 जीवे णं भंते! केवलनाणप० किं कडजुम्मा पुच्छा, गोयमा! कडजुम्मे णो तेयोगेणो दावरजुम्मे णो कलियोगे, एवं मणुस्सेवि, एवं सिद्धेवि, 32 जीवा णं भंते! केवलनाणपुच्छा, गोयमा! ओघा०वि विहाणादे० कडजुम्मा नोतेओ० नोदावर० णो कलियो०, एवं मणुस्सावि, एवं सिद्धावि।३३जीवेणं भंते! मइअन्नाणपज्जवेहिं किंकडजुम्मे०?, जहा आभिणिबोहियणाणप० तहेव दो दंडगा, एवं सुयन्नाणप०वि, एवं विभंगनाणप०वि / चक्खुदंसणअचखुदंसण // 1458 // Page #381 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1459 // 25 शतके उद्देशकः४ सूत्रम् 737 पर्यायकृतयुग्मादि सूत्रम् 738-739 शरीराणि सैजनिरेजत्वादिः ओहिदसणप०वि एवं चेव, नवरं जस्स जं अत्थितंभा०, केवलदसणपज्जवेहिं जहा केवलनाणपज्जवेहिं / / सूत्रम् 737 // जीवेण मित्यादि, जीवपएसे पडुच्च णो कडजुम्म त्ति अमूर्तत्वाजीवप्रदेशानांन कालादिवर्णपर्यवानाश्रित्य कृतयुग्मादिव्यपदेशोऽस्ति, शरीरवर्णापेक्षया तु क्रमेण चतुर्विधोऽपि स्यादत एवाह सरीरे त्यादि, सिद्धो न चेव पुच्छिज्जइ त्ति अमूर्त्तत्वेन तस्य वर्णाद्यभावात् // 27 // आभिणिबोहियनाणपज्जवेहिं ति आभिनिबोधिकज्ञानस्यावरणक्षयोपशमभेदेन ये विशेषास्तस्यैव च ये निर्विभागपलिच्छेदास्त आभिनिबोधिकज्ञानपर्यवास्तैः, तेषां चानन्तत्वेऽपि क्षयोपशमस्य विचित्रत्वेनानवस्थिपरिणामत्वादयोगपोन जीवश्चतुरग्रादिः स्यात्, एवं एगिदियवज्जं ति एकेन्द्रियाणांसम्यक्त्वाभावान्नास्त्याभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्मादिव्यपदेश इति ॥२९॥जीवा ण मित्यादि, बहुत्वे समस्तानामाभिनिबोधिकज्ञानपर्यवाणांमीलने चतुष्कापहारे चायुगपञ्चतुरग्रादित्वमोघतः स्याद्विचित्रत्वेनक्षयोपशमस्य तत्पर्यायाणामनवस्थितत्वात्, विधानतस्त्वेकदैव चत्वारोऽपिल तद्भेदाः स्युरिति, केवलज्ञानपर्यवपक्षे च सर्वत्र चतुरग्रत्वमेव वाच्यम्, तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया। अविभागपलिच्छेदरूपा एवावसेयान तुतद्विशेषाएकविधत्वात्तस्येति ॥३०॥दो दंडग त्ति एकत्वबहुत्वकृतौ द्वौदण्डकाविति // 33 / / 737 // पूर्व सरीरपएसे पडुच्चे'त्युक्तमिति शरीरप्रस्तावाच्छरीराणि प्ररूपयन्नाह 34 कतिणंभंते! सरीरगा पन्नत्ता?, गोयमा! पंच सरीरगा प०, तं० ओरालिए जाव कम्मए, एत्थ सरीरगपदं निरवसेसंभाणियव्वं जहा पन्नवणाए। सूत्रम् 738 // ___35 जीवा णं भंते! किं सेया णिरेया?, गोयमा! जीवा सेयावि निरेयावि,से केण?णं भंते! एवं वुचति जीवा सेयावि निरेयावि?,गोयमा! जीवा दुविहा प०, तंजहा-संसारसमावनगा य असंसारस० य, तत्थणंजे ते असंसारस० तेणं सिद्धा, सिद्धाणं // 1459 // Page #382 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1460 // दुविहा प०, तं० अणंतरसिद्धाय परंपरसिद्धा य, तत्थ णंजे ते परंपरसिद्धा तेणं निरेया, तत्थ णंजे ते अणंतरसिद्धा ते णं सेया, 36 25 शतके तेणं भंते! किं देसेया सव्वेया?,गोयमा! णो देसेया सव्वेया, तत्थणंजे ते संसारसमावन्नगा ते दुविहा पं०, तं०सेलेसिपडिवन्नगाय उद्देशकः४ सूत्रम् असेलेसिप० य, तत्थ णं जे ते सेलेसीप० ते णं निरेया, तत्थ णं जे ते असेलेसीप० ते णं सेया, ते णं भंते ! किं देसेया सव्वेया?, 738-739 गोयमा! देसेयावि सव्वेयावि, से तेणटेणंजाव निरेयावि। 37 नेणंभंते! किं देसेया सव्वेया?, गोयमा! देसेयावि सव्वेयावि, से शरीराणि सैजनिरेकेण जावसव्वेयावि?, गोयमा! नेरइया दुविहा पं०, तं० विग्गहगतिसमावन्नगा य अविम्गहगइस० य, तत्थणंजे ते विग्गहगतिस० जत्वादिः तेणं सव्वेया, तत्थणजे ते अविग्गहगतिस० तेणंदेसेया, से तेण० जावसव्वयावि, एवं जाव वेमा०॥सूत्रम् 739 // कइ ण मित्यादि, एत्थ सरीरगपय मित्यादि, शरीरपदं च प्रज्ञापनायां द्वादशं पदम्, तच्चैवं 'नेरइयाणं भंते! कति सरीराज पन्नत्ता?, गो! तओ सरीरा पन्नत्ता, तं० वेउव्विए तेयए कम्मए ये त्यादि // 34 / / / / 738 // शरीरवन्तश्च जीवाश्चलस्वभावा भवन्तीति सामान्येन जीवानां चलत्वादि पृच्छन्नाह जीवा ण मित्यादि, सेय त्ति सहेजेन चलनेन सैजा: 'निरेय'त्ति निश्चलनाः अणंतरसिद्धा यत्ति न विद्यते अन्तरं व्यवधानं सिद्धत्वस्य येषां तेऽनन्तराः, ते च ते सिद्धाश्चेत्यनन्तरसिद्धाः, ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते, ते च सैजाः, सिद्धिगमनसमयस्य सिद्धत्वप्राप्तिसमयस्य चैकत्वादिति, परम्परसिद्धास्तु सिद्धत्वस्य व्यादिसमयवृत्तयः, देसेय त्ति देशैजा देशतश्चलाः सव्वेय त्ति सर्वैजाः सर्वतश्चलाः नो देसेया सव्वेय त्ति सिद्धानां सर्वात्मना सिद्धौ गमनात्सर्वैजत्वमेव, तत्थ णं जे ते सेलेसीपडिवन्नगा ते णं निरेय त्ति निरुद्धयोगत्वेन स्वभावतोऽचलत्वात्तेषां देसेयावि सव्वेयावि त्ति इलिकागत्योत्पत्तिस्थानं गच्छन्तो देशैजाः प्राक्तनशरीरस्थस्य देशस्य विवक्षया निश्चलत्वात्, गेन्दुकगत्या तुल गच्छन्तः सर्वैजाः, सर्वात्मना तेषां गमनप्रवृत्तत्वादिति // 36 // विग्गहगइसमावन्नग त्ति विग्रहगतिसमापन्नका ये मृत्वा // 1460 // Page #383 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1461 // 25 शतके उद्देशकः४ सूत्रम् 740 परमाण्वादीनामल्पबहुता विग्रहगत्योपत्तिस्थानं गच्छन्ति अविग्गहगइसमावन्नग त्ति अविग्रहगतिसमापन्नका विग्रहगतिनिषेधाजुगतिका अवस्थिताच, तत्र विग्रहगतिसमापन्ना गेन्दुकगत्या गच्छन्तीतिकृत्वा सर्वैजाः, अविग्रहगतिसमापन्नकास्त्ववस्थिता एवेह विवक्षिता इति संभाव्यते, ते च देहस्था एव मारणान्तिकसमुद्धाताद्देशेनेलिकागत्योत्पत्तिक्षेत्रं स्पृशन्तीति देशैजाः स्वक्षेत्रावस्थिता वा हस्तादिदेशानामेजनादिति // 37 // // 739 // उक्ता जीववक्तव्यता अथाजीववक्तव्यतामाह___३८ परमाणुपोग्गलाणं भंते! किंसंखेन्जा असंखेज्जा अणंता?, गोयमा! नोसंखेजा नो असंखेजा अणंता, एवंजाव अणंतपएसिया खंधा / 39 एगपएसोगाढा णं भंते! पोग्गला किं संखेज्जा असंखेज्जा अणंता?, एवं चेव, एवं जाव असंखेजपएसोगाढा। 40 एगसमयठितीया णं भंते! पो० किं संखेजा०?,एवं चेव, एवं जाव असंखेजसमयट्ठितीया। 41 एगगुणकालगाणं भंते! पो० किं संखेजा०?, एवं चेव, एवं जाव अणंतगुणकालगा, एवं अवसेसावि वण्णगंधरसफासा णेयव्वा जाव अणंतगुणलुक्खत्ति / 42 एएसि णं भंते! परमाणुपो० दुपएसियाण य खंधाणं दव्वट्ठयाए कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा वि०?, गोयमा! दुपएसिएहिंतो खंधेहिंतो परमाणुपो० दव्व० बहुगा, 43 एएसिणं भंते! दुपएसियाणं तिप्पएसाण य खंधाणं दव्व० कयरे 2 हितो बहुया०?, गोयमा! तिपएसियखंधेहितो दुपएसियाखंधा दव्व० बहुया, एवं एएणंगमएणंजाव दसप०हिंतो खंधेहितो नवपएसिया खंधा दव्व० बहुया। 44 एएसिणं भंते! दसपएसिए पुच्छा गोयमा! दसप०हिंतो खंधेहितो संखेजपएसिया खंधा दव्व० बहुया, 45 एएसि णं भंते! संखेज० पुच्छा, गोयमा! संखेजप०हिंतो खंधेहितो असंखेज्जपएसिया खंधा दव्य० बहुया, 46 एएसि णं भंते! असंखेज० पुच्छा, गो०! अणंतप०हिंतो खंधेहितो असंखेजपएसिया खंधा दव्व० बहुया, 47 एएसिणं भंते! परमाणुपोग्गलाणं दुपएसियाण य खंधाणं पएसट्ठयाए कयरे 2 हितो बहुया?, गोयमा! परमाणुपो हिंतो दुपएसिया खंधा पएस० बहुया, एवं एएणं // 1461 // Page #384 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1462 // 25 शतके उद्देशक:४ सूत्रम् 740 परमाण्वादीनामल्पबहुता गमएणं जावनवप०हिंतोखंधेहितोदसपएसियाखंधा पएस० बहुया, एवं सव्वत्थ पुच्छियव्वं, दसप०हिंतोखंधेहितो संखेजपएसिया खंधा पएस० बहुया, संखेजप०हितो असंखेज्जपएसिया खंधा पएसट्ठयाए बहुया, 48 एएसिणं भंते! असंखेजपएसियाणं पुच्छा, गोयमा! अणंतपन्तो खंधेहितो असंखेज्जपएसिया खंधा पएस. बहुया॥ 49 एएसिणं भंते! एगपएसोगाढाणं दुपएसोगाढाण य पोग्गलाणंदव्व० कयरे 2 हिंतोजाव विसेसाहिया वा?, गोयमा! दुपएसोगाढेहितोपोग्गलेहिंतो एगपएसोगाढा पो० दव्व. विसे०, एवं एएणं गमएणं तिप०हिंतो पो हिंतो दुपएसोगाढा पो० दव्व० विसेसा० जाव दसपएसोगाढेहिंतो पोग्गलेहिंतो नवपएसोगाढा पो० दव्व० विसे०, दसपएसोगाढेहिंतो पोग्गलेहितो संखिज्जपएसोगाढा पो० दव्व० बहुया, संखेजपएसोगाढेहिंतो पोग्गलेहितो असंखेजपएसोगाढा पो० दव्व० बहुया, पुच्छा सव्वत्थ भाणि / 50 एएसिणंभंते! एगपएसोगाढाणं दुपएसोगाढाण यपोग्गलाणं पएसट्ठयाए कयरे 2 हितो. विसेसा०?, गोयमा! एगपएसोगाढेहिंतो पोग्गलेहितो दुपएसोगाढा पो० पएस० विसेसा०, एवं जाव नवप०हिंतो पो०हिंतो दसपएसोगाढा पो० पएस० विसे०, दसप०हिंतो पो हितो संखेजपएसोगाढा पो० पएस० बहुया, संखेन्जप०हितो पो हितो असंखेजपएसोगाढा पो० पएसट्टयाए बहुया। 51 एएसिणंभंते! एगसमयद्वितीयाणं दुसमयद्वितीयाण य पोग्गलाणंदव्वट्ठयाए जहा ओगाहणाए वत्तव्वया एवं ठितीएवि। 52 एएसिणंभंते! एगगुणकालयाणंदुगुणकालयाण यपोग्गलाणं दव्वट्ठयाए एएसि णं जहा परमाणुपोग्गलादीणं तहेव वत्तव्वया निरवसेसा, एवं सव्वेसिं वन्नगंधरसाणं, 53 एएसि णं भंते! एगगुणकक्खडाणंदुगुणकक्खडाण यपोग्गलाणंदव्वट्ठयाए कयरे 2 हितो. विसेसाहिया?, गोयमा! एगगुणकक्खडेहितोपो हितो दुगुणकक्खडा पो० दव्व० विसे०, एवंजाव नवगुणक०हिंतो पो हितो दसगुणकक्खडा पो० दव्व० विसे०, दसगुणकक्खडेहिंतो पो हितो संखिजगुणकक्खडा पो० दव्व० बहुया, संखेजगुणकक्खडेहिंतो पो हितो असंखेजगुणकक्खडा पो० दव्व० बहुया, Page #385 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1463 // असंखेजगुणकक्खडेहिंतो पो हितो अणंतगुणकक्खडा पो० दव्व० बहुया, एवं पएसट्ठयाए सव्वत्थ पुच्छा भा०, जहा कक्खडा 25 शतके एवं मउयगरुयलहुयावि, सीयउसिणनिद्धलुक्खा जहा वन्ना // सूत्रम् 740 // उद्देशकः 4 सूत्रम् 740 परमाणुपोग्गलाण मित्यादि, तत्र बहुवक्तव्यतायां व्यणुकेभ्यः परमाणवो बहवः सूक्ष्मत्वादेकत्वाच्च, द्विप्रदेशकास्त्वणुभ्यः परमाण्वादीस्तोकाः स्थूलत्वादिति वृद्धाः, वस्तुस्वभावादिति चान्ये, एवमुत्तरत्रापि पूर्वे 2 बहवस्तदुत्तरे तु स्तोकाः, दशप्रदेशिकेभ्यः / नामल्पबहुता सूत्रम् 741 पुनः सङ्ख्यातप्रदेशिका बहवः, सङ्ख्यातस्थानानां बहुत्वात्, स्थानबहुत्वादेव च सङ्गयातप्रदेशिकेभ्योऽसङ्गयातप्रदेशिका द्रव्याधर्थतयाबहवः, अनन्तप्रदेशिकेभ्यस्तु, असङ्ख्यातप्रदेशिका एव बहवस्तथाविधसूक्ष्मपरिणामात् / प्रदेशार्थचिन्तायां परमाणुभ्यो ऽल्पबहुत्वं द्विप्रदेशिका बहवः, यथा किल द्रव्यत्वेन परिमाणतः शतं परमाणवो द्विप्रदेशास्तु षष्टिः, प्रदेशार्थतायां परमाणवः शतमात्रा एव व्यणुकास्तु विंशत्युत्तरं शतमित्येवं ते बहव इति, एवं भावनोत्तरत्रापि कार्या / / 38 // अथ क्षेत्रापेक्षया पुद्गलाल्पत्वादि चिन्त्यते एएसि ण मित्यादि, एगपएसोगाढाणं दुपएसोगाढाणं ति तत्रैकप्रदेशावगाढाः परमाण्वादयोऽनन्तप्रदेशिकस्कन्धान्ता भवन्ति, द्विप्रदेशावगाढास्तु व्यगुणकादयोऽनन्ताणुकान्ताः, विसेसाहिय त्ति समधिका न तु द्विगुणादय इति / / 49 // वर्णादिभावविशेषितपुद्गलचिन्तायां तु कर्कशादिस्पर्शचतुष्टयविशेषितपुद्गलेषु पूर्वेभ्यः 2 उत्तरोत्तरास्तथाविधस्वभावत्वाद्रव्यार्थतया बहवोवाच्याः, शीतोष्णस्निग्धरूक्षलक्षणस्पर्शविशेषितेषु पुनः कालादिवर्णविशेषिता इवोत्तरेभ्यः पूर्वे दशगुणान् यावद्बहवो वाच्याः, ततो दशगुणेभ्यः सङ्कायेयगुणास्तेभ्योऽनन्तगुणा अनन्तगुणेभ्यश्चासङ्खयेयगुणा बहव इति, एतदेवाह। एगगुणकक्खडेहिंतो इत्यादि॥५३ / / 740 // अथ प्रकारान्तरेण पुद्गलांश्चिन्तयन्नाह 54 एएसि णं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं असंखेज्ज० अणंतपएसियाण य खंधाणं दव्वट्ठयाए पएस० Page #386 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1464 // 25 शतके उद्देशक:४ सूत्रम् 741 द्रव्याद्यर्थ तयाऽल्प बहत्व दव्वट्ठपएसट्ठयाए कयरे२ जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा दव्वट्ठयाए परमाणुपोग्गला दव्व० अणंतगुणा संखेजपएसिया खंधा दव्व० संखेनगुणा असंखेनप० खंधा दव्व० असंखे०, पएसट्टयाए सव्वत्थोवा अणंतपएसिया खंधा पएसट्ठयाए परमाणुपो० अपएसट्ठयाए अणंतगुणा संखेजपएसिया खंधा पएसट्ठयाए संखेजगुणा असंखेजप० खंधा दव्व० पएस० असंखे०, दव्वट्ठपएसट्टयाए सव्वत्थोवा अणंतपएसिया खंधा दव्वट्ठयाए ते चेव पएसट्टयाए अणंतगुणा परमाणुपो० दव्वट्ठपएसट्टयाए अणंतगुणा संखेज्जपएसिया खंधा दव्व० संखेज्जगुणा ते चेव पएसट्टयाए संखेनगुणा असंखेजप० खंधा दव्व० असंखे० ते चेव पएस० असंखे०। 55 एसिणं भंते! एगपएसोगाढाणं संखेज्जपएसोगाढाणं असंखेजपएसोगाढाण य पोग्गलाणं दव्व० पएस० दव्वट्ठपएसट्ठयाए कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा एगपसोगाढा पो० दव्व० संखेजपएसोगाढा पो० दव्वट्ठयाए संखेनगुणा असंखेजपएसोगाढा पो० दव्व० असंखेजगुणा, पएसट्ठयाए सव्वत्थोवा एगपएसोगाढा पो० अपएस० संखेजपएसोगाढा पो० पएस० संखेनगुणा असंखेजपएसोगाढा पो० पएस० असंखेनगुणा दव्वट्ठपएसट्ठयाए सव्वत्थोवा एगपएसोगाढा पो० दव्वट्ठअपदेसट्ठयाए असंखेजपएसोगाढा पो० दव्व० संखेजगुणा ते चेव पएस० संखेनगुणा असंखेजपएसोगाढा पो० दव्व० असंखेज्जगुणा ते चेव पएसट्ठयाए असंखेज्जगुणा / 56 एएसि णं भंते! एगसमयट्ठितीयाणं संखिज्जसमयट्ठितीयाणं असंखेजसमयट्ठितीयाण यपोग्गालाणंजहाओगाहणाए तहा ठितीएविभाणियव्वं अप्पाबहुगं। 57 एएसिणं भंते! एगगुणकालगाणं संखेजगुणका० असंखेज्जगुणकाअणंतगुणकालगाण य पोग्गलाणं दव्व० पएस० दव्वट्ठपएसट्टयाए एएसि णं जहा परमाणुपोग्गलाणं अप्पाबहुगंतहा एएसिपिअप्पाबहुगं, एवं सेसाणविवन्नगंधरसाणं। 58 एएसिणंभंते! एगगुणकक्खडाणंसंखेजगुणक० असंखेज० अणंतगुणकक्खडाण यपो० दव्व० पएस० दव्वट्ठपएसट्ठयाए कयरे 2 जाव वि०?, गोयमा! सव्वत्थोवा एगगुणकक्खडा // 1464 // Page #387 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1465 // 25 शतके उद्देशक:४ सूत्रम् 741 द्रव्याद्यर्थतयाऽल्पबहत्व पोग्गला दव्व० संखेजगुणक० पो० दव्व० संखेजगुणा असंखेजगुणक० पो० दव्व० असंखेजगुणा अणंतगुणक० दव्वट्ठयाडए अणंतगुणा, पएस० एवं चेव नवरं संखेजगुणक० पो० पएसट्टयाए असं० सेसं तं चेव, दव्वट्ठपएसट्टयाए सव्वत्थोवा एगगुणक० पो० दव्वट्ठपएसट्ठयाए संखेजगुणकक्खडा पो० दव्व० संखेजगु० ते चेव पएस० संखेजगुणा असंखेजगुणक० दव्व० असंखेजगुणा ते चेव पएस० असंखे० अणंतगुणक० दव्व० अणंतगुणा ते चेव पएस० अणंतगुणा एवं मउयगरुयलहुयाणवि अप्पाबहुयं, सीयउसिणनिद्धलुक्खाणं जहा वन्नाणं तहेव // सूत्रम् 741 // एएसि ण मित्यादि, परमाणुपोग्गला अपएसठ्ठयाए त्ति इह प्रदेशार्थताऽधिकारेऽपि यदप्रदेशार्थतयेत्युक्तं तत्परमाणूनामप्रदेशत्वात्, परमाणुपोग्गला दवट्ठअपएसठ्ठयाए त्ति परमाणवो द्रव्यविवक्षायां द्रव्यरूपाः अर्थाः प्रदेशविवक्षायां चाविद्यमान-2 प्रदेशार्था इतिकृत्वा द्रव्यार्थाप्रदेशार्थास्त उच्यन्ते तद्भावस्तत्ता तया // 54 // सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठयाए त्ति इह क्षेत्राधिकारात्क्षेत्रस्यैव प्राधान्यात्परमाणुव्यणुकाद्यनन्ताणुस्कन्धा अपि विशिष्टैकक्षेत्रप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकत्वेन व्यपदिश्यन्ते ततश्च सव्वत्थोवा एगपएसोगाढा पोग्गला दव्वट्ठयाए त्ति, लोकाकाशप्रदेशपरिमाणा एवेत्यर्थः, तथाहि-नस कश्चिदेवंभूत आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन न परिणत इति, तथा संखेज्जपएसोगाढा पोग्गला दव्वट्ठयाए संखेज्जगुण त्ति अत्रापि क्षेत्रस्यैव प्राधान्यात्तथाविधस्कन्धाधारक्षेत्रप्रदेशापेक्षयैव भावना कार्या, नवरमसंमोहेन सुखप्रतिपत्त्यर्थमुदाहरणं दर्श्यते-'जहा किल पंच ते सव्वलोगपएसा, एते य पत्तेयचिंताए पंचेव, संजोगओ पुण एतेसु चेव अणेगे संजोगा लब्भंति' इमा एएसिं ठवणा- एतेषां च 000 सम्पूर्णासम्पूर्णान्यग्रहणान्यमोक्षणद्वारेणाऽऽधेयवशादनेके संयोगभेदा भावनीयाः, तथा असंखेज्जपएसोगाढा पोग्गला / Page #388 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1466 // कृतयुग्मत्वादि सार्धादि दव्वठ्याए असंखेज्जगुण त्ति भावनैवमेव, असङ्खयेयप्रदेशात्मकत्वादवगाहक्षेत्रस्यासङ्घयेयगुणा इत्ययमस्य भावार्थ इति॥ 25 शतके 55 // // 741 // पुद्गलानेव कृतयुग्मादिभिर्निरूपयन्नाह उद्देशक:४ सूत्रम् 59 परमाणुपोग्गले णं भंते! दव्वट्ठयाए किं कडजुम्मे तेयोए दावर० कलियोगे?, गोयमा! नो कडजुम्मे नो तेयोए नो दावर० 742-743 कलियोगे एवं जाव अणंतपएसिए खंधे। 60 परमाणुपोग्गला णं भंते! दव्व० किं कडजुम्मा पुच्छा, गोयमा! ओघादेसेणं सिय परमाण्वादिः कडजुम्मा जाव सिय कलियोगा, विहाणादेसेणं नो कडजुम्मा नो तेयोगा नो दावर० कलियोगा एवं जाव अणंतपएसिया खंधा। 61 परमाणुपोग्गलेणं भंते! पएसट्टयाए किं कडजुम्मे पुच्छा, गोयमा! नो कडजुम्मा नो तेयोगा नो दावर० कलियोगे 62 दुपएसिए पुच्छा गोयमा! नो कड० नो तेयोय. दावर० नो कलियोगे, 63 तिपए. पुच्छा गोयमा! नो कडजुम्मे तेयोए नो दावर० नो कलियोए 64 चउप्पएसिए पुच्छा गोयमा! कडजुम्मे नो तेओएनोदावर० नोकलियोगेपंचपएसिएजहा परमाणुपो० छप्पएसिएजहा दुप्पएसिए सत्तप० जहा तिप० अट्ठप० जहा चउप्प० नवप० जहा परमाणुपो० दसप० जहा दुप्पएसिए, 65 संखेजप० णं भंते! पो० पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलियोए एवं असंखेजप०वि अणंतप०वि / 66 परमाणुपो० णंभंते! पएस० किं कड० पुच्छा, गोयमा! ओघा० सिय कडजुम्मा जाव सिय कलियोगा, विहाणा० नो कड० नो तेयोया नोदावर० कलियोगा, 67 दुप्पएसियाणं पुच्छा, गोयमा! ओघा० सिय कडजुम्मा नो तेयोया सिय दावरजुम्मा नो कलियोगा, विहाणा० नो कडजुम्मा नो तेयोया दावरजुम्मा नो कलियोगा, 68 तिपएसियाणं पुच्छा, गोयमा! ओघा० सिय कडजुम्मा जाव सिय कलियोगा विहाणा० नो कडजुम्मा तेयोगा 8 // 1466 // नोदावर० नोकलियोगा, ६९चउप्पएसियाणंपुच्छा, गोयमा! ओघा०वि विहाणा०वि कडजुम्मा नो तेयोगानोदावर० नोकलियोगा, पंचपएसिया जहा परमाणुपोग्गला, छप्प० जहा दुप्प०, सत्तप० जहा तिप०, अट्ठप० जहा चउप०, नवप० जहा परमाणुपो०, Page #389 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1467 // 25 शतके उद्देशक:४ सूत्रम् 742-743 परमाण्वादिः कृतयुग्मत्वादि सार्धादि दसप० जहा दुप०, 70 संखेज्जपएसिया णंपुच्छा, गोयमा! ओघा० सिय कडजुम्मा जाव सिय कलियोगा विहाणा० कडजुम्मावि जाव कलियोगावि एवं असंखेन्जपएसियावि अणंतप०वि॥७१ परमाणुपो० णं भंते! किं कडजुम्मपएसोगाढे? पुच्छा, गोयमा! कडजुम्मपएसोगाढे नो तेयोग० नो दावरजुम्म० कलियोगपएसोगाढे।७२ दुपएसिएणं पुच्छा, गोयमा! नो कडजुम्मपएसोगाढे णो तेयोग० सिय दावरजुम्मपएसोगाढे सिय कलियोगपएसोगाढे / 73 तिपएसिए णं पुच्छा, गोयमा! णो कडजुम्मपएसोगाढे सिय तेयोगपएसोगाढे सियदावरजुम्मपएसोगाढेसिय कलियोगपएसोगाढे 3 / 74 चउप्पएसिएणंपुच्छा गोयमा! सिय कडजुम्मपएसोगाढे जाव सिय कलियोगप० 4, एवंजाव अणंतपएसिए॥७५ परमाणुपो० णंभंते! किंकड० पुच्छा, गोयमा! ओघा० कडजुम्मपएसोगाढा णो तेयोग० नोदावर० नो कलियोग०, विहाणा० नो कडजुम्मपएसोगाढाणो तेयोग० नो दावर० कलिओगप०।७६ दुप्पएसियाणं पुच्छा, गोयमा! ओघा० कडजुम्मपएसोगाढा नो तेयोग० नोदावर० नो कलिओग, विहाणा० नो कडजुम्मपएसोगाढा नो तेयोगप० दावरजुम्मप०वि कलियोगप०वि। 77 तिप्पएसियाणं पुच्छा, गोयमा! ओघा० कडजुम्मपएसोगाढा नो तेयोग० नो दावर० नो कलि विहा० नो कडजुम्मपएसोगाढा तेओगप०वि दावरजुम्मप०वि कलिओगप०वि 3 / 78 चउप्पएसियाणं पुच्छा, गोयमा! ओघा० कडजुम्मपएसोगाढा नो तेयोग० नो दावर० नो कलिओग० विहाणा० कडजुम्मप०वि जाव कलिओगप०वि 4 एवं जाव अणंतपएसिया // 79 परमाणुपो० णं भंते! किं कडजुम्मसमयट्टितीए? पुच्छा, गोयमा! सिय कडजुम्मसमयद्वितीए जाव सिय कलिओगस०, एवं जाव अणंतपएसिए। 80 परमाणुपो० णंभंते! किं कडजुम्म०?, पुच्छा, गोयमा! ओघा० सिय कडजुम्मसमयठितीया जाव सिय कलियोगस०४, विहाणा० कडजुम्मस विजाव कलियोगस वि४, एवं जाव अणंतपएसिया। 81 परमाणुपो० णं भंते! कालवन्नपज्जवेहिं किं कडजुम्मे तेओगे जहा ठितीए वत्तव्वया एवं वन्नेसुवि सव्वेसुगंधेसुवि एवं चेव रसेसुवि जाव महुरो // 1 Page #390 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1468 // सार्धादि रसोत्ति, 82 अणंतपएसिएणंभंते! खंधे कक्खडफासपज्जवेहिं किंकडजुम्मे पुच्छा, गोयमा! सिय कडजुम्मे जाव सिय कलिओगे। 25 शतके 83 अणंतपएसिया णं भंते! खंधा कक्खडफासपज्जवेहिं किं कडजुम्मा पुच्छा, गोयमा! ओघादेसेणं सिय कडजुम्मा जाव सिय उद्देशकः 4 सूत्रम् कलियोगा ४,विहाणादेसेणं कडजुम्मावि जाव कलियोगावि 4, एवं मउयगरुयलहुयावि भाणियव्वा, सीयउसिणनिद्धलुक्खा 742-743 जहा वन्ना // सूत्रम् 742 // परमाण्वादिः कृतयुग्मत्वादि 84 परमाणुपोग्गलेणं भंते! किं सड्ढे अणड्डे?, गोयमा! नोसड्ढे अणड्डे / 85 दुपएसिएणं पुच्छा गो०! सट्टेनो अणड्डे, तिपएसिए जहा परमाणुपो०, चउपएसिए जहा दुप०, पंचप० जहा तिप०, छप्प० जहा दुप० सत्तप० जहा तिप०, अट्ठप० जहा दुप०, नवप० जहा तिप०, दसप० जहा दुप०, संखेजपएसिएणं भंते! खंधे पुच्छा, गोयमा! सिय सड्ढे सिय अणद्दे, एवं असंखेजपएसिएवि, एवं अणंतप०वि। परमाणुपोग्गलाणं भंते! किं सड्डा अणड्डा?, गोयमा! सट्टा वा अणड्डा वा एवं जाव अणंतपएसिया॥सूत्रम् 743 // परमाण्वि त्यादि, परमाणुपुद्गला ओघादेशतः कृतयुग्मादयो भजनया भवन्ति, अनन्तत्वेऽपितेषां सङ्घातभेदतोऽनवस्थितस्वरूपत्वात्, विधानतस्त्वेकैकशः कल्योजा एवेति // 60 // पंचपएसिए जहा परमाणुपोग्गल त्ति एकाग्रत्वात्कल्योज इत्यर्थः छप्पएसिए जहा दुप्पएसिए त्ति व्यग्रत्वाद्वापरयुग्म इत्यर्थः, एवमन्यदपि॥६४॥ संखेज्जपएसिए ण मित्यादि, सङ्ख्यातप्रदेशिकस्य विचित्रसङ्घयत्वाद्भजनया चातुर्विघ्यमिति / / 65 // दुप्पएसिया ण मित्यादि, द्विप्रदेशिका यदा समसङ्ख्या भवन्ति तदा प्रदेशतः कृतयुग्माः, यदा तु विषमसङ्ख्यास्तदा द्वापरयुग्माः, विहाणादेसेण मित्यादि, ये द्विप्रदेशिकास्ते प्रदेशार्थतयैकैकश-॥१४६८ // श्चिन्त्यमाना द्विप्रदेशत्वादेव द्वापरयुग्मा भवन्ति // 67 / तिप्पएसिया ण मित्यादि, समस्तत्रिप्रदेशिकमीलने तत्प्रदेशानां च चतुष्कापहारे चतुरग्रादित्वं भजनया स्यादनवस्थितसङ्ख्यत्वात्तेषाम्, यथा चतुर्णां तेषां मीलने द्वादश प्रदेशास्ते च चतुरग्राः Page #391 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1469 // | पञ्चानांत्र्योजाः, षण्णांद्वापरयुग्माः,सप्तानां कल्योजा इति, विधानादेशेन च त्र्योजा एव त्र्यणुकत्वात्स्कन्धानामिति॥६८ 25 शतके / चउप्पएसिया ण मित्यादि, चतुष्प्रदेशिकानामोघतो विधानतश्च प्रदेशाश्चतुरग्रा एव / पंचपएसिया जहा परमाणुपोग्गल त्ति उद्देशक:४ सामान्यतः स्यात्कृतयुग्मादयः प्रत्येकं चैकाग्रा एवेत्यर्थः / छप्पएसिया जहा दुप्पएसिय त्ति ओघतः स्यात्कृतयुग्मद्वापरयुग्माः, सूत्रम् 742-743 विधानतस्तु द्वापरयुग्मा इत्यर्थः, एवमुत्तरत्रापि॥६९॥ अथ क्षेत्रतः पुद्गलांश्चिन्तयन्नाह परमाण्वि त्यादि, परमाणुः कल्योज: परमाण्वादिः कृतयुग्मत्वादि प्रदेशावगाढ एव एकत्वात्, द्विप्रदेशिकस्तु द्वापरयुग्मप्रदेशावगाढो वा कल्योजःप्रदेशावगाढो वा स्यात् परिणामविशेषात्, सार्धादि एवमन्यदपि सूत्रं नेयम् ॥परमाणुपोग्गला ण मित्यादि, तत्रौघतः परमाणवः कृतयुग्मप्रदेशावगाढा एव भवन्ति सकललोक सूत्रम् 744 परमाण्वादीनां व्यापकत्वात्तेषाम्, सकललोकप्रदेशानां चासङ्ख्यातत्वादवस्थित्वाच्च चतुरग्रतेति, विधानतस्तु कल्योजः प्रदेशावगाढाः सैजत्वादि सर्वेषामेकैकप्रदेशावगाढत्वादिति, द्विप्रदेशावगाढास्तुसामान्यतश्चतुरग्रा एवोक्तयुक्तितः,विधानतस्तु द्विप्रदेशिकाः,ये द्विप्रदेशा धर्मादिमध्य प्रदेशाः वगाढास्ते द्वापरयुग्माः, ये त्वेकप्रदेशावगाढास्ते कल्योजाः, एवमन्यदप्यूह्यम्॥ 71 // अणंतपएसिए णं भंते! खंधे त्ति, इह कर्कशादिस्पर्शाधिकारे यदनन्तरप्रदेशिकस्यैव स्कन्धस्य ग्रहणं तत्तस्यैव बादरस्य कर्कशादिस्पर्शचतुष्टयं भवति न तुल परमाण्वादेरित्यभिप्रायेणेति, अत एवाह-सीओसिणनिद्धलुक्खा जहा वन्न त्ति एतत्पर्यवाधिकारे परमाण्वादयोऽपि वाच्या इति भावः॥ 742 // पुद्गलाधिकारादिदमाह परमाण्वि त्यादि, सिय सढे सिय अणड्ढे त्ति यः समसङ्खयप्रदेशात्मकः स्कन्धः स सार्द्धः इतरस्त्वनर्द्ध इति / परमाणुपोग्गले त्यादि, यदा बहवोऽणवः समसङ्ख्या भवन्ति तदा सार्द्धाः यदा तु विषमसङ्ख्यास्तदाऽनर्धाः, सङ्घातभेदाभ्यामनवस्थितरूपत्वात्तेषामिति / / 82-83 / / ॥७४३॥पुद्गलाधिकारादेवेदमुच्यते 88 परमाणुपोग्गले णं भंते! किं सेए निरेए?, गोयमा! सिय सेए सिय निरेए, एवं जाव अणंतपएसिए। 89 परमाणुपोग्गलाणं Page #392 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1470 // 25 शतके उद्देशक:४ सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशाः भंते! किं सेया निरेया?, गोयमा! सेयावि निरेयावि, एवं जाव अणंतपएसिया॥९० परमाणुपुग्गलेणंभंते! सेए कालओ केवचिरं होइ?, गोयमा! ज० एवं समयं, उ० आवलियाए असंखेजइभागं, 91 परमाणुपो० णं भंते! निरेए का० के० होइ?,गोयमा! ज० एक्वं समयं, उ० असंखेनं कालं, एवं जाव अणंतपएसिए, 92 परमाणुपो० णं भंते! सेया कालओ केवच्चिरं होन्ति?, गोयमा! सव्वद्धं, 93 परमाणुपो० णं भंते! निरेया का० के० होइ?, गोयमा! सव्वद्धं, एवं जाव अणंतपएसिया॥ 94 परमाणुपोग्गलस्स णं भंते! सेयस्स केवतियं कालं अंतर होइ?, गोयमा! सट्ठाणंतरं पडुच्च ज० एक्कं समयं, उ० असंखेनं कालं परट्ठाणंतरं पडुच्च ज० एक्कं समयं, उ० असंखेनं कालं / 95 निरेयस्स केवतियं कालं अंतर होइ?, गोयमा! सट्टाणंतरं पडुच्च ज० एक्वं समयं, उ० आवलियाए असंखेज्जइभागं, परट्ठाणंतरं पडुच्चज० एक्कं समयं, उ० असंखेचं कालं / 96 दुपएसियस्सणं भंते! खंधस्स सेयस्स पुच्छा, गोयमा! सट्ठाणंतरं पडुच्चज० एक्वं समयं, उ० असंखेनं कालं, परट्ठाणंतरं पडुच्चज० एक्कं समयं, उ० अणंतं कालं / निरेयस्स के० कालं अंतरं होइ?, गोयमा! सट्ठाणंतरं पडुच्च ज० एवं समयं, उ० आवलियाए असंखेज्जइभागं, परट्ठाणंतरं पडुच्च ज० एवं समयं, उ० अणंतं कालं, एवं जाव अणंतपएसियस्स / 97 परमाणुपोग्गला णं भंते! सेयाणं के० कालं अंतरं होइ?, गोयमा! नत्थि अंतरं, एवं जाव अणंतपएसियाणं खंधाणं // 98 एएसि णं भंते! परमाणुपोग्गलाणं सेयाणं निरेयाण य कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा परमाणुपोग्गला सेया निरेया असंखेजगुणा एवं जाव असंखिजपएसियाणं खंधाणं / 99 एएसि णं भंते! अणंतपएसियाणं खंधाणं सेयाणं निरेयाण य कयरे 2 जाव विसेसाहिया वा?,गोयमा! सव्वत्थोवा अणंतपएसिया खंधा निरेया सेया अणंतगुणा // 100 एएसिणं भंते! परमाणुपोग्गलाणं संखेजपएसियाणं असंखेजप० अणंतप० य खंधाणंसेयाणं निरेयाण य दव्वट्ठयाए पएसट्ठयाए दव्वट्ठपएसट्ठयाए कयरे 2 जाव विसे०वा?,गोयमा! सव्वत्थोवा अणंतप० खंधा निरेया दव्व०१ अणंतप० // 1470 // Page #393 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1471 // खंधा सेया दव्व० अणंतगुणा 2 परमाणु० सेया दव्वट्ठयाए अणंतगुणा 3 संखेजपएसिया खंधा सेया दव्व० असंखेजगुणा 4 25 शतके असंखेजपएसिया खंधा सेया दव्व० असंखेजगुणा 5 परमाणुपो० निरेया दव्व० असंखे०६ संखेजपएसिया खंधा निरेया दव्व० उद्देशक:४ सूत्रम् संखे०७ असंखेजपएसिया खंधा निरेया दव्व० असंखे० 8 पएसट्टयाए एवं चेव नवरं परमाणुपो० अपएसट्ठयाए भाणियव्वा, छ |744-745 संखेजपएसिया खंधा निरेया पएसट्ठयाए असंखे० सेसंतंचेव, दव्वट्ठपएसट्ठयाए सव्वत्थोवा अणंतपएसिया खंधा निरेया दव्व०१ परमाण्वादीनां सैजत्वादि ते चेव पएस० अणंतगुणा 2 अणंतपएसिया खंधा सेया दव्व० अणंतगुणा 3 ते चेव पएस० अणंतगुणा 4 परमाणुपो० सेया दव्व० धर्मादिमध्यअपएस० अणंतगुणा 5 संखेजपएसिया खंधा सेया दव्व० असंखे०६ ते चेव पएस० असंखे०७ असंखेजपएसिया खंधा सेया प्रदेशाः दव्व० असंखे०८ ते चेव पएस० असंखे०९ परमाणुपो निरेया दव्वट्ठअपएस० असंखि०१० संखिज्जपएसिया खंधा निरेया दव्व० असंखे०११ ते चेव पएस० संखि०१२ असंखिज्जपएसिया खंधा निरेया दव्व० असंखे०१३ ते चेव पएस० असंखि०१४ / 101 परमाणुपो० णं भंते! किं देसेए सव्वेए निरेए?, गोयमा! नो देसेए सिय सव्वेए सिय निरेए, 102 दुपएसिए णं भंते! खंधे पुच्छा, गोयमा! सिय देसेए सिय निरेए एवं जाव अणंतपएसिए। 103 परमाणुपो० णं भंते! किं देसेया सव्वेया निरेया?, गोयमा! नो देसेया सव्वेयावि निरेयावि, 104 दुपएसियाणं भंते! खंधापुच्छा, गोयमा! देसेयाविसव्वेयावि निरेयावि, एवं जाव अणंतपएसिया।१०५ परमाणुपो० णं भंते! सव्वेए कालओ केवचिरं होइ?, गोयमा! ज० एवं समयं, उ० आवलियाए असंखेज्जइभागं, 106 निरेये का० के० होइ?, गोयमा! ज० एवं समयं, उ० असंखिज्जं कालं / 107 दुपएसिएणं भंते! खंधे देसेए का० के० होइ?, गोयमा! ज० एक्वं समयं, उ० आवलियाए असंखेज्जइभागं, 108 सव्वेए का० के० होइ?,गोयमा! ज० एक्वं समयं, उ० आवलियाए असंखेन्जइभार्ग, 109 सव्वेए का० के० होइ?, गोयमा! ज० एक्कं समय, उ० असंखिजंकालं, एवं जाव अणंतपएसिए। 110 परमाणुपो० णं भंते! // 1471 // Page #394 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1472 // 25 शतके उद्देशकः 4 सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशाः सव्वेया का० के० होंति?, गोयमा! सव्वद्धं, 111 निरेया का०के० होइ?, सव्वद्धं / 112 दुप्पएसिया णं भंते! खंधा देसेया का० के०?, सव्वद्धं, 113 सव्वेया का० के०?, सव्वद्धं, 114 निरेया का० के०?, सव्वद्धं, एवं जाव अणंतपएसिया। 115 परमाणुपोग्गलस्स णं भंते! सव्वेयस्स केवतियं कालं अंतर होइ?,गोयमा! सट्ठाणतरं पडुच्चज० एवं समयं, उ० असंखिजं कालं, परट्ठाणंतरं पडुच्चज० एक्कं समय, उ० असंखिनं कालं / 116 निरेयस्स केवतियं अंतर होइ?, सट्ठाणंतरं पडुच्च ज० एक्कं समय, उ० आवलियाए असंखेज्जइभागं, परट्ठाणंतरं पडुच्चज० एवं समय, उ० असंखिजंकालं / 117 दुपएसियस्सणं भंते! खंधस्स देसेयस्स केवतियं कालं अंतर होइ?, सट्ठाणंतरं पडुच्च ज० एवं समयं, उ० असंखिजं कालं, परट्ठाणंतरं पडुच्च ज० एवं समयं, उ० अणंतं कालं, 118 सव्वेयस्स केवतियं कालं? एवं चेव जहा देसेयस्स, 119 निरेयस्स केवतियं?, सट्ठाणंतरं पडुच्च ज० एवं समयं, उ० आवलियाए असंखेजइभागं, परट्ठाणंतरं पडुच्चज. एकंसमयं, उ० अणंतं कालं, एवंजाव अणंतपएसियस्स // 120 परमाणुपोग्गलाणं भंते! सव्वेयाणं के० कालं अंतर होइ?, नत्थि अंतरं, 121 निरेयाणं केवतियं?, नत्थि अंतरं, 122 दुपएसियाणं भंते! खंधाणं देसेयाणं के० कालं?, नत्थि अंतरं, 123 सव्वेयाणं के० कालं?, नत्थि अंतरं, 124 निरेयाणं के० कालं?, नत्थि अंतरं, एवं जाव अणंतपएसियाणं / 125 एएसिणंभंते! परमाणुपोग्गलाणंसव्वेयाणं निरेयाण यकयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा परमाणुपो० सव्वेया निरेया असंखेजगुणा / 126 एएसिणं भंते! दुपएसियाणं खंधाणं देसेयाणं सव्वेयाणं निरेयाण य कयरे 2 जाव विसेवा?,गोयमा! सव्वत्थोवा दुपएसियाखंधा सव्वेया देसेया असंखेनगुणा निरेया असंखिजगुणा, एवं जाव असंखेजपएसियाणं खंधाणं / 127 एएसिणंभंते! अणंतपएसियाणंखंधाणंदेसेयाणंसव्वेयाणं निरेयाण य कयरे २जाव विसे०वा?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा सव्वेया निरेया अणंतगुणा देसेया अणंतगुणा / 128 एएसिणं भंते! परमाणुपोग्गलाणं संखेज्जपएसियाणं // 1472 / / Page #395 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-३ // 1473 // 25 शतके उद्देशक:४ सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि |धर्मादिमध्य। प्रदेशा: असंखेजप० अणंतप० यखंधाणं देसेयाणंसव्वेयाणं निरेयाणं दव्व० पएस० दव्वट्ठपएसट्ठयाए कयरे 2 जाव विसे० वा?, गोयमा! सव्वत्थोवा अणंतपएसिया खंधा सव्वेया दव्व० 1 अणंतप० खंधा निरेया दव्व० अणंतगुणा 2 अणंतप० खंधा देसेया दव्व० अणंतगुणा 3 असंखेजप० खंधा सव्वेया दव्व० असंखेनगुणा 4 संखेजप० खंधा सव्वेया दव्व० असंखे०५ परमाणुपो० सव्वेया दव्व० असंखे०६ संखेजपएसिया खंधा देसेया दव्व० असंखे०७ असंखेजप० खंधा देसेया दव्व० असंखे०८ परमाणुपो० निरेया दव्व० असंखे०९संखेजप० खंधा निरेया दव्व० संखे०१० असंखेजपएसिया खंधा निरेया दव्व० असंखिज्जगुणा 11, एवं पएस०वि नवरं परमाणुपो० अपएस० भाणियव्वा संखिजप० खंधा निरेया पएस० असंखि० सेसंतंचेव, दव्वट्ठपएसट्ठयाए सव्वत्थोवा अणंतप० खंधा सव्वेया दव्व०१ ते चेव पएस० अणंतगुणा 2 अणंतपएसिया खंधा निरेया दव्व० अणंतगुणा 3 ते चेव पएस० अनंतगुणा 4 अणंतप० खंधा देसेया दव्व० अणंतगुणा 5 ते चेव पएस० अणंतगुणा 6 असंखिज्जप० खंधा सव्वेया दव्व० अणंतगुणा 7 ते चेव पएस० असंखे०८ संखिजप० खंधा सव्वेया दव्व० असंखे०९ ते चेव पएस० असंखे०१० परमाणुपो० सव्वेया दव्वट्ठअपएसट्ठयाए असंखे०११ संखेजप० खंधा देसेया दव्व० असंखे०१२ ते चेव पएसट्ठयाए असंखे०१३ असंखेज्जपएसिया खंधा देसेया दव्व० असंखे०१४ ते चेव पएस० असंखे०१५ परमाणुपो० निरेया दव्वट्ठअपदेसट्ठयाए असंखे०१६ संखेजपएसिया खंधा निरेया दव्व० संखेजगुणा 17 ते चेव पएस. संखे०१८ असंखेज्जपएसिया निरेया दव्व० असंखे०१९ ते चेव पएस० असंखे०२०॥ सूत्रम् 744 // 129 कति णं भंते! धम्मत्थिकायस्स मज्झपएसा पन्नत्ता?, गोयमा! अट्ठ धम्मत्थिकायस्स मज्झपएसा पन्नत्ता / 130 कति णं भंते! अधम्मत्थिकायस्स मज्झपएसा प०, एवं चेव, 131 कतिणं भंते! आगासत्थिकायस्स मज्झपएसा प०, एवं चेव / 132 कति णं भंते! जीवत्थिकायस्स मज्झपएसा प०, गोयमा! अट्ठजीवत्थिकायस्स मज्झपएसा प०,१३३ एएणंभंते! अट्ठ जीवस्थिकायस्स // 1473 // Page #396 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1474 // 25 शतके उद्देशकः 4 सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशा: मज्झपएसा कतिसु आगासपएसेसु ओगाहंति?, गोयमा! जहन्नेणं एक्वंसि वा दोहिं वा तीहिं वा चउहि वा पंचहिं वा छहिं वा उकोसेणं अट्ठसुनो चेवणं सत्तसु / सेवं भंते रत्ति // सूत्रम् ७४५॥२५शते 4 उद्देशकः॥ परमाण्वि त्यादि, सेए त्ति चलः, सैजत्वं चोत्कर्षतोऽप्यावलिकाअसङ्खयेयभागमात्रमेव, निरेजताया औत्सर्गिकत्वात्, अत एव निरेजत्वमुत्कर्षतोऽसङ्घयेयं कालमुक्तमिति, निरेए त्ति निश्चलः॥ 88 // बहुत्वसूत्रे सव्वद्धं त्ति सह्यद्धां सर्वकालं परमाणवः सैजाः सन्ति, नहि कश्चित्स समयोऽस्ति कालत्रयेऽपि यत्र परमाणव: सर्व एव न चलन्तीत्यर्थः, एवं निरेजा अपि सर्वाद्धामिति // 92 // अथ परमाण्वादीनां सैजत्वाद्यन्तरमाह परमाण्वि त्यादि, सट्ठाणंतरं पडुच्च त्ति स्वस्थानं परमाणोः परमाणुभाव एव तत्र वर्त्तमानस्य यदन्तरं चलनस्य व्यवधानं निश्चलत्वभवनलक्षणं तत्स्वस्थानान्तरं तत्प्रतीत्य जहन्नेणं एक समयं ति निश्चलताजघन्यकाललक्षणं उक्कोसेणं असंखेनं कालं ति निश्चलताया एवोत्कृष्टकाललक्षणम्, तत्र जघन्यतोऽन्तरं परमाणुरेकं समयं चलनादुपरम्य पुनश्चलतीत्येवम्, उत्कर्षतश्च स एवासङ्खयेयं कालं क्वचित्स्थिरो भूत्वा पुनश्चलतीत्येवं. दृश्यमिति, परट्ठाणंतरं पडुच्चत्ति परमाणोर्यत्परस्थाने व्यणुकादावन्तर्भूतस्यान्तरम्, चलनव्यवधानं तत्परस्थानान्तरंतत्प्रतीत्येति जहन्नेणं एवं समयं उक्कोसेणं असंखेज्जं कालं ति, परमाणुपुद्गलो हि भ्रमन् द्विप्रदेशादिकं स्कन्धमनुप्रविश्य जघन्यतस्तेन सहैकं ! समयं स्थित्वा पुनर्भ्राम्यति, उत्कर्षतस्त्वसङ्खयेयं कालं द्विप्रदेशादितया स्थित्वा पुनरेकतया भ्राम्यतीति // 94 // निरेयस्से त्यादि, निश्चल: सन् जघन्यतः समयमेकं परिभ्रम्य पुनर्निश्चलस्तिष्ठति, उत्कर्षतस्तु निश्चलः सन्नावलिकाया असङ्खयेयं भाग चलनोत्कृष्टकालरूपं परिभ्रम्य पुनर्निश्चल एव भवतीति स्वस्थानान्तरमुक्तम्, परस्थानान्तरं तु निश्चलः सन्ततः स्वस्थानाच्चलितो जघन्यतो द्विप्रदेशादौ स्कन्ध एकं समयं स्थित्वा पुनर्निश्चल एव तिष्ठति, उत्कर्षतस्त्वसङ्खयेयं कालं तेन सह स्थित्वा पृथग् // 1474 // Page #397 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1475 // 25 शतके उद्देशक:४ सूत्रम् 744-745 परमाण्वादीनां सैजत्वादि धर्मादिमध्यप्रदेशाः भूत्वा पुनस्तिष्ठति // 95 / / दुपएसियस्से त्यादि, उक्कोसेणं अणंतं कालं त्ति, कथं?, द्विप्रदेशिकः संश्चलितस्ततोऽनन्तैः पुद्गलैः सह कालभेदेन सम्बन्धं कुर्वन्ननन्तेन कालेन पुनस्तेनैव परमाणुना सह सम्बन्ध प्रतिपद्य पुनश्चलतीत्येवमिति // 96 // सैजादीनामेवाल्पबहुत्वमाह एएसि ण मित्यादि, निरेया असंखेजगुण त्ति स्थितिक्रियाया औत्सर्गिकत्वाद्बहुत्वमिति, अनन्तप्रदेशिकेषु सैजा अनन्तगुणा वस्तुस्वभावात् / / 98 / / एतदेव द्रव्यार्थप्रदेशार्थोभयार्निरूपयन्नाह एएसि ण मित्यादि, तत्र द्रव्यार्थतायां सैजत्वनिरेजत्वाभ्यामष्टौ पदानि, एवं प्रदेशार्थतायामपि, उभयार्थतायां तु चतुर्दश सैजपक्षे निरेजपक्षेच परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापात्, अथ पएसट्ठयाए एवं चेव इत्यत्रातिदेशे यो विशेषोऽसावुच्यते नवरं परमाण्वि त्यादि, परमाणुपदे प्रदेशार्थतायाः स्थानेऽप्रदेशार्थतयेति वाच्यम्, अप्रदेशार्थत्वात्परमाणूनाम्, तथा द्रव्यार्थतासूत्रे सङ्ख्यातप्रदेशिका निरेजा निरेजपरमाणुभ्यः सङ्ख्यातगुणा उक्ताः प्रदेशार्थतासूत्रेतु ते तेभ्योऽसङ्खयेयगुणा वाच्याः, यतो निरेजपरमाणुभ्यो द्रव्यार्थतया निरेजसङ्ख्यातप्रदेशिकाः सङ्ख्यातगुणा भवन्ति, तेषु च मध्ये बहूनामुत्कृष्टसङ्घयातकप्रमाणप्रदेशत्वान्निरजपरमाणुभ्यस्ते प्रदेशतोऽसङ्खयेयगुणा भवन्ति उत्कृष्टसङ्ख्यातकस्योपर्येकप्रदेशप्रक्षेपेऽप्यसङ्ख्यातकस्य भावादिति ॥१००॥अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह परमाण्वि त्यादि, इह सर्वेषामल्पबहुत्वाधिकारे द्रव्यार्थचिन्तायां परमाणुपदस्य सर्वैजत्वनिरेजत्वविशेषणात् सङ्खयेयादीनांतु त्रयाणां प्रत्येकं देशैजसर्वैजनिरेजत्वैविशेषणादेकादश पदानि भवन्ति, एवं प्रदेशार्थतायामपि, उभयार्थतायां चैतान्येव विंशतिः, सर्वैजपक्षे निरेजपक्षे च परमाणुषु द्रव्यार्थप्रदेशार्थपदयोर्द्रव्यार्थाप्रदेशार्थतेत्येवमेकीकरणेनाभिलापादिति / / 101 // // 744 // अनन्तरं पुद्गलास्तिकायः प्रदेशतश्चिन्तितः, अथान्यानप्यस्तिकायान् प्रदेशत एव चिन्तयन्नाह कइणं भंते! इत्यादि, अट्ठ धम्मत्थिकायस्स मज्झपएस त्ति, 38 // 1475 // Page #398 -------------------------------------------------------------------------- ________________ २५शतके | उद्देशक: 5 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1476 // सूत्रम् एते च रुचकप्रदेशाष्टकावगाहिनोऽवसेया इति चूर्णिकारः, इह च यद्यपि लोकप्रमाणत्वेन धर्मास्तिकायादेमध्यं रत्नप्रभावकाशान्तरमेव भवति न रुचके तथाऽपि दिशामनुदिशांच तत्प्रभवत्वाद्धर्मास्तिकायादि मध्यं तत्र विवक्षितमिति सम्भाव्यते, जीवत्थिकायस्स त्ति प्रत्येकं जीवानामित्यर्थः, ते च सर्वस्यामवगाहनायां मध्यभाग एव भवन्तीति मध्यप्रदेशा उच्यन्ते, जहन्नेणं एक्कसि वे त्यादि सङ्कोचविकाशधर्मत्वात्तेषाम्, उक्कोसेणं अट्ठसुत्ति एकैकस्मिंस्तेषामवगाहनात्, नो चेवणं सत्तसुवि त्ति वस्तुस्वभावादिति / / 129-133 // // 745 // पञ्चविंशतितमशते चतुर्थः // 25 - 4 // |746-747 पर्यवाः आवलिकादीनांसमयादि ॥पञ्चविंशशतकेपञ्चमोद्देशकः॥ चतुर्थोद्देशके पुद्गलास्तिकायादयो निरूपितास्ते च प्रत्येकमनन्तपर्यवा इति पञ्चमे पर्यवा:प्ररूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १कतिविहा णं भंते! पज्जवा पन्नत्ता?, गोयमा! दुविहा पञ्जवा पं०, त० जीवपजवा य अजीवपजवा य, पञ्जवपदं निरवसेसं भाणियव्वं जहा पन्नवणाए।सूत्रम् 746 / / 2 आवलियाणं भंते! किं संखेजा समया असंखेजा समया अणंता समया?, गोयमा! नो संखेज्जा समया असंखेजा समया नो अणंता समया, 3 आणापाणूणं भंते! किं संखेज्जा एवं चेव, 4 थोवे णं भंते! किं संखेज्जा?, एवं चेव, एवं लवेवि मुहुत्तेवि एव अहोरत्तेवि, एवं पक्खे मासे उडू अयणे संवच्छरे जुगेवाससये वाससहस्से वाससयसहस्से पुव्वंगेपुव्वे तुडियंगे तुडिए अडडंगे अडडे अववंगे अववे हूहुयंगे हुहुए उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अच्छिणिउपूरंगे अच्छणिउपूरे अउयंगे अउये नउयंगे 8 // 1476 // Page #399 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1477 // 25 शतके उद्देशक:५ सूत्रम् 746-747 पर्यवाः आवलिकादीनांसमया नउए पउयंगे पउए चूलियंगे चूलिए सीसपहेलियंगे सीसपहेलिया पलिओवमे सागरोवमे ओसप्पिणी एवं उस्सप्पिणीवि, 5 पोग्गलपरियट्टे णं भंते! किं संखेज्जा समया असंखेज्जा समया अणंता समया? पुच्छा, गोयमा! नो संखेज्जा समया नो असंखेज्जा समया अणंता समया, एवं तीयद्धाअणागयद्धसव्वद्धा ॥६आवलियाओणं भंते! किं संखेजा समया? पुच्छा, गोयमा! नो संखेन्जा समया सिय असंखिज्जा समया सिय अणंता समया, 7 आणापाणूणं भंते! किं संखेज्जा समया 3?, एवं चेव, 8 थोवाणं भंते! किं संखेजा समया 3, एवं जाव ओसप्पिणीओत्ति, 9 पोग्गलपरियट्टाणंभंते! किं संखेज्जा समया? पुच्छा, गोयमा! णो संखेजा समया णो असंखेजा समया अणंता समया, 10 आणापाणूणंभंते! किंसंखेजाओ आवलियाओपुच्छा, गोयमा! संखेजाओ आवलियाओ णो असंखिज्जाओ आवलियाओ नो अणंताओ आव०, एवं थोवेवि एवं जाव सीसपहेलियत्ति / 11 पलिओवमे णं भंते! किं संखेज्जा 3? पुच्छा, गोयमा! णो संखेजाओ आवलियाओ असंखिज्जाओ आव० नो अणंताओ आव०, एवं सागरोवमेवि एवं ओसप्पिणीवि उस्सप्पिणीवि, 12 पोग्गलपरियट्टे पुच्छा, गोयमा! नो संखेनाओ आव० णो असंखेजाओ आव० अणंताओ आव०, एवं जाव सव्वद्धा / 13 आणापाणूणं भंते! किं संखेजाओ आव०? पुच्छा, गोयमा! सिय संखेज्जाओ आव० सिय असंखेल्जाओ सिय अणंताओ, एवं जाव सीसपहेलियाओ, 14 पलिओवमाणं पुच्छा, गोयमा! णो संखेजाओ आव० सिय असंखेजाओ आव० सिय अणंताओ आव० एवं जाव उस्सप्पिणीओ, 15 पोग्गलपरियट्टाणं पुच्छा, गोयमा! णो संखेजाओ आव० णो असंखेजाओ आव० अणंताओ आव०।१६थोवेणंभंते! किं संखेजाओ आणापाणूओ असंखेजाओ जहा आवलियाए वत्तव्वया एवं आणापाणूवि निरवसेसा, एवं एतेणं गमएणं जाव सीसपहेलिया भाणियव्वा / 17 सागरोवमे णं भंते! किं संखेजा पलिओवमा? पुच्छा, गोयमा! संखेज्जा पलिओवमा णो असंखेजा पलि०णो अणंता पलि०, एवं ओसप्पिणीएवि उस्सप्पिणीएवि, 2 // 1477 // Page #400 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1478 // 25 शतके उद्देशक:५ सूत्रम् |746-747 पर्यवाः आवलिकादीनांसमयादि सूत्रम् 748 अतीतानागताद्धे 888888888888888888888888 18 पोग्गलपरियट्टेणं पुच्छा, गोयमा! णो संखेज्जा पलि० णो असंखेज्जा पलि० अणंता पलि. एवं जाव सव्वद्धा ।१९सागरोवमाणं भंते! किंसंखेज्जा पलि०? पुच्छा, गोयमा! सिय संखेज्जा पलिसिय असंखिज्जा पलि० सिय अणंता पलिक, एवं जाव ओसप्पिणीवि उस्सप्पिणीवि / 20 पोग्गलपरियट्टाणं पुच्छा, गोयमा! णो संखेज्जा पलि० णो असंखेज्जा पलि० अणंता पलि० / 21 ओसप्पिणी णं भंते! किं संखेजा सागरोवमा जहा पलिओवमस्स वत्तव्वया तहा सागरोवमस्सवि, 22 पोग्गलपरियट्टेणं भंते! किं संखेजाओ ओसप्पिणीओ पुच्छा, गोयमा! णो संखेज्जाओ ओसप्पिणीओ णो असंखिज्जा अणंताओ ओ०3०ओ एवं जाव सव्वद्धा, 23 पोग्गलपरियट्टाणंभंते! किं संखेजाओ ओ००ओ पुच्छा, गोयमा! णो संखेनाओओ००ओणो असंखे० अणंताओ ओ०उ०ओ। 24 तीतद्धा णं भंते! किं संखेज्जा पोग्गलपरियट्टा? पुच्छा, गोयमा! नो संखेजा पोग्गलपरियट्टा नो असंखेज्जा अणंता पोग्गलप०, एवं अणागयद्धावि, एवं सव्वद्धावि।सूत्रम् 747 / / 25 अणागयद्धाणं भंते! किं संखेजाओ तीतद्धाओ असंखे० अणंताओ?, गोयमा! णो संखेजाओ तीतद्धाओणो असंखेजाओ तीतद्धाओणो अणंताओतीतद्धाओ, अणागयद्धाणंतीतद्धाओ समयाहिया, तीतद्धाणं अणागयद्धाओसमयूणा / 26 सव्वद्धाणं भंते! किं संखेजाओ तीतद्धाओ? पुच्छा, गोयमा! णो संखेज्जाओतीतद्धाओणो असंखे० णो अणंताओ तीयद्धाओ, सव्वद्धाणं तीयद्धाओ सातिरेगदुगुणा तीतद्धाणं सव्वद्धाओ थोवूणए अद्धे, 27 सव्वद्धा णं भन्ते! किं संखेल्जाओ अणागयद्धाओ पुच्छा, गोयमा! णो संखेजाओ अणागयद्धाओणो असंखेजाओ अणागयद्धाओणो अणंताओअणागयद्धाओसव्वद्धाणं अणागयद्धाओ थोवूणगदुगुणा अणागयद्धा णं सव्वद्धाओ सातिरेगे अद्धे / / सूत्रम् 748 // कइविहे त्यादि, पज्जव त्ति पर्यवा गुणा धर्मा विशेषा इति पयार्याः, जीवपज्जवा य त्ति जीवधर्मा एवमजीवपर्यवा अपि, // 1478 // Page #401 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1479 // पज्जवपयं निरवसेसं भाणियव्वं ति जहा पन्नवणाए त्ति पर्यवपदंच-विशेषपदं प्रज्ञापनायां पञ्चमम्, तच्चैवं 'जीवपज्जवा णं भंते! किंसंखेज्जा असंखेज्जा अणंता?, गोयमा! नो संखेज्जा णो असंखेज्जा अणंते त्यादीति॥१॥॥७४६ // विशेषाधिकारात्कालविशेषसूत्रं आवलिया ण मित्यादि, बहुत्वाधिकारे // 2 // आवलियाओ ण मित्यादौ नो संखेज्जा समय त्ति एकस्यामपि तस्यामसङ्ख्याताः समया बहुषु पुनरसङ्ख्याता अनन्ता वा स्युर्न तु सङ्खयेया इति // 6 // // 747 ॥अणागयद्धा णं तीतद्धाओ समयाहिय त्ति अनागतकालोऽतीतकालात्समयाधिकः, कथं?, यतोऽतीतानागतौ कालावनादित्वानन्तत्वाभ्यां समानौ, तयोश्च मध्ये भगवतः प्रश्नसमयो वर्त्तते, स चाविनष्टत्वे- नातीते न प्रविशति अविनष्टत्वसाधादनागते क्षिप्तस्ततः समयातिरिक्ता अनागताद्धा भवति, अत एवाह- अनागतकालादतीतः कालः समयोनो भवतीति, एतदेवाह तीतद्धा ण मित्यादि, सव्वद्धाणं तीतद्धाओ सातिरेगद्गुण त्ति सर्वाद्धा- अतीतानागताद्धाद्वयम्, साचातीताद्धातः सकाशात् सातिरेकद्विगुणा भवति, सातिरेकत्वं च वर्तमानसमयेनात एवातीताद्धा सर्वाद्धायाः स्तोकोनमर्द्धम्, ऊनत्वं च वर्तमानसमयेनैव, एतदेवाह तीतद्धा णं सव्वद्धाए थोवूणए अद्धे त्ति, इह कश्चिदाह- अतीताद्धातोऽनागताद्धाऽनन्तगुणा, यतो यदि ते वर्तमानसमये समे स्यातां ततस्तदतिक्रमे अनागताद्धा समयेनोना स्यात्ततो व्यादिभिः, एवं चसमत्वं नास्ति ततोऽनन्तगुणा, सा चातीताद्धायाः सकाशाद्, अत एवानन्तेनापि कालेन गतेन नासौ क्षीयत इति, अत्रोच्यते, इह समत्वमुभयोरप्याद्यन्ताभावमात्रेण विवक्षितमिति चादावेव निवेदितमिति // 25-26-27 // // 748 // पर्यवा उद्देशकादावुक्तास्ते च भेदा अपि भवन्तीति निगोदभेदान् दर्शयन्नाह 28 कतिविहाणं भंते! णिओदा पन्नत्ता?, गोयमा! दुविहा णिओदा प०, तं० णिओगा यणिओयजीवा य' 29 णिओदाणं 25 शतके उद्देशक:५ सूत्रम् 746-747 पर्यवाः आवलिकादीनां समयादि | सूत्रम् 748 अतीतानागताद्धे सूत्रम् 749 निगोदानाम्च // 1479 28188888888 Page #402 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1480 // 25 शतके उद्देशक:५ सूत्रम् 749-750 निगोदानाम् भंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा- सुहुमनिगोदा य बायरनिओगा य, एवं निओगा भाणियव्वा जहा जीवाभिगमे तहेव निरवसेसं॥सूत्रम् 749 // 30 कतिविहेणं भंते! णामे पन्नत्ते?, गोयमा! छव्विहे णामे पन्नत्ते, तंजहा-ओदइए जाव सन्निवाइए। से किं तं उदइए णामे?, उदइए णामे दुविहे प०, तं० उदए य उदयनिष्फन्ने य, एवं जहा सत्तरसमसए पढमे उद्देसए भावो तहेव इहवि, नवरं इमं नामणाणत्तं, सेसं तहेव जाव सन्निवाइए। सेवं भंते! 2 // सूत्रम् 750 // 25-5 // उद्देशक:६ सूत्रम् 751 कतिविहे त्यादि, निगोदा य त्ति अनन्तकायिकजीवशरीराणि निगोयजीवा य त्ति साधारणनामकर्मोदयवर्त्तिनो जीवाः, | निम्रन्थेष जहा जीवाभिगमे त्ति, अनेनेदं सूचितं 'सुहुमनिगोदा णं भंते! कतिविहा पन्नत्ता?, गोयमा! दुविहा पन्नत्ता, तंजहा पज्जत्तगा या भेदवेदौ अपज्जत्तगा ये त्यादि // 28 - 29 ॥॥७४९॥अनन्तरं निगोदा उक्तास्तेच जीवपुद्गलानां परिणामभेदाद्भवन्तीति परिणामभेदान् दर्शयन्नाह कतिविहे णं भंते! नामे इत्यादि, नमनं नामः परिणामो भाव इत्यनर्थान्तरम्, नवरं इमं नाणत्तं ति सप्तदशशते भावमाश्रित्येदं सूत्रमधीतमिह तु नामशब्दमाश्रित्यत्येतावान् विशेष इत्यर्थः ॥३०॥॥७५०॥पञ्चविंशतितमशते पञ्चमः॥ 25-5 // ॥पञ्चविंशशतके षष्ठोद्देशकः॥ पञ्चमोद्देशकान्तेनामभेद उक्तो नामभेदाच्च निर्ग्रन्थभेदाभवन्तीत्यतस्ते षष्ठेऽभिधीयन्त इत्यनेन सम्बन्धेनायातस्यास्यैतास्तिस्रो द्वारगाथा: पन्नवण 1 वेद 2 रागे 3 कप्प 4 चरित्त 5 पडिसेवणा 6 णाणे ७।तित्थे 8 लिंग ९सरीरे 10 खेत्ते 11 काल 12 गइ 13 संजम 14 // 1480 // Page #403 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1481 // 25 शतके उद्देशक:६ सूत्रम् 751 निर्ग्रन्थेषु भेदवे निगासे १५॥१॥जोगु१६ वओग 17 कसाए 18 लेसा १९परिणाम 20 बंध 21 वेदेय 22 / कम्मोदीरण 23 उवसंपजहन्न २४सन्ना य 25 आहारे 26 ॥२॥भव 27 आगारिसे 28 कालं 29 तरे य 30 समुग्घाय ३१खेत्त 32 फुसणा य 33 / भावे 34 परिणामे 35 विय अप्पाबहुयं 36 नियंठाणं 37 // 3 // 1 रायगिहे जाव एवं वयासी- कति णं भंते! णियंठा पन्नत्ता?, गोयमा! पंच णियंठा पन्नत्ता, तंजहा-पुलाए बउसे कुसीले णियंठे सिणाए॥२ पुलाए णं भंते! कतिविहे पन्नत्ते?, गोयमा! पंचविहे प, तं०- नाणपुलाए दंसणपुलाए चरित्तपुलाए लिंगपुलाए अहासुहमपुलाए णामं पंचमे / 3 बउसे णं भंते! कतिविहे प०?, गोयमा! पंचविहे प०, तं०आभोगबउसे अणाभोगबउसे संवुडबउसे असंवुडबउसे अहासुहुमबउसे णामं पंचमे। 4 कुसीले णं भंते! क०प०?, गोयमा! दुविहे प० त० पडिसेवणाकुसीले य कसायकुसीले य, ५पडिसेवणाकुसीलेणंभंते! क०प०?, गोयमा! पंचविहे प०, तं० नाणपडिसेवणाकुसीले दंसणपडिकु० चरित्तपडि कु० लिंगपडि कु० अहासुहुमपडि कु० णामं पंचमे, 6 कसायकुसीले णं भंते! क० प०?, गोयमा! पंचविहे पं० 20 नाणकसायकु० दंसणक कु० चरित्तक०कु. लिंगक०कु० अहासुहुमक०कु. णामं पंचमे। 7 नियंठे णं भंते! क० प०?, गोयमा! पंचविहे पं०, तं० पढमसमयनियंठे अपढमसमयनियंठे चरमसमयनियंठे अचरमसमयनियंठे अहासुहुमनियंठे णाम पंचमे। 8 सिणाए णं भंते! क०प०?, गो०! पंचविहे प० तं० अच्छवी 1 असबल 2 अकम्मंसे 3 संसुद्धनाणदंसणधरे अरहा जिणे केवली 4 अपरिस्सावी 5 // 1 // 9 पुलाए णं भंते! किं सवेयए होज्जा अवेदए होजा?, गोयमा! सवेयए होजा णो अवेयए होजा, 10 जइ सवेयए होजा किं इत्थिवेदए होजा पुरिसवेयए पुरिसनपुंसगवेदए होजा?, गोयमा! नो इत्थिवेदए होजा पुरिसवेयए होज्जा पुरिसनपुंसगवेयए वा होज्जा ।११बउसे गंभंते! किं सवेदए होज्जा अवेदए होजा?, गोयमा! सवेदए होजाणो अवेदए होज्जा, 12 जइ सवेदए होज्जा किं इत्थिवेयए होज्जा पुरिसवेयए होजा पुरिसनपुंसगवेदए होजा?, गोयमा! इत्थिवेयए वा होजा पुरिसवेयए // 1481 // Page #404 -------------------------------------------------------------------------- ________________ 25 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1482 // उद्देशक: 6 सूत्रम् 751 निर्ग्रन्थेषु भेदवेत वा होज्जा पुरिसनपुंसगवेयए वा होजा, एवं पडिसेवणाकुसीलेवि, 13 कसायकुसीले णं भंते! किं सवेदए? पुच्छा, गोयमा! सवेदए वा हो० अवेदए वा हो०, 14 जइ अवेदए किं उवसंतवेदए खीणवेदए हो?, गोयमा! उवसंतवेदए वा खीणवेदए वा हो०, 15 जइ सवेयए होजा किं इत्थिवेदए पुच्छा, गोयमा! तिसुवि जहा बउसो।१६ णियंठेणं भंते! किं सवेदए पुच्छा, गोयमाणोसवेयए होज्जा अवेयए हो०, 17 जइ अवेयए हो० किं उवसंत पुच्छा, गोयमा! उवसंतवेयए वा होइ खीणवेयए वा होज्जा / 18 सिणाए णं भंते! किं सवेयए होजा?, जहा नियंठे तहा सिणाएवि, नवरंणो उवसंतवेयए होजा खीणवेयए होज्जा 2 // सूत्रम् 751 // पण्णवणे त्यादि, एताः पुनरुद्देशकार्थावगमगम्या इति, तत्र पन्नवण त्ति द्वारभिधानायाह रायगिहे त्यादि, कति ण मित्यादि नियंठ त्ति निर्गताः सबाह्याभ्यन्तरादन्थादिति निर्ग्रन्थाः साधवः, एतेषांच प्रतिपन्नसर्वविरतीनामपि विचित्रचारित्रमोहनीयकर्मक्षयोशमादिकृतो भेदोऽवसेयः, तत्र पुलाय त्ति पुलाको निस्सारो धान्यकणः, पुलाकवत्पुलाक: संयमसारापेक्षया, स. &च संयमवानपि मनाक् तमसारं कुर्वन् पुलाक इत्युच्यते, बउसे त्ति बकुशंशबलं कर्बुरमित्यनर्थान्तरम्, ततश्च बकुशसंयम योगाद्वकुशः कुसीले त्ति कुत्सितं शीलं चरणमस्येति कुशीलः नियंठे त्ति निर्गतो ग्रन्थात्, मोहनीयकर्माख्यादिति निर्ग्रन्थः / सिणाए त्ति स्नात इव स्नातो घातिकर्मलक्षणमलपटलक्षालनादिति / तत्र पुलाको द्विविधो लब्धिप्रतिसेवाभेदात्, तत्र लब्धिपुलाको लब्धिविशेषवान्, यदाह संघाइयाण कज्जे चुन्निज्जा चक्कवट्टिमवि जीए। तीए लद्धीऍ जुओलद्धिपुलाओ मुणेयव्वो॥१॥ अन्ये त्वाः- आसेवनतो यो ज्ञानपुलाकस्तस्येयमीदृशी लब्धिः स एव लब्धिपुलाको न तद्व्यतिरिक्तः कश्चिदपर इति // 1 | आसेवनापुलाकं पुनराश्रित्याह पुलाए णं भंते! इत्यादि, नाणपुलाए त्ति ज्ञानमाश्रित्य पुलाकस्तस्यासारताकारीविराधको सङ्घादिकानां कार्ये यया चक्रवर्तिनमपि चूरयेत्तया लब्ध्या युतो लब्धिपुलाको ज्ञातव्यः॥१॥ // 1482 // Page #405 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1483 // ज्ञानपुलाकः,एवं दर्शनादिपुलाकोऽपि, आह च खलियाइदूसणेहिं नाणं संकाइएहिं सम्मत्तं / मूलुत्तरगुणपडिसेवणाइ चरणं विराहेइ॥ २५शतके १॥लिंगपुलाओ अन्नं निक्कारणओ करेइ जो लिंग। मणसा अकप्पियाणं निसेवओ होइ अहसुहमो॥२॥॥२॥ बकुशो द्विविधो / उद्देशकः६ भवत्युपकरणशरीरभेदात्, तत्र वस्त्रपात्राद्युपकरणविभूषानुवर्तनशील उपकरणबकुशः करचरणनखमुखादिदेहा सूत्रम् 751 निर्ग्रन्थेषु वयवविभूषाऽनुवर्ती शरीरबकुशः, स चायं द्विविधोऽपि पञ्चविधः, तथा चाह बउसे ण मित्यादि, आभोगबउसे त्ति आभोगः भेदवेदी साधूनामकृत्यमेतच्छरीरोपकरणविभूषणमित्येवं ज्ञानं तत्प्रधानो बकुश आभोगबकुशः, एवमन्ये ऽपि , इहाप्युक्तं आभोगे जाणंतो करेइ दोसं अजाणमणभोगे। मुलुत्तरेहिं संवुड विवरीअ असंवुडो होइ॥१॥ अच्छिमुह मज्जमाणो होइ अहासुहुमओ तहा बउसो। अहवा जाणिज्जतो असंवुडो संवुडो इयरो॥२॥॥३॥पडिसेवणाकुसीले यत्ति तत्र सेवना- सम्यगाराधना तत्प्रतिपक्षस्तु / प्रतिषेवणा तया कुशीलः प्रतिसेवनाकुशीलः कसायकुसीले त्ति कषायैः कुशीलः कषायकुशीलः॥४॥ नाणपडिसेवणाकुसीले त्ति ज्ञानस्य प्रतिषेवणया कुशीलो ज्ञानप्रतिषेवणाकुशीलः एवमन्येऽपि, उक्तं च इह नाणाइकुसीलो उवजीवं होइ नाणपभिईए। अहसुहुमो पुण तुस्से एस तवस्सित्ति संसाए॥१॥५॥ नाणकसायकुसीले त्ति ज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुशीलः, एवमन्येऽपि, इह गाथाः णाणंदसणलिंगे जो जुंजइ कोहमाणमाईहिं। सो नाणाइकुसीलो कसायओ होइ विन्नेओ॥१॥ चारित्तमि (r) स्खलितादिदूषणैर्ज्ञानं शङ्कादिभिः सम्यक्त्वं मूलोत्तरगुणप्रतिसेवनया चारित्रं विराधयति // 1 / / लिङ्गपुलाकोऽन्यत् निष्कारणतः करोति यो लिङ्गम्। मनसाऽकल्पितानां निषेवको भवति यथासूक्ष्मः / / 2 / / 6 जानानो दोषं करोत्याभोग अजानानोऽनाभोगो मूलोत्तरयोः संवृतोऽसंवृतो भवतीतरः॥१॥ अक्षिमुखं मार्जयन् भवति यथासूक्ष्मस्तथा बकुशः। अथवा ज्ञायमानोऽसंवृत इतरः संवृतः / / 2 / / 0 ज्ञानप्रभृतिकानुपजीवन्निह ज्ञानादिकुशीलो भवति यथासूक्ष्मः पुनरेष तपस्वीति प्रशंसया 8 3 तुष्यति // 1 // 0 ज्ञानदर्शनलिङ्गानि यः क्रोधमानादिभिर्युनक्ति स ज्ञानादिकुशीलः कषायतो भवति विज्ञेयः // 1 // Page #406 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 25 शतके उद्देशकः 6 निर्गन्थेषु सूत्रम् 751 // 1484 // भेदवेदी कुसीलो कसायओ जो पयच्छई सावं। मणसा कोहाईए निसेवयं होइ अहसुहमो॥२॥ अहवावि कसाएहिं नाणाईणं विराहओ जोउ। सो नाणइकुसीलोणेओ वक्खाणभेएणं // 3 // // 6 // पढमसमयनियंठे इत्यादि,उपशान्तमोहाद्धायाः क्षीणमोहच्छद्मस्थाद्धाया-8 श्चान्तर्मुहूर्तप्रमाणायाः प्रथमसमये वर्तमानः प्रथमसमयनिर्ग्रन्थः शेषेष्वप्रथमसमयनिर्ग्रन्थः, एवं निर्ग्रन्थाद्धायाश्चरमसमये चरमसमयनिर्ग्रन्थः शेषेष्वितरः, सामान्येन तु यथासूक्ष्मेति पारिभाषिकी सज्ञा, उक्तं चेह अंतमुहुत्तपमाणयनिग्गंथद्धाइ पढमसमयमि। पढमसमयंनियंठो अन्नेसु अपढमसमओ सो॥१॥ एमेव तयद्धाए चरिमे समयंमि चरमसमओ सो। सेसेसु पुण अचरमो सामनेणं तु अहसुहुमो॥२॥॥७॥ अच्छवी त्यादि, अच्छवी त्ति अव्यथक इत्येके, छवियोगाच्छवि: शरीरम्, तद्योगनिरोधेन यस्य नास्त्यसावच्छविक इत्यन्ये, क्षपासखेदो व्यापारः, तस्या अस्तित्वात्क्षपी तन्निषेधादक्षपीत्यन्ये, घातिचतुष्टयक्षपणानन्तरं वा तत्क्षपणाभावादक्षपीत्युच्यते 1 अशबलः एकान्तविशुद्धचरणोऽतिचारपङ्काभावात् 2 अकर्मांशः विगतघातिका संशुद्धज्ञानदर्शनधरः केवलज्ञानदर्शनधारीति चतुर्थ अर्हन् जिनः केवलीत्येकार्थं शब्दत्रयं चतुर्थस्नातकभेदार्थाभिधायकं 4 अपरिश्रावी परिश्रवति-आश्रवति, कर्मवघ्नातीत्येवंशीलः परिश्रावी तनिषेधादपरिश्रावी-अबन्धकः, निरुद्धयोग इत्यर्थः, अयं च पञ्चमः स्नातकभेदः, उत्तराध्ययनेषु त्वर्हन् जिनः केवलीत्ययं पञ्चमो भेद उक्तः, अपरिश्रावीति तु नाधीतमेव, इह चावस्थाभेदेन भेदोन केनचिद्वृत्तिकृतेहान्यत्र च ग्रन्थे व्याख्यातस्तत्र चैवंसम्भावयामः- शब्दनयापेक्षयैतेषां भेदोभावनीयः - यः कषायाच्छापं प्रयच्छति स चारित्रे कुशीलो मनसा क्रोधादीनिषेवमाणो भवति यथासूक्ष्मः॥२॥ अथवाऽपि यस्तु कषायैर्ज्ञानादीनां विराधकः स ज्ञानादिकुशीलो ज्ञेयो व्याख्यानभेदेन // 3 / / 0 अन्तर्मुहूर्तप्रमाणनिर्ग्रन्थाद्धायाः प्रथमसमये प्रथमसमयनिर्ग्रन्थोन्येष्वप्रथमसमयः सः॥१॥ एवमेव तदद्धायाश्चरमसमये चरमसमयो यः शेषेषु स पुनरचरमः सामान्येन तु यथासूक्ष्मः // 2 // // 148 Page #407 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ सूत्रम् // 1485 // प्रतिसेवा शक्रपुरन्दरादिवदिति, प्रज्ञापनेति गतम् // 8 // अथ वेदद्वारे नो अवेयए होज्जत्ति पुलाकबकुशप्रतिसेवाकुशीलानामुपशमक्षपक- 25 शतके श्रेण्योरभावात् // 9 // नो इत्थिवेयए त्ति स्त्रियाः पुलाकलब्धेरभावात् पुरिसनपुंसगवेयए त्ति पुरुषः सन् यो नपुंसकवेदको उद्देशकः६ वर्द्धितकत्वादिभावेन भवत्यसौ पुरुषनपुंसकवेदकः न स्वरूपेण नपुंसकवेदक इतियावत् // १०॥कसायकुसीले ण मित्यादि, | 752-755 उवसंतवेदए वा होज्जा खीणवेयए वा होज्जत्ति सूक्ष्मसम्परायगुणस्थानकंयावत् कषायकुशीलोभवति,स च प्रमत्ताप्रमत्तापूर्वकरणेषु / रागादिकल्पा: सयंमा: सवेदोऽनिवृत्तिबादरे तूपशान्तेषु क्षीणेषु वा वेदेष्ववेदः स्यात् सूक्ष्मसम्पराये चेति // 13 // नियंठे ण मित्यादौ उवसंतवेयए वा होज्जा खीणवेयए वा होज त्ति श्रेणिद्वये निर्गन्थत्वभावादिति। सिणाए ण मित्यादौ नो उवसंतवेयए होज्जा खीणवेयए होज त्ति क्षपकश्रेण्यामेव स्नातकत्वभावादिति // 16 // // 751 // रागद्वारे १९पुलाए णं भंते! किंसरागे होज्जा वीयरागे होजा?, गोयमा! सरागे होज्जा णो वीयरागे होज्जा, एवं जाव कसायकुसीले। 20 णियंठेणंभंते! किंसरागे होजा? पुच्छा, गोयमा! णोसरागे होज्जा वीयरागे होजा, 21 जइ वीयरागे होज्जा किं उवसंतकसायवीयरागे होजाखीणकसायवीयरागे वा होज्जा?, गोयमा! उवसंतकसायवी० वा होज्जाखीणकसायवी० वा होज्जा, सिणाए एवं चेव, नवरं णो उवसंतकसायवी० होजा खीणकसायवी० होजा ३॥सूत्रम् 752 // 22 पुलाए णं भंते! किं ठियकप्पे होजा?, अट्ठियकप्पे होजा? गोयमा! ठियकप्पे वा होज्जा अट्ठियकप्पे वा होज्जा, एवं जाव सिणाए। 23 पुलाएणं भंते! किं जिणकप्पे होजा थेरकप्पे होज्जा कप्पातीते होजा?,गोयमा! नो जिणकप्पे होजा थेरकप्पे होजा 3 // 1485 // णो कप्पातीते होज्जा / 24 बउसे णं पुच्छा, गोयमा! जिणकप्पे वा होजा थेरकप्पे वा होज्जा नो कप्पातीते होजा, एवं पडिसेवणाकुसीलेवि। 25 कसायकु० णं पुच्छा, गोयमा! जिणकप्पे वा होजा थेरकप्पे होजा कप्पातीते वा होजा। 26 नियंठेणं Page #408 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1486 // 25 शतके उद्देशक:६ सूत्रम् 752-755 रागादिकल्पाः सयंमाः प्रतिसेवा 25346063036038530300355020335 पुच्छा, गोयमा! नो जिणकप्पे होज्जा नो थेरकप्पे होज्जा कप्पातीते होजा, एवं सिणाएवि४॥सूत्रम् 753 // 27 पुलाए णं भंते! किं सामाइयसंजमे होजा छेओवट्ठावणियसंजमे होजा परिहारविसुद्धियसंजमे होजा सुहमसंपरागसंजमे होजा अहहक्खायसंजमे होजा?, गोयमा! सामा०संजमे वा होज्जा छेओव०संजमे वा होजा णो परिहारवि०संजमे होज्जा णो सुहुमसंपरागे होजाणो अहसंजमे होजा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, 28 कसायकुसीलेणंपुच्छा, गोयमा! सा संजमे वा होज्जा जाव सुहुमसं०संजमे वा होज्जा णो अहसंजमे होजा / 29 नियंठे णं पुच्छा, गोयमा! णो सा.संजमे होज्जा जाव णो सहुमसंपरागसंजमे हो० अहक्खायसं० होज्जा, एवं सिणाएवि५॥सूत्रम् 754 // 30 पुलाएणं भंते! किं पडिसेवए होजा अपडिसेवए होजा?, गोयमा! पडिसेवए होजाणो अपडिसेवए होजा, 31 जइ पडिसेवए होज्जा किंमूलगुणपडिसेवए होज्जा उत्तरगुणपडिसेवए होजा?, गोयमा! मूलगुणपडिसेवए वा होज्जा उत्तरगुणपडिसेवए वा होजा, मूलगुण पडिसेवमाणे पंचण्हं आसवाणं अन्नयरंपडिसेवेजा, उत्तरगुण पडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरंपडिसेवेजा। 32 बउसेणं पुच्छा, गोयमा! पडिसेवए होज्जा णो अपडिसेवए होज्जा, 33 जइ पडि० होजा किंमूलगुणपडि० होजा उत्तरगुणपडि. वा होज्जा?, गोयमा! णो मूलगुणपडि० होज्जा उत्तरगुणपडि० होज्जा, उत्तरगुणपडिसेवमाणे दसविहस्स पच्चक्खाणस्स अन्नयरं पडिसेवेजा, पडिसेवणाकुसीले जहा पुलाए। 34 कसायकुसीले णं पुच्छा, गोयमा! णो पडिसेवए होज्जा अपडि० होज्जा, एवं निग्गंथेवि, एवं सिणाएवि६॥सूत्रम् 755 // पुलाए णं भंते! किं सरागे त्ति सरागः सकषायः // 19 // // 752 // कल्पद्वारे पुलाए ण मित्यादि पुलाए णं भंते! किं ठियकप्पे त्यादि, आचेलक्यादिषु दशसु पदेषु प्रथमपश्चिमतीर्थङ्करसाधवः // 1486 // 38888888888 Page #409 -------------------------------------------------------------------------- ________________ 25 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1487 // सूत्रम् 752-755 रागादिकल्पाः सयंमाः प्रतिसेवा सूत्रम् 756 ज्ञानश्रुते स्थिता एवावश्यं तत्पालनादिति तेषां स्थितिकल्पस्तत्र वा पुलाको भवेत्, मध्यमतीर्थङ्करसाधवस्तु तेषु स्थिताश्चास्थिताश्चेत्यस्थितकल्पस्तेषां तत्र वा पुलाको भवेत्, एवं सर्वेऽपि, अथवा कल्पो जिनकल्पः स्थविरकल्पश्चेति द्विधेति तमाश्रित्याह पुलाए णं भंते! किं जिणकप्पे इत्यादि, कप्पातीते त्ति जिनकल्पस्थविरकल्पाभ्यामन्यत्र / / 22-24 // कसायकुसीले ण मित्यादौ कप्पातीते वा होज त्ति कल्पातीते वा कषायकुशीलो भवेत्, कल्पातीतस्य छद्मस्थस्य तीर्थकरस्य सकषायित्वादिति // 25 // नियंठे ण मित्यादौ कप्पातीते होज्जत्ति निर्ग्रन्थः कल्पातीत एव भवेद्, यतस्तस्य जिनकल्पस्थविरकल्पधा न सन्तीति / / 26 / // 753 // चारित्रद्वारं व्यक्तमेव // 754 // प्रतिसेवनाद्वारे च पुलाए ण मित्यादि, पडिसेवए त्ति संयमप्रतिकूलार्थस्य सज्वलनकषायोदयात्सेवकः प्रतिसेवकः संयमविराधक इत्यर्थः मूलगुणपडिसेवए त्ति मूलगुणाः प्राणातिपातविरमणादयस्तेषां प्रातिकूल्येन सेवको मूलगुणप्रतिसेवकः, एवमुत्तरगुणप्रतिसेवकोऽपि नवरमुत्तरगुणा दशविधप्रत्याख्यानरूपाः, दसविहस्स पच्चक्खाणस्स त्ति तत्र दशविधं प्रत्याख्यानं अनागतमइक्वंतं कोडीसहिय मित्यादि प्राग्व्याख्यातस्वरूपम्, अथवा 'नवकारपोरिसीए' इत्याद्यावश्यकप्रसिद्धम्, अन्नयरं पडिसेवेज्ज त्ति एकतरं प्रत्याख्यानं विराधयेत्, उपलक्षणत्वाच्चास्य पिण्डविशुद्ध्यादिविराधकत्वमपि सम्भाव्यत इति 6 // 30-31 // // 755 // ज्ञानद्वारे 35 पुलाएणंभंते! कतिसुनाणेसु होजा?, गोयमा! दोसुवा तिसुवा होजा, दोसु होजमाणेदोसु आभिणिबोहियनाणे सुअनाणे होजा तिसु होमाणे तिसु आभिनाणे सुयनाणे ओहिनाणे होज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, 36 कसायकुसीले णं // 1487 // Page #410 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1488 // 25 शतके उद्देशकः 6 सूत्रम् 756-757 ज्ञानश्रुते सूत्रम् 758 पुलाकादेस्तीर्थलिङ्गशरीरभूमय: पुच्छा, गोयमा! दोसु वा तिसु वा चउसु वा होज्जा, दोसु होमाणे दोसु आभिनाणे सुयनाणे होज्जा, तिसु होमाणे तिसु आभिन्नाणसुयनाणओहिनाणेसु होज्जा अहवा तिसु होमाणे आभिन्नाणसुयनाणमणपज्जवनाणेसु होज्जा, चउसु होज्जमाणे चउसु आभिव्यनाणसुयनाणओहिनाणमणपज्जवनाणेसु होज्जा, एवं नियंठेवि / 37 सिणाएणं पुच्छा, गोयमा! एगंमि केवलनाणे होजा ॥सूत्रम् 756 // 38 पुलाए णं भंते! केवतियं सुयं अहिज्जेजा?, गोयमा! जहन्नेणं नवमस्स पुव्वस्स ततियं आयारवत्थु, उक्कोसेणं नव पुव्वाई अहिजेजा। 39 बउसे पुच्छा, गोयमा! ज० अट्ठ पवयणमायाओ उ० दस पुव्वाई अहिज्जेजा। एवं पडिसेवणाकुसीलेवि। 40 कसायकुसीले पुच्छा, गोयमा! ज० अट्ठपवयणमायाओ उक्कोसेणं चोइस पुव्वाइं अहिज्जेज्जा , एवं नियंठेवि। 41 सिणाए पुच्छा, गोयमा! सुयवतिरित्ते होज्जा ७॥सूत्रम् 757 // आभिनिबोधिकादिज्ञानप्रस्तावाज्ज्ञानविशेषभूतं श्रुतं विशेषेण चिन्तयन्नाह पुलाए णं भंते! केवइयं सुय मित्यादि, जहन्नेणं अट्ठपवयणमायाओत्ति अष्टप्रवचनमातृपालनरूपत्वाच्चारित्रस्य तद्वतोऽष्टप्रवचनमातृपरिज्ञानेनावश्यंभाव्यम्, ज्ञानपूर्वकत्वा-8 चारित्रस्य, तत्परिज्ञानंच श्रुतादतोऽष्टप्रवचनमातृप्रतिपादनपरं श्रुतंबकुशस्य जघन्यतोऽपि भवतीति, तच्च अट्ठण्हं पवयणमाईण मित्यस्य यद्विवरणसूत्रं तत्सम्भाव्यते, यत्पुनरुत्तराध्ययनेषु प्रवचनमातृनामकमध्ययनं तद्गुरुत्वाद्विशिष्टतरश्रुतत्वाच्चन जघन्यतः सम्भवतीति, बाहुल्याश्रयं चेदं श्रुतप्रमाणं तेन न माषतुषादिना व्यभिचार इति // 29 // // 757 // तीर्थद्वारे 42 पुलाए णं भंते! किं तित्थे होज्जा अतित्थे होजा?, गोयमा! तित्थे होज्जा णो अतित्थे होज्जा, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि।४३ कसायकुसीले पुच्छा, गोयमा! तित्थे वा होज्जा अतित्थे वा होजा, 44 जइ अतित्थे होज्जा किं तित्थयरे // 148 Page #411 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1489 // होज्जा पत्तेयबुद्धे होजा?, गोयमा! तित्थगरे वा होज्जा पत्तेयबुद्धे वा होज्जा, एवं नियंठेवि, एवं सिणाएवि८॥सूत्रम् 758 // 25 शतके 45 पुलाएणंभंते! किंसलिंगे होजा अन्नलिंगे होजा गिहिलिंगे होजा?, गोयमा! दव्वलिंगं पडुच्चसलिंगे वा होज्जा अन्नलिंगे वा उद्देशक:६ सूत्रम् होज्जा गिहिलिंगे वा होज्जा, भावलिंगं पडुच्च नियमा सलिंगे होजा एवं जाव सिणाए ९॥सूत्रम् 759 // 758-761 46 पुलाएणं भंते! कइसुसरीरेसु होजा?, गोयमा! तिसु ओरालियतेयाकम्मएसु होज्जा, 47 बउसे णं भंते! पुच्छा, गोयमा! तिसु पुलाकादे स्तीर्थलिङ्गवा चउसु वा होज्जा, तिसुहोमाणे तिसुओरालियतेयाकम्मएसुहोजा, चउसु होमाणे चउसुओरालियवेउव्वियतेया कम्मएसु होज्जा, शरीरभूमयः एवं पडिसेवणाकुसीलेवि। 48 कसायकुसीले पुच्छा, गोयमा! तिसुवा चउसुवा पंचसुवा होजा, तिसु होजमाणे तिसु ओरालियतेयाकम्मएसु होजा, चउसु होमाणे चउसु ओरालियवेउव्वियतेयाकम्मएसु होजा पंचसु होमाणे पंचसु ओरालियवेउव्वियआहारगतेयाकम्मएसु होजा, णियंठे सिणाओ य जहा पुलाओ १०॥सूत्रम् 760 // 49 पुलाए णं भंते! किं कम्मभूमीए होज्जा अकम्मभूमीए होज्जा?, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होजा णो अकम्मभूमीए होज्जा, 50 बउसे णं पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च कम्मभूमीए होज्जा णो अकम्मभूमीए होज्जा, साहरणं पडुच्च कम्मभूमीए वा होज्जा अकम्मभूमीए वा होज्जा, एवं जाव सिणाए ११॥सूत्रम् 761 // तित्थे त्ति सङ्ग्रे सति // 42 / / कसायकुसीले त्यादि कषायकुशीलश्छद्मस्थावस्थायां तीर्थङ्करोऽपि स्यादतस्तदपेक्षया तीर्थव्यवच्छेदे च तदन्योऽप्यसौ स्यादिति तदन्यापेक्षया च अतित्थे वा होज्जे त्युच्यते // 43 / / अत एवाह जइ अतित्थे होज्जा किं तित्थयरे होज्जेत्यादि // 44 // // 758 // लिङ्गद्वारे लिङ्गं द्विधा- द्रव्यभावभेदात्, तत्र च भावलिङ्गं ज्ञानादि, एतच्चस्वलिङ्गमेव, ज्ञानादिभावस्यार्हतानामेव भावात्, द्रव्यलिङ्गंतु द्वेधा-स्वलिङ्गपरलिङ्गभेदात्, तत्र स्वलिङ्ग- रजोहरणादि, परलिङ्गं चल // 14 // Page #412 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयवृत्तियुतम् भाग-३ // 1490 // 25 शतके उद्देशक:६ सूत्रम् 762 | पुलाकादेः काल: द्विधा-कुतीर्थिकलिङ्गंगृहस्थलिङ्गंचेत्यत आह पुलाए णं भंते! किं सलिंगे त्यादि। त्रिविधलिङ्गेऽपि भवेद्, द्रव्यलिङ्गानपेक्षत्वाचरणपरिणामस्येति // 45 ॥७५९॥शरीरद्वारं व्यक्तम् // 46 - ४८॥॥७६०॥क्षेत्रद्वारे पुलाए णं भंते! किं कम्मभूमीए इत्यादि, जम्मणसंतिभावं पडुच्च त्ति जन्म- उत्पादः, सद्भावश्च विवक्षितक्षेत्रादन्यत्र तत्र वा जातस्य तत्र चरणभावेनास्तित्वमेव तयोश्च समाहारद्वन्द्वोऽतस्तत्प्रतीत्य पुलाकः कर्मभूमौ भवेत्, तत्र जायते विहरति च तत्रैवेत्यर्थः, अकर्मभूमौ पुनरसौ न जायते तज्जातस्य चारित्राभावात्, नच तत्र वर्त्तते, पुलाकलब्धौवर्तमानस्य देवादिभिःसंह मशक्यत्वात् // 49 // बकुशसूत्रे नो अकम्मभूमीए होज्जत्ति अकर्मभूमौ बकुशोनो जन्मतो भवति स्वकृतविहारतश्च, परकृतविहारतस्तुकर्मभूम्यामकर्मभूम्यां चसंभवतीत्येतदेवाह साहरणं पडुच्चे त्यादि, इह च संहरणं क्षेत्रान्तरात् क्षेत्रान्तरे देवादिभिर्नयनम् ॥५०॥॥७६१॥कालद्वारे 51 पुलाएणंभंते ! किं ओसप्पिणिकाले होज्जा उस्सप्पिणिकाले हो० णोओसप्पिणिणोउस्सप्पिणिकालेवा होजा?, गोयमा! ओस०काले वा होज्जा उस्स०काले वा होज्जा नोउस्स नोओस०कालेवा होजा, 52 जइओसप्पिणिकाले होज्जा किंसुसमसुसमाकाले होज्जा 1 सुसमाकाले होज्जा 2 सुसमदूसमाकाले होज्जा३ दूसमसुसमाकाले होज्जा 4 दूसमाकाले होज्जा 5 दूसमदूसमाकाले होज्जा 6?, गो०! जमणं पडुच्चणो सुसमसुसमाकाले होज्जा १णो सुसमाकाले होज्जा 2 सुसमदूसमाकाले होज्जा 3 दूसमसुसमाकाले वा होज्जा ४णो दूसमाकाले होज्जा ५णो दूसमदूसमाकाले होज्जा ६,संतिभावं पडुच्च णो सुसमसुसमाकाले होज्जा णो सुसमाकाले होजा सुन्दूसमकाले वा होज्जादू०सुसमाकाले वा होज्जा दूसमाकाले वा होजाणो दू०दूसमाकाले होजा, 53 जइ उस्स०काले होज्जा किं दू-दूसमाकाले होजा दूसमाकाले होजा दू०सुसमाकाले होजा सुन्दूसमाकाले होजा सुसमाकाले होज्जा सु०सुसमाकाले होजा?, गो०! जमणं पडुच्चणो दूदूसमाकाले होज्जा 1 दूसमाकाले वा होज्जा 2 दूदूसमाकालेवा होज्जा 3 सुन्दूसमाकाले वा होज्जा ४णो // 1490 // Page #413 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1491 // 25 शतके उद्देशक:६ सूत्रम् 762 पुलाकादेः काल: सुसमाकाले होज्जा ५णो सु०सुसमाकाले होज्जा 6, संतिभावं पडुच्चणोदून्दूसमाकाले होजा 1 दूसमाकाले होज्जा २दू सुसमाकाले वा होज्जा 3 सुन्दूसमकाले वा होज्जा 4 णो सुसमाकाले होज्जा 5 णो सु०सुसमाकाले होज्जा 6 / 54 जड़ णोउस्स नोअवस०काले होज्जा किं सु०सुसमापलिभागे हो० सु०पलिभागे० सुन्दूसमापलिभागे हो० दू॰सुसमापलिभागे?, गोयमा! जमणं संतिभावं च पडुच्च णो सु०सुसमापलिभागे होज्जा णो सु०पलिभागे० णो दून्दूसमापलिभागे होज्जा दू०सुसमापलिभागे हो०। 55 बउसे णं पुच्छा, गोयमा! ओस०काले वा होज्जा उस्स०काले वा हो० नोओस नोउस्स०काले वा होज्जा, 56 जइ ओस०काले हो. किं सु०सुसमाकाले पुच्छा, गोयमा! जमणं संतिभावं च पडुच्च णो सु०सुसमाकाले होज्जा णो सुसमाकाले होज्जा सुन्दूसमाकाले वा होज्जा दू०सुसमाकाले वा होजा दूसमाकाले वा हो० णो दूदूसमाकाले हो०, साहरणं पडुच्च अन्नयरे समाकाले होज्जा / 57 जड़ उस्स०काले होज्जा किं दूदूसमाकाले हो०६? पुच्छा गोयमा! जम्मणं पडुच्च णो दू०दूसमाकाले होजा जहेव पुलाए, संतिभावं पडुच्च णो दूदूसमाकाले होजाणो दूसमाकाले होज्जा एवं संतिभावेणविजहा पुलाए जावणो सु०सुसमाकाले हो०, साहरणं पडुच्च अन्नयरे समाकाले हो०। 58 जइनोओसनोउस्स काले हो०? पुच्छा, गोयमा! जम्मणसंतिभावं पडुच्च णो सु०सुसमापलिभागे होजा जहेव पुलाए जाव दूदूसमापलिभागे हो०, साहरणं पडुच्च अन्नयरे पलिभागे होज्जा, जहा बउसे एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठो सिणाओ य जहा पुलाओ, नवरं एतेसिं अब्भहियं साहरणं भाणियव्वं, सेसं तं चेव 12 / / सूत्रम् 762 // // 1491 // त्रिविधः कालोऽवसर्पिण्यादिः, तत्राद्यद्वयं भरतैरावतयोस्तृतीयस्तु महाविदेहहेमवतादिषु // 51 // सुसमदूसमाकाले वा होज त्ति आदिदेवकाले इत्यर्थः, दुस्समसुसमकाले व त्ति चतुर्थेऽरक इत्यर्थः, उक्तात्समाद्यान्नान्यत्रासौ जायते, संतिभावंड Page #414 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभयवृत्तियुतम् भाग-३ // 1492 // काल: गतिः पडुच्चे त्यादि, अवसर्पिण्यां सद्भावं प्रतीत्य तृतीयचतुर्थपञ्चमारकेषु भवेत्, तत्र चतुर्थारके जात : सन् पञ्चममेऽपि वर्त्तते, 25 शतके तृतीयचतुर्थारके सद्भावस्तु तज्जन्मपूर्वक इति // 52 // जइ उस्सप्पिणी त्यादि, उत्सर्पिण्यां द्वितीयतृतीयचतुर्थेष्वरकेषु जन्मतो उद्देशक:६ सूत्रम् 762 भवति, तत्र द्वितीयस्यान्ते जायते तृतीये तु चरणं प्रतिपद्यते, तृतीयचतुर्थयोस्तु जायेत चरणंच प्रतिपद्यत इति, सद्भावं पुनः पुलाकादेः प्रतीत्य तृतीयचतुर्थयोरेव तस्य सत्ता, तयोरेव चरणप्रतिपत्तेरिति / / 53 // जइ णोओसप्पिणी त्यादि, सुसमपलिभागे त्ति सूत्रम् 763 सुषमसुषमायाः प्रतिभागः सादृश्यम्, यत्र काले स तथा, स च देवकुरूत्तरकुरुषु, एवं सुषमाप्रतिभागो हरिवर्षरम्यकवर्षेषु, पुलाकादेसुषमदुष्षमाप्रतिभागो हैमवतैरण्यवतेषु, दुष्षमसुषमाप्रतिभागो महाविदेहेषु // 54 // नियंठो सिणाओ य जहा पुलाओ त्ति एतौ / पुलाकवद्वक्तव्यौ, विशेषं पुनराह नवरं एएसिं अब्भहियं साहरणं भाणियव्वं त्ति पुलाकस्य हि पूर्वोक्तयुक्त्या संहरणं नास्ति। एतयोश्च तत्सम्भवतीति कृत्वा तद्वाच्यम्, संहरणद्वारेण च यस्तयोः सर्वकालेषु सम्भवोऽसौ पूर्वसंहृतयोर्निर्ग्रन्थस्नातकत्वप्राप्तौ द्रष्टव्यो यतो नापगतवेदनां संहरणमस्तीति, यदाह समणीमवगयवेयं परिहारपुलायमप्पमत्तं च / चोद्दसपुट्विं आहारयं च ण य कोइ / संहरइ // 1 // इति // 58 // // 762 // गतिद्वारे सौधर्मादिका देवगतिरिन्द्रादयस्तद्भेदास्तदायुश्च पुलाकादीनां निरूप्यते ५९पुलाएणं भंते! कालगए समाणे किंगतिं गच्छति?, गोयमा! देवगतिं गच्छति, देवगतिं गच्छमाणे किंभवणवासीसु उववजेज्जा वाणमंतरेसु उव० जोइसवेमाणिएसु उव०?, गोयमा! णो भवणवासीसुणो वाण णो जोइस वेमाणिएसु उवव०, वेमाणिएसु उववजमाणे ज० सोहम्मे कप्पे उ० सहस्सारे कप्पे उव०, बउसे णं एवं चेव नवरं उ० अच्चुए कप्पे, पडिसेवणाकुसीले जहा बउसे, // 1492 // कसायकुसीले जहा पुलाए, नवरं उ० अणुत्तरविमाणेसु उव०, 60 णियंठे णं भंते! एवं चेव, एवं जाव वेमाणिएसु उववजमाणे 0 श्रमणीमपगतवेदं परिहारं पुलाकमप्रमत्तं च / चतुर्दशपूर्विणमाहारकं च न कोऽपि संहरति॥१॥ Page #415 -------------------------------------------------------------------------- ________________ 8888 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1493 // 25 शतके उद्देशक:६ सूत्रम् 763 पुलाकादेगतिः अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उव०, 61 सिणाए णं भंते! कालगए समाणे किं गतिं गच्छइ?, गोयमा! सिद्धगतिं ग०।६२ पुलाए णं भंते! देवेसु उववज्जमाणे किं इंदत्ताए उव० सामाणियत्ताए उव० तायत्तीसाए वा उव० लोगपालत्ताए वा उव० अहमिंदत्ताए वा उव०?, गोयमा! अविराहणं पडुच्च इंदत्ताए उवव० सामाणित्ताए उव० लोगपालत्ताए वा उवव० तायत्तीसाए वा उव० नो अहमिंदत्ताए उव०, विराहणं पडुच्च अन्नयरेसु उव०, एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, 63 कसायकुसीले पुच्छा, गोयमा! अविराहणं पडुच्च इंदत्ताए वा उव० जाव अहमिंदत्ताए उवव० विराहणं पडुच्च अन्नयरेसु उवव०,६४ नियंठे पुच्छा, गोयमा अविराहणं पडुच्चणो इंदत्ताए उवव० जावणो लोगपालत्ताए उवव० अहमिंदत्ताए उवव०, विराहणं पडुच्च अन्नयरेसु उवव०॥६५ पुलायस्सणं भंते! देवलोगेसु उववजमाणस्स केवतियंकालं ठिती प०?, गोयमा! ज० पलिओवमपुहत्तं उ० अट्ठारस सागरोवमाई, 66 बउसस्स पुच्छा, गोयमा! जहन्नेणं पलिओवमपुहुत्तं उ० बावीसं सागरोवमाइं, एवं पडिसेवणाकुसीलेवि, 67 कसायकुसीलस्स पुच्छा, गोयमा! ज. पलिओवमपुहुत्तं उ० तेत्तीसं सागरोवमाई, 68 णियंठस्स पुच्छा, गोयमा! अजहन्नमणुक्कोसेणं तेत्तीसं साग०१३॥ सूत्रम् 763 // तत्र च अविराहणं पडुच्चत्ति अविराधना ज्ञानादीनामथवा लब्धेरनुपजीवनाऽतस्तांप्रतीत्याविराधकाः सन्त इत्यर्थः, अन्नयरेसु उववज्जेज्जत्ति भवनपत्यादीनामन्यतरेषु देवेषूत्पद्यन्ते, विराधितसंयमानां भवनपत्याधुत्पादस्योक्तत्वात्, यच्च प्रागुक्तं वेमाणिएसु उववज्जेज त्ति तत्संयमाविराधकत्वमाश्रित्यावसेयम् / / 62-64 // // 763 / / संयमद्वारे संयमस्थानानि तेषां चाल्पत्वादि चिन्त्यते, तत्र ६९पुलागस्सणं भंते! केवतिया संयमट्ठाणा प०?, गो! असंखेज्जा संयमट्ठाणा प०, एवं जाव कसायकुसीलस्स।७० नियंठस्स 1493 // Page #416 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1494 // कषायाः णंभंते! के० संजमट्ठाणा प०?, गोयमा! एगे अजहन्नमणुक्कोसए संजमट्ठाणे, एवं सिणायस्सवि,७१ एतेसिणं भंते! पुलागबउस |25 शतके पडिसेवणाकसायकुसीलनियंठसिणायाणं संजमट्ठाणाणं कयरे २जाव विसेसाहियावा?, गोयमा! सव्वत्थोवे नियंठस्स सिणायस्स उद्देशकः६ सूत्रम् 764 (ग्रन्थाग्रं 14000) य एगे अजहन्नमणुक्कोसए संजमट्ठाणे पुलागस्सणं संजमट्ठाणा असंखेजगुणा बउसस्स संजमट्ठाणा असंखे० पुलाकादेः पडि कुसीलस्स संढाणा असंखे०क०कुसीलस्स संढाणा असंखे०१४॥सूत्रम् 764 // संयमस्थानानि सूत्रम् 765 पुलागस्से त्यादि, संयमश्चारित्रं तस्य स्थानानि शुद्धिप्रकर्षाप्रकर्षकृता भेदाः, संयमस्थानानि, तानि च प्रत्येकं सर्वाकाश पुलाकादेः प्रदेशाग्रगुणितसर्वाकाशप्रदेशपरिमाणपर्यवोपेतानि भवन्ति, तानि च पुलाकस्यासङ्खयेयानि भवन्ति, विचित्रत्वाच्चारित्र पर्यवयोगमोहनीयक्षयोपशमस्य, एवं यावत्कषायकुशीलस्य // 69 // एगे अजहन्नमणुक्कोसए संजमठाणे त्ति निर्ग्रन्थस्यैकं संयमस्थानं |भवति, कषायाणामुपशमस्य क्षयस्य चाविचित्रत्वेन शुद्धेरेकविधत्वात्,एकत्वादेव तदजघन्योत्कृष्टम्, बहुष्वेव जघन्योत्कृष्टभावसद्भावादिति // 70 // अथ पुलाकादीनांपरस्परतः संयमस्थानाल्पबहुत्वमाह एएसिण मित्यादि, सर्वेभ्यः स्तोकंसर्वस्तोकं निर्ग्रन्थस्य स्नातकस्य च संयमस्थानम्, कुतः?, यस्मादेकम्, किंभूतं तत्? इत्याह अजहन्ने त्यादि, एत्तच्चैवंशुद्धेरेकविधत्वात्, पुलाकादीनां तूक्तक्रमेणासङ्खयेयगुणानि तानि क्षयोपशमवैचित्र्यादिति॥७१॥॥७६४॥ अथ निकर्षद्वारं- तत्र निकर्षः / संनिकर्षः, पुलाकादीनां परस्परेण संयोजनम्, तस्य च प्रस्तावनार्थमाह७२ पुलागस्सणंभंते! केवतिया चरित्तपज्जवा प०?,गो०! अणंता चरित्तपज्जवा प०, एवं जाव सिणायस्स / 73 पुलाएणं भंते! 8 // 1494 // पुलागस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! सिय हीणे १सिय तुल्ले 2 सिय अन्भहिए 3, जइ हीणे अणंतभागहीणे वा असंखेजभागहीणे वा संखेजभागहीणे वा संखेजगुणहीणे वा असंखेजगुणहीणे वा अनंतगुणहीणे वा, Page #417 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1495 // 25 शतके उद्देशकः६ सूत्रम् 765-768 पुलाकादेः पर्यवयोगकषायाः अह अब्भहिए अणंतभागमब्भहिए वा असंखेजइभागमब्भहिए वा संखेजभागमभहिए वा संखेजगुणमन्भहिए वा असंखेजगुणमन्भहिए वा अणंतगुणमन्भहिए वा // 74 पुलाए णं भंते! बउसस्स परट्ठाणसन्निगासेणं चरित्तपञ्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! हीणे नो तुल्ले नो अब्भहिए, अणंतगुणहीणे, एवं पडिसेवणाकुसीलस्सवि, कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्ठाणे, नियंठस्स जहा बउसस्स, एवं सिणायस्सवि॥७५ बउसे णं भंते ! पुलागस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! णो हीणे णो तुल्ले अब्भहिए अणंतगुणमब्भहिए। 76 बउसे णं भंते! बउसस्स स०सन्नि० च०पज्जवेहिं पुच्छा, गोयमा! सिय हीणे सिय तुल्ले सिय अब्भहिए, जड़ हीणे छट्ठाणवडिए / 77 बउसे णं भंते! पडि कुसीलस्स पर०सन्नि० च०पज्जवेहिं किं हीणे.?, छट्ठाणवडिए, एवं क०कुसीलस्सवि // 78 बउसे णं भंते! नियंठस्स पर०सन्नि० च०पजेवहिं पुच्छा, गोयमा! हीणे णो तुल्ले णो अन्भहिए अणंतगुणहीणं, एवं सिणायस्सवि, पडि कुसीलस्स एवं चेव बउसवत्तव्वया भाणियव्वा, क०कुसीलस्स एस चेव बउसवत्तव्वया नवरं पुलाएणवि समंछट्ठाणवडिए।७९णियंठेणं भंते! पुलागस्स परट्ठाणसन्नि० चपनवेहिं पुच्छा, गोयमा! णो हीणे णोतुल्ले अन्भहिए अणंतगुणमन्भहिए, एवं जावक कुसीलस्स। 80 णियंठेणंभंते! णियंठस्स सट्ठाणसन्नि० पुच्छा, गोयमा! नो हीणे तुल्ले णो अब्भहिए, एवं सिणायस्सवि। 81 सिणाएणं भंते! पुलागस्स परट्ठाणसन्नि एवं जहा नियंठस्स वत्तव्वया तहा सिणायस्सविभा० जाव सिणाएणंभंते! सिणायस्स सट्ठाणसन्निगासेणंपुच्छा, गोयमा! णो हीणे तुल्लेणो अन्भहिए। 82 एएसिणंभंते! पुलागबकुसपडि कुसीलक०कुसीलनियंठसिणायाणं जहन्नुक्कोसगाणंचरित्तपज्जवाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा ! पुलागस्स क०कुसीलस्स य एएसि णं जहन्नगा चरित्तपञ्जवा दोण्हवि तुल्ला सव्वत्थोवा, पुलागस्स उक्कोसगा चरित्तपज्जवा अनंतगुणा, बउसस्स पडि कुसीलस्स य एएसिणं जहन्नगा च०पज्जवा दोण्हवि तुल्ला अणंतगुणा, बउसस्स उक्कोसगा // 1495 // Page #418 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1496 // 25 शतके उद्देशक: 6 सूत्रम् 765-768 पुलाकादेः पर्यवयोगकषायाः च०पज्जवा अणंतगुणा, पडि कुसीलस्स उक्कोसगा च०पज्जवा अणंतगुणा, क०कुसीलस्स उक्कोसगा च०पजवा अणंतगुणा, णियंठस्स सिणायस्स य एतेसिणं अजहन्नमणुक्कोसगाच०पज्जवा दोण्हवि तुल्ला अणंतगुणा 15 ॥सूत्रम् 765 // 83 पुलाए णं भंते! किं सयोगी होज्जा अजोगी वा होजा?, गोयमा! सयोगी होज्जा नो अयोगी होज्जा, जइ सयोगी होजा किं मणजोगी होजा वइजोगी होजा काययोगी होजा?, गोयमा! मणजोगी वा होज्जा वयजोगी वा होज्जा कायजोगी वा होज्जा, एवं जाव नियंठे। 84 सिणाएणंपुच्छा, गोयमा! सयोगी वा होज्जा अयोगी वा होजा, जइ सयोगी होज्जा किंमणजोगी होज्जा सेसं जहा पुलागस्स 16 ॥सूत्रम् 766 // 85 पुलाएणं भंते! किं सागारोवउत्ते होजा अणागारोवउत्ते होजा?, गोयमा! सागारोवउत्ते वा होज्जा अणागारोवउत्ते वा होज्जा एवं जाव सिणाए 17 // सूत्रम् 767 // 86 पुलाएणं भंते! सकसायी होज्जा अकसायी होजा?, गोयमा! सक० होजाणो अक० होज्जा, जइ सकसाई सेणं भंते! कतिसु कसाएसु होजा?, गोयमा! चउसु कोहमाणमायालोभेसु होज्जा एवं बउसेवि, एवं पडिसेवणाकुसीलेवि, 87 कसायकुसीले णं पुच्छा, गोयमा! सक० होजाणो अक होजा, जइ सक० होज्जा से णं भंते! कतिसु कसाएसु होजा?, गोयमा! चउसु वा तिसुवा दोसुवा एगमिवा होज्जा, चउसु होमाणे चउसुसंजलणकोहमाणमायालोभेसुहोजा तिसुहोमाणे तिसुसं०माणमायालोभेसु होज्जा दोसु होमाणे संमायालोभेसुहोज्जा एगंमि होमाणे सं०लोभे होज्जा, 88 नियंठेणं पुच्छा, गोयमा! णो सक० होज्जा अक० होज्जा, जड़ अक० होज्जा किं उवसंतक होजा खीणक० होजा?, गोयमा! उवसंतक० वा होजा खीणक० वा होज्जा, सिणाए एवं चेव, नवरंणो उवसंतक होजा, खीणक होज्जा १८॥सूत्रम् 768 // // 1496 // Page #419 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभयः वृत्तियुतम् भाग-३ // 1497 // कषायाः P पुलागस्से त्यादि, चरित्तपज्जव त्ति चारित्रस्य सर्वविरतिरूपपरिणामस्य, पर्यवा भेदाश्चारित्रपर्यवास्ते च बुद्धिकृता 25 शतके अविभागपलिच्छेदा विषयकृता वा // 72 / / सट्ठाणसन्निगासेणं ति स्वमात्मीयं सजातीयं स्थानं पर्यवाणामाश्रयः, स्वस्थान उद्देशकः६ सूत्रम् पुलाकादेः पुलाकादिरेव तस्य संनिकर्षः संयोजनं स्वस्थानसंनिकर्षस्तेन, किं? हीणे त्ति विशुद्धसंयमस्थानसम्बन्धित्वेन 765-768 विशुद्धतरपर्यवापेक्षयाऽविशुद्धतरसंयमस्थानसम्बन्धित्वेनाविशुद्धतराः पर्यवा हीनास्तद्योगात्साधुरपि हीनः तुल्ले त्ति न पुलाकादेः पर्यवयोगतुल्यशुद्धिकपर्यवयोगात्तुल्यः अब्भहिय त्ति विशुद्धतरपर्यवयोगादभ्यधिकः, सिय हीणे त्ति अशुद्धसंयमस्थानवर्त्तित्वात् सियल तुल्ले त्ति एकसंयमस्थानवर्त्तित्वात् सिय अब्भहिए त्ति विशुद्धतरसंयमस्थानवर्त्तित्वात्, अणंतभागहीणे त्ति किलासद्भावस्थापनया पुलाकस्योत्कृष्टसंयमस्थानपर्यवाग्रं दश सहस्राणि 10000, तस्य सर्वजीवानन्तकेन शतपरिमाणतया कल्पितेन भागे हृते शतं लब्धं 100, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि नवशताधिकानि 9900, पूर्वभागलब्धं शतं तत्र प्रक्षिप्त जातानि दश सहस्राणि, ततोऽसौ सर्वजीवानन्तकभागहारलब्धेन शतेन हीनमित्यनन्तभागहीनः, असंखेज्जभागहीणे व त्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य 10000 लोकाकाशप्रदेशपरिमाणेनासङ्खयेयकेन कल्पनया पञ्चाशत्प्रमाणेन भागे हृते लब्धं द्विशती, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राण्यष्टौ च शतानि 9800, पूर्वभागलब्धा च द्विशती तत्र प्रक्षिप्ता, जातानि दशसहस्राणि, ततोऽसौ लोकाकशप्रदेशपरिमाणासङ्खयेयकभागहारलब्धेन शतद्वयेन हीन इत्यसङ्खयेयभागहीनः, संखेज्जभागहीणेवत्ति पूर्वोक्तकल्पितपर्यायराशेर्दशसहस्रस्य 10000 उत्कृष्टसङ्खयेयकेन कल्पनया दशकपरिमाणेन भागे हृते लब्धं सहस्रम्, द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं नव सहस्राणि 9000 पूर्वभागलब्धं च सहस्रं तत्र प्रक्षिप्तं जातानि दशसहस्राणि, ततोऽसावुत्कृष्टसङ्खयेयकभागहारलब्धेन सहस्रेण हीनः, संखेज्जगुणहीणे वत्ति किलैकस्य पुलाकस्य // 1497 // Page #420 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1498 // सूत्रम् 765-768 कषायाः चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च सहस्रम्, ततश्चोत्कृष्टसङ्घयेयकेन कल्पनया - २५शतके दशकपरिमाणेन गुणकारेण गुणितःसाहस्रोराशिर्जायते दश सहस्राणि, सच तेनोत्कृष्टसङ्खयेयकेन कल्पनया दशकपरिमाणेन उद्देशकः६ गुणकारेण हीन:- अनभ्यस्त इति सङ्खयेयगुणहीनः, असंखेज्जगुणहीणे व त्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च द्विशती, ततश्च लोकाकाशप्रदेशपरिमाणेनासङ्खयेयकेन कल्पनया / पुलाकादेः पर्यवयोगपञ्चाशत्परिमाणेन गुणकारेण गुणितो द्विशतिको राशिर्जायते दश सहस्राणि, सच तेन लोकाकाशप्रदेशपरिमाणासङ्खयेयकेन कल्पनया पञ्चाशत्परिमाणेन गुणकारेण हीन इत्यसङ्खयेयगुणहीन इति, अनंतगुणहीणेवत्ति किलैकस्य पुलाकस्य चरणपर्यवाग्रं कल्पनया सहस्रदशकं द्वितीयप्रतियोगिपुलाकचरणपर्यवाग्रं च शतम्, ततश्च सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण गुणितः शतिको राशिर्जायते दश सहस्राणि,स च तेन सर्वजीवानन्तकेन कल्पनया शतपरिमाणेन गुणकारेण हीन इत्यनन्तगुणहीनः, एवमभ्यधिकषट्स्थानकशब्दार्थोप्येभिरेव भागापहारगुणकारैर्व्याख्येयः, तथाहि- एकस्य पुलाकस्य कल्पनया दश सहस्राणि चरणपर्यवमानं तदन्यस्य नवशताधिकानि नव सहस्राणि, ततो द्वितीयापेक्षया प्रथमोऽनन्तभागाभ्यधिकः, तथा यस्य नव सहस्राण्यष्टौ च शतानि पर्यवाग्रं तस्मात्प्रथमोऽसङ्खयेयभागाधिकः, तथा तस्य नव सहस्राणि चरणपर्यवाग्रं तस्मात्प्रथमः सङ्ख्येयभागाधिकः, तथा यस्य चरणपर्यवाग्रं सहस्रमानंतदपेक्षया प्रथमः सङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रं द्विशती तदपेक्षयाऽऽद्योऽसङ्खयेयगुणाधिकः, तथा यस्य चरणपर्यवाग्रंशतमानंतदपेक्षयाऽऽद्योऽनन्त // 1498 // गुणाधिक इति / / 73 // पुलाए णं भंते! बउसस्से त्यादि, परट्ठाणसन्निगासेणं ति विजातीययोगमाश्रित्येत्यर्थः, विजातीयश्च पुलाकस्य बकुशादिः, तत्र पुलाको बकुशाद्धीनस्तथाविधविशुद्ध्यभावात्, कसायकुसीलेणं समं छट्ठाणवडिए जहेव सट्ठाणे Page #421 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1499 // 25 शतके उद्देशक: 6 सूत्रम् 765-768 पुलाकादेः पर्यवयोगकषायाः त्ति पुलाकः पुलाकापेक्षया यथाऽभिहितस्तथा कषायकुशीलापेक्षयाऽपि वाच्य इत्यर्थः, तत्र पुलाकः कषायकुशीलाद्धीनो वास्यादविशुद्धसंयमस्थानवृत्तित्वात्तुल्यो वा स्यात् समानसंयमस्थानवृत्तित्वाद्, अधिको वास्याच्छुद्धतरसंयमस्थानवृत्तित्वात्, यतः पुलाकस्य कषायकुशीलस्य च सर्वजघन्यानि संयमस्थानान्यधः, ततस्तौ युगपदसङ्खयेयानि गच्छतस्तुल्याध्यवसानत्वात्, ततः पुलाको व्यवच्छिद्यते हीनपरिणामत्वात्, व्यवच्छिन्ने च पुलाके कषायकुशील एकक एवासनायेयानि संयमस्थानानि गच्छति शुभतरपरिणामत्वात्, ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसङ्ख्येयानि संयमस्थानानि गच्छन्ति, ततश्च बकुशो व्यवच्छिद्यते, प्रतिसेवनाकुशीलकषायकुशीलावसङ्खयेयानि संयमस्थानानि गच्छतस्ततश्च प्रतिसेवनाकुशीलो व्यवच्छिद्यते, कषायकुशीलस्त्वसङ्खयेयानि संयमस्थानानि गच्छति, ततः सोऽपि व्यवच्छिद्यते, ततो निर्ग्रन्थस्नातकावेकं संयमस्थानं प्राप्नुत इति / नियंठस्स जहा बउसस्स त्ति पुलाको निर्ग्रन्थादनन्तगुणहीन इत्यर्थः / 74 // चिन्तितः पुलाकोऽवशेषैः सह, अथ बकुशश्चिन्त्यते बउसे ण मित्यादि, बकुशः पुलाकादनन्तगुणाभ्यधिक एव विशुद्धतरपरिणामत्वात्, बकुशात्तु हीनादिर्विचित्रपरिणामत्वात्, प्रतिसेवाकषायकुशीलाभ्यामपि हीनादिरेव, निर्ग्रन्थस्नातकाभ्यां तु हीन एवेति, बउसवत्तव्वया भाणियव्व त्ति प्रतिसेवाकुशीलस्तथा वाच्यो यथा बकुश इत्यर्थः / / 78 / / कषायकुशीलोऽपि बकुशवद्वाच्यः, केवलं पुलाकाकुशोऽभ्यधिक एवोक्तः सकषायस्तु षट्स्थानपतितोवाच्यो हीनादिरित्यर्थः, तत्परिणामस्य पुलाकापेक्षया हीनसमाधिकस्वभावत्वादिति // 79 // अथ पर्यवाधिकारात्तेषामेव जघन्यादिभेदानांपुलाकादिसम्बन्धिनामल्पत्वादि प्ररूपयन्नाह एएसि ण मित्यादि।। 82 // // 765 // योगद्वारे अयोगी वा होज्ज त्ति इहायोगी शैलेशीकरणे // 83 / / उपयोगद्वारं तु सुगमत्वान्न लिखितम् / / 766-767 // // 1499 // Page #422 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1500 // 25 शतके उद्देशक:६ सूत्रम् 769 पुलाकादेलेश्यापरि णामा: कषायद्वारे सकसाई होन्जत्ति पुलाकस्य कषायाणां क्षयस्योपशमस्य चाभावात् / / 86 // 'तिसु होमाणे इत्यादि, उपशमश्रेण्यां क्षपकश्रेण्यांवा सज्वलनक्रोध उपशान्ते क्षीणे वाशेषेषु त्रिषु, एवं माने विगते द्वयोर्मायायांतु विगतायां सूक्ष्मसम्परायगुणस्थानक एकत्र लोभे भवेदिति // 87 // // 768 // लेश्याद्वारे ८९पुलाएणं भंते! किंसलेस्से अलेस्से होजा?, गोयमा! सलेस्से होजाणो अलेस्से होजा, जइसलेस्से होजा सेणं भंते! कतिसु लेस्सासुहोजा?, गोयमा! तिसुविसुद्धलेस्सासुहोजा, तं० तेउलेस्साए पम्हले० सुक्कले०, एवं बउसस्सवि, एवंपडिसेवणा कुसीलेवि, 90 कसायकुसीले पुच्छा, गोयमा! सलेस्से होज्जा णो अलेस्से होज्जा, जड़ सलेस्से होजा से णं भंते! कतिसु लेसासु होला?, गोयमा! छसुलेसासु होजा, तं० कण्हलेस्साए जाव सुक्कले०,९१ नियंठेणंभंते! पुच्छा, गोयमा! सलेस्से होजाणो अलेस्से होजा, जइसलेसे हो० सेणं भंते! कतिसुलेस्सासु होजा?, गोयमा! एक्काए सुक्कलेस्साए होज्जा, 92 सिणाए पुच्छा, गोयमा! सलेस्से वा अलेस्से वा होजा, जइसलेस्से हो० सेणंभंते! कतिसुलेस्सासु होज्जा ? गोयमा! एगाए परमसुक्कलेस्साए होज्जा 19 // सूत्रम् 769 // 93 पुलाएणं भंते! किंवड्डमाणपरिणामे होज्जा हीयमाणपरिणामे होना अवट्ठियप०?, गोयमा! वडमाणप० वा होज्जा हीयमाणप० वा होज्जा अवट्ठियप० वा होजा, एवं जाव कसायकुसीले / 94 णियंठे णं पुच्छा, गोयमा! वड्डमाणप० हो० णो हीयमाणप० हो०, अवट्ठियपरिणामेवा होज्जा, एवं सिणाएवि॥९५ पुलाएणं भंते! केवइयं कालं वड्डमाणप० होजा?, गोयमा! ज० एक्कं समयं, उ० अं०, 96 केवतियं कालं हीयमाणपरिणामे होजा?, गोयमा! ज० एवं समयं, उक्को० अंतोमु०, 97 केवइयं कालं अवट्ठियप० होजा?, गोयमा! जहन्ने० एकं समयं उक्कोसेणं सत्त समया, एवं जाव कसायकुसीले। 98 नियंठे णं भंते! के० कालं वडमाणप० होजा?, गोयमा! ज० अंतो० उ०वि अंतो०, 99 के० कालं अवट्ठियप० होजा?,गोयमा! ज० एवं समयं, उ० अंतो०।१०० सिणाए // 1500 // Page #423 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1501 // 25 शतके उद्देशकः६ सूत्रम् 769-770 पलाकादेतेश्यापरिणामाः णं भंते! केवइयंकालं वड्डमाणप० होजा?,गोयमा! ज० अंतो०, उ०वि अंतो०, 101 केवइयं कालं अवट्ठियप० होजा?, गोयमा! ज० अं० उ० देसूणा पुव्वकोडी २०॥सूत्रम् 770 // तिसु विसुद्धलेसासु त्ति भावलेश्यापेक्षया प्रशस्तासु तिसृषु पुलाकादयस्त्रयो भवन्ति // 89 // कषायकुशीलस्तु षट्स्वपि॥ 90 // सकषायमेव आश्रित्य पुव्वपडिवन्नओ पुण अन्नयरीए उ लेसाए इत्येतदुक्तमिति संभाव्यते, एक्काए परमसुक्काए त्ति शुक्लध्यानतृतीयभेदावसरे या लेश्या सा परमशुक्लाऽन्यदा तु शुक्लैव, साऽपीतरजीवशुक्ललेश्यापेक्षया स्नातकस्य परमशुक्लेति // 91-92 // // 769 // परिणामद्वारे वड्डमाणपरिणामे इत्यादि, तत्र च वर्द्धमानः शुद्धरुत्कर्ष गच्छन् हीयमानस्त्वपकर्ष गच्छन्नवस्थितस्तु स्थिर इति, तत्र निर्ग्रन्थो हीयमानपरिणामो न भवति, तस्य परिणामहानौ कषायकुशीलव्यपदेशात्, स्नातकस्तु हानिकारणाभावान्न हीयमानपरिणामः स्यादिति // 93 // परिणामाधिकारादेवेदमाह पुलाए ण मित्यादि, तत्र पुलाको वर्द्धमानपरिणामकाले कषायविशेषेण बाधिते तस्मिंस्तस्यैकादिकं समयमनुभवतीत्यत उच्यते जघन्येनैकं समयमिति उक्कोसेणं अंतोमुहुत्तं तिल एतत्स्वभावत्वाद्वर्द्धमानपरिणामस्येति // 94 // एवं बकुशप्रतिसेवाकुशीलकषायकुशीलेष्वपि, नवरं बुकशादीनां जघन्यत Oएकसमयता मरणादपीष्टा, न पुनः पुलाकस्य, पुलाकत्वे मरणाभावात्, स हि मरणकाले कषायकुशीलत्वादिना परिणमति, यच्च प्राक् पुलाकस्य कालगमनं तद्भुतभावापेक्षयेति, निर्ग्रन्थो जघन्येनोत्कर्षेण चान्तर्मुहर्त वर्द्धमानपरिणामः स्यात्, केवल 0 पूर्वप्रतिपन्नः पुनरन्यतरस्यां लेश्यायां // 1501 // Page #424 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1502 // ज्ञानोत्पत्तौ परिणामान्तरभावात्, अवस्थितपरिणामः पुनर्निर्ग्रन्थस्य जघन्यत एकं समयं मरणात्स्यादिति // 97 / / सिणाए णं 25 शतके भंते! इत्यादि, स्नातको जघन्येतराभ्यामन्तर्मुहूर्तं वर्द्धमानपरिणामः, शैलेश्यां तस्यास्तत्प्रमाणत्वात्, अवस्थित उद्देशक:६ सूत्रम् परिणामकालोऽपि जघन्यतस्तस्यान्तर्मुहर्त्तम्, कथं?, उच्यते, यः स केवलज्ञानोत्पादानन्तरमन्तर्मुहूर्त्तमवस्थितपरिणामो 771-773 भूत्वा शैलेशी प्रतिपद्यते तदपेक्षयेति, उक्कोसेणं देसूणा पुव्वकोडी त्ति पूर्वकोट्यायुषः पुरुषस्य जन्मतो जघन्येन नवसु पुलाकादे बन्धवेदोवर्षेष्वतिगतेषु केवलज्ञानमुत्पद्यते ततोऽसौ तदूनां पूर्वकोटीमवस्थितपरिणामः शैलेशी यावद्विहरति, शैलेश्यां चल दीरणाः वर्द्धमानपरिणामः स्यादित्येवं देशोनामिति // 100-101 // // 770 // बन्धद्वारे 102 पुलाए णं भंते! कति कम्मपगडीओ बंधति?, गोयमा! आउयवजाओ सत्त कम्मप्पगडीओ बंधति।१०३ बउसे पुच्छा, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बंधति, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बंधइ, एवं पडिसेवणाकुसीलेवि, 104 कसायकुसीले पुच्छा, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा छव्विहबंधए वा, सत्त बंधमाणे आउयवज्जाओ सत्त कम्मप्पगडीओ बं०, अट्ठ बंधमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ बं०, छ बंधमाणे आउयमोहणिज्जवनाओ छक्कम्मप्पगडीओ बं०।१०५ नियंठे णं पुच्छा, गोयमा! एगं वेयणिज्नं कम्मं बं०।१०६ सिणाए पुच्छा, गोयमा! एगविहबंधए वा अबंधए वा, एगंबंधमाणे एगं वेयणिज्नं कम्मंबंधइ २१॥सूत्रम् 771 // 107 पुलाए णं भंते! कति कम्मप्पगडीओ वेदेइ?, गोयमा! नियमं अट्ठ कम्मप्पगडीओ वेदेइ, एवं जाव कसायकुसीले, 108 नियंठेणंपुच्छा, गोयमा! मोहणिज्जवजाओसत्त कम्मप्पगडीओ वेदेइ / 109 सिणाएणंपुच्छा, गोयमा! वेयणिज्जआउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेइ 22 ॥सूत्रम् 772 // // 1502 // Page #425 -------------------------------------------------------------------------- ________________ २५शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1503 // उद्देशकः 6 सूत्रम् 771-773 पुलाकादेबन्धवेदोदीरणा: 110 पुलाएणं भंते! कति कम्मप्पगडीओ उदीरेति?, गोयमा! आउयवेयणिज्जवजाओछ कम्मप्पगडीओ उदीरेइ।१११ बउसे पुच्छा, गोयमा! सत्तविहउदीरए वा अट्ठविहउ० वा छव्विहउ० वा, सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उ०, अट्ठ उदीरेमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उ, छ उदीरेमाणे आ०वे०वज्जाओ छ कम्मप्पगडीओ उ०, पडिसेवणाकुसीले एवं चेव, 112 कसायकुसीले णं पुच्छा, गो०! सत्तविहउदीरए वा अट्ठविहउ० वा छव्विहउ० वा पंचविहउ० वा, सत्त उदीरेमाणे आउयवजाओ सत्त कम्मप्पगडीओ उ०, अट्ठ उदीरेमाणे पडिपुन्नाओ अट्ठ कम्मप्पगडीओ उ०, छ उदीरेमाणे आ०वे०वजाओ छ कम्मप्पगडीओ उ०, पंच उदीरेमाणे आवे०मोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति / 113 नियंठे णं पुच्छा, गोयमा! पंचविहउदीरए वा दुविहउ० वा, पंच उदीरेमाणे आवेन्मोहणिज्जवजाओ पंच कम्मप्पगडीओ उदीरेति, दो उदीरेमाणे णामंच गोयं च उ०।११४ सिणाए पुच्छा, गोयमा! दुविहउदीरए वा अणुदीरए वा, दो उदीरेमाणे णामं च गोयं च उदीरेति 23 // सूत्रम् 773 // आउयवज्जाओ त्ति पुलाकस्यायुर्बन्धो नास्ति, तद्वन्धाध्यवसायस्थानानां तस्याभावादिति // 102 // बउसे इत्यादि, त्रिभागाद्यवशेषायुषो हि जीवा आयुर्बध्नन्तीति त्रिभागद्वयादौ तन्न बध्नन्तीतिकृत्वा बकुशादयः सप्तानामष्टानां वा कर्मणां बन्धका भवन्तीति // 103 / / छव्विहं बंधेमाणा इत्यादि, कषायकुशीलो हि सूक्ष्मसम्परायत्व आयुर्न बध्नाति, अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयंच बादरकषायोदयाभावान्न बध्नातीति शेषाः षडेवेति // 104 / / एगवेयणिज्जं ति निर्ग्रन्थो वेदनीयमेव बध्नाति, बन्धहेतुषु योगानामेव सद्भावात् // 105 / / अबंधए वत्ति अयोगी बन्धहेतूनां सर्वेषामभावादबन्धक एवेति // 106 // 771 // // 1503 // Page #426 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1504 // 25 शतके उद्देशक:६ सूत्रम् वेदनद्वारे मोहणिज्जवज्जाओ त्ति निर्ग्रन्थो हि मोहनीयंन वेदयति, तस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकस्य तु घातिकर्मणां क्षीणत्वावदनीयादीनामेव वेदनमत उच्यते वेयणिज्जे त्यादि // 108 // // 772 // उदीरणाद्वारे आउयवेयणिज्जवज्जाओत्ति, अयमर्थः- पुलाक आयुर्वेदनीयप्रकृतीर्नोदीरयति तथाविधाध्यवसायस्थानाभावात्, किन्तु पूर्वं त उदीर्य पुलाकतां गच्छति, एवमुत्तरत्रापि यो याः प्रकृती!दीरयति स ताः पूर्वमुदीर्य बकुशादितां प्राप्नोति, स्नातकः सयोग्यवस्थायां तु नामगोत्रयोरेवोदीरकः,आयुर्वेदनीये तु पूर्वोदीर्णे एव, अयोग्यवस्थायां त्वनुदीरक एवेति // 110 // // 773 / / उपसंपजहन्न त्तिद्वारम्,तत्रोपसम्पदुपसम्पत्तिःप्राप्ति: जहन्न त्ति हानं त्यागः, उपसम्पच्च हानं चोपसम्पद्धानम्, किं पुलाकत्वादि त्यक्त्वा किं सकषायत्वादिकमुपसम्पद्यत इत्यर्थः, तत्र 115 पुलाए णं भंते! पुलायत्तं जहमाणे किं जहति किं उवसंपज्जति?, गोयमा! पुलायत्तं जहति कसायकुसीलंवा अस्संजमंवा उवसंपजति, 116 बउसे णं भंते! बउसत्तं जहमाणे किं जहति किं उवसं०?, गोयमा! बउसत्तं जहति पडिसेवणाकुसीलं वा कसायकुसीलं वा असंजमं वा संजमासंजमंवा उवसं०, 117 पडि कुसीलेणं भंते! पडि० पुच्छा, गोयमा! पडि कुसीलत्तं जहति बउसंवा कसायकुसी वा अस्संजमंवा संयमासंयम वा उवसं०, 118 कसायकुसीले पुच्छा, गोयमा! कसायकुसीलत्तं जहति पुलायंवा बउसंवा पडिल्कुसीलं वाणियंठंवा अस्संजमंवा संयमासंयमंवा उवसं०, 119 णियंठे पुच्छा, गोयमा! नियंठत्तं जहति कसायकुसीलं वा सिणायं वा अस्संजमंवा उवसं०।१२० सिणाए पुच्छा, गोयमा! सिणायत्तं जहति सिद्धिगति उवसंपज्जति 24 // सूत्रम् 774 // 121 पुलाए णं भंते! किं सन्नोवउत्ते होज्जा नोसन्नोवउत्ते होजा?, गोयमा ! णोसन्नोवउत्ते वा होजा सन्नोवउत्ते वा होज्जा / 122 771-773 पुलाकादेबन्धवेदोदीरणाः सूत्रम् 774-776 पुलाकादेग्रहसंज्ञाहारेतराः // 150 // Page #427 -------------------------------------------------------------------------- ________________ २५शतके उद्देशकः 6 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1505 // सूत्रम् 774-776 पुलाकादेग्रहसंज्ञाहारेतरा: बउसे णं भंते! पुच्छा, गोयमा! सन्नोवउत्ते वा होज्जा नोसन्नोवउत्ते वा होज्जा, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे सिणाए य जहा पुलाए 25 // सूत्रम् 775 // 123 पुलाए णं भंते! किं आहारए होज्जा अणाहारए होजा?, गोयमा! आहारए होजाणो अणाहारए होजा, एवं जाव नियंठे। 124 सिणाए पुच्छा, गोयमा! आहारए वा होज्जा अणाहारए वा होज्जा 26 // सूत्रम् 776 // पुलाए ण मित्यादि, पुलाकः पुलाकत्वं त्यक्त्वा संयतः कषायकुशील एव भवति, तत्सदृशसंयमस्थानसद्भावात्, एवं यस्य यत्सदृशानि संयमस्थानानि सन्ति स तद्भावमुपसम्पद्यते मुक्त्वा कषायकुशीलादीन्, कषायकुशीलो हि विद्यमानस्वसशसंयमस्थानकान् पुलाकादिभावानुपसम्पद्यते, अविद्यमानसमानसंयमस्थानकंच निर्ग्रन्थभावम्, निर्ग्रन्थस्तु कषायित्वं वा स्नातकत्वं वा याति, स्नातकस्तु सिद्ध्यत्येवेति // 115 / / निर्ग्रन्थसूत्रे कसायकुसीलं वा सिणायं वा इह भावप्रत्ययलोपात् कषायकुशीलत्वमित्यादिदृश्यम्, एवं पूर्वसूत्रेष्वपि, तत्रोपशमनिर्ग्रन्थः श्रेणीतः प्रच्यवमानः सकषायो भवति, श्रेणीमस्तके तु मृतोऽसौ देवत्वेनोत्पन्नोऽसंयतो, भवति नो संयतासंयतो देवत्वे तदभावात्, यद्यपि च श्रेणीपतितोऽसौ संयतासंयतोऽपि भवति तथाऽपि नासाविहोक्तः, अनन्तरं तदभावादिति // 119 // // 774 // | सज्ञाद्वारे सन्नोवउत्तेत्ति, इह सज्ञाऽऽहारादिसज्ञा तत्रोपयुक्तः कथञ्चिदाहाराद्यभिष्वङ्गवान् सज्ञोपयुक्तः, नोसज्ञोपयुक्तस्त्वाहाराद्युपभोगेऽपि तत्रानभिष्वक्तः, तत्र पुलाकनिर्ग्रन्थस्नातका नोसज्ञोपयुक्ता भवन्ति, आहारादिष्वनभिष्वङ्गात्, ननु निर्ग्रन्थस्नातकावेवं युक्तौ वीतरागत्वात्, न तु पुलाकः सरागत्वात्, नैवम्, न हि सरागत्वे निरभिष्वङ्गता सर्वथा नास्तीति वक्तुं शक्यते, बकुशादीनां सरागत्वेऽपि निःसङ्गताया अपि प्रतिपादितत्वात्, चूर्णिकारस्त्वाह नोसन्ना नाणसन्न त्ति, तत्र च // 1505 // Page #428 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1506 // 25 शतके उद्देशक: 6 सूत्रम् 777-778 पुलाकादेर्भवाकर्षों पुलाकनिर्ग्रन्थस्नातकाः नोसज्ञोपयुक्ताः, ज्ञानप्रधानोपयोगवन्तो न पुनराहारादिसज्ञोपयुक्ताः, बकुशादयस्तूभयथाऽपि, तथाविधसंयमस्थानसद्भावादिति // 121 // // 775 // आहारकद्वारे आहारए होज्ज त्ति पुलाकादेर्निर्ग्रन्थान्तस्य विग्रहगत्यादीनामनाहारकत्वकारणानामभावादाहारकत्वमेव / / 123 / / सिणाए इत्यादि, स्नातकः केवलिसमुद्धाते तृतीयचतुर्थपञ्चमसमयेषु अयोग्यवस्थायांचानाहारकः स्यात्, ततोऽन्यत्र पुनहारक इति // 124 // // 776 // भवद्वारे 125 पुलाए णं भंते! कति भवगहणाई होजा?, गोयमा! जहन्नेणं एवं उक्कोसेणं तिन्नि / 126 बउसे पुच्छा, गोयमा! जह० एवं उक्कोसेणं अट्ठ, एवं पडिसेवणाकुसीलेवि, एवं कसायकुसीलेवि, नियंठे जहा पुलाए। 127 सिणाए पुच्छा, गोयमा! एवं 27 // सूत्रम् 777 // 128 पुलागस्सणं भंते! एगभवग्गहणीया केवतिया आगरिसा प०?, गोयमा! ज० एक्को, उ० तिन्नि / 129 बउसस्सणं पुच्छा, गोयमा! ज० एक्को, उ० सतग्गसो, एवं पडि कुसीलेवि, कल्कुसीलेवि।१३० णियंठस्स णं पुच्छा, गोयमा! ज० एक्को, उ० दोन्नि / 131 सिणायस्सणं पुच्छा, गोयमा! एक्को // 132 पुलागस्सणं भंते! नाणाभवग्गहणिया के० आगरिसा प०?, गोयमा! ज० दोन्नि, उ० सत्त / 133 बउसस्स पुच्छा, गोयमा! ज० दोन्नि, उ० सहस्सग्गसो, एवं जाव कसायकुसीलस्स। 134 नियंठस्स णं पुच्छा, गोयमा! ज० दोन्नि, उ० पंच / 135 सिणायस्स पुच्छा, गोयमा! नत्थि एक्कोवि २८॥सूत्रम् 778 // / पुलाए ण मित्यादि, पुलाको जघन्यत एकस्मिन् भवग्रहणे भूत्वा कषायकुशीलत्वादिकं संयतत्वान्तरमेकशोऽनेकशो वा तत्रैव भवे भवान्तरे वाऽवाप्य सिद्ध्यति, उत्कृष्टतस्तु देवादिभवान्तरितान् त्रीन् भवान् पुलाकत्वमवाप्नोति // 125 // 'बउसे' // 1506 // Page #429 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1507 // 777-778 पुलाकादेर्भवाकर्षों त्यादि, इह कश्चिदेकत्र भवे बकुशत्वमवाप्य कषायकुशीलत्वादि च सिद्ध्यति, कश्चित्त्वेकत्रैव बकुशत्वमवाप्य भवान्तरे / 25 शतके तदनवाप्यैव सिद्ध्यतीत्यत उच्यते जहन्नेणं एक्कं भवग्गहणं ति, उक्कोसेणं अट्ठति किलाष्टौ भवग्रहणान्युत्कृष्टतया चरणमात्र उद्देशकः६ सूत्रम् मवाप्यते, तत्र कश्चित्तान्यष्टौ बकुशतया पर्यन्तिमभवे सकषायत्वादियुक्तया, कश्चित्तु प्रतिभवं प्रतिसेवाकुशीलत्वादियुक्तया पूरयतीत्यत उच्यते उक्कोसेणं अट्ठत्ति // 126 / / / / 777 // अथाकर्षद्वारम्, तत्राकर्षणमाकर्षश्चारित्रस्य प्राप्तिरिति / एगभवग्गहणिय त्ति एकभवग्रहणे ये भवन्ति सयग्गसो त्ति शतपरिमाणेनेत्यर्थः, शतपृथक्त्वमिति भावना, उक्तञ्च तिण्ह सहस्सपुहत्तं सयपुहुत्तं च होति विरईए।त्ति / उक्कोसेणं दोन्नि त्ति एकत्र भवे वारद्वयमुपश्रेणिकरणादुपशमनिर्ग्रन्थत्वस्य द्वावाकर्षाविति // 128-130 // पुलागस्से त्यादौ नाणाभवग्गहणिय त्ति नानाप्रकारेषु भवग्रहणेषु ये भवन्तीत्यर्थः, जहन्नेणं दोन्नि त्ति एक आकर्ष एकत्र भवे द्वितीयोऽन्यत्रेत्येवमनेकत्र भव आकर्षों स्याताम्, उक्कोसेणं सत्त त्ति पुलाकत्वमुत्कर्षतस्त्रिषु भवेषु स्यादेकत्र च तदुत्कर्षतो वारत्रयं भवति ततश्च प्रथमभव एक आकर्षोऽन्यत्र च भवद्वये त्रयस्त्रय इत्यादिभिर्विकल्पैः सप्त ते भवन्तीति // 132 / / बउसे त्यादि, उक्कोसेणं सहस्सग्गसो त्ति बकुशस्याष्टौ भवग्रहणान्युत्कर्षत उक्तानि, एकत्र च भवग्रहणे उत्कर्षत आकर्षाणांशतपृथक्त्वमुक्तम्, तत्र च यदाऽष्टास्वपिन भवग्रहणेषूत्कर्षतो नव प्रत्येकमाकर्षशतानि तदा नवानांशतानामष्टाभिर्गुणनात्सप्त सहस्राणि शतद्वयाधिकानि भवन्तीति / 133 // नियंठस्से त्यादौ उक्कोसेणं पंचत्ति निर्ग्रन्थस्योत्कर्षतस्त्रीणि भवग्रहणान्युक्तानि, एकत्र च भवे द्वावाकर्षावित्येवमेकत्र // 1507 // द्वावन्यत्र च द्वावपरत्र चैकं क्षपकनिर्ग्रन्थत्वाकर्ष कृत्वा सिद्ध्यतीति कृत्वोच्यते पञ्चेति // 134 // / // 778 // कालद्वारे ॐ त्रयाणां सहस्रपृथक्त्वं विरतेः पुनः शतपृथक्त्वं भवति / Page #430 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1508 // 136 पुलाए णं भंते! कालओ केवचिरं होइ?, गोयमा! ज० अंतो० उ०वि अंतो०।१३७ बउसे पुच्छा, गोयमा! ज० एवं समयं, 25 शतके उ० देसूणा पुव्वकोडी, एवं पडिसेवणाकुसीलेवि कसायकुसीलेवि। 138 नियंठे पुच्छा, गोयमा! ज० एक्कं समयं, उ० अंतो०। उद्देशकः६ सूत्रम् 139 सिणाए पुच्छा, गोयमा! ज० अंतो०, उ० देसूणा पुव्वकोडी॥१४० पुलायाणं भंते! कालओ के होइ?, गोयमा! ज० एक्वं 779-780 समयं, उ० अंतो०।१४१ बउसे णं पुच्छा, गोयमा! सव्वद्धं, एवं जाव कसायकुसीला, नियंठा जहा पुलागा, सिणाया जहा बउसा पुलाकादि कालान्तरे 29 // सूत्रम् 779 // 142 पुलागस्स णं भंते! के० कालं अंतर होइ?, गोयमा! ज० अंतो० उ० अणंतं कालं अणंताओ ओसप्पिणिउस्सप्पिणीओ कालओ खेत्तओ अवडपोग्गलपरियटुंदेसूणं, एवं जाव नियंठस्स। 143 सिणायस्स पुच्छा, गोयमा! नत्थि अंतरं / / 144 पुलायाणं भंते! के० कालं अंतरं होइ?, गोयमा! ज० एवं समयं, उ० संखेज्जाईवासाई।१४५ बउसाणं भंते! पुच्छा, गोयमा! नत्थि अंतरं, एवं जाव कसायकुसीलाणं। 146 नियंठाणं पुच्छा, गोयमा! ज० एवं स०, उ० छम्मासा, सिणायाणंजहा बउसाणं ३०॥सूत्रम् 780 // पुलाए ण मित्यादौ, जहन्नेणं अंतोमुहुत्तं ति पुलाकत्वं प्रतिपन्नोऽन्तर्मुहूर्तापरिपूर्ती पुलाको न म्रियते नापि प्रतिपततीतिकृत्वा जघन्यतोऽन्तर्मुहूर्त्तमित्युच्यते,उत्कर्षतोऽप्यन्तर्मुहूर्तमेतत्प्रमाणत्वादेतत्स्वभावस्येति // 136 / / बउसे इत्यादि, जहन्नेणमेक्कं समयं / ति बकुशस्य चरणप्रतिपत्त्यनन्तरमय एव मरणसम्भवादिति, उक्कोसेणं देसूणा पुव्वकोडि त्ति पूर्वकोट्यायुषोऽष्टवर्षान्ते चरणप्रतिपत्ताविति // 137 // नियंठेण मित्यादौ जहन्नेणं एक्कं समयं ति उपशान्तमोहस्य प्रथमसमयसमनन्तरमेव मरणसम्भवात्, उक्कोसेणं अंतोमुहत्तं त्ति निर्ग्रन्थाद्धाया एतत्प्रमाणत्वादिति // 138 // सिणाये त्यादौ जहन्नेणं अंतोमुहत्तं ति आयुष्कान्तिमेऽन्तर्मुहूर्तेल केवलोत्पत्तावन्तर्मुहूर्त जघन्यतः स्नातककालः स्यादिति // 139 // पुलाकादीनामेकत्वेन कालमानमुक्तमथ पृथक्त्वेनाह Page #431 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1509 // 25 शतके उद्देशकः 6 सूत्रम् 779-780 पुलाकादि कालान्तरे सूत्रम् 781 पुलाकादे:समुद्धातक्षेत्रावगाहभावा: पुलाया ण मित्यादि, जहन्नेणं एक्कं समयं ति, कथं?, एकस्य पुलाकस्य योऽन्तर्मुहूर्त्तकालस्तस्यान्त्यसमयेऽन्यः पुलाकत्वं प्रतिपन्न इत्येवंजघन्यत्वविवक्षायांद्वयोः पुलाकयोरेकत्र समये सद्भावो द्वित्वे च जघन्यं पृथक्त्वं भवतीति / उक्कोसेणं अंतोमुहत्तं ति यद्यपि पुलाका उत्कर्षत एकदा सहस्रपृथक्त्वपरिमाणाः प्राप्यन्ते तथाऽप्यन्तर्मुहूर्त्तत्वात्तदद्धाया बहुत्वेऽपि तेषामन्तर्मुहूर्तमेव तत्कालः, केवलंबहूनां स्थितौ यदन्तर्मुहूर्त तदेकपुलाकस्थित्यन्तर्मुहूर्तान्महत्तरमित्यवसेयम्, बकुशादीनां तु स्थितिकालः सर्वाद्धा, प्रत्येकं तेषां बहुस्थितिकत्वादिति // 140 // नियंठा जहा पुलायत्ति ते चैवं-जघन्यत एकंसमयमुत्कर्षतोऽन्तर्मुहूर्त्तमिति॥ 141 // // 779 // __ अन्तरद्वारे पुलागस्सण मित्यादि, तत्र पुलाकः पुलाको भूत्वा कियता कालेन पुलाकत्वमापद्यते?,उच्यते, जघन्यतोऽन्तमुहूर्त स्थित्वा पुनः पुलाक एव भवति, उत्कर्षतः पुनरनन्तेन कालेन पुलाकत्वमाप्नोति, कालानन्त्यमेव कालतो नियमयन्नाह अणंताओ इत्यादि, इदमेव क्षेत्रतोऽपि नियमन्नाह खेत्तओ इति, सचानन्तः कालः क्षेत्रतो मीयमानः किंमानः? इत्याह अवड्ड मित्यादि तत्र पुद्गलपरावर्त एवं श्रूयते-किल केनापि प्राणिना प्रतिप्रदेशं म्रियमाणेन मरणैर्यावता कालेन लोकः समस्तोऽपि व्याप्यते तावता क्षेत्रतः पुद्गलपरावर्तो भवति, स च परिपूर्णोऽपि स्यादत आह अपार्द्धं अपगतार्द्धम मात्रमित्यर्थः, अपार्टोऽप्यर्द्धतः पूर्णः स्यादत आह देसूणं ति देशेन- भागेन न्यूनमिति // 142 / / सिणायस्स नत्थि अंतरं ति प्रतिपाताभावात् / / 143 / / एकत्वापेक्षया पुलाकत्वादीनामन्तरमुक्तमथ पृथक्त्वापेक्षया तदेवाह पुलायाण मित्यादि, व्यक्तम् // 144 / / / 780 // समुद्धातद्वारे 147 पुलागस्सणं भंते! कति समुग्घाया पन्नत्ता?, गोयमा! तिन्नि समुग्घाया प०, तं० वेयणासमुग्घाए कसायस० मारणंतियस०, // 1509 // सो . Page #432 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1510 // 25 शतके उद्देशकः 6 सूत्रम् 781-784 पुलाकादेःसमुद्धातक्षेत्रावगाहभावाः 148 बउसस्सणं भंते! पुच्छा, गोयमा! पंच समुग्घाया प०, तं० वेयणासमुग्घाए जाव तेयास०, एवं पडिसेवणाकुसीलेवि, 149 कसायकुसीलस्स पुच्छा, गोयमा! छ समुग्घाया प०, तं० वेयणास० जाव आहारस०, 150 नियंठस्स णं पुच्छा, गोयमा! नत्थि एकोवि, 151 सिणायस्स पुच्छा, गोयमा! एगे केवलिसमुग्घाए प०३१॥ सूत्रम् 781 // 152 पुलाए णं भंते! लोगस्स किं संखेजइभागे होज्जा 1 असंखेज्जइभागे होज्जा 2 संखेजेसु भागेसु होज्जा 3 असंखेजेसु भागेसु होज्जा 4 सव्वलोए होज्जा 5?, गोयमा! णो संखेजइभागे होज्जा असंखेज्जइभागे होजा णो संखेजेसु भागेसु होज्जा णो असंखेन्जेसु भागेसु होजाणोसव्वलोए होजा, एवंजाव नियंठे। 153 सिणाएणंपुच्छा, गोयमा! णो संखेज्जइभागे होज्जा असंखेजइभागे होज्जा णो संखेजेसु भागेसु होज्जा असंखेजेसुभागेसु होजा सव्वलोए वा होज्जा 32 // सूत्रम् 782 // 154 पुलाए णं भंते! लोगस्स किं संखेजइभागं फुसइ असंखेज्जइभागं फुसइ?, एवं जहा ओगाहणा भणिया तहा फुसणावि भाणियव्वा जाव सिणाए 33 // सूत्रम् 783 // 155 पुलाए णं भंते! कतरंमि भावे होजा?, गो०! खओवसमिए भावे होज्जा, एवं जाव कसायकुसीले। 156 नियंठे पुच्छा, गोयमा! उवसमिए वा भावे होज्जा खइए वा भावे होजा। 157 सिणाए पुच्छा, गो०! खाइए भावे होज्जा 34 // सूत्रम् 784 // कसायसमुग्घाए त्ति चारित्रवतां संज्वलनकषायोदयसम्भवेन कषायसमुद्धातो भवतीति, मारणंतियसमुग्घाए त्ति, इह पुलाकस्य मरणाभावेऽपि मारणान्तिकसमुद्धातो न विरुद्धः समुद्धातान्निवृत्तस्य कषायकुशीलत्वादिपरिणामे सति मरणभावात् // 147 // नियंठस्स नत्थि एक्कोवि त्ति तथास्वभावत्वादिति / / 150 // // 781 // 0 पुलाकत्वादिनिबन्धनानां चारित्रमोहक्षयोपशमादीनामेव विवक्षणात् नात्रौदयिकपारिणामिकाद्यनुक्तौ क्षतिः। // 1510 // Page #433 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1511 // 25 शतके उद्देशकः६ सूत्रम् 781-784 पुलाकादेःसमुद्धातक्षेत्रावगाहभावाः सूत्रम् 785 पुलाकादेः संख्या अथ क्षेत्रद्वारम्, तत्र क्षेत्रं- अवगाहनाक्षेत्रम्, तत्र असंखेज्जइभागे होज्जत्ति पुलाकशरीरस्य लोकासङ्खयेयभागमात्रावगाहित्वात् // 152 // सिणाए ण मित्यादि, असंखेज्जइभागे होज्ज त्ति शरीरस्थो दण्डकपाटकरणकाले च लोकासङ्खयेयभागवृत्तिः केवलिशरीरादीनां तावन्मात्रत्वात्, असंखेजेसु भागेसु होज्ज त्ति मथिकरणकाले बहोर्लोकस्य व्याप्तत्वेन स्तोकस्य चाव्याप्ततयोक्तत्वाल्लोकस्यासङ्खयेयेषु भागेषु स्नातको वर्त्तते, लोकापूरणे च सर्वलोके वर्त्तते इति // 153 / / / / 782 // स्पर्शनाद्वारे-स्पर्शना क्षेत्रवन्नवरं क्षेत्रं अवगाढमात्रं स्पर्शना त्ववगाढस्य तत्पार्श्ववर्तिनश्चेति विशेषः // 154 / / / / 783 / / भावद्वारं च व्यक्तमेव / / 155 - 157 / / 784 // परिमाणद्वारे च 158 पुलायाणं भंते! एगसमएणं केवतिया होजा? गोयमा! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अत्थि जहन्नेणं एक्कोवा दो वा तिन्नि वा उक्कोसेणं सयपुहत्तं, पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्कोवादोवा तिन्निवा, उ० सहस्सपुहत्तं / 159 बउसा णं भंते! एगसमएणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अस्थि ज० एक्को वा दो वा तिन्निवा, उ० सयपुहत्तं, पुव्वपडिवन्नए पडुच्च ज० कोडिसयपुहुत्तं, उ०वि कोडि०, एवं पडिसेवणाकुसीलेवि / 160 कसायकुसीलाणं पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्को वा दो वा तिन्नि वा, उ० सहस्सपुहुत्तं, पुव्वपडिवन्नए पडुच्च ज० कोडिसहस्सपुहुत्तं, उ०वि कोडि०।१६१ नियंठाणं पुच्छा, गोयमा! पडिवज्जमाणए पडुच्च 0 यद्यपि भाषापुद्गलैर्लोकव्याप्तिर्भाषाभागैः संख्येयैः संख्येयेषु लोकभागेषु अस्ति ततः अत्रापि समुद्धाते स्नातकस्य संख्येयानां भागानां पूरणं स्यात् परं तत्र वासकत्वात् पूर्णत्वाच्च वास्यद्रव्यैर्लोकस्य युक्तं लोकपूरणादर्वाग् लोकसंख्येयभागानां पूरणं न चैवमत्र वासकत्वं वास्यद्रव्यपूर्णत्वं वा तेनासंख्येयेषु सर्वलोके चेति भङ्गद्वयमेव, न चात्र मथिषट्कम्, मथिकाले चासंख्येया एव भागा व्याप्यन्ते ततः, अत एव जैनसमुद्धातवत् भाषाद्रव्येण लोकापूर्त्तिर्नेष्टा / // 1511 // Page #434 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1512 // संख्या सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्को वा दो वा तिन्नि वा, उ० बावटुं सतं, अट्ठसयं खवगाणं चउप्पन्नं उवसामगाणं, 25 शतके पुव्वपडिवन्नए पडुच्च सिय अत्थि सिय नत्थि, जइ अस्थि ज० एक्को वा दो वा तिन्नि वा, उ० सयपुहुत्तं / 162 सिणायाणं पुच्छा, उद्देशक:६ सूत्रम् 785 गोयमा! पडिवजमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० एक्कोवा दो वा तिन्निवा, उ० अट्ठसतं, पुव्वपडिवन्नए पडुच्च पुलाकादेः ज० कोडिपुहुत्तं उ०वि कोडिपुहुत्तं // 163 एएसिणं भंते! पुलागबकुसपडिसेवणाकुसीलकसायकुसीलनियंठसिणायाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा नियंठा पुलागा संखेज्जगुणा सिणाया संखे० बउसा संखेजगुणा पडिसेवणाकुसीला संखे० कसायकुसीला संखे०। सेवं भंते! रति जाव विहरति ॥सूत्रम् ७८५॥पंचवीसमसयस्स छट्ठो उद्देसओ सम्मत्तो // 25-6 // पुलाया ण मित्यादि, ननु सर्वसंयतानां कोटीसहस्रपृथक्त्वं श्रूयते, इह तु केवलानामेव कषायकुशीलानां तदुक्तं ततः पुलाकादिमानानि ततोऽतिरिच्यन्त इति कथं न विरोधः?, उच्यते, कषायकुशीलानां यत् कोटीसहस्रपृथक्त्वं तद्विवादि कोटीसहस्ररूपंकल्पयित्वा पुलाकबकुशादिसङ्ख्या तत्र प्रवेश्यते ततः समस्तसंयतमानं यदुक्तं तन्नातिरिच्यत इति // 158 // अल्पबहुत्वद्वारे सव्वत्थोवा नियंठत्ति तेषामुत्कर्षतोऽपि शतपृथक्त्वसङ्ख्यत्वात्, पुलागा संखेज्जगुणत्ति तेषामुत्कर्षतः सहस्रपृथक्त्वसङ्ख्यत्वात्, सिणाया संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीपृथक्त्वमानत्वात्, बउसा संखेज्जगुण त्ति तेषामुत्कर्षतः कोटीशतपृथक्त्वमानत्वात्, पडिसेवणाकुसीला संखेज्जगुण त्ति, कथमेतत् तेषामप्युत्कर्षतः कोटीशतपृथक्त्वमानतयोक्त्वात्?, सत्यम्, किन्तु बकुशानां यत्कोटीशतपृथक्त्वं तहित्रादिकोटीशतमानं प्रतिसेविनां तु कोटीशतपृथक्त्वं चतुःषट्कोटीशतमानमिति // 1512 // न विरोधः, कषायिणां तु सङ्गयातगुणत्वं व्यक्तमेवोत्कर्षतः कोटीसहस्रपृथक्त्वमानतया तेषामुक्तत्वादिति // 163 / / / / ७८५॥पञ्चविंशतितमशते षष्ठः // 25-6 // Page #435 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1513 // 25 शतके उद्देशकः 7 सूत्रम् 786 सामायिकादिस्वरूपं ॥पञ्चविंशशतके सप्तमोद्देशकः॥ षष्ठोद्देशके संयतानां स्वरूपमुक्तम्, सप्तमेऽपि तदेवोच्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं कइ णं भंते! इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तं - १कति णं भंते! संजया पन्नत्ता?, गोयमा! पंच संजया पं०, तं० सामाइयसंजए छेदोवट्ठावणियसंजए परिहारविसुद्धियसंजए सुहमसंपरायसंजए अहक्खायसंजए, २सामाइयसंजएणंभंते! कतिविहे पन्नत्ते?, गोयमा! दुविहे पन्नत्ते, तंजहा-इत्तरिए य आवकहिए य, 3 छेओवट्ठावणियसंजएणंपुच्छा, गोयमा! दुविहे प०, तं० सातियारे य निरतियारे य, 4 परिहारविसुद्धियसंजए पुच्छा, गोयमा! दुविहे पं०, तं०५ णिव्विसमाणए य निविट्ठकाइए य, सुहुमसंपरागपुच्छा, गोयमा! दुविहे पं०, तं० संकिलिस्समाणएय विसुद्धमाणए य, 6 अहक्खायसंजए पुच्छा, गोयमा! दुविहे पं०, तं० छउमत्थे य केवली य / सामाइयंमि उ कए चाउज्जामं अणुत्तरं धम्मं / तिविहेणं फासयंतोसामाइयसंजओस खलु॥१॥छेत्तूण उ परियागं पोराणंजो ठवेइ अप्पाणं। धम्मंमिपंचजामे छेदोवट्ठावणोस खलु ॥२॥परिहरइ जो विसुद्धं तुपंचयामं अणुत्तरं धम्मं / तिविहेणं फासयंतो परिहारियसंजओसखलु ॥३॥लोभाणु वेययंतो जो खलु उवसामओ व खवओ वा / सो सुहुमसंपराओ अहखाया ऊणओ किंचि // 4 // उवसंते खीणमि व जरो खलु कम्मंमि मोहणिज्जंमि। छउमत्थो व जिणो वा अहखाओ संजओस खलु // 5 // सूत्रम् 786 // कतिणंभंते! इत्यादि, सामाइयसंजए त्ति सामायिकं नाम चारित्रविशेषस्तत्प्रधानस्तेन वासंयतःसामायिकसंयतः, एवमन्येऽपि // 1 // इत्तरिए यत्ति इत्वरस्य भाविव्यपदेशान्तरत्वेनाल्पकालिकस्य सामायिकस्यास्तित्वादित्वरिकः,सचारोपयिष्यमाणमहाव्रतःप्रथमपश्चिमतीर्थकरसाधुः, आवकहिए यत्तियावत्कथिकस्य-भाविव्यपदेशान्तराभावाद्यावजीविकस्यसामायिक // 1513 // Page #436 -------------------------------------------------------------------------- ________________ 25 शतके उद्देशक:७ सूत्रम् 786 सामायिकादिस्वरूपं सूत्रम् 787 सामायिकादेःवेदादि पुलाकादि श्रीभगवत्यङ्गस्यास्तित्वाधावत्कथिकः, स च मध्यमजिनमहाविदेहजिनसम्बन्धी साधुः // 2 // साइयारे य त्ति सातिचारस्य यदारोप्यते श्रीअभय तत्सातिचारमेव छेदोपस्थापनीयम्, तद्योगात्साधुरपिसातिचार एव, एवं निरतिचारच्छेदोपस्थापनीययोगानिरतिचारःसच वृत्तियुतम् भाग-३ शैक्षकस्य पार्श्वनाथतीर्थान्महावीरतीर्थसङ्कान्तौ वा, छेदोपस्थापनीयसाधुश्च प्रथमपश्चिमतीर्थयोरेव भवतीति // 3 // // 1514 // णिव्विसमाणए यत्ति परिहारिकतपस्तपस्यन् निविट्ठकाइए य त्ति निर्विशमानकानुचरक इत्यर्थः // 4 // संकिलिस्समाणए त्ति उपशमश्रेणीतः प्रच्यवमान: विसुद्धमाणए य त्ति उपशमश्रेणी क्षपक श्रेणी वा समारोहन् // 5 // छउमत्थे य केवली य त्ति व्यक्तम् ॥अथ सामायिकसंयतादीनां स्वरूपंगाथाभिराह सामाइयंमि उगाहा, सामायिक एव प्रतिपन्ने न तु छेदोपस्थापनीयादौ चतुर्यामं चतुर्महाव्रतं अनुत्तरं धर्मं श्रमणधर्ममित्यर्थः त्रिविधेन मनःप्रभृतिना फासयंतो त्ति स्पृशन् पालयन् यो वर्तत इति शेषः सामायिकसंयतः सः खलु निश्चितमित्यर्थः,अनया च गाथया यावत्कथिकसामायिकसंयत उक्तः, इत्वरसामायिकसंयतस्तु स्वयं वाच्यः॥१॥छेत्तूण गाहा, कण्ठ्या , नवरं छेदोवट्ठावणे त्ति छेदेन पूर्वपर्यायच्छेदेनोपस्थानं व्रतेषु यत्र तच्छेदोपस्थानं तद्योगाच्छेदोपस्थापनः, अनया च गाथया सातिचार इतरश्च द्वितीयसंयत उक्तः॥२॥ परिहरइ गाहा, परिहरति निर्विशमानकादिभेदंतप आसेवते यःसाधुः, किं कुर्वन्? इत्याह विशुद्धमेव पञ्चयाम मनुत्तरं धर्मं त्रिविधेन स्पृशन्, परिहारिकसंयतः सखल्विति, पञ्चयाममित्यनेन च प्रथमचरमतीर्थयोरेव तत्सत्तामाह ॥३॥लोभाणु गाहा, 'लोभाणून्' लोभलक्षणकषायसूक्ष्मकिट्टिका वेदयन् यो वर्त्तत इति, शेषं कण्ठ्यम्॥४॥ उवसंते गाहा, अयमर्थः- उपशान्ते मोहनीये कर्मणि क्षीणे वा यश्छद्मस्थो जिनो वा वर्त्तते स यथाख्यातसंयतः खल्विति // 5 // // 6 // // 786 // वेदद्वारे 7 सामाइयसंजएणं भंते! किं सवेदए होजा अवेदए होजा?, गोयमा! सवेदए वा होज्जा अवेदए वा होज्जा, जइ सवेदए एवं जहा // 1514 // Page #437 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1515 // 25 शतके उद्देशक:७ सूत्रम् 787-788 सामायिकादेवेदादि पुलाकादि कसायकुसीले तहेव निरवसेसं, एवं छेदोवट्ठावणियसंजएवि, परिहारविसुद्धियसंजओ जहा पुलाओ, सुहमसंपरायसंजओ अहक्खायसंजओ यजहा नियंठो 218 सामाइयसंजएणं भंते! किं सरागे होज्जा वीयरागे होजा?, गोयमा! सरागे होज्जा नो वीयरागे होजा, एवं सुहमसंपरायसंजए, अहक्खायसंजए जहा नियंठे ३॥९सामाइयसंजमेणं भंते! किं ठियकप्पे होज्जा अट्ठियकप्पे होजा?, गोयमा! ठियकप्पे वा होज्जा अट्ठियकप्पे वा होज्जा, 10 छेदोवट्ठावणियसंजए पुच्छा, गोयमा! ठियकप्पे होजा नो अट्ठियकप्पे होज्जा, एवं परिहारविसुद्धियसंजएवि, सेसा जहा सामाइयसंजए। 11 सामाइयसंजए णं भंते! किं जिणकप्पे होज्जा थेरकप्पे वा होज्जा कप्पातीते वा होजा?, गोयमा! जिणकप्पेवा हो० जहा कसायकुसीले तहेव निरवसेसं, छेदोवट्ठावणिओ परिहारविसुद्धिओ यजहा बउसो, सेसा जहा नियंठे 4 // सूत्रम् 787 // 12 सामाइयसंजएणं भंते! किं पुलाए होज्जा बउसे जाव सिणाए होजा?, गोयमा! पुलाए वा होज्जा बउसे जाव कसायकुसीले वा होजा नो नियंठे होजा नो सिणाए होजा, एवं छेदोवट्ठावणिएवि, 13 परिहारविसुद्धियसंजएणं भंते! पुच्छा, गोयमा! नोपुलाए नो बउसे नो पडिसेवणाकुसीले होजाक कुसीले होजा नो नियंठे होज्जा नो सिणाए होजा, एवं सुहुमसंपराएवि, 14 अहक्खायसंजए पुच्छा, गोयमा! नो पुलाए होजा जाव नो क०कुसीले होज्जा नियंठे वा होजा सिणाए वा हो०५॥१५ सामाइयसंजएणं भंते! किं पडिसेवए हो० अपडिसेवए होजा?, गोयमा! पडि० वा होज्जा अपडि० वा होजा, जइ पडि० होजा किं मूलगुणपडि० होजा सेसं जहा पुलागस्स, जहा सामाइयसंजए एवं छेदोवट्ठावणिएवि, 16 परिहारविसुद्धियसंजए पुच्छा, गोयमा! नोपडिसेवए होजा अपडि० होज्जा एवं जाव अहक्खायसंजए६॥१७ सामाइयसंजएणं भंते! कतिसुनाणेसुहोजा?, गोयमा! दोसुवा तिसुवा चउसुवा नाणेसु होजा, एवं जहा कसायकुसीलस्सतहेव चत्तारि नाणाई भयणाए, एवंजाव सुहमसंपराए, अहक्खायसंजयस्स पंच नाणाई भयणाए // 1515 // Page #438 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1516 // 25 शतके उद्देशकः 7 सूत्रम् 787-788 सामायिकादेवेदादि पुलाकादि जहा नाणुद्देसए। 18 सा०संजए णं भंते! केवतियं सुयं अहिज्जेज्जा?, गोयमा! ज० अट्ठ पवयणमायाओ जहा क०कुसीले, एवं छेदोवट्ठावणिएवि, 19 परिहारविसुद्धियसंजए पुच्छा, गोयमा! ज० नवमस्स पुव्वस्स ततियं आयारवत्थुउ० असंपुन्नाइंदस पुव्वाई अहिज्जेजा, सुहुमसंपरायसंजए जहा सा०संजए, 20 अहक्खायसंजए पुच्छा, गोयमा! ज० अट्ठपवयणमायाओ उ० चोद्दस पुव्वाई अहिज्जेज्जा सुयवतिरित्ते वा होज्जा 7 / 21 सासंजएणं भंते! किं तित्थे हो० अतित्थे होजा?, गोयमा! तित्थे वा होज्जा अतित्थे वा होज्जा जहा क कुसीले, छेदोवट्ठावणिए परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सासंजए 8 / 22 सामाइयसंजए णं भंते किं सलिंगे होज्जा अन्नलिंगे होजा गिहिलिंगे होजा जहा पुलाए, एवं छेदोवट्ठावणिएवि, 23 परिहारविसुद्धियसंजएणंभंते! किं पुच्छा, गोयमा! दव्वलिंगपि भावलिंगपि पडुच्च सलिंगे होज्जा नो अन्नलिंगे होज्जा नो गिहिलिंगे होज्जा, सेसा जहा सामाइयसंजए 9 / 24 सा०संजएणंभंते! कतिसु सरीरेसु होजा?, गोयमा! तिसुवा चउसुवा पंचसुवा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, सेसा जहा पुलाए 10 / 25 सामाइयसंजए णं भंते! किं कम्मभूमीए होज्जा अकम्मभूमीए होज्जा?, गोयमा! जम्मणं संतिभावं च पडुच्च कम्मभूमीए नो अक० जहा बउसे, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए य जहा पुलाए, सेसा जहा सामाइयसंजए 11 // सूत्रम् 788 // - सामायिकसंयतोऽवेदकोऽपि भवेत्, नवमगुणस्थानकेहि वेदस्योपशमः क्षयोवा भवति,नवमगुणस्थानकंचयावत्सामायिकसंयतोऽपिव्यपदिश्यते, जहा कसायकुसीले त्तिसामायिकसंयतःसवेदस्त्रिवेदोऽपिस्यात्, अवेदस्तु क्षीणोपशान्तवेद इत्यर्थः। परिहारविसुद्धियसंजए जहा पुलागो त्ति पुरुषवेदो वा पुरुषनपुंसकवेदो वा स्यादित्यर्थः, सुहुमसंपराये त्यादौ जहा नियंठो त्ति क्षीणोपशान्तवेदत्वेनावेदक इत्यर्थः // 7 // एवमन्यान्यप्यतिदेशसूत्राण्यनन्तरोद्देशकानुसारेण स्वयमवगन्तव्यानीति // 8-9 Page #439 -------------------------------------------------------------------------- ________________ श्रीभगवत्यक्ष श्रीअभय वृत्तियुतम् भाग-३ // 1517 // 25 शतके उद्देशकः७ सूत्रम् 789-792 कालगतिसंयमस्थानचरित्रपर्यवाः कल्पद्वारे णो अट्ठियकप्पे त्ति अस्थितकल्पो हि मध्यमजिनमहाविदेहजिनतीर्थेषु भवति, तत्र च छेदोपस्थापनीयं नास्तीति // 10 // // 787 // चारित्रद्वारमाश्रित्येदमुक्तं सामाइयसंजए णं भंते! किं पुलाए इत्यादि, पुलाकादिपरिणामस्य चारित्रत्वात् / / 12 / / ज्ञानद्वारे अहक्खायसंजयस्स पंचनाणाई भयणाए जहाणाणुद्देसए त्ति, इह च ज्ञानोद्देशकः- अष्टमशतद्वितीयोद्देशकस्य ज्ञानवक्तव्यतार्थमवान्तरप्रकरणम्, भजना पुनः केवलियथाख्यातचारित्रिणः केवलज्ञानं छद्मस्थवीतरागयथाख्यातचारित्रिणो द्वे वा त्रीणि वा चत्वारि वा ज्ञानानि भवन्तीत्येवंरूपा, श्रुताधिकारे यथाख्यातसंयतो यदि निर्ग्रन्थस्तदाऽष्टप्रवचनमात्रादिचतुर्दशपूर्वान्तं श्रुतं यदि तु स्नातकस्तदा श्रुतातीतोऽत एवाह- जहन्नेणं अट्ठ पवयणमायाओ इत्यादि।। कालद्वारे 26 सामाइयसंजए णं भंते! किं ओसप्पिणीकाले होज्जा उस्सप्पिणिकाले होज्जा नोओसप्पिणिनोउस्सप्पिणिकाले होजा?, गोयमा! ओसप्पिणिकाले जहा बउसे, एवं छेदोवट्ठावणिएवि, नवरंजम्मणं संतिभावं (च) पडुच्च चउसुविपलिभागेसुनत्थि साहरणं पडुच्च अन्नयरे पडिभागे होजा, सेसं तं चेव, 27 परिहारविसुद्धिए पुच्छा, गोयमा! ओस०काले वा होज्जा उस्स०काले वा होज्जा नोओस नोउस्स०काले नो होजा, जइ ओसप्पिणिकाले होजा जहा पुलाओ, उस्सप्पिणिकालेवि जहा पुलाओ, सुहुमसंपराइओ जहा नियंठो, एवं अहक्खाओवि 12 // सूत्रम् 789 // 28 सामाइयसंजएणं भंते! कालगए समाणे किंगतिं गच्छति?, गोयमा! देवगतिगच्छति, देवगतिं गच्छमाणे किं भवणवासीसु उवव० वाणमंतर० उववज्जेज्जा जोइसिएसु उववजेजा वेमाणिएसु उव०?, गो०! णो भवणवासीसु उव० जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपराए जहा नियंठे, 29 अहक्खाए पुच्छा, गोयमा! एवं अहक्खायसंजएवि // 1517 // Page #440 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1518 // 25 शतके उद्देशक: सूत्रम् 789-792 कालगतिसंयमस्थानचरित्रपर्यवाः जाव अजहन्नमणुक्कोसेणं अणुत्तरविमाणेसु उव०, अत्थेगतिए सिझंति जाव अंतं करेंति // 30 सामाइयसंजएणं भंते! देवलोगेसु उववजमाणे किं इंदत्ताए उववज्जति पुच्छा, गोयमा! अविराहणं पडुच्च एवं जहा क०कुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सेसा जहा नियंठे।३१ सा०संजयस्सणं भंते! देवलोगेसु उववजमाणस्स केवतियं कालं ठिती प०?, गोयमा! ज० दो पलिओवमाई, उ० तेत्तीसंसागरोवमाइं, एवं छेदोवट्ठावणिएवि, 32 परिहारविसुद्धियस्स पुच्छा, गोयमा! ज० दो पलिओवमाई उ० अट्ठारस सागरोवमाइं, सेसाणंजहा नियंठस्स 13 // सूत्रम् 790 // 33 सामाइयसंजयस्सणंभंते! केवइया संजमट्ठाणा पन्नत्ता?, गोयमा! असंखेज्जा संजमट्ठाणा प०, एवं जावपरिहारविसुद्धियस्स, 34 सुहमसंपरायसंजयस्स पुच्छा, गोयमा! असंखेजा अंतोमुहुत्तिया संजमट्ठाणा प०, 35 अहसंजयस्स पुच्छा, गोयमा! एगे अजहन्नमणुक्कोसए संजमट्ठाणे / 36 एएसि णं भंते! सामाइयछेदोवट्ठावणियपरिहारविसुद्धियसुहुमसंपरागअहक्खायसंजयाणं संजमट्ठाणाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवे अहसंजमस्स एगे अजहन्नमणुक्कोसए संजमट्ठाणे सुहुमसं०संजयस्स अंतोमुहुत्तिया संजमट्ठाणा असंखेनगुणा परिहारविसद्धियसंजयस्स संजमट्ठाणा असंखेज्जगुणा सा०संजयस्स छेदोवट्ठा०संजयस्सय एएसिणं संजमट्ठाणा दोण्हवि तुल्ला असंखेज्जगुणा 14 // सूत्रम् 791 // 37 सामाइयसंजयस्सणं भंते! केवइया चरित्तपज्जवा प०?, गोयमा! अणंता चरित्तपज्जवा प० एवं जाव अहक्खायसंजयस्स // 38 सा०संजएणं भंते! सा०संजयस्स सट्ठाणसन्निगासेणं चरित्तपज्जवेहिं किं हीणे तुल्ले अब्भहिए?, गोयमा! सिय हीणे छट्ठाणवडिए, 39 सा०संजएणं भंते! छेदोवट्ठावणियसंजयस्स परट्ठाणसन्निगासेणं चरित्तपज्जवेहिं पुच्छा, गोयमा! सिय हीणे छट्ठाणवडिए, एवं परिहारविसुद्धियस्सवि, 40 सा०संजए णं भंते! सुहुमसं०संजयस्स परट्ठाणसन्नि० चरित्तपज्जवे पुच्छा, गोयमा! हीणे नो तुल्ले नो // 1518 // Page #441 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ / / 1519 // २५शतके उद्देशक: 7 सूत्रम् 789-792 कालगतिसंयमस्थानचरित्रपर्यवाः occccccc अब्भहिए अणंतगुणहीणे, एवं अहक्खायसंजयस्सवि, एवं छेदोवट्ठावणिएवि, हेट्ठिल्लेसुतिसुवि समं छट्ठाणवडिए उवरिल्लेसु दोसु तहेव हीणे, जहा छेदोवट्ठावणिए तहा परिहारविसुद्धिएवि, 41 सुहुमसंपरागसंजएणंभंते! सासंजयस्स परट्ठाण पुच्छा, गोयमा! नो हीणे नो तुल्ले अब्भहिए अणंतगुणमन्भहिए, एवं छेओवट्ठावणियपरिहारविसुद्धिएसुवि समं सट्ठाणे सिय हीणे नो तुल्ले सिय अब्भहिए, जड़ हीणे अणंतगुणहीणे अह अब्भहिए अणंतगुणमब्भहिए, 42 सुहमसंपरायसंजयस्स अहसंजयस्स परट्ठाणे पुच्छा, गोयमा! हीणे नो तुल्ले नो अब्भहिए अणंतगुणहीणे, अहक्खाए हेट्ठिल्लाणं चउण्हवि नो हीणे नो तुल्ले अब्भहिए अणंतगुणमब्भहिए, सट्ठाणे नो हीणे तुल्ले नो अब्भहिए। 43 एएसि णं भंते! सा०छेदोवट्ठा०परिहारवि०सुहुमसं० अहसंजयाणं जहन्नुक्कोसगाणं चरित्तपज्जवाणं कयरे 2 जाव विसेसाहिया वा?, गोयमा! सा०संजयस्स छेओवट्ठावणियसंजयस्स य एएसिणं जहन्नगा चरित्तपज्जवा दोण्हवि तुल्ला सव्वत्थोवा परिहारविसुद्धियसंजयस्स जहन्नगा चरित्तप० अणंतगुणा तस्स चेव उक्कोसगा चरित्तपज्जवा अणंतगुणा सा०संजयस्स छेओवट्ठावणिय संजयस्स य एएसिणं उक्कोसगा चरित्तप० दोण्हवि तुल्ला अनंतगुणा सुहुमसंपरायसंजयस्स जहन्नगा चरित्तप० अणंतगुणा तस्स चेव उक्कोसगा चरित्तप० अणंतगुणा अहसंजयस्स अजहन्नमणुक्कोसगा चरित्तप० अणंतगुणा 15 // 44 सा०संजए णं भंते! किं सजोगी होजा अजोगी होजा?, गोयमा! सजोगी जहा पुलाए एवं जाव सुहमसंपरायसंजए अहक्खाए जहा सिणाए 16 // 45 सा०संजएणं भंते! किं सागारोवउत्ते होजा अणागारोवउ०?, गोयमा! सागारोवउत्ते जहा पुलाए एवं जाव अहक्खाए, नवरं सुहुमसंपराए सागारोवउत्ते होज्जा नो अणागारोवउत्ते होज्जा 17 // 46 सा०संजए णं भंते! किं सकसायी होज्जा अक० होजा?, गोयमा! सक० होजानो अक० होज्जा, जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, 47 सुहमसं०संजए पुच्छा, गोयमा! सकसायी होज्जा नो अक० होजा?, 48 जइ सकसायी होजा से णं भंते! कतिसु कसायेसु 8 // 1519 // Page #442 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1520 // 25 शतके उद्देशक: 7 सूत्रम् 789-792 कालगतिसंयमस्थानचरित्रपर्यवाः होजा?, गोयमा! एगंमि संजलणलोभे होज्जा, अहसंजए जहा नियंठे 18 // 49 सासंजए णं भंते! किं सलेस्से होज्जा अलेस्से होजा?, गोयमा! सलेस्से होज्जा जहा कसायकुसीले, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहा पुलाए, सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सिणाए, नवरंजइसलेस्से होजा एगाए सुक्कलेस्साए होज्जा १९॥सूत्रम् 792 // एवं छेओवट्ठावणिएवित्ति, अनेन बकुशसमानः कालतश्छेदोपस्थापनीयसंयत उक्तः, तत्रच बकुशस्योत्सर्पिण्यवसर्पिणी-8 व्यतिरिक्तकाले जन्मतः सद्भावतश्च सुषमसुषमादिप्रतिभागत्रये निषेधोऽभिहितो दुष्षमसुषमाप्रतिभागेच विधिः छेदोपस्थापनीयसंयतस्य तु तत्रापि निषेधार्थमाह नवर मित्यादि // 26 / / / / 789-790 / / संयमस्थानद्वारे सुहुमसंपरायेत्यादौ असंखेज्जा अंतोमुहुत्तिया संजमट्ठाण त्ति अन्तर्मुहूर्ते भवान्यान्तर्मुहूर्तिकानि, अन्तर्मुहूर्त्तप्रमाणा हि तदद्धा, तस्याश्च प्रतिसमयं चरणविशुद्धिविशेषभावादसङ्खयेयानि तानि भवन्ति, यथाख्याते त्वेकमेव, तदद्धायाश्चरणविशुद्धेर्निर्विशेषत्वादिति ॥३४॥संयमस्थानाल्पबहुत्वचिन्तायांतु किलासद्भावस्थापनया समस्तानि संयमस्थानान्येकविंशतिः, तत्रैकमुपरितनं यथाख्यातस्य, ततोऽधस्तनानि चत्वारि सूक्ष्मसम्परायस्य, तानि च तस्मादसङ्खयेयगुणानि दृश्यानि, तेभ्योऽधश्चत्वारि परिहृत्यान्यान्यष्टौ परिहारिकस्य, तानि च पूर्वेभ्योऽसङ्खयेयगुणानि दृश्यानि, ततः परिहृतानि, यानि चत्वार्यष्टौ च पूर्वोक्तानि तेभ्योऽन्यानि च चत्वारीत्येवं तानि षोडश सामायिकच्छेदोपस्थापनीयसंयतयोः, पूर्वेभ्यश्चैतान्यसङ्ख्यातगुणानीति // 36 / / // 791 // सन्निकर्षद्वारे सामाइयसंजमे णं भंते! सामाइयसंजयस्से त्यादौ सिय हीणे त्ति असङ्ख्यातानि तस्य संयमस्थानानि, तत्र च यदैको हीनशुद्धिकेऽन्यस्त्वितरत्र वर्त्तते तदैको हीनोऽन्यस्त्वभ्यधिकः, यदातुसमाने संयमस्थाने वर्तेते तदा तुल्ये, हीनाधिकत्वे // 1520 // Page #443 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1521 // 25 शतके उद्देशक:७ सूत्रम् 793 सामायिकादीनां परिणामः बन्धादिः च षट्स्थानपतितत्वं स्यादत एवाह छट्ठाणवडिए त्ति // 38 // उपयोगद्वारे सामायिकसंयतादीनां पुलाकवदुपयोगद्वयं भवति, सूक्ष्मसम्परायसंयतस्य तु विशेषोपदर्शनार्थमाह नवरं सुहुमसंपराइए इत्यादि, सूक्ष्मसम्परायःसाकारोपयुक्तस्तथास्वभावत्वादिति // 45 // लेश्याद्वारे यथाख्यातसंयतः स्नातकसमान उक्तः, स्नातकश्च सलेश्यो वा स्यादलेश्यो वा, यदि सलेश्यस्तदा / परमशुक्ललेश्यः स्यादित्येवमुक्तः, यथाख्यातसंयतस्य तु निर्ग्रन्थत्वापेक्षया निर्विशेषेणापि शुक्ललेश्या स्यादतोऽस्य विशेषस्याभिधानार्थमाह नवरं जई त्यादि॥ 49 // // 792 // परिणामद्वारे 50 सामाइयसंजए णं भंते! किं वट्टमाणपरिणामे होज्जा हीयपरिमाणपरिणामे अवट्ठियपरिणामे?, गोयमा! वड्डमाणपरिणामे जहा पुलाए, एवं जाव परिहारविसुद्धिए, 51 सुहुमसंपराय पुच्छा, गोयमा! वडमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होजा नो अवट्ठियपरिणाम होज्जा, अहक्खाए जहा नियंठे।५२ सा०संजए णं भंते! केवतियं कालं वड्माणप० होजा?, गोयमा! ज० एक्कं समयं जहा पुलाए, एवं जाव परिहारविसुद्धिएवि, 53 सुहुमसंपरागसंजएणं भंते! केवतियं कालं वड्डमाणप० होजा?, गोयमा!ज० एक्कं समयं, उ० अंतो०, केवतियं कालं हीयमाणप० एवं चेव, 54 अहसंजएणं भंते! के० कालं वड्डमाणप० होजा?,गोयमा! ज० अंतो० उ०वि अंतो०, के० कालं अवट्ठियप०होजा?, गोयमा! ज० एक्कं समयं, उ० देसूणा पुव्वकोडी 20 // सूत्रम् 793 // सुहमसंपराये इत्यादौ, वड्डमाणपरिणामे वा होज्जा हीयमाणपरिणामे वा होज्जा नो अवट्ठियपरिणामे होज त्ति सूक्ष्मसम्परायसंयतः श्रेणिं समारोहन वर्द्धमानपरिणामस्ततो भ्रस्यन् हीयमानपरिणामः, अवस्थितपरिणामस्त्वसौन भवति, गुणस्थानकस्वभावादिति // 50 // तथा सुहुमसम्परायसंजए णं भंते! केवइयं काल मित्यादौ जहन्नेणं एवं समयं ति सूक्ष्मसम्परायस्य जघन्यतो वर्द्धमानपरिणाम एकं समयं प्रतिपत्तिसमयानन्तरमेव मरणात्, उक्कोसेणं अंतोमुहुत्तं ति तद्गुणस्थानकस्यैतावत्प्रमाणत्वात्, एवं // 1521 // Page #444 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. उद्देशकः७ वृत्तियुतम् भाग-३ / / 1522 // 794-796 सामायि तस्य हीयमानपरिणामोऽपि भावनीय इति // 53 // तथा अहक्खायसंजए णं भंते! इत्यादौ जहन्नेणं अंतोमुहत्तं उक्कोसेणंपिक 25 शतके अंतोमुहुत्तं त्ति यो यथाख्यातसंयतः केवलज्ञानमुत्पादयिष्यति यश्च शैलेशीप्रतिपन्नस्तस्य वर्द्धमानपरिणामो जघन्यत सूत्रम् उत्कर्षतश्चान्तर्मुहूर्त तदुत्तरकालंतव्यवच्छेदात्, अवस्थितपरिणामस्तुजघन्येनैकसमयम्, उपशमाद्धायाः प्रथमसमयानन्तरमेव / मरणात्, उक्कोसेणं देसूणा पुव्वकोडि त्ति एतच्च प्राग्वद्भावनीयमिति // 54 // // 793 // बन्धद्वारे कादीनां 55 सामाइयसंजएणं भंते! कइ कम्मप्पगडीओ बंधइ?, गोयमा! सत्तविहबंधए वा अट्ठविहबंधए वा एवं जहा बउसे, एवं जाव परिणामः परिहारविसुद्धिए, 56 सुहुमसंपरागसंजए पुच्छा,गोयमा! आउयमोहणिज्जवजाओ छ कम्मप्पगडीओ बंधति, अहक्खाएसंजए जहा बन्धादिः सिणाए 21 // 57 सामाइयसंजए णं भंते! कति कम्मप्पगडीओ वेदेति?, गोयमा! नियमं अट्ठ कम्मप्पगडीओ वेदेति, एवं जाव सुहुमसंपराए, 58 अहक्खाए पुच्छा, गोयमा! सत्तविहवेयए वा चउव्विहवेयए वा, सत्तविह वेदेमाणे मोहणिज्जवजाओ सत्त कम्मप्पगडीओ वेदेति, चत्तारि वेदेमाणे वेयणिज्जाउयनामगोयाओ चत्तारि कम्मप्पगडीओ वेदेति 22 / / 59 सा०संजए णं भंते! कति कम्मप्पग० उ०?, गोयमा! सत्तविह जहा बउसो, एवं जाव परिहारविसुद्धीए, 60 सुहुमसंपराए पुच्छा, गोयमा? छव्विह उ० वा पंचविह उ० वा, छ उदीरेमाणे आउयवेयणिज्जवजाओ छ कम्मप्पग० उदीरेइ पंच उदीरेमाणे आउयवेयणिज्जमोहणिज्जवजाओ पंच कम्मप्पग० उदीरेइ, 61 अहसंजए पुच्छा, गोयमा! पंचविह उदीरए वा दुविह उदीरए वा अणुदीरए वा, पंच उदीरेमाणे आउय० सेसंजहा नियंठस्स 23 / / सूत्रम् 794 / / 62 सामाइयसंजएणं भंते! सा०संजयत्तंजहमाणे किंजहति किं उवसंपज्जति?, गोयमा! सासंजयत्तंजहति छेदोवट्ठावणियसंजयं वा सुहुमसंपरागसंजय वा असंजमं वा संजमासंजमं वा उवसं०, 63 छेओवट्ठावणिए पुच्छा, गोयमा! छेओवट्ठा०संजयत्तं जहति // 1522 // Page #445 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1523 // 25 शतके उद्देशकः७ सूत्रम् | 794-796 सामायिकादीनां परिणामः बन्धादिः सासंज० परिहारवि० सुहमसं असंज० संजमासंजमं वा उव०, 64 परिहारविसुद्धिए पुच्छा, गोयमा! परिहारविसुद्धियसंजयत्तं जहति छेदोवट्ठा संजयं वा असंजमंवा उपसंपज्जति, 65 सुहुमसंपराए पुच्छा, गोयमा! सुहुमसंपरायसंजयत्तं जहति सा०संजयंवा छेओवट्ठा संजयं वा अहसंजयंवा असंजमंवा उवसं०, 66 अहसंजएणं पुच्छा, गोयमा! अहसंजयत्तं जहति सुहुमसंपरागसंजयं वा असंजमंवा सिद्धिगतिं वा उवसंपज्जति २४॥सूत्रम् 795 // 67 सामाइयसंजएणंभंते! किंसन्नोवउत्ते हो० नोसन्नोवउत्ते होजा?,गोयमा! सन्नोवउत्तेजहा बउसो, एवं जाव परिहारविसुद्धिए, सुहुमसंपराए अहक्खाए य जहा पुलाए 25 // 68 सामाइयसंजए णं भंते! किं आहारए होज्जा अणाहारए होज्जा जहा पुलाए, एवं जाव सुहुमसंपराए, अहक्खायसंजए जहा सिणाए 26 // 69 सामाइयसंजए णं भंते! कति भवग्गहणाइं होज्जा?, गोयमा! जह० एक्कं समयं उक्कोसेणं अट्ठ, एवं छेदोवट्ठावणिएवि, 70 परिहारविसुद्धिए पुच्छा, गोयमा! जह० एक्कं समयं उक्कोसेणं तिन्नि, एवं जाव अहक्खाए २७॥सूत्रम् 796 // सुहुमसंपराए इत्यादौ आउयमोहणिज्जवजाओ छ कम्मपगडीओ बंधइत्ति सूक्ष्मसम्परायसंयतो ह्यायुर्न बध्नाति अप्रमत्तान्तत्वात्तद्वन्धस्य, मोहनीयं च बादरकषायोदयाभावान्न बध्नातिति तद्वर्जाः षट् कर्मप्रकृतीर्बध्नातीति // 56 // वेदद्वारे अहक्खाये त्यादौ सत्तविहवेयए वा चउव्विहवेयए वत्ति यथाख्यातसंयतो निर्ग्रन्थावस्थायां मोहवज्ज त्ति मोहवर्जानां सप्तानां कर्मप्रकृतीनां वेदको मोहनीयस्योपशान्तत्वात् क्षीणत्वाद्वा, स्नातकावस्थायां तु चतसृणामेव, घातिकर्मप्रकृतीनां तस्य क्षीणत्वात् / / 57 / / // 794 // उपसम्पद्धानद्वारे सामाइयसंजए ण मित्यादि,सामायिकसंयतःसामायिकसंयतत्वं त्यजति छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते, // 1523 // Page #446 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1524 // | 25 शतके उद्देशकः७ सूत्रम् 794-796 सामायिकादीनां परिणामः ||बन्धादिः सूत्रम् 797 | आकर्षाः चतुर्यामधर्मात्पञ्चयामधर्मसङ्कमे पार्श्वनाथशिष्यवत्, शिष्यको वा महाव्रतारोपणे, सूक्ष्मसम्परायसंयतत्वं वा प्रतिपद्यते श्रेणिप्रतिपत्तितोऽसंयमादिर्वा भवेद्भावप्रतिपातादिति // 62 // तथा छेदोपस्थापनीयसंयतश्छेदोपस्थापनीयसंयतत्वं त्यजन् सामायिकसंयतत्वं प्रतिपद्यते, यथाऽऽदिदेवतीर्थसाधुरजितस्वामितीर्थं प्रतिपद्यमानः, परिहारविशुद्धिकसंयतत्वंवा प्रतिपद्यते, छेदोपस्थापनीयवत एव परिहारविशुद्धिसंयमस्य योग्यत्वादिति ॥६३॥तथा परिहारविशुद्धिकसंयतः परिहारविशुद्धिकसंयतत्वं त्यजन् छेदोपस्थापनीयसंयतत्वं प्रतिपद्यते पुनर्गच्छाद्याश्रयणादसंयम वा प्रतिपद्यते देवत्वोत्पत्ताविति // 64 // तथा सूक्ष्मसम्परायसंयतः सूक्ष्मसम्परायसंयतत्वं श्रेणीप्रतिपातेन त्यजन् सामायिकसंयतत्वं प्रतिपद्यते यदि पूर्वं सामायिकसंयतो भवेच्छेदोपस्थापनीयसंयतत्वंवा प्रतिपद्यते यदि पूर्वं छेदोपस्थापनीयसंयतो भवेत्॥६५॥ यथाख्यातसंयतत्वं वा प्रतिपद्यते श्रेणीसमारोहणत इति, तथा यथाख्यातसंयतो यथाख्यातसंयतत्वंत्यजन् श्रेणिप्रतिपतनात् सूक्ष्मसम्परायसंयतत्वं प्रतिपद्यतेऽसंयमंवा प्रतिपद्यते, उपशान्तमोहत्वे मरणाद्देवोत्पत्ती, सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति // 66 // // 795-796 // आकर्षद्वारे 71 सामाइयसंजयस्सणंभंते! एगभवग्गहणिया केवतिया आगरिसा प०, गोयमा! जहन्नेणंजहा बउसस्स, 72 छेदोवट्ठावणियस्स पुच्छा, गोयमा! ज० एक्वं, उ० वीसपुहुत्तं, 73 परिहारविसुद्धियस्स पुच्छा, गोयमा! ज० एक्वं, उ० तिन्नि, 74 सुहुमसंपरायस्स पुच्छा, गोयमा! ज० एक्कं , उ० चत्तारि, 75 अहक्खायस्स पुच्छा, गोयमा! ज० एक्वं, उ० दोन्नि / 76 सा संजयस्स णं भंते! नाणाभवग्गहणिया के आगरिसा प०?, गोयमा! जहा बउसे, 77 छेदोवट्ठावणियस्स पुच्छा, गोयमा! ज० दोन्नि, उ० उवरिनवण्हं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स ज० दोन्नि, उ० सत्त, सुहमसंपरागस्स ज० दोन्नि, उ० नव, अहक्खायस्स ज० दोन्नि, // 1524 // Page #447 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1525 // 25 शतके उद्देशक:७ सूत्रम् 797 आकर्षाः सूत्रम् 798 सामायिकादीनां कालान्तरादि उ० पंच / / सूत्रम् 797 // छेदोवट्ठावणीयस्से त्यादौ वीसपुहत्तं ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतय आकर्षाणां भवन्ति // 72 // परिहारविसुद्धियस्स त्यादौ उक्कोसेणं तिन्नि त्ति परिहारविसुद्धिकसंयतत्वं त्रीन् वारानेकत्र भव उत्कर्षतः प्रतिपद्यते / / 173 // सुहमसंपरायस्से त्यादौ उक्कोसेणं चत्तारि त्ति एकत्र भव उपशमश्रेणीद्वयसम्भवेन प्रत्येकं सङ्क्लिश्यमानविशुद्ध्यमानलक्षणसूक्ष्मसम्परायद्वयभावाच्चतम्रः प्रतिपत्तयः सूक्ष्मसम्परायसंयतत्वे भवन्ति / / 74 // अहक्खाए इत्यादौ उक्कोसेणं दोन्नि त्ति उपशमश्रेणीद्वयसम्भवादिति / / 75 // नानाभवग्रहणाकर्षाधिकारे छेओवट्ठावणीयस्से त्यादौ उक्कोसेणं उवरिं नवण्हं सयाणं अंतोसहस्सत्ति, कथं?, किलैकत्र भवग्रहणे षड्विंशतय आकर्षाणां भवन्ति, ताश्चाष्टाभिर्भवैर्गुणिता नव शतानि षष्ट्यधिकानि भवन्ति, इदं च सम्भवमात्रमाश्रित्य सङ्ख्याविशेषप्रदर्शनमतोऽन्यथाऽपि यथा नव शतान्यधिकानि भवन्ति तथा कार्यम्, परिहारविसुद्धियस्से त्यादौ उक्कोसेणं सत्त त्ति, कथं?, एकत्र भवे तेषां त्रयाणामुक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र भवे त्रयं द्वितीये द्वयं तृतीये द्वयमित्यादिविकल्पतः सप्ताकर्षाः परिहारविशुद्धिकस्येति, सुहुमसंपरायस्से त्यादौ उक्कोसेणं नव त्ति, कथं?,सूक्ष्मसम्परायस्यैकत्र भव आकर्षचतुष्कस्योक्तत्वाद्भवत्रयस्य च तस्याभिधानादेकत्र चत्वारो द्वितीयेऽपि चत्वारस्तृतीये चैक इत्येवं नवेति / अहक्खाए इत्यादौ उक्कोसेणं पंच त्ति, कथं?, यथाख्यातसंयतस्यैकत्र भवे द्वावाकर्षों द्वितीये च द्वावेकत्र चैक इत्येवं पञ्चेति // 77 // // 797 // कालद्वारे 78 सामाइयसंजएणं भंते! कालओ केवच्चिर होइ?, गोयमा! ज० एवं समयं, उ० देसूणएहिं नवहिं वासेहिं ऊणिया पुव्वकोडी, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए ज० एवं समयं, उ० देसूणएहि एकूणतीसाए वासेहिं ऊणिया पुव्वकोडी, सुहुमसंपराए // 152 Page #448 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1526 // 25 शतके उद्देशक: सूत्रम् 798 सामायिकादीनां कालान्तरादि जहा नियंठे, अहक्खाए जहा सा०संजए।७९सासंजया णं भंते! कालओ केवच्चिर होइ?, गोयमा! सव्वद्धा, 80 छेदोवट्ठावणिएसु पुच्छा, गोयमा! ज० अड्डाइजाई वाससयाई, उ० पन्नासं सागरोवमकोडिसयसहस्साई,८१ परिहारविसुद्धिए पुच्छा, गोयमा! ज० देसूणाई दो वाससयाई, उ० देसूणाओ दो पुव्वकोडीओ, 82 सुहुमसंपरागसंजया णं भंते! पुच्छा, गोयमा! ज० एवं समयं, उ० अंतो०, अहक्खायसंजया जहा सामाइयसंजया 29 / / 83 सा०संजयस्स २णं भंते! केवतियं कालं अंतर होइ?, गोयमा! ज० जहा पुलागस्स एवं जाव अहसंजयस्स, 84 सामाइयसं० भंते! पुच्छा, गोयमा! नत्थि अंतरं, 85 छेदोवट्ठावणिय पुच्छा, गोयमा! ज० तेवढ़िवाससहस्साई, उ० अट्ठारस सागरोवमकोडाकाडीओ, ८६परिहारविसुद्धियस्स पुच्छा, गोयमा! ज० चउरासीईवाससहस्साई, उ० अट्ठारस सागरोवमकोडाकोडीओ, सुहुमसंपरायाणं जहा नियंठाणं, अहक्खायाणं जहा सा०संजयाणं 30 // 87 सासंजयस्स णं भंते! कति समुग्घाया पन्नत्ता?, गोयमा! छ समुग्घाया प०, तं जहा कसायकुसीलस्स, एवं छेदोवट्ठावणियस्सवि, परिहारविसुद्धियस्स जहा पुलागस्स, सुहुमसंपरागस्स जहा नियंठस्स, अहक्खायस्स जहा सिणायस्स 31 // 88 सा संजएणं भंते! लोगस्स किं संखेजइभागे होजा असंखेजड़भागे पुच्छा, गोयमा! नो संखेजइ जहा पुलाए, एवं जाव सुहुमसंपराए। अ०संजए जहा सिणाए 32 // 89 सा०संजएणं भंते! लोगस्स किं संखेजइभागंफुसइ जहेव होजा तहेव फुसइ 33 // 90 सा०संजएणं भंते! कयरंमि भावे होजा?, गोयमा! उवसमिए भावे होजा, एवं जाव सुहमसंपराए, 91 अहक्खायसंपराए पुच्छा, गोयमा! उवसमिए वा खइए वा भावे होजा 34 // 92 सा.संजयाणं भंते! एगसमएणं केवतिया होजा?, गोयमा! पडिवजमाणए य पडुच जहा कसायकुसीला तहेव निरवसेसं, 93 छेदोवट्ठावणिया पुच्छा, गोयमा! पडिवजमाणए पडुच्च सिय अत्थि सिय नत्थि, जइ अत्थि ज० एक्को वा दोवा तिन्नि वा, उ० सयपुहुत्तं, पुव्वपडिवन्नए पडुच्च सिय अस्थि सिय नत्थि, जइ अत्थि ज० कोडिसयपुहत्तं, उ०वि कोडिसयपुहुत्तं, // 1526 // Page #449 -------------------------------------------------------------------------- ________________ 25 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1527 // परिहारविसुद्धिया जहा पुलागा, सुहुमसंपराया जहा नियंठा, 94 अहसंजयाणं पुच्छा, गोयमा! पडिवज्जमाणए पडुच्च सिय अस्थि सिय नत्थि, जइ अस्थि ज० एक्को वा दो वा तिन्नि वा, उ० बावट्ठसयं अट्ठत्तरसयं खवगाणं चउप्पन्नं उवसामगाणं, पुव्वपडिवन्नए उद्देशक: सूत्रम् 798 पडुच्चज० कोडिपुहुत्तं, उ०वि कोडिपुहुत्तं // 95 एएसिणंभंते! सामाइयछेओवट्ठावणियपरिहारविसुद्धियसुहमसंपराय अहसंजयाणं सामायिकयरे 2 जाव विसेसाहिया?, गोयमा! सव्वत्थोवा सुहुमसं०संजया परिहारवि०संजया संखेज्जगुणा अहसंजया संखे० कादीनां कालान्तरादि छेओवट्ठा संजया संखे० सामाइयसंजया संखेनगुणा 36 // सूत्रम् 798 // सामाइय इत्यादौ सामायिकप्रतिपत्तिसमयसमनन्तरमेव मरणादेकःसमयः, उक्कोसेणं देसूणएहिं नवहिवासेहिंऊणिया पुव्वकोडी त्ति यदुक्तं तद्गर्भसमयादारभ्यावसेयम्, अन्यथा जन्मदिनापेक्षयाऽष्टवर्षोनिकैव सा भवतीति, परिहारविसुद्धिए जहन्नेणं एक समयं ति मरणापेक्षमेतत्, उक्कोसेणं देसूणएहिं ति,अस्यायमर्थः- देशोननववर्षजन्मपर्यायेण केनापि पूर्वकोट्यायुषा प्रव्रज्या प्रतिपन्ना, तस्य चविंशतिवर्षप्रव्रज्यापर्यायस्य दृष्टिवादोऽनुज्ञातस्ततश्चासौ परिहारविशुद्धिकंप्रतिपन्नः, तच्चाष्टादशमासमानमप्यविच्छिन्नतत्परिणामेन तेनाजन्म पालितमित्येवमेकोनत्रिंशद्वर्षोनांपूर्वकोटिंयावत्तत्स्यादिति, अहक्खाए जहा सामाइयसंजए। त्ति तत्र जघन्यत एकं समयम्, उपशमावस्थायां मरणात्, उत्कर्षतो देशोना पूर्वकोटी, स्नातकयथाख्यातापेक्षयेति // 78 // पृथक्त्वेन कालचिन्तायां छेओवट्ठावणिए इत्यादि, तत्रोत्सर्पिण्यामादितीर्थकरस्य तीर्थ यावच्छेदोपस्थापनीयं भवतीति, तीर्थं च तस्य सार्द्ध द्वेवर्षशते भवतीत्यत उक्तं अड्डाइजाइ मित्यादि, तथाऽवसर्पिण्यामादितीर्थकरस्य तीर्थयावच्छेदोपस्थापनीयं 8 // 1527 // प्रवर्त्तते तच्च पञ्चाशत्सागरोपमकोटीलक्षा इत्यतः उक्कोसेणं पन्नास मित्याधुक्तमिति / परिहारविशुद्धिककालोजघन्येन देसूणाई दो वाससयाई ति, कथं?,उत्सर्पिण्यामाद्यस्य जिनस्य समीपे कश्चिद्वर्षशतायुः परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके Page #450 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1528 // सामायि तज्जीवितान्तेऽन्यो वर्षशतायुरेव ततः परतो न तस्य प्रतिपत्तिरस्तीत्येवं द्वे वर्षशते,तयोश्च प्रत्येकमेकोनत्रिंशति वर्षेषु गतेषु 25 शतके तत्प्रतिपत्तिरित्येवमष्टपञ्चाशता वर्षेन्यूने ते इति देशोने इत्युक्तम्, एतच्च टीकाकारव्याख्यानम्, चूर्णिकारव्याख्यानमप्येवमेव, उद्देशकः 7 सूत्रम् 798 किन्त्ववसर्पिण्यन्तिमजिनापेक्षमिति विशेषः, उक्कोसेणं देसूणाओ दो पुव्वकोडीओत्ति, कथं?, अवसर्पिण्यामादितीर्थकर-8 स्यान्तिके पूर्वकोट्यायुः कश्चित्परिहारविशुद्धिकं प्रतिपन्नस्तस्यान्तिके तज्जीवितान्तेऽन्यस्तादृश एव तत्प्रतिपन्न इत्येवं कादिसंयताः पूर्वकोटीद्वयं तथैव देशोनंपरिहारविशुद्धिकसंयतत्वंस्यादिति // 79 // अन्तरद्वारे छेओवट्ठावणिए त्यादौ जहन्नेणं तेवढिं वाससहस्साई ति, कथं?,अवसर्पिण्यांदुष्षमायावच्छेदोपस्थापनीयं प्रवर्तते ततस्तस्या एवैकविंशतिवर्षसहस्रमानायामेकान्तदुष्षमायामुत्सर्पिण्याश्चैकान्तदुष्षमायांच तत्प्रमाणायामेव तदभावः स्यादेवं चैकविंशतिवर्षसहस्रमानत्रयेण त्रिषष्टिवर्षसहस्राणामन्तरमिति, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ ति किलोत्सर्पिण्यां चतुर्विंशतितमजिनतीर्थे छेदोपस्थापनीयं प्रवर्तते ततश्च सुषमदुष्षमादिसमात्रये क्रमेण द्वित्रिचतुःसागरोपमकोटीकोटीप्रमाणेऽतीते अवसर्पिण्याश्चैकान्तसुषमादित्रये क्रमेण चतुस्त्रिद्विसागरोपमकोटी 2 प्रमाणेऽतीतप्राये, प्रथमजिनतीर्थे छेदोपस्थापनीयं प्रवर्त्तत इत्येवं यथोक्तं छेदोपस्थापनीयस्यान्तरं भवति, यच्चेह किञ्चिन्न पूर्यते यच्च पूर्वसूत्रेऽतिरिच्यते तदल्पत्वान्न विवक्षितमिति, परिहारविसुद्धियस्से त्यादि, परिहारविशुद्धिकसंयतस्यान्तरंजघन्यं चतुरशीतिवर्षसहस्राणि, कथं?, अवसर्पिण्या दुष्षमैकान्तदुष्षमयोरुत्सर्पिण्याश्चैकान्तदुष्षमादुष्षमयोः प्रत्येकमेकविंशतिवर्षसहस्रप्रमाणत्वेन चतुरशीतिवर्षसहस्राणांभवति तत्र च परिहारविशुद्धिकं न भवतीतिकृत्वा जघन्यमन्तरं 8 // 1528 // तस्य यथोक्तं स्यात्, यश्चेहान्तिमजिनानन्तरो दुष्षमायां परिहारविशुद्धिककालो यश्चोत्सर्पिण्यास्तृतीयसमायां परिहारविशुद्धिकप्रतिपत्तिकालात्पूर्वः कालो नासौ विवक्षितोऽल्पत्वादिति, उक्कोसेणं अट्ठारस सागरोवमकोडाकोडीओ त्ति Page #451 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1529 // 25 शतके उद्देशकः 7 सूत्रम् 798 सामायिकादिसंतयाः सूत्रम् 799 प्रतिसेवादि छेदोपस्थानीयोत्कृष्टान्तरवदस्य भावना कार्येति // 84-85 // परिणामद्वारे छेदोवठ्ठावणिये इत्यादौ जहन्नेणं कोडिसयपुहुत्तं उक्कोसेणविकोडिसयपुहत्तं त्ति, इहोत्कृष्टं छेदोपस्थापनीयसंयतपरिमाणमादितीर्थकरतीर्थान्याश्रित्य संभवति, जघन्यं तु तत्सम्यग् नावगम्यते, यतो दुष्षमान्ते भरतादिषु दशसु क्षेत्रेषु प्रत्येकं तद्द्यस्य भावाविंशतिरेव तेषां श्रूयते, केचित्पुनराहुः- इदमप्यादितीर्थकराणां यस्तीर्थकालस्तदपेक्षयैव समवसेयम्, कोटीशतपृथक्त्वं च जघन्यमल्पतरमुत्कृष्टं च बहुतरमिति॥ 93 // अल्पबहुत्वद्वारे सव्वत्थोवा सुहुमसंपरायसंजय त्ति स्तोकत्वात्तत्कालस्य निर्ग्रन्थतुल्यत्वेन च शतपृथक्त्वप्रमाणत्वात्तेषाम्, परिहारविसुद्धियसंजया संखेज्जगुण त्ति तत्कालस्य बहुत्वात् पुलाकतुल्यत्वेन च सहस्रपृथक्त्वमानत्वात्तेषाम्, अहक्खायसंजया संखेज्जगुण / त्ति कोटीपृथक्त्वमानत्वात्तेषाम्, छेदोवठ्ठावणियसंजया संखेज्जगुण त्तिकोटीशतपृथक्त्वमानतया तेषामुक्तत्वात्, सामाइयसंजया संखेज्जगुण त्ति कषायकुशीलतुल्यतया कोटीसहस्रपृथक्त्वमानत्वेनोक्त्वात्तेषामिति॥९५।।।७९८ ॥अनन्तरं संयता उक्तास्तेषां च केचित्प्रतिसेवावन्तो भवन्तीति प्रतिसेवाभेदान् प्रतिसेवा च निर्दोषमालोचयितव्येति, आलोचनादोषानालोचनासम्बन्धादालोचकगुणान् गुरुगुणांश्च दर्शयन्नाह 96 पडिसेवण दोसालोयणा य आलोयणारिहे चेव / तत्तोसामायारी पायच्छित्ते तवे चेव // 1 // 97 कइविहाणं भंते! पडिसेवणा पन्नत्ता?, गोयमा! दसविहा पडिसेवणा पं०, तं० दप्प १प्पमाद 2 ऽणाभोगे 3, आउरे 4 आवती 5 ति य / संकिन्ने 6 सहसक्कारे, 7 भय ८प्पओसा९य वीमंसा 10 // 1 // 98 दस आलोयणादोसा पन्नत्ता, तंजहा- आकंपइत्ता, अणुमाणइत्ता 2 जं दिटुं ३बायरं च ४सुहमंवा 5 / छन्नं 6 सद्दाउलयं 7 बहुजण 8 अव्वत्त 9 तस्सेवी १०॥२॥९९दसहि ठाणेहिं संपन्ने अणगारे अरिहति अत्तदोसं आलोइत्तए, तंजहा- जातिसंपन्ने 1 कुलसंपन्ने र विणयसंपन्ने ३णाणसंपन्ने ४दसणसंपन्ने 5 चरित्तसंपन्ने ६खंते 7 दंते 8 अमायी 9 // 1529 / / Page #452 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1530 // 25 शतके उद्देशक:७ सूत्रम् 799 प्रतिसेवादि अपच्छाणुतावी 10 / 100 अट्ठहिं ठाणेहिं संपन्ने अणगारे अरिहति आलोयणं पडिच्छित्तए, तंजहा-आयारवं१ आहारवं श्ववहारवं 3 उव्वीलए 4 पकुव्वए५ अपरिस्सावी 6 निजवए 7 अवायदंसी ८॥सूत्रम् 799 // दसविहे त्यादि, दप्पप्पमायऽणाभोगे त्ति, इह सप्तमी प्रत्येकं दृश्या, तेन द सति प्रतिसेवा भवति, दर्पश्च वल्गनादिः, तथा प्रमादे सति, प्रमादश्च मद्यविकथादिः, तथाऽनाभोगे सति, अनाभोगश्चाज्ञानम्, आतुरे त्ति आतुरत्वे सति, आतुरश्च बुभुक्षापिपासादिबाधितः, आवईय त्ति आपदिसत्याम्,आपच्च द्रव्यादिभेदेन चतुर्विधा, तत्र द्रव्यापत् प्रासुकादिद्रव्यालाभः, क्षेत्रापत् कान्तारक्षेत्रपतितत्वम्, कालापत् दुर्भिक्षकालप्राप्तिः, भावापद्ग्लानत्वमिति, संकिण्णे त्ति सङ्कीर्णे स्वपक्षपरपक्षव्याकुले क्षेत्रे सति, संकियं त्ति क्वचित्पाठस्तत्र च शङ्किते- आधाकर्मादित्वेन शङ्कितभक्तादिविषये, निशीथपाठे तु तिंतिणे त्यभिधीयते, तत्र च तिन्तिणत्वेसति, तच्चाहाराद्यलाभेसखेदं वचनम्, सहसक्कारे त्ति सहसाकारे सति-आकस्मिकक्रियायाम, यथा च पुब्बिं अपासिऊणं पाए छूढमि जं पुणो पासे। न तरइ नियत्तेउं पायं सहसाकरणमेयं // 1 // इति, भयप्पओसा यत्ति भयात्सिंहादिभयेन प्रतिसेवाभवति, तथा प्रद्वेषाच्च, प्रद्वेषश्च क्रोधादिः,वीमंस त्ति विमर्शात् शिक्षकादिपरीक्षणादिति, एवं कारणभेदेन दश प्रतिसेवाभेदा भवन्ति // 97 // आकंपइत्ता गाहा, आकम्प्य, आवर्जितःसन्नाचार्यः स्तोकं प्रायश्चित्तं मे दास्यतीतिबुद्ध्याऽऽलोचनाऽऽचार्यं वैयावृत्त्यकरणादिनाऽऽवयं यदालोचनमसावालोचनादोषः अणुमाणइत्त त्ति अनुमान्य, अनुमानं कृत्वा लघुतरापराधनिवेदनेन मृदुदण्डादित्वमाचार्यस्याकालय्य यदालोचनमसौ तद्दोषः, एवं जं दिळं त्ति यदाचार्यादिना दृष्टमपराधजातं तदेवालोचयति बायरं वत्ति बादरमेवातिचारजातमालोचयति न सूक्ष्मंतत्रावज्ञापरत्वात्, सुहुमं वत्ति सूक्ष्ममेवाति 0 पूर्वमदृष्ट्वा पादे त्यक्ते (प्रसारिते) यत्पुनः पश्यति न च पादं निवर्तयितुं शक्नोति एतत्सहसाकरणम् // 1 // // 1530 // Page #453 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् 25 शतके उद्देशक:७ सूत्रम् 799 प्रतिसेवादि भाग-३ // 1531 // चारजातमालोचयति,यः किल सूक्ष्मं तदालोचयति स कथं बादरं तन्नालोचयतीत्येवंरूपभावसम्पादनायाऽऽचार्यस्येति, छन्नं त्ति छन्नं प्रतिच्छन्नं प्रच्छन्नम्, अतिलज्जालुतयाऽव्यक्तवचनं यथा भवति, एवमालोचयति यथाऽऽत्मनैव शृणोति, सद्दाउलयं ति शब्दाकुलम्, बृहच्छब्दं यथा भवत्येवमालोचयति, अगीतार्थान् श्रावयन्नित्यर्थः, बहुजण त्ति बहवोजना आलोचनागुरवो यत्रालोचने तद्बहुजनं यथा भवत्येवमालोचयति, एकस्याप्यपराधस्य बहुभ्यो निवेदनमित्यर्थः, अव्वत्त त्ति अव्यक्तोऽगीतार्थः, तस्मा आचार्याय यदालोचनं तदप्यव्यक्तमित्युच्यते, तस्सेवि त्ति यमपराधमालोचयिष्यति तमेवासेवते यो गुरुः स तत्सेवी तस्मै यदालोचनं तदपि तत्सेवति, यतः समानशीलाय गरुवे सुखेनैव विवक्षितापराधो निवेदयितुं शक्यत इति तत्सेविने निवेदयतीति / / 98 / / जाइसंपन्ने इत्यादि, नन्वेतावान् गुणसमुदाय आलोचकस्य कस्मादन्विष्यते? इति, उच्यते,जातिसम्पन्न प्रायोऽकृत्यं न करोत्येव कृतंच सम्यगालोचयतीति, कुलसम्पन्नोऽङ्गीकृतप्रायश्चित्तस्य वोढा भवति, विनयसम्पन्नो वन्दनादिकाया 2 आलोचनासामाचार्याः प्रयोक्ता भवतीति, ज्ञानसम्पन्नः कृत्याकृत्यविभागं जानाति, दर्शनसम्पन्नः प्रायश्चित्ताच्छुद्धिं श्रद्धत्ते, चारित्रसम्पन्नः प्रायश्चित्तमङ्गीकरोति, क्षान्तो- गुरुभिरुपालम्भितो न कुप्यति, दान्तो- दान्तेन्द्रियतया शुद्धिं सम्यग् वहति, अमायी- अगोपयन्नपराधमालोचयति, अपश्चात्तापी आलोचितेऽपराधे पश्चात्तापमकुर्वनिर्जराभागीभवतीति // 99 // आयारव मित्यादि, तत्र ‘आचारवान्' ज्ञानादिपञ्चप्रकाराचारयुक्तः आहारवं ति आलोचितापराधानामवधारणावान् ववहारवं ति आगमश्रुतादिपञ्चप्रकारव्यवहाराणामन्यतमयुक्तः उव्वीलए त्ति अपव्रीडकः- लज्जयाऽतीचारान् गोपायन्तं विचित्रवचनैविलजीकृत्य सम्यगालोचनां कारयतीत्यर्थः पकुव्वए त्ति आलोचितेष्वपराधेषु प्रायश्चित्तदानतो विशुद्धिं कारयितुं समर्थः अपरिस्सावि त्ति आलोचकेनालोचितान् दोषान् योऽन्यस्मै न कथयत्यसावपरिश्रावी निज्जवए त्ति निर्यापकः असमर्थस्य Page #454 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1532 // 25 शतके उद्देशकः 7 सूत्रम् 800-801 सामाचार्य: प्रायश्चित्तानि सूत्रम् 802 तपोभेदा: प्रायश्चित्तिनः प्रायश्चित्तस्य खण्डशः करणेन निर्वाहकः अवायदंसि त्ति आलोचनाया अदाने पारलौकिकापाय-दर्शनशील इति // 10 // // 799 // अनन्तरमालोचनाचार्य उक्तः, सच सामाचार्याः प्रवर्तको भवतीति तांप्रदर्शयन्नाह 101 दसविहा सामायारी पं० 0 इच्छा 1 मिच्छा 2 तहक्कारे 3, आवस्सिया य४ निसीहिया 5 / आपुच्छणा य ६पडिपुच्छा 7, छंदणा य 8 निमंतणा ९॥१॥उवसंपया 10 य काले सामायारी भवे दसहा / / सूत्रम् 800 // 102 दसविहे पायच्छित्ते पं० तं० आलोयणारिहे पडिक्कमणारिहे तदुभयारिहे विवेगारिहे विउसग्गारिहे तवारिहे छेदारिहे मूलारिहे अणवट्ठप्पारिहे पारंचियारिहे। सूत्रम् 801 // दसविहा सामायारी त्यादि, प्रतीता चेयम्, नवरमापृच्छा-कार्ये प्रश्न इति, प्रतिपृच्छा तु पूर्वनिषिद्धे कार्य एव, तथा छन्दनापूर्वगृहीतेन भक्तादिना निमन्त्रणा त्वगृहीतेन, उपसम्पच्च- ज्ञानादिनिमित्तमाचार्यान्तराश्रयणमिति // 800 / अथ सामाचारीविशेषत्वात्प्रायश्चित्तस्य तदभिधातुमाह दसविहे त्यादि, इह प्रायश्चित्तशब्दोऽपराधे तच्छुद्धौ च दृश्यते तदिहापराधे दृश्यः, तत्र आलोयणारिहे त्ति आलोचना- निवेदना तल्लक्षणां शुद्धिं यदर्हत्यतिचारजातं तदालोचनाम्, एवमन्यान्यपि, केवलं प्रतिक्रमणं-मिथ्यादुष्कृतं तदुभयं आलोचनामिथ्यादुष्कृते, विवेकोऽशुद्धभक्तादित्यागः, व्युत्सर्गःकायोत्सर्ग: तपो-निर्विकृतिकादि, छेदः-प्रव्रज्यापर्यायह्रस्वीकरणंमूलं-महाव्रतारोपणं अनवस्थाप्यं-कृततपसोव्रतारोपणं पाराञ्चिकं- लिङ्गादिभेदमिति // 801 // प्रायश्चित्तं च तप उक्तम्, अथ तप एव भेदत आह 103 दुविहे तवे पन्नत्ते, तंजहा- बाहिरिएय अन्भिंतरए य, 104 से किंतंबाहिरए तवे?, बाहिरए तवे छव्विहे प०, तं० अणसण ऊणोयरिया भिक्खायरिया य रसपरिच्चाओ। कायकिलेसोपडिसंलीणया बज्झो (तवो होइ)॥१॥१०५ से किं तं अणसणे?, अ० // 1532 // Page #455 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1533 // २५शतके उद्देशक: सूत्रम् 802 तपोभेदाः 2 दुविहे पं०, तं० इत्तरि एय आवकहिए य, 106 से किंतं इत्तरिए?, 2 अणेगविहे पन्नत्ते, तंजहा- चउत्थे भत्ते छठे भत्ते अट्ठमे भत्ते दसमे भत्ते दुवालसमे भत्ते चोदसमे भत्ते अद्धमासिए भत्ते मासिए भत्ते दोमासिए भत्ते तेमासिए भत्ते जाव छम्मासिए भत्ते, सेत्तं इत्तरिए।१०७ से किंतं आवकहिए?, आवक०२ दुविहे पं०, तं० पाओवगमणेय भत्तपच्चक्खाणे य, 108 से किंतं पाओवगमणे?, पा०२ दुविहे. पं०, तं० नीहारिमे य अनीहारिमे य नियमं अपडिक्कम्मे, सेतं पाओवगमणे, 109 से किं तं भत्तपच्चक्खाणे? भत्त० 2 दुविहे पं०, तं० नीहारिमे य अनीहारिमे य नियमं सपडिक्कमे, सेत्तं भत्तपच्चक्खाणे, सेत्तं आवकहिए, सेत्तं अणसणे / 110 से किं तं ओमोयरिया?, ओमोयरिया दुविहा पं०, तं० दव्वोमोयरिया य भावोमोयरिया य, 111 से किं तंदव्वोमोयरिया?, 2 दुविहा प०, तं. उवगरणदव्वोमोयरिया य भत्तपाणदव्वोमोयरिया य, 112 से किं तं उवगरणदव्वोमोयरिया?, 2 एगे वत्थे एगे पादे चियत्तोवगरणसातिजणया, सेत्तं उवकरणदव्वोमोय-, ११३से किंतं भत्तपाणदव्वोमोयरिया?, अट्ठकुक्कुडिअंडगप्पमाणमेत्ते कवले आहार आहारेमाणस्स अप्पाहारे दुवालस जहा सत्तमसए पढमोद्देसएजाव नो पकामरसभोतीति वत्तव्वं सिया, सेत्तं भत्तपाणदव्वोमोयरिया, सेत्तं दव्वोमोयरिया, ११४से किंतंभावोमोयरिया?, भावो०२ अणेगविहापं०, तं० अप्पकोहे जाव अप्पलोभे अप्पसद्दे अप्पझञ्झे अप्पतुमंतुमे, सेत्तं भावोमोदरिया, सेत्तं ओमोयरिया। 115 से किं तं भिक्खा०?, भि० 2 अणेगविहा प०, तं० दव्वाभिग्गहचरए जहा उववाइए जावसुद्धेसणिए संखादत्तिए, सेत्तं भिक्खायरिया।११६ से किंतंरसपरिच्चाए?, 202 अणेगविहे पं०, तं० निविगितिए पणीयरसविवजए जहा उववाइएजाव लूहाहारे, सेत्तं रसपरिच्चाए। 117 से किंतं कायकिलेसे?, काय० अणेगविहे पं० त० ठाणादीए उक्कुडुयासणिए जहा उववाइए जाव सव्वगायपडिकम्मविप्पमुक्के, सेत्तं कायकिलेसे / 118 से किं तं पडिसंलीणया?, पडिसं० चउव्विहा पं०, तं० इंदियपडिसंलीणया कसायपडिसं० जोगपडिसं० विवित्तसयणासणसेवणया / 119 से किं तं इंदिय // 1533 // Page #456 -------------------------------------------------------------------------- ________________ 25 शतके उद्देशक: 7 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1534 // सूत्रम् 802 तपोभेदाः पडिसलीणया?, 2 पंचविहा पं०, तं० सोइंदियविसयप्पयारणिरोहो वा सोइंदियविसयप्पत्तेसु वा अत्थेसु रागदोस-विणिग्गहो चखिंदियविसय एवं जाव फासिंदियविसयपयारणिरोहो वा फासिंदियविसयप्पत्तेसु वा अत्थेसु रागदोसविणिग्गहो, सेत्तं इंदियपडिसं०, 120 से किंतं कसायपडिसं०?, कसायपडिसं० चउव्विहा पं०, तंजहा-कोहोदयनिरोहो वा उदयप्पत्तस्स वा कोहस्स विफलीकरणं एवं जाव लोभोदयनिरोहो वा उदयपत्तस्स वा लोभस्स विफलीकरणं, सेत्तं कसायपडिसं०, 121 से किं तं जोगपडिसं०?, जोगपडिसं० तिविहा प०, तंजहा- अकुसलमणनिरोहो वा कुसलमणउदीरणं वा मणस्स वा एगत्तीभावकरणं अकुसलवइनिरोहोवा कुसलवइउदीरणंवा वइएवा एगत्तीभावकरणं, 122 से किंतंकायपडिसं०?,२जन्नंसुसमाहियपसंतसाहरियपाणिपाए कुम्मो इव गुत्तिदिए अल्लीणे पल्लीणे चिट्ठति, सेत्तं कायपडिसलीणया, सेत्तं जोगपडिसंलीणया, 123 से किं तं विवित्तसयणासणसेवणया?, विवित्तसय०२ जनं आरामेसुवा उजाणेसुवा जहासोमिलुद्देसए जावसेज्जासंथारगं उवसंपजित्ताणं विहरइ, सेत्तं विवित्तसयणासणसेवणया, सेत्तं पडिसं०, सेत्तं बाहिरए तवे१॥१२४ से किंतं अभिंतरए तवे?, 2 छव्विहे पं०, तं० पायच्छित्तं विणओवेयावच्चंतहेव सज्झाओ।झाणं विउसग्गो। 125 से किंतं पायच्छित्ते?, पाय 2 दसविहे पं०, तं० आलोयणारिहे जाव पारंचियारिहे, सेत्तं पायच्छित्ते / 126 से किं तं विणए?, विणए सत्तविहे पन्नत्ते, तंजहा- नाणवि० दंसणवि० चरित्तवि० मणवि० वयवि० कायवि० लोगोवयारवि०, 127 से किंतं नाणविणए?, ना०२ पंचविहे प०, तं० आभिणिबोहियनाणवि० जाव केवलनाणवि०, सेत्तं नाणविणए, 128 से किं तंदसणविणए?, दंसणविणए दुविहे० प०, तं० सुस्सूसणावि० य अणच्चासादणावि० य, 129 से किं तं सुस्सूसणाविणए?,सु०२ अणेगविहे पं०, तं० सक्कारेइ वा सम्माणेइ वा जहा चोद्दसमसए ततिए उद्देसए जाव पडिसंसाहणया, सेत्तं सुस्सूसणाविणए, 130 से किं तं अणच्चासायणाविणए?, अ०२ पणयालीसइविहे पं०, तं० अरिहंताणं // 25 // Page #457 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1535 // 25 शतके उद्देशक: 7 सूत्रम् 802 तपोभेदाः अणच्चासादणया अरिहंतपन्नत्तस्स धम्मस्स अणच्चासा० आयरियाणं अणच्चासा० उवज्झायाणं अणच्चासा० थेराणं अणच्चासा० कुलस्स अणच्चासा० गणस्स अणच्चासा० संघस्स अणच्चासा० किरियाए अणच्चासा० संभोगस्स अणचासा० आभिणिबोहियनाणस्स अणच्चासा० जाव केवलनाणस्स अणच्चासा०१५, एएसिंचेव भत्तिबहुमाणेणं एएसिंचेव वन्नसंजलणया, सेत्तं अणच्चासायणयाविणए, सेत्तं दंसणविणए, 131 से किंतं चरित्तविणए?, च 2 पंचविहे पं०, तं० सामाइयचरित्तविणए जाव अहक्खायचरित्तविणए, सेत्तं चरित्तविणए, 132 से किं तं मणविणए?, म०२ दुविहे पं०, तं० पसत्थमणवि० अपसत्थमणवि० य, 133 से किं तं पसत्थमणविणए?, पस०२ सत्तविहे प०, तंजहा- अपावए असावजे अकिरिए निरुवक्केसे अणण्हवकरे अच्छविकरे अभूयाभिसंकणे, सेत्तं पसत्थमणविणए, १३४से किंतं अपसत्थमणविणए?, अप्प०२ सत्तविहे पं०, तं० पावए सावजेसकिरिए सउवक्केसे अण्हवयकरे छविकरे भूयाभिसंकणे, सेत्तं अप्पसत्थमणविणए, सेत्तं मणविणए, 135 से किंतंवइविणए?,व०२ दुविहे पं० 20 पसत्थवइविणए अप्पसत्थवइविणए य, 136 से किं तं पसत्थवइविणए?, प० 2 सत्तविहे पं०, तं०- अपावए जाव अभूयाभिसंकणे, सेत्तं पसत्थवइविणए, 137 से किं तं अप्पसत्थवइविणए?, अ० 2 सत्तविहे पं०, तं०- पावए सावज्जे जाव भूयाभिसंकणे, सेत्तं अपसत्थवयविणए, सेतं वयविणए, 138 से किंतं कायवि०?,२दुविहे प०, तं० पसत्थकायविणए य अप्पसत्थकायविणए य, 139 से किं तं पसत्थकायवि०?, पस०२ सत्तविहे पं० तंजहा- आउत्तं गमणं, आउत्तं ठाणं, आउत्तं निसीयणं, आउत्तं तुयट्टणं आउत्तं उल्लंघणं, आउत्तं पल्लंघणं, आउत्तं सव्विंदियजोगजुंजणया, सेत्तं पसत्थकायविणए, 140 से किंतं अप्पसत्थकायविणए?, अ०२ सत्तविहे पन्नत्ते, तंजहा- अणाउत्तंगमणंजाव अणाउत्तं सविंदियजोगजुंजणया, सेत्तं अप्पसत्थकायविणए, सेत्तं कायविणए, 141 से किं तं लोगोवयारविणए?, लोगो० 2 सत्तविहे पं०, तं० अब्भासवत्तियं परच्छंदाणुवत्तियं कजहेऊ कयपडिकतिया // 1535 // Page #458 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1536 // 25 शतके उद्देशकः७ सूत्रम् 802 तपोभेदाः सूत्रम् 803 ध्यानानि व्युत्सर्गः अत्तगवेसणया देसकालण्णया सव्वत्थेसु अप्पडिलोमया, सेत्तं लोगोवयारविणए, सेत्तं विणए / 142 से किं तं वेयावच्चे?, वे०२ दसविहे पं०तं. आयरियवेयावच्चे उवज्झायवेया० थेरवेया० तवस्सीवेया० गिलाणवेया० सेहवेया० कुलवेया० गणवेया०संघवेया० साहम्मियवेया० सेत्तं वेया०।१४३ से किं तं सज्झाए?, सज्झाए पंचविहे पन्नत्ते, तं० वायणा पडिपुच्छणा परियट्टणा अणुप्पेहा धम्मकहा, सेत्तं सज्झाए।सूत्रम् 802 // 144 से किं तं झाणे?, झाणे चउविहे पन्नत्ते, तंजहा- अट्टे झाणे रोद्दे झाणे धम्मे झाणे सुक्के झाणे, 145 अट्टे झाणे चउविहे प०, तंजहा-अमणुन्नसंपयोगसंपउत्ते तस्स विप्पयोगसतिसमन्नागए याविभवइ १मणुन्नसंपओगसंपउत्ते तस्स अविप्पयोगसतिसम० याविभवइ 2 आयंकसंपयोगसं० तस्स विप्पयोगसतिसम यावि भवइ 3 परिझुसियकामभोगसंपयोगसं० तस्स अविप्पयोगसतिसम० यावि भवइ 4, अट्टस्स णं झाणस्स चत्तारि लक्खणा पं० तं० कंदणया सोयणया तिप्पणया परिदेवणया 1 / 146 रोद्दज्झाणे चउव्विहे पं०, तं० हिंसाणुबंधी मोसाणुबंधी तेयाणुबंधी सारक्खणाणुबंधी, रोद्दस्स णं झाणस्स चत्तारि लक्खणा पं०, तं० ओस्सन्नदोसे बहुलदोसे अण्णाणदोसे आमरणांतदोसे 2 / 147 धम्मे झाणे चउव्विहे चउप्पडोयारे पं०, तं० आणाविजए अवायविजए विवागविजए संठाणविजए, धम्मस्सणं झाणस्स चत्तारि लक्खणा पं०, तं० आणारुयी निसग्गरुयी सुत्तरुयी ओगाढरुयी, धम्मस्स णं झाणस्स चत्तारि आलंबणा प० तं वायणा पडिपुच्छणा परियट्टणा धम्मकहा, धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० एगत्ताणुप्पेहा अणिच्चाणुप्पेहा असरणाणुप्पेहा संसाराणुप्पेहा 3 / 148 सुक्के झाणे चउव्विहे चउप्पडोयारे पं० तं० पुहुत्तवियक्के सवियारी 1 एगंतवियक्के अवियारी 2 सुहुमकिरिए अनियट्टी 3 समोच्छिन्नकिरिए अप्पडिवायी 4, सुक्कस्स णं झाणस्स चत्तारि लक्खणा पं०, तं० खंती मुत्ती अज्जवे मद्दवे, सुक्कस्स णं झाणस्स चत्तारि आलंबणा पं० 20 अव्वहे असंमोहे विवेगे विउसग्गे, // 1536 // Page #459 -------------------------------------------------------------------------- ________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1537 // 25 शतके उद्देशक:७ सूत्रम् 802 तपोभेदाः सूत्रम् 803-804 ध्यानानि व्युत्सर्ग: सुक्कस्सणं झाणस्स चत्तारि अणुप्पेहाओ पं० 20 अणंतवत्तियाणुप्पेहा विप्परिणामाणु० असुभाणु० अवायाणुप्पेहा 4, सेत्तं झाणे॥ सूत्रम् 803 // 149 से किं तं विउसग्गे?, विउसग्गे दुविहे पं०, तं० दव्वविउसग्गे य भाववि० य, 150 से किं तं दव्ववि०?, दव्वविउसग्गे चउव्विहे पं०, तं० गणविउसग्गे सरीरवि० उवहिवि० भत्तपाणवि०, सेत्तं दव्ववि०, 151 से किं तं भावविउसग्गे?, भाववि० तिविहे पं०, तं० कसायविउसग्गो संसारविउसग्गो कम्मविउसग्गो, 152 से किं तं कसायविउसग्गे?, कसायवि० चउविहे पं०, तंजहाकोहविउसग्गे माणवि० मायावि० लोभवि०, सेत्तं कसायवि०, १५३से किंतं संसारविउसग्गे?, संसारवि० चउब्विहे पन्नत्ते, तंजहानेरइयसंसारवि० जाव देवसंसारवि०, सेत्तं संसारवि०, 154 से किं तं कम्मविउसग्गे?, कम्मवि० अट्ठविहे प०, तंजहाणाणावरणिज्जकम्मवि० जाव अंतराइयकम्मवि०, सेत्तं कम्मवि०, सेत्तं भाववि०, सेत्तं अभिंतरिए तवे / सेवं भंते रत्ति // सूत्रम् 804 // पंचविंसतितमसए सत्तमो उद्देसओ समत्तो॥२५-७॥ दुविहे त्यादि, बाहिरिए य'त्ति बाह्यं-बाह्यस्यापि शरीरस्य तापनात् मिथ्यादृष्टिभिरपि तपस्तयाऽभ्युपगमाच्च अभितरिए / यत्ति आभ्यन्तरम्, अभ्यन्तरस्यैव कार्मणाभिधानशरीरस्य प्रायस्तापनात्सम्यग्दृष्टिभिरेव प्रायस्तपस्तयाऽभ्युपगमाञ्चेति ओमोयरिए त्ति अवमस्य-ऊनस्योदरस्य करणमवमोदरिका, व्युत्पत्तिमात्रमेतदितिकृत्वोपकरणादेरपिन्यूनताकरणं सोच्यते, इत्तरिए यत्ति अल्पकालीनं आवकहिए यत्ति यावत्कथिकं यावज्जीविकम्, पाओवगमणे त्ति पादपवन्निस्पन्दतयाऽवस्थानम्, नीहारिमे त्ति यदाश्रयस्यैकदेशे विधीयते, तत्र हि कडेवरमाश्रयान्निर्हरणीयं स्यादितिकृत्वा निर्हारिमम्, अणीहारिमे यत्ति अनिर्हारिमं यद् गिरिकन्दरादौ प्रतिपद्यते, चियत्तोवगरणसाइज्जणय त्ति चियत्तस्स त्ति लक्षणोपेततया संयतस्यैव साइजणय त्ति // 1537 // Page #460 -------------------------------------------------------------------------- ________________ वृत्तियुतम् 25 शतके उद्देशक:७ सूत्रम् 803-804 ध्यानानि व्युत्सर्गः भाग-३ // 1538 // श्रीभगवत्यङ्ग स्वदनता परिभोजनमिति, चू| तूक्तं 'जं वत्थाइ धारेइ तंमिवि ममत्तं नत्थि, जड़ कोइ मग्गइ तस्स देई'त्ति, अप्पकोहे त्ति श्रीअभय अल्पक्रोधः पुरुषोऽवमोदरिको भवत्यभेदोपचारादिति अप्पसद्दे त्ति अल्पशब्दो रात्र्यादावसंयतजागरणभयात् अप्पझंझे त्ति इह झञ्झा-विप्रकीर्णा कोपविशेषादूचनपद्धतिः, चूयाँ तूक्तं 'झंझा अणत्थयबहुप्पलावित्तं' अप्पतुमंतुमे त्ति तुमन्तुमोहृदयस्थः कोपविशेष एव, दव्वाभिग्गहचरए त्ति भिक्षाचर्यायास्तद्वतश्चाभेदविवक्षणाव्याभिग्रहचरको भिक्षाचर्येत्युच्यते, द्रव्याभिग्रहाश्च लेपकृतादिद्रव्यविषयाः जहा उववाइए त्ति, अनेनेदं सूचितं खेत्ताभिग्गहचरए कालाभिग्गहचरए भावाभिग्गहचरए। इत्यादि, सुद्धेसणिए त्ति शुद्धषणा- शङ्कितादिदोषपरिहारतः पिण्डग्रहस्तद्वांश्च शुद्धषणिकः संखादत्तिए त्ति सङ्ख्याप्रधानाः पञ्चषादयो दत्तयो भिक्षाविशेषा यस्य स तथा, जहा उववाइए त्ति अनेनेदं सूचितं आयंबिलिए आयामसित्थभोई अरसाहारे' इत्यादि / 116 / / ठाणाइए त्ति स्थानं कायोत्सर्गदिकमतिशयेन ददाति गच्छतीति वा स्थानातिदः स्थानातिगो वा, जहा उववाइए त्ति, अनेनेदं सूचितं पडिमट्ठाई वीरासणिए नेसज्जिए' इत्यादि, इह च प्रतिमाः मासिक्यादयः, वीरासनंच-सिंहासननिविष्टस्य भून्यस्तपादस्य सिंहासनेऽपनीते यादृशमवस्थानम्, निषद्या च-पुताभ्यां भूमावुपवेशनम् // 117 // सोइंदियविसयप्पयारनिरोहो वत्ति श्रोत्रेन्द्रियस्य यो विषयेषु- इष्टानिष्टशब्देषु प्रचारः श्रवणलक्षणा प्रवृत्तिस्तस्य यो निरोधो निषेधः स तथा शब्दानां श्रवणवर्जनमित्यर्थः सोइंदियविसए इत्यादि श्रोत्रेन्द्रियविषयेषु प्राप्तेषु च अर्थेषु इष्टानिष्टशब्देषु रागद्वेषविनिग्रहो रागद्वेषनिरोधः॥११९॥मणस्स वा एगत्तीभावकरणंमनसोवा ‘एगत्त'त्ति विशिष्टैकाग्रत्वेनैकता तद्रूपस्य भावस्य करणमेकताभावकरणम्, आत्मना वा सह यैकता-निरालम्बनत्वं तद्रूपोभावस्तस्य करणं यत्तत्तथा वईए वा एगत्तीभावकरणं ति वाचो वा विशिष्टैकाग्रत्त्वेनैकतारूपभावकरणमिति // 121 // सुसमाहियपसंतसाहरियपाणिपाए त्ति सुष्टुसमाहितः- समाधिप्राप्तो बहिर्वृत्त्या / // 1538 // Page #461 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् 25 शतके उद्देशकः७ सूत्रम् 803-804 ध्यानानि व्युत्सर्गः भाग-३ // 1539 // स चासौ प्रशान्तश्चान्तर्वृत्त्या यः स तथा संहृतं- अविक्षिप्ततया धृतं पाणिपादं येन स तथा ततः कर्मधारयः कुम्मो इव गुत्तिदिए त्ति गुप्तेन्द्रियो गुप्त इत्यर्थः, क इव?, कूर्म इव, कस्यामवस्थायामित्यत एवाह अल्लीणे पल्लीणे त्ति आलीन ईषल्लीनः पूर्व प्रलीनः पश्चात् प्रकर्षेण लीनस्ततः कर्मधारयः॥१२२॥ सोमिलुद्देसए त्ति अष्टादशशतस्य दशमोद्देशके, एतेन च यत्सूचितं तत्तत एवावधार्यम् / / 123 // पायच्छित्ते त्ति इह प्रायश्चित्तशब्देनापराधशुद्धिरुच्यते, वेयावच्चं ति वैयावृत्त्यं- भक्तपानादिभिरुपष्टम्भः॥१२४॥ नाणविणए त्ति ज्ञानविनयो- मत्यादिज्ञानानां श्रद्धानभक्तिबहुमानतदृष्टार्थभावनाविधिग्रहणाभ्यासरूप: दसणविणए इत्ति दर्शनविनयः-सम्यग्दर्शनगुणाधिकेषु शुश्रूषादिरूपः चरित्तविणए त्तिसामायिकादिचारित्राणां सम्यक्श्रद्धानकरणप्ररूपणानि लोगोवयारविणए त्ति लोकानामुपचारो व्यवहारः पूजा वा तद्रूपो यो विनयः सः॥१२५ // तथा सुस्सूसणाविणए त्ति शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः अणच्चासायणाविणए त्ति अत्याशातना- आशातना तन्निषेधरूपो विनयोनत्याशातनाविनयः॥ 128 // किरियाए अणच्चासायणाए त्ति इह क्रिया- अस्ति परलोकोऽस्त्यात्माऽस्ति च सकलक्लेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते संभोगस्स अणच्चासायणाए त्ति सम्भोगस्य-समानधार्मिकाणां परस्परेण भक्तादिदानग्रहणरूपस्यानत्याशातना-विपर्यासवत्करणपरिवर्जनं भत्तिबहुमाणेणं ति इह णंकारोवाक्यालङ्कारे भक्त्या सह बहुमानो भक्तिबहुमानः भक्तिश्चेह बाह्या परिजुष्टिर्बहुमानश्च-आन्तरः प्रीतियोगः वन्नसंजलणय त्ति सद्भूतगुणवर्णनेन यशोदीपनं. पसत्थमणविणए त्ति प्रशस्तमन एव प्रवर्त्तनद्वारेण विनयः- कर्मापनयनोपायः प्रशस्तमनोविनयः, अप्रशस्तमन एव निवर्त्तनद्वारेण विनयोऽप्रशस्तमनोविनयः॥ 130 / / अपावए ति सामान्येन पापवर्जितं विशेषतः पुनरसावधं-क्रोधाद्यवधवर्जितं अकिरिए त्ति कायिक्यादिक्रियाऽभिष्वङ्गवर्जितं निरुवक्केसं ति स्वगतशोकाधुपक्लेशवियुक्तं अणण्हयकरे त्ति अनाश्रवकरं प्राणाति // 1539 // Page #462 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1540 // 803-804 पाताद्याश्रवकरणरहितमित्यर्थः अच्छविकरे त्ति क्षपिः-स्वपरयोरायासो यत्तत्करणशीलंन भवति तदक्षपिकरं अभूयाभिसंकणे 25 शतके त्ति यतो भूतान्यभिशङ्कन्ते-बिभ्यति तस्माद्यदन्यत्तदभूताभिशङ्कनम्, प्रशस्तवाग्विनयसूत्रे अपावए त्ति अपापवाक्प्रवर्त्तनरूपोल उद्देशक: 7 सूत्रम् वाग्विनयोऽपापक इति, एवमन्येऽपि // 133 // आउत्तं त्ति आगुप्तस्य- संयतस्य सम्बन्धि यत्तदागुप्तमेव उल्लंघणं ति ऊर्द्ध लङ्घनं द्वारार्गलावरण्डकादेः पल्लंघणं ति प्रलङ्घनं- प्रकृष्टं लङ्घनं विस्तीर्णभूखातादेः सव्वेंदियजोगजुंजण त्ति सर्वेषामिन्द्रिय-2 ध्यानानि व्युत्सर्ग: व्यापाराणां प्रयोग इत्यर्थः / / 139 // अब्भासवत्तियं ति अभ्यासो गौरव्यस्य समीपं तत्र वर्तितुं शीलमस्येत्यभ्यासवत्ती तद्भावोऽभ्यासवर्त्तित्वम्, अभ्यासे वा प्रीतिकं प्रेम, परछंदाणुवत्तियं ति परस्याराध्यस्य, छन्दोऽभिप्रायस्तमनुवर्तयतीत्येवंशीलः परछन्दानुवर्ती तद्भावः परच्छन्दानुवर्त्तित्वं कज्जहेउंति कार्यहेतोः- ज्ञानादिनिमित्तं भक्तादिदानमिति गम्यंकयपडिकइय त्ति कृतप्रतिकृ(ति)ता नाम विनयात्प्रसादिता गुरवः श्रुतं दास्यन्तीत्यभिप्रायेणाशनादिदानप्रयत्नः अत्तगवेसणय त्ति आर्त्तग्लानीभूतंगवेषयति भैषज्यादिना योऽसावार्तगवेषणस्तद्भाव आर्तगवेषणता देसकालण्णय त्ति प्रस्तावज्ञता-अवसरोचितार्थसम्पादनमित्यर्थः सव्वत्थेसु अपडिलोमय त्ति सर्वप्रयोजनेष्वाराध्यसम्बन्धिष्वानुकूल्यमिति // 141 // वैयावृत्त्यस्वाध्यायभेदाः प्रतीता एव, नवरं थेरवेयावच्चे त्ति इह स्थविरो जन्मादिभिः तवस्सिवेयावच्चे त्ति तपस्वी चाष्टमादिक्षपकः // 142 // ध्यानसूत्रे अमणुन्नसंपओगसंपउत्ते तस्स विप्पओगसइसमन्नागए यावि भवइ त्ति अमनोज्ञोऽनिष्टो यः शब्दादिः, तस्य यः सम्प्रयोगो योगः, तेन सम्प्रयुक्तो यः स तथा, स च तथाविधः सन् तस्यामनोज्ञस्य शब्दादेर्विप्रयोगस्मृतिसमन्वागतश्चापि भवति- विप्रयोग // 1540 // चिन्तानुगतः स्यात्, चापीत्युत्तरवाक्यापेक्षया समुच्चयार्थः, असावार्तध्यानं स्यादिति शेषः, धर्मधर्मिणोरभेदादिति 1 मणुन्नसंपओगसंपउत्ते तस्स अविप्पओगसइसमन्नगए यावि भवइ त्ति प्राग्वन्नवरं मनोज्ञं धनादि 'तस्स'त्ति मनोज्ञस्य धनादेः 2 Page #463 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1541 // 25 शतके उद्देशक: 7 सूत्रम् 803-804 ध्यानानि व्युत्सर्गः आयंकसंपओ इत्यादि, इहातको रोगः३परिझुसियकामभोगसंपओगसंपउत्ते तस्स अविप्पओगसइसमन्नागए याविभवइ त्ति व्यक्तम्, नवरं परिझुसिय त्ति जुषी प्रीतिसेवनयोः इतिवचनात् सेवितः प्रीतो वा य : कामभोगः- शब्दादिभोगो मदनसेवा वा तस्स त्ति तस्य कामभोगस्येति 4 / कंदणय त्ति महता शब्देन विरवणं सोयणय त्ति दीनता तिप्पणय त्ति तेपनता तिपः क्षरणार्थत्वादश्रुविमोचनं परिदेवणय त्ति परिदेवनता- पुनः पुनः क्लिष्टभाषणतेति // 145 // हिंसाणुबंधि त्ति हिंसा- सत्त्वानां वधबन्धबन्धनादिभिः प्रकारैः पीडामनुबध्नाति- सततप्रवृत्तां करोतीत्येवंशीलं यत्प्रणिधानं हिंसानुबन्धो वा यत्रास्ति तद्धिंसानुबन्धि मोसाणुबंधि त्ति मृषाऽसत्यम्, तदनुबध्नाति पिशुनासत्यासद्भूतादिभिर्वचनभेदैस्तन्मृषानुबन्धि तेयाणुबंधि त्ति स्तेनस्य चौरस्य कर्म स्तेयं तीव्रक्रोधाद्याकुलतया तदनुबन्धवत् स्तेयानुबन्धि सारक्खणाणुबंधित्ति संरक्षणे- सर्वोपायैः परित्राणे विषयसाधनस्य धनस्यानुबन्धो यत्र तत्संरक्षणानुबन्धि, ओस्सन्नदोसे त्ति ओस्सन्नं ति बाहुल्येनानुपरतत्वेन दोषः, हिंसाऽनृतादत्तादानसंरक्षणानामन्यतम ओसन्नदोष: बहुदोसे त्ति बहुष्वपि-सर्वेष्वपि हिंसादिषु 4 दोष:- प्रवृत्तिलक्षणो बहुदोषः अन्नाणदोसे त्ति अज्ञानात्- कुशास्त्रसंस्कारात् हिंसादिष्वधर्मस्वरूपेषु धर्मबुद्ध्या या प्रवृत्तिस्तल्लक्षणो दोषोऽज्ञानदोष: आमरणंतदोसे त्ति मरणमेवान्तो मरणान्तः, आमरणान्तादामरणान्तम्, असंजातानुतापस्य कालकशौकरिकादेरिव या हिंसादिप्रवृत्तिः सैव दोष आमरणान्तदोषः / / 146 // चउप्पडोयारे त्ति चतुर्यु भेदलक्षणालम्बनानुप्रेक्षा 4 लक्षणेषु पदार्थेषु प्रत्यवतारः समवतारो विचारणीयत्वेन यस्य तच्चतुष्प्रत्यवतारम्, चतुर्विधशब्दस्यैव पर्यायो वाऽयम्, आणाविजये त्ति आज्ञा जिनप्रवचनम्, तस्या विचयो- निर्णयो यत्र तदाज्ञाविचयं प्राकृतत्वाच्च आणाविजए त्ति, एवं शेषपदान्यपि, नवरमपाया रागद्वेषादिजन्या / अनर्थाः, विपाकः कर्मफलम्, संस्थानानि लोकद्वीपसमुद्राधाकृतयः आणारुइ त्ति आज्ञा सूत्रस्य व्याख्यानं निर्युक्त्यादि 1541 // Page #464 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 25 शतके उद्देशक:७ सूत्रम् 803-804 ध्यानानि व्युत्सर्ग: भाग-३ // 1542 // तत्र तया वा रुचिः श्रद्धानम्, साऽऽज्ञारुचिः निसग्गरुइ त्ति स्वभावत एव तत्त्वश्रद्धानं सुत्तरुइ त्ति आगमात्तत्त्वश्रद्धानं ओगाढरुइ त्ति अवगाढनमवगाढम्, द्वादशाङ्गावगाहो विस्ताराधिगमस्तेन रुचिः, अथवा 'ओगाढ'त्ति साधुप्रत्यासन्नीभूतस्तस्य साधूपदेशाद्रुचिरवगाढरुचिः,आलंबण त्ति धर्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते तान्यालम्बनानि वाचनादीनि, अणुप्पेह त्ति धर्मध्यानस्य पश्चात्प्रेक्षणानि-पर्यालोचनान्यनुप्रेक्षाः॥१४७॥ पुहुत्तवियक्के सवियारे त्ति पृथक्त्वेन- एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को विकल्पः, पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्कम्, तथा विचार:- अर्थाद्व्यञ्जने व्यञ्जनादर्थे मनःप्रभृतियोगानां चान्यस्मादन्यस्मिन् विचरणम्, सह विचारेण यत्तत्सविचारि, ®सर्वधनादित्वादिन् सामासान्तः१ एगत्तवियक्के अवियार त्ति एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बन-2 तयेत्यर्थः, वितर्क:- पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपोवा यस्य तदेकत्ववितर्कम्, तथा न विद्यते विचारोऽर्थव्यञ्जनयोरितरस्मादितरत्र तथा मनःप्रभृतीनामन्यस्मादन्यत्र यस्य तदविचारीति 2 सुहुमकिरिए अणियट्टि त्ति सूक्ष्मा क्रिया यत्र निरुद्धवाग्मनोयोगत्वेसत्यर्द्धनिरुद्धकाययोगत्वात्तत्सूक्ष्मक्रियं न निवर्त्तत इत्यनिवर्त्तिवर्द्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले केवलिन एव स्यादिति 3 समुच्छिन्नकिरिए अप्पडिवाइ त्ति समुच्छिन्ना क्रिया-कायिक्यादिका शैलेशीकरणनिरुद्धयोगत्वेन यस्मिंस्तत्तथा, अप्रतिपाति- अनुपरतस्वभावम्, अव्वहे त्ति देवाद्युपसर्गजनितं भयं चलनं वा व्यथा तदभावोऽव्यथं असंमोहे , त्ति देवादिकृतमायाजनितस्य सूक्ष्मपदार्थविषयस्य च संमोहस्य- मूढताया निषेधोऽसंमोहः विवेगे त्ति देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचनंबुद्धया पृथक्करणं विवेकः 4 विउसग्गे'त्ति व्युत्सर्गो-निस्सङ्गतया देहोपधित्याग: अणंतवत्तियाणुप्पेह त्ति भवसन्तानस्यानन्तवृत्तिताऽनुचिन्तनं विप्परिणामाणुप्पेह त्ति वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनं असुभाणुप्पेह // 154 Page #465 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1543 // त्ति संसाराशुभत्वानुचिन्तनं अवायाणुप्पेह त्ति अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानामनुप्रेक्षा-अनुचिन्तनमपायानुप्रेक्षा, इह च यत्तपोऽधिकारे प्रशस्ताप्रशस्तध्यानवर्णनं तदप्रशस्तस्य वर्जने प्रशस्तस्य च तस्यासेवने तपो भवतीतिकृत्वेति / / 148 / / / / 803 // व्युत्सर्गसूत्रे संसारविउसग्गो त्ति नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः कम्मविउसग्गो त्ति ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानप्रत्यनीकत्वादीनां त्याग इति ॥१५१॥॥८०४॥पञ्चविंशतितमशते सप्तमः // 25-7 // 25 शतके उद्देशकः 8-9-10 11-12 सूत्रम् 805-809 नारकभव्यादीनामुत्पत्तिरीतिः ॥पञ्चविंशशतके अष्टादारभ्यद्वादशान्ता उद्देशकाः॥ सप्तमोद्देशके संयता भेदत उक्तास्तद्विपक्षभूताश्चासंयता भवन्ति तेच नारकादयस्तेषांच यथोत्पादोभवति तथाऽष्टमेऽभिधीयत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १रायगिहे जाव एवं वयासी- नेरइया णं भंते! कहं उववजंति?, से जहानामए- पवए पवमाणे अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तं ठाणं विप्पजहित्ता पुरिमं ठाणं उवसंपजित्ताणं विहरइ एवामेव एएवि जीवा पवओविव पवमाणा अज्झवसाणनिव्वत्तिएणं करणोवाएणं सेयकाले तंभवं विप्पजहित्ता पुरिमं भवं उवसंपजित्ताणं विहरन्ति / तेसिणंभंते! जीवाणं कहंसीहा गती कहं सीहे गतिविसए प०?, गोयमा! से जहानामए- केइ पुरिसे तरुणे बलवं एवं जहा चोद्दसमसए पढमुद्देसए जाव तिसमएण वा विगहेणं उववखंति, तेसिणंजीवाणंतहासीहा गई तहा सीहे गतिविसएप०।३ ते णं भंते! जीवा कहं परभवियाउयं पकरेंति?, गोयमा! अज्झवसाणजोगनिव्वत्तिएणं करणोवाएणं एवं खलु तेजीवा परभवियाउयं पकरेन्ति, 4 तेसिणं भंते! जीवाणं // 1543 // Page #466 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1544 // 25 शतके उद्देशक: 8-9-10 11-12 सूत्रम् 805-809 नारकभव्यादीनामुत्पत्तिरीतिः कहं गती पवत्तइ?, गोयमा! आउक्खएणं भवक्खएणं ठिइक्खएणं, एवं खलु तेसिं जीवाणंगती पवत्तति, 5 ते णं भंते! जीवा किं आयडीए उववजंति परिड्डीए उव०?, गोयमा! आइडीए उव० नो परिडीए उव०।६ तेणं भंते! जीवा किं आयकम्मुणा उव० परकम्मुणा उव०?, गोयमा! आयकम्मुणा उव० नो परकम्मुणा उव०!, 7 ते णं भंते! जीवा किं आयप्पयोगेणं उव० परप्पयोगेणं उव०?, गोयमा! आयप्पयोगेणं उव० नो परप्पयोगेणं उव०।८ असुरकुमारा णं भंते! कहं उव०?, जहा नेरतिया तहेव निरवसेसं जाव नो परप्पयोगेणं उव० एवं एगिदियवजा जाव वेमाणिया, एगिदिया तंचेव नवरंचउसमइओ विग्गहो, सेसंतंचेव, सेवं भंते! रत्ति जाव विहरइ / / सूत्रम् ८०५॥पंचवीसइमस्स अट्ठमो॥२५-८॥ १भवसिद्धियनेरइया णं भंते! कहं उव०?, गोयमा! से जहानामए पवए पवमाणे अवसेसंतंचेव एवं जाव वेमाणिए, सेवं भंते! रति // सूत्रम् 806 // 25-9 // १अभवसिद्धियनेरइया णं भंते! कहं उव०?, गोयमा! से जहानामए पवए पवमाणे अवसेसंतं चेव एवं जाव वेमाणिए, सेवं भंते! रत्ति // सूत्रम् 807 / / 25-10 // १सम्मदिविनेरइयाणंभंते ! कहं उव०?, गोयमा! से जहानामए पवए पवमाणे अवसेसंतं चेव एवं एगिदियवजंजाव वेमाणिया, सेवं भंते! रत्ति ॥सूत्रम् 808 // 25 -11 // १मिच्छदिट्ठिनेरइयाणं भंते! कहं उव०?, गोयमा! से जहानामए- पवए पवमाणे अवसेसंतंचेव एवं जाव वेमाणिए, सेवं भंते रत्ति ॥सूत्रम् 809 // 25 -12 // पंचवीसतिमंसयंसम्मत्तं // 25 // रायगिहे इत्यादि पवए त्ति प्लवकः- उत्प्लवनकारी पवमाणे त्ति प्लवमानः- उत्प्लुतिं कुर्वन् अज्झवसाणनिव्वत्तिएणं ति // 1544 // Page #467 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1545 // 25 शतके उद्देशक: 8-9-10 11-12 सूत्रम् उत्प्लोतव्यं मयेत्येवंरूपाध्यवसायनिर्वर्तितेन करणोपायेणं ति उत्प्लवनलक्षणं यत्करणं क्रियाविशेषः, स एवोपायः स्थानान्तरप्राप्तौ हेतुः करणोपायस्तेन सेयकाले त्ति एष्यति काले विहरतीति योगः, किं कृत्वा? इत्याह तं ठाणं ति यत्र स्थाने स्थितस्तत्स्थानं विप्रजहाय प्लवनतस्त्यक्त्वा पुरिमं ति पुरोवर्तिस्थानं उपसम्पद्य विहरतीति योगः एवामेव तेजीव त्ति दार्शन्तिकयोजनार्थः, किमुक्तं भवति?, इत्याह पवओविव पवमाण त्ति, अज्झवसाणनिव्वत्तिएणं ति तथाविधाध्यवसायनिर्वर्तितेन करणोवाएणं ति क्रियते विविधाऽवस्था जीवस्यानेन क्रियते वा तदिति करणं कर्म प्लवनक्रियाविशेषो वा करणम्, करणमिव करणं स्थानान्तरप्राप्तिहेतुतासाधर्म्यात्कमैव तदेवोपायः करणोपायस्तेन तं भवंति मनुष्यादिभवं पुरिमं भवंति प्राप्तव्यं नारकभवमित्यर्थः अज्झवसाणजोगनिव्वत्तिएणं ति अध्यवसानं जीवपरिणामः, योगश्च मनःप्रभृतिव्यापारस्ताभ्यां निर्वर्तितो यः स तथा तेन करणोवाएणं ति करणोपायेन मिथ्यात्वादिना कर्मबन्धहेतुनेति ॥१॥॥८०५॥पञ्चविंशतितमशतेऽष्टमः // 25-8 // 806809 // एवं नवमदशमैकादशद्वादशाः॥२५-(९-१२)॥पञ्चविंशतितमं शतं वृत्तितः परिसमाप्तमिति // 25 // क्वचिट्टीकावाक्यं क्वचिदपि वचश्चौर्णमनघं, क्वचिच्छाब्दी वृत्तिं क्वचिदपि गमवाच्यविषयम् / क्वचिद्विद्वद्वाचं क्वचिदपि महाशास्त्रमपरं, समाश्रित्य व्याख्या शत इह कृता दुर्गमगिराम्॥१॥ 805-809 नारकभव्यादीनामुत्पत्तिरीतिः ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ पञ्चविंशं शतकं समाप्तम्॥ // 1545 // Page #468 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1546 // 810-811 ॥अथ षड्विंशंशतकम्॥ 26 शतके उद्देशकः१ ॥षड्विंशशतके प्रथमोद्देशकः॥ सूत्रम् व्याख्यातं पञ्चविंशतितमं शतम्, अथ षड्विंशतितममारभ्यते, अस्य चायमभिसबन्धः- अनन्तरशते नारकादिजीवा-3 जीवादीनां नामुत्पत्तिरभिहितासाच कर्मबन्धपूर्विकेति षड्विंशतितमशते मोहकर्मबन्धोऽपि विचार्यत इत्येवंसम्बन्धस्यास्यैकादशोद्देशक- पापबन्धादि प्रमाणस्य प्रत्युद्देशकं द्वारनिरूपणाय तावद्गाथामाह नमो सुयदेवयाए भगवईए। जीवा१य लेस्स 2 पक्खिय 3 दिट्ठी 4 अन्नाण 5 नाण 6 सन्नाओ७। वेय 8 कसाए 9 उवओग 10 जोग 11 एक्कारवि ठाणा ॥१॥१तेणं कालेणं तेणं समएणं रायगिहे जाव एवं वयासी-जीवेणं भंते! पावं कम्मं किं बंधी बंधइ बंधिस्सइ १बंधी बंधइण बंधिस्सइ २बंधी न बंधइ बंधिस्सइ ३बंधीन बंधइ न बंधिस्सइ 4?, गोयमा! अत्थेगतिए बंधी बंधइ बंधिस्सइ 1 अत्थेगतिए बंधी बंधइण बंधिस्सइ 2 अत्थेगतिएबंधीण बंधइ बंधिस्सइ 3 अत्थेगतिए बंधीण बंधइण बंधिस्सइ ४१॥२सलेस्से णं भंते! जीवे पावं कम्मं किंबंधी बंधइ बंधिस्सइ १बंधी बंधइण बंधिस्सइ?,पुच्छा, गोयमा! अत्थेगतिए बंधी बंधइ बंधिस्सइ 1 अत्थेगतिए एवं चउभंगो। 3 कण्हलेसेणंभंते! जीवे पावं कम्मं किंबंधी पुच्छा, गोयमा! अत्थेगतिए बंधी बंधइ बंधिस्सइ अत्थेगतिए बंधी बंधइन बंधिस्सइ एवंजाव पम्हलेसे सव्वत्थ पढमबितियभंगा, सुक्कलेस्से जाहसलेस्से तहेव चउभंगो। 4 अलेस्से णं भंते! जीवे पावं कम्मं किं बंधी पुच्छा, गोयमा! बंधी न बंधइ न बंधिस्सइ 2 // 5 कण्हपक्खिए णं भंते! जीवे पावं 8 // 1546 // कम्मं पुच्छा, गोयमा! अत्थेगतिए बंधी पढमबितिया भंगा।६ सुक्कपक्खिएणं भंते! जीवे पुच्छा, गोयमा! चउभंगो भाणियव्वो॥ सूत्रम् 810 // Page #469 -------------------------------------------------------------------------- ________________ 880888 श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1547 // 26 शतके उद्देशकः१ सूत्रम् 810-811 जीवादीनां पापबन्धादि 7 सम्मद्दिट्ठीणं चत्तारि भंगा, मिच्छादिट्ठीणं पढमबितिया भंगा, सम्मामिच्छादिट्ठीणं एवं चेव। 8 नाणीणं चत्तारि भंगा, आभिणिबोहियणाणीणं जाव मणपज्जवणाणीणं चत्तारि भंगा, केवलनाणीणं चरमो भंगो जहा अलेस्साणं 5, अन्नाणीणं पढमबितिया, एवंमइअन्नाणीणंसुयअन्नाणीणं विभंगणाणीणवि६।९आहारसन्नोवउत्ताणंजाव परिग्गहसन्नोवउत्ताणं पढमबितिया नोसन्नोवउत्ताणं चत्तारि 7 / 10 सवेदगाणं पढमबितिया, एवं इत्थिवेदगा पुरिसवेदगा नपुंसगवेदगावि, अवेदगाणं चत्तारि॥११ सकसाईणं चत्तारि, कोहकसायीणं पढमबितिया भंगा, एवं माणकसायिस्सवि मायाकसायिस्सवि लोभकसायिस्सवि चत्तारि भंगा, 11 अकसायीणंभंते! जीवे पावं कम्मं किंबंधी? पुच्छा, गोयमा! अत्थेगतिएबंधीन बंधइ बंधिस्सइ 3 अत्थेगतिए बंधीण बंधइणबंधिस्सइ 4 / 12 सजोगिस्स चउभंगो, एवं मणजोगस्सवि वइजोगस्सवि कायजोगस्सवि, अजोगिस्स चरिमो, सागारोवउत्ते चत्तारि, अणागारोवउत्तेवि चत्तारि भंगा ११॥सूत्रम् 811 / / जीवा ये त्यादि, जीवा य त्ति जीवाः प्रत्युद्देशकं बन्धवक्तव्यतायाः स्थानम्, ततो लेश्याः पाक्षिका दृष्टय अज्ञानं ज्ञानं सञ्ज्ञा वेदः कषाया योग उपयोगश्च बन्धवक्तव्यतास्थानम्, तदेवमेतान्येकादशापिस्थानानीति गाथार्थः। तत्रानन्तरोत्पन्नादि-8 विशेषविरहितं जीवमाश्रित्यैकादशभिरुक्तरूपैरैर्बन्धवक्तव्यतांप्रथमोद्देशकेऽभिधातुमाह तेण मित्यादिपावं कम्मं ति अशुभं कर्म बंधी ति बद्धवान् बंधइ त्ति वर्तमाने बंधिस्सइ त्ति अनागत इत्येवं चत्वारो भङ्गा बद्धवानित्येतत्पदलब्धाः, न बंधी त्येतत्पदलभ्यास्त्विह न भवन्ति, अतीतकालेऽबन्धकस्य जीवस्यासम्भवात्, तत्र च बद्धवान् बध्नाति भन्त्स्यति चेत्येष प्रथमोऽभव्यमाश्रित्य, बद्धवान् बध्नाति न भन्त्स्यतीति द्वितीयः प्राप्तव्यक्षपकत्वं भव्यविशेषमाश्रित्य, बद्धवान् न बध्नाति भन्स्यतीत्येष तृतीयोमोहोपशमेवर्तमानं भव्यविशेषमाश्रित्य, ततःप्रतिपतितस्य तस्य पापकर्मणोऽवश्यंबन्धनात्, बद्धवान् // 1547 // Page #470 -------------------------------------------------------------------------- ________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1548 // 26 शतके उद्देशकः१ सूत्रम् 810-811 जीवादीनां पापबन्धादि नबध्नातिन भन्त्स्यतीति चतुर्थः क्षीणमोहमाश्रित्येति ॥१॥लेश्याद्वारे-सलेश्यजीवस्य चत्वारोऽपि स्युर्यस्माच्छुक्ललेश्यस्य पापकर्मणो बन्धकत्वमप्यस्तीति, कृष्णलेश्यादिपञ्चकयुक्तस्य त्वाद्यमेव भङ्गकद्वयम्, तस्य हि वर्तमानकालिको मोहलक्षणपापकर्मण उपशमः क्षयो वा नास्तीत्येवमन्त्यद्वयाभावः, द्वितीयस्तु तस्य संभवति, कृष्णादिलेश्यावतः कालान्तरे क्षपकत्वप्राप्तौ न भन्त्स्यतीत्येतस्य सम्भवादिति, अलेश्यः- अयोगिकेवली तस्य च चतुर्थ एव, लेश्याभावे बन्धकत्वाभावादिति // 2-4 // पाक्षिकद्वारे-कृष्णपाक्षिकस्याद्यमेव भङ्गकद्वयम्, वर्तमाने बन्धाभावस्य तस्याभावात्, शुक्लपाक्षिकस्य तु चत्वारोऽपि, स हि बद्धवान् बध्नाति भन्त्स्यति च प्रश्नसमयापेक्षयाऽनन्तरे भविष्यति समये 1 तथा बद्धवान् बध्नाति न भन्त्स्यति क्षपकत्वप्राप्तौ 2 तथा बद्धवान् न बध्नाति चोपशमे भन्त्स्यति च तत्प्रतिपाते 3 तथा बद्धवान्न बध्नाति न च भन्स्यति क्षपकत्व इति 4, अत एव आह चउभंगो भाणियव्वो त्ति, ननु यदि कृष्णपाक्षिकस्य न भन्त्स्यतीत्यस्यासम्भवाद्वितीयो भङ्गक इष्टस्तदा शुक्लपाक्षिकस्यावश्यं सम्भवात्कथं तत्प्रथमभङ्गकः? इति, अत्रोच्यते, पृच्छानन्तरे भविष्यकालेऽबन्धकत्वस्याभावात्, उक्तं च वृद्धैरिह साक्षेपपरिहारं बंधिसयबीयभंगो जुज्जइ जइ कण्हपक्खियाईणं / तो सुक्कपक्खियाणं पढमो भंगो कह गेज्झो?॥१॥ उच्यते- पुच्छाणंतरकालं पइ पढमो सुक्कपक्खियाईणं / इयरेसिं अवसि8 कालं पइ बीयओ भंगो॥२॥ त्ति / P दृष्टिद्वारे-सम्यग्दृष्टेश्चत्वारोऽपि भङ्गाः शुक्लपाक्षिकस्येव भावनीयाः, मिथ्यादृष्टिमिश्रदृष्टिनामाद्यौ द्वावेव, वर्तमानकाले / बन्धिशते यदि कृष्णपाक्षिकाणां द्वितीयो भङ्गो युज्यते तदा शुक्लपाक्षिकाणां प्रथमो भङ्गः कथं ग्राह्यः? ||1|| पृच्छानन्तरकालं प्रतीत्य प्रथमः शुक्लपाक्षिकादीनाम् / इतरेषामवशिष्टं कालं प्रतीत्य द्वितीयो भङ्गः / / 2 / / // 1548 // Page #471 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1549 // मोहलक्षण- पापकर्मणो बन्धभावेनान्त्यद्वयाभावात्, अत एवाह मिच्छे त्यादि / / 7 / / ज्ञानद्वारे केवलनाणीणं चरमो भंगो त्ति 26 शतके वर्तमान एष्यत्काले च बन्धाभावात् अन्नाणीणं पढमबीय त्ति, अज्ञाने मोहलक्षणपापकर्मणः क्षपणोपशमनाभावात् / / 8 // उद्देशकः१ सञ्ज्ञाद्वारे पढमबीयत्ति आहारादिसज्ञोपयोगकाले क्षपकत्वोपशमकत्वाभावात्, नोसन्नोवउत्ताणं चत्तारि त्ति नोसञोपयुक्ता सूत्रम् 810-811 आहारादिषु गृद्धिवर्जितास्तेषां च चत्वारोऽपि क्षपणोपशमसम्भवादिति // 9 // वेदद्वारे सवेयगाणं पढमबीय त्ति वेदोदये हि जीवादीनां पापबन्धादि क्षपणोपशमौ न स्यातामित्याद्यद्वयं अवेदगाणं चत्तारि त्ति स्वकीये वेद उपशान्ते बध्नाति भन्त्स्यति च मोहलक्षणं पापं कर्म सूत्रम् 812 यावत्सूक्ष्मसम्परायो न भवति प्रतिपतितो वा भन्त्स्यतीत्येवं प्रथमः, तथा वेदे क्षीणे बध्नाति सूक्ष्मसंपरायाद्यवस्थायांच न नारकादीनां पापज्ञानावभन्त्स्यतीत्येवं द्वितीयः, तथोपशान्तवेदः सूक्ष्मसम्परायादौ न बध्नाति प्रतिपतितस्तु भन्त्स्यतीति तृतीयः, तथा क्षीणे वेदे बन्धित्वादि सूक्ष्मसम्परायादिषुन बध्नाति न चोत्तरकालं भन्त्स्यतीत्येवं चतुर्थः, बद्धवानिति च सर्वत्र प्रतीतमेवेति कृत्वा न प्रदर्शितमिति // 10 // कषायद्वारे सकसाईणं चत्तारित्ति तत्राद्योऽभव्यस्य द्वितीयो भव्यस्य प्राप्तव्यमोहक्षयस्य तृतीय उपशमकसूक्ष्मसम्परायस्य चतुर्थः क्षपकसूक्ष्मसम्परायस्य, एवं लोभकषायिणामपि वाच्यम्, कोहकसाईणं पढमबीय त्ति इहाभव्यस्य प्रथमो द्वितीयो - भव्यविशेषस्य तृतीयचतुर्थी त्विह न स्तो वर्तमानेऽबन्धकत्वस्याभावात् // 11 // अकसाईण मित्यादि, तत्र बंधी न बंधइल बंधिस्सइ त्ति उपशमकमाश्रित्य, बंधी न बंधइ न बंधिस्सइ त्ति क्षपकमाश्रित्येति // 12 // योगद्वारे सजोगिस्स चउभंगो त्ति अभव्यभव्यविशेषोपशमकक्षपकाणां क्रमेण चत्वारोऽप्यवसेयाः, अजोगिस्स चरमो त्ति बध्यमानभन्त्स्यमानत्वयोस्तस्याभावादिति // 13 // // 811 // 14 नेरइएणं भंते! पावं कम्मं किंबंधी बंधइ बंधिस्सइ?,गोयमा! अत्थेगतिए बंधी पढमबितिया १,१५सलेस्सेणं भंते! नेरतिए // 1549 // Page #472 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1550 // 26 शतके उद्देशकः 1 सूत्रम् 812-813 नारकादीनां पापज्ञानावबन्धित्वादि पावं कम्मंचेव, एवं कण्हलेस्सेवि नीललेस्सेवि काउलेसेवि, एवं कण्हपक्खिए सुक्कप०, सम्मदिट्ठी मिच्छादिट्ठी सम्मामिच्छा०, णाणी आभिणिबोहियनाणी सुयनाणी ओहि० अन्नाणी मइअन्नाणी सुयअन्नाणी विभंगनाणी आहारसन्नोवउत्तेजाव परिग्गहसन्नो०, सवेदए नपुंसकवेदए, सकसायी जावलोभक०, सजोगीमणजोगी वयजोगी कायजोगी, सागारोवउत्ते अणागारो०, एएसुसव्वेसु पदेसु पढमबितिया भंगा भाणियव्वा, एवं असुरकुमारस्सवि वत्तव्वया भा० नवरं तेउलेस्सा इत्थिवेयगपुरिसवेयगाय अब्भहिया नपुंसगवे० न भन्नंति सेसं तं चेव सव्वत्थ पढमबि० भंगा, एवं जाव थणियकुमारस्स, एवं पुढविका०वि आउका०वि जाव पंचिंति जोणियस्सविसव्वत्थवि पढमबि० भंगा नवरंजस्स जालेस्सा, दिट्ठीणाणं अन्नाणं वेदो जोगो यजंजस्सतं तस्स भा० सेसंतहेव, मणूसस्स जच्चेव जीवपदेवत्तव्वया सच्चेव निरवसेसा भा०, वाणमंतरस्स जहा असुरकुमारस्स, जोइसियस्स वेमाणियस्स एवं चेव नवरं लेस्साओ जाणियव्वाओ, सेसंतहेव भाणियव्वं / / सूत्रम् 812 // 16 जीवेणं भंते! नाणा० कम्मं किं बंधी बंधइ बंधिस्सइ एवं जहेव पावकम्मस्स वत्तव्वया तहेव नाणावरणिज्जस्सविभा० नवरं जीवपदे मणुस्सपदे य सकसाई जाव लोभकसाइंमि य पढमबितिया भंगा अवसेसं तं० जाव वेमा०, एवं दरिसणावरणिजेणवि दंडगो भाणियव्वो निरवसेसो॥१७ जीवे णं भंते! वेयणिज्ज़ कम्मं किं बंधी पुच्छा, गोयमा! अत्थेगतिए बंधी बंधइ बंधिस्सइ१ अत्थे० बंधी बंधइ न बंधिस्सइ 2 अत्थे० बंधि न बंधइ न बंधिस्सइ 4 सलेस्सेवि एवं चेव ततियविहूणा भंगा, कण्हलेस्से न जाव पम्हलेस्से पढमबितिया भंगा, सुक्कलेस्से ततियविहूणा भंगा, अलेस्से चरिमो भंगो, कण्हपक्खिए पढमबि० भंगा, सुक्कपक्खिया ततियवि०, एवं सम्मदिहिस्सवि, मिच्छादिहिस्स सम्मामिच्छादिट्ठिस्स य पढमबि०, णाणस्स ततियविहूणा आभिणिबोहियनाणी जाव मणपज्जवणाणी पढमबि० केवलनाणी ततियवि०, एवं नोसन्नोवउत्ते अवेदए अकसायी सागारोवउत्ते अणागारो० एएसु // 1550 // Page #473 -------------------------------------------------------------------------- ________________ 26 शतके उद्देशकः१ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1551 // सूत्रम् 812-813 नारकादीनां पापज्ञानावबन्धित्वादि ततियवि०, अजोगिम्मि य चरिमो, सेसेसु पढमबि०।१८ नेरइएणं भंते! वेयणिज्जं कम्मंबंधी बंधइ एवं नेरतिया जाववेमाणियत्ति जस्स जं अस्थि सव्वत्थविपढमबितिया, नवरंमणुस्से जहा जीवो, 19 जीवेणं भंते! मोहणिज्जं कम्मं किंबंधइ?,जहेव पावं कम्म तहेव मोहणिज्जंपि निरवसेसंजाव वेमाणिए।सूत्रम् 813 // नेरइए ण मित्यादि, पढमबीय त्ति नारकत्वादौ श्रेणीद्वयाभावात् प्रथमद्वितीयावेव, एवं सलेश्यादि (ग्रन्थागं 18000) विशेषितं नारकपदंवाच्यम्, एवमसुरकुमारादिपदमपि।मणूसस्से त्यादि, या जीवस्य निर्विशेषणस्य सलेश्यादिपदविशेषितस्य ? च चतुर्भङ्गयादिवक्तव्यतोक्ता सा मनुष्यस्य तथैव निरवशेषा वाच्या, जीवमनुष्ययोः समानधर्मत्वादिति // 14-15 // // 812 // * तदेवं सर्वेऽपि पञ्चविंशतिर्दण्डकाः पापकर्माश्रित्योक्ताः, एवं ज्ञानावरणीयमप्याश्रित्य पञ्चविंशतिर्दण्डका वाच्याः, एतदेवाह जीवेणं भंते! इत्यादि, एतच्चसमस्तमपि पूर्ववदेव भावनीयम्, य पुनरत्र विशेषस्तत्प्रतिपादनार्थमाह नवर मित्यादि। पापकर्मदण्डके जीवपदे मनुष्यपदेच यत्सकषायिपदंलोभकषायिपदंचतत्र सूक्ष्मसम्परायस्य मोहलक्षणपापकर्माबन्धकत्वेन चत्वारो भङ्गा उक्ता इह त्वाद्यावेव वाच्यौ, अवीतरागस्य ज्ञानावरणीयबन्धकत्वादिति, एवं दर्शनावरणीयदण्डकाः॥ 16 // वेदनीयदण्डके प्रथमे भङ्गेऽभव्यो द्वितीये भव्यो यो निर्वास्यति तृतीयोन संभवति वेदनीयमबध्ध्वा पुनस्तद्वन्धनस्यासम्भवात्, चतुर्थे त्वयोगी, सलेस्सेवि एवं चेव तइयविहूणा भंग त्ति, इह तृतीयस्याभावः पूर्वोक्तयुक्तेरवसेयः, चतुर्थः पुनरिहाभ्युपेतोऽपि सम्यग्नावगम्यते, यतः बंधी न बंधइन बंधिस्सई त्येतदयोगिन एव संभवति, स च सलेश्यो न भवतीति, केचित्पुनराहुः- अत एव वचनादयोगिताप्रथमसयमे घण्टालालान्यायेन परमशुक्ललेश्याऽस्तीति सलेश्यस्य चतुर्भङ्गकः // 1551 // Page #474 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1552 // 812-813 पापज्ञानाव संभवति, तत्त्वं तु बहुश्रुतगम्यमिति, कृष्णलेश्यादिपञ्चकेऽयोगित्वस्याभावादाद्यावेव, शुक्ललेश्ये जीवे सलेश्यभाविता 26 शतके भङ्गा वाच्याः, एतदेवाह सुक्कलेसे त्यादि, अलेश्य:- शैलेशीगतः सिद्धश्च, तस्य च बद्धवान्न बध्नाति न भन्सयतीत्येक उद्देशकः१ सूत्रम् एवेति, एतदेवाह अलेस्से चरमो त्ति / कण्हपक्खिए पढमबीय त्ति कृष्णपाक्षिकस्यायोगित्वाभावात्, सुक्कपक्खिए तईयविहूण त्ति शुक्लपाक्षिको यस्मादयोग्यपिस्यादतस्तृतीयविहीनाः शेषास्तस्य स्युरिति / एवं सम्मदिहिस्सवित्ति तस्याप्ययोगित्वसम्भवेन नारकादीनां बन्धासम्भवान्मिथ्यादृष्टिमिश्रदृष्टयोश्चायोगित्वाभावेन वेदनीयाबन्धकत्वं नास्तीत्याद्यावेवस्यातामत एवाह मिच्छदिट्ठी त्यादि, बन्धित्वादि ज्ञानिनः केवलिनश्चायोगित्वेऽन्तिमोऽस्ति,आभिनिबोधिकादिष्वयोगित्वाभावानन्तिम इत्यत आह नाणस्से त्यादि, एवं सर्वत्र यत्रायोगित्वं संभवति तत्र चरमो यत्र तु तन्नास्ति तत्राद्यौ द्वावेवेति भावनीयाविति // 17 / / / / 813 // आयुष्कर्मदण्डके 20 जीवेणंभंते! आउयं कम्मं किं बंधी बंधइ?, पुच्छा, गोयमा! अत्थेगतिए बंधी चउभंगो सलेस्से जाव सुक्कलेस्से चत्तारि भंगा अलेस्से चरिमो भंगो। 21 कण्हपक्खिएणंपुच्छा, गोयमा! अत्थे० बंधी बंधइबंधिस्सइ अत्थे० बंधीन बंधड़ बंधिस्सइ,सुक्कपक्खिए सम्मदिट्ठी मिच्छादिट्ठी चत्तारि भंगा, 22 सम्मामिच्छादिट्ठी पुच्छा, गोयमा! अत्थे० बंधी न बंधड़ बंधिस्सइ अत्थे० बंधीन बंधइ बंधिस्सइ, नाणी जाव ओहिनाणी चत्तारि भंगा, 23 मणपज्जवनाणीपुच्छा, गोयमा! अत्थे० बंधी बंधइ बंधिस्सइ, अत्थे० बंधीन बंधइ बंधिस्सइ, अत्थे० बंधी न बंधइ न बंधिस्सइ, केवलनाणे चरमो भंगो, एवं एएणं कमेणं नोसन्नोवउत्ते बितियविहूणा जहेव मणपज्जवनाणे, अवेदए अकसाई य ततियचउत्था जहेव सम्मामिच्छत्ते, अजोगिम्मि चरिमो, सेसेसु पदेसु चत्तारि भंगा जाव 8 // 1552 // अणागारोवउत्ते॥ चउभंगो त्ति तत्र प्रथमोऽभव्यस्य द्वितीयो यश्चरमशरीरो भविष्यति तस्य, तृतीयः पुनरुपशमकस्य, स ह्यायुर्बद्धवान् पूर्वम्, Page #475 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1553 // सूत्रम् 812-813 उपशमकाले न बध्नाति तत्प्रतिपतितस्तु भन्स्यति, चतुर्थस्तु क्षपकस्य, स ह्यायुर्बद्धवान् न बध्नाति न च भन्त्स्यतीति / 26 शतके सलेस्से इह यावत्करणात् कृष्णलेश्यादिग्रहस्तत्र यो न निर्वास्यति तस्य प्रथमः, यस्तु चरमशरीरतयोत्पत्स्यते तस्य द्वितीयः, उद्देशकः१ अबन्धकाले तृतीयः, चरमशरीरस्य च चतुर्थः, एवमन्यत्रापि / अलेस्से चरमो त्ति अलेश्य:- शैलेशीगतः सिद्धश्च, तस्य च वर्तमानभविष्यत्कालयोरायुषोऽबन्धकत्वाच्चरमो भङ्गः॥२०॥ कृष्णपाक्षिकस्य प्रथमस्तृतीयश्च संभवति, तत्र च प्रथमः | नारकादीनां पापज्ञानावप्रतीत एव, तृतीयस्त्वायुष्काबन्धकालेन बध्नात्येव, उत्तरकालंतु तद्भन्त्स्यतीत्येवं स्यात्, द्वितीयचतुर्थी तुतस्य नाभ्युपगम्येते, बन्धित्वादि कृष्णपाक्षिकत्वे सति सर्वथा तदभन्त्स्यमानताया अभाव इति विवक्षणात्, शुक्लपाक्षिकस्य सम्यग्दृष्टेश्चत्वारः, तत्र बद्धवान् पूर्वं बध्नाति च बन्धकाले भन्त्स्यति चाबन्धकालस्योपरीत्येकः 1 बद्धवान् बध्नाति न भन्स्यति च चरमशरीरत्व इति द्वितीयः 2 तथा बद्धवान् न बध्नात्यबन्धकाल उपशमावस्थायां वा भन्स्यति च पुनर्बन्धकाले प्रतिपतितो वेति तृतीयः३ चतुर्थस्तु क्षपकस्येति 4 / मिथ्यादृष्टिस्तु द्वितीयभङ्गके भन्त्स्यति चरमशरीरप्राप्तौ, तृतीये न बध्नात्यबन्धकाले चतुर्थे न बध्नात्यबन्धकालेन भन्स्यति चरमशरीरप्राप्ताविति ॥२१॥सम्मामिच्छे त्यादि, सम्यग्मिथ्यादृष्टिरायुर्न बध्नाति, चरमशरीरत्वे च कश्चिन्न भन्त्स्यत्यपीति कृत्वाऽन्त्यावेवेति, ज्ञानिनांचत्वारः प्राग्वद्भावयितव्याः, मनः पर्यायज्ञानिनो द्वितीयवर्जास्तत्रासौ पूर्वमायुर्बद्धवानिदानीं तु देवायुर्बध्नाति ततो मनुष्यायुर्भन्त्स्यतीति प्रथमः, बध्नाति न भन्स्यतीति न संभवति, अवश्य देवत्वे मनुष्यायुषो बन्धनादितिकृत्वा द्वितीयो नास्ति, तृतीय उपशमकस्य, सहिन बध्नाति प्रतिपतितश्च भन्त्स्यति, क्षपकस्य चतुर्थः॥ 22 // एतदेव दर्शयति मणपज्जवे त्यादि, केवलनाणे चरमो त्ति केवली ह्यायुर्न बध्नाति न च भन्स्यतीतिकृत्वा, नोसञोपयुक्तस्य भङ्गकत्रयं द्वितीयवर्जमनःपर्यायवद्धावनीयम्, एतदेवाह एएणमित्यादि, अवेदए इत्यादि, अवेदकोऽकषायी Page #476 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1554 // 26 शतके उद्देशकः१ सूत्रम् 814 जीवानामाय:कर्मबन्धि च क्षपक उपशमको वा तयोश्च वर्त्तमानबन्धो नास्त्यायुष उपशमकश्च प्रतिपतितो भन्त्स्यति क्षपकस्तु नैवं भन्त्स्यतीतिकृत्वा तयोस्तृतीयचतुर्थी, सेसेसु त्ति शेषपदेषु- उक्तव्यतिरिक्तेषु अज्ञान १मत्यज्ञानादि 3 सज्ञोपयुक्ताहारादिसज्ञोपयुक्त 4 सवेद स्त्रीवेदादि 3 सकषाय १क्रोधादिकषाय 4 सयोगि१मनोयोग्यादि 2 साकारोपयुक्तानाकारोपयुक्तलक्षणेषु चत्वार एवेति॥ 23 // 24 नेरइएणं भंते! आउयं कम्मं किं बंधी पुच्छा, गोयमा! अत्थेगतिए चत्तारि भंगा एवं सव्वत्थवि नेरइयाणं चत्तारि भंगा नवरं कण्हलेस्से कण्हपक्खिए य पढमततिया भंगा, सम्मामिच्छत्ते ततियचउत्था, असुरकुमारे एवं चेव, नवरं कण्हलेस्सेवि चत्तारि भंगा भाणियव्वा सेसंजहा नेरइयाणं एवंजाव थणियकुमाराणं, पुढविक्काइयाणसव्वत्थवि चत्तारि भंगा, नवरंकण्हपक्खिए पढमततिया भंगा, 25 तेऊलेस्से पुच्छा, गोयमा! बंधी न बंधइ बंधिस्सइ सेसेसु सव्वत्थ चत्तारि भंगा, एवं आउक्काइयवणस्सइकाइयाणवि निरवसेसं, तेउकाइयवाउक्काइयाणं सव्वत्थवि पढमत० भंगा, बेइंदियतेइंदियचउरिंदियाणंपिसव्वत्थविपढमत० भंगा, नवरंसम्मत्ते नाणे आभिणिबोहियनाणे सुयनाणे ततिओ भंगो। पंचिंदियतिरिक्खजोणियाणं कण्हपक्खिए पढमत० भंगा, सम्मामिच्छत्ते ततियचउत्थो भंगो, सम्मत्ते नाणे आभिणिबोहियनाणे सुयनाणे ओहिनाणे एएसुपंचसुवि पदेसु बितियविहूणा भंगा, सेसेसुचत्तारि भंगा, मणुस्साणं जहा जीवाणं, नवरं सम्मत्ते ओहिए नाणे आभिणिबोहियनाणे सुयनाणे ओहिनाणे एएसु बितियविहूणा भंगा, सेसंतंचेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा, नामंगोयं अंतरायंच एयाणि जहानाणावरणिज्जं / सेवं भंते! रत्ति जाव विहरति ।सूत्रम् 814 // बंधिसयस्स पढमो उद्देसओ॥२६-१॥ नारकदण्डके चत्तारि भंग त्ति, तत्र नारक आयुर्बद्धवान् बध्नाति बन्धकाले भन्त्स्यति भवान्तर इत्येकः 1, प्राप्तव्यसिद्धिकस्य | // 1554 // Page #477 -------------------------------------------------------------------------- ________________ 26 शतके उद्देशकः१ सूत्रम् 814 जीवाना // 1555 // मायुःकर्म बन्धित्वादिः श्रीभगवत्यङ्ग द्वितीयः, बन्धकालाभावं भाविबन्धकालंचापेक्ष्य तृतीयः, बद्धपरभविकायुषोऽनन्तरं प्राप्तव्यचरमभवस्य चतुर्थः, एवं सर्वत्र, श्रीअभय विशेषमाह नवर मित्यादि, लेश्यापदे कृष्णलेश्येषु नारकेषु प्रथमतृतीयौ, तथाहि- कृष्णलेश्यो नारको बद्धवान् बध्नाति वृत्तियुतम् भाग-३ भन्त्स्यति चेति प्रथमः प्रतीत एव, द्वितीयस्तु नास्ति, यतः कृष्णलेश्योनारकस्तिर्यसूत्पद्यते मनुष्येषु चाचरमशरीरेषु, कृष्णलेश्या हि पञ्चमनरकपृथिव्यादिषु भवति न च तत उद्वृत्तः सिद्ध्यतीति, तदेवमसौ नारकस्तिर्यगाद्यायुर्बद्धा पुनर्भन्त्स्यति अचरमशरीरत्वादिति / तथा कृष्णलेश्यो नारक आयुष्काबन्धकाले तन्न बध्नाति बन्धकाले तु भन्त्स्यतीति तृतीयः, चतुर्थस्तु तस्य नास्ति, आयुरबन्धकत्वस्याभावादिति / तथाकृष्णपाक्षिकनारकस्य प्रथमः प्रतीत एव, द्वितीयो नास्ति, यतः कृष्णपाक्षिको नारक आयुर्बद्धा पुनर्न भन्त्स्यतीत्येतन्नास्ति, तस्य चरमभवाभावात्, तृतीयस्तु स्यात्, चतुर्थोऽपि न, उक्तयुक्तरेवेति / सम्मामिच्छत्त तइयचउत्थ त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावादिति / असुरकुमारदण्डके कण्हलेसेवि चत्तारि भंग त्ति नारकदण्डके कृष्णलेश्यनारकस्य किल प्रथमतृतीयावुक्ती, असुरकुमारस्य तु कृष्णलेश्यस्यापि चत्वार एव, तस्य हि मनुष्यगत्यवाप्ती सिद्धिसम्भवेन द्वितीयचतुर्थयोरपि भावादिति / पृथिवीकायिकदण्डके कण्हपक्खिए पढमतइया भंग त्ति, इह युक्ति : पूर्वोक्तैवानुसरणीया // 24 // तेजोलेश्यापदे तृतीयो भङ्गः, कथं?, कश्चिद्देवस्तेजोलेश्यः पृथिवीकायिकेषूत्पन्नः सचापर्याप्तकावस्थायां तेजोलेश्यो भवति, तेजोलेश्याद्धायांचापगतायामयुर्बध्नाति तस्मात्तेजोलेश्यः पृथिवीकायिक आयुर्बद्धवान् देवत्वे नबध्नाति तेजोलेश्यावस्थायां भन्स्यति च तस्यामपगतायामित्येवं तृतीयः, एवं आउक्काइयवणस्सइकाइयाणवि त्ति उक्तन्यायेन कृष्णपाक्षिकेषु प्रथमतृतीयौ भङ्गो, तेजोलेश्यायां च तृतीयभङ्गसम्भवस्तेष्वित्यर्थः, अन्यत्र तु चत्वारः, तेऊक्काइए इत्यादि, तेजस्कायिकवायुकायिकानां सर्वत्रैकादशस्वपि स्थानकेष्वित्यर्थः प्रथमतृतीयभङ्गो भवतस्तत उद्वृत्तानामनन्तरं // 1555 // Page #478 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1556 // बन्धित्वादिः मनुष्येष्वनुत्पत्त्या सिद्धिगमनाभावेन द्वितीयचतुर्थासम्भवाद्, मनुष्येष्वनुत्पत्तिश्चैतेषां सत्तममहिनेरइया तेउवाऊ अणंतरुव्वट्टा।न। 26 शतके य पावे माणुस्सं तहेवऽसंखाउआ सव्वे॥१॥ इति वचनादिति / बेइंदिए इत्यादि, विकलेन्द्रियाणां सर्वत्र प्रथमतृतीयभङ्गो, उद्देशकः१ यतस्तत उद्वृत्तानामानन्तर्येण सत्यपि मानुषत्वे निर्वाणाभावस्तस्मादवश्यं पुनस्तेषामायुषो बन्ध इति, यदुक्तं विकलेन्द्रियाणां सूत्रम् 814 जीवानासर्वत्र प्रथमतृतीयभङ्गाविति तदपवादमाह नवरं सम्मत्ते इत्यादि, सम्यक्त्वे ज्ञान आभिनिबोधिके श्रुते च विकलेन्द्रियाणां मायु:कर्मतृतीय एव, यतः सम्यक्त्वादीनि तेषां सासादनभावेनापर्याप्तकावस्थायामेव, तेषु चापगतेष्वायुषो बन्ध इत्यतः पूर्वभवे बद्धवन्तः सम्यक्त्वाद्यवस्थायांच न बध्नन्ति तदनन्तरं च भन्त्स्यन्तीति तृतीय इति / पंचिंदियतिरिक्खे त्यादि, पञ्चेन्द्रियतिरश्च कृष्णपाक्षिकपदे प्रथमतृतीयौ, कृष्णपाक्षिकौ ह्यायुर्बद्धा वा तदबन्धकोऽनन्तरमेव भवति तस्य सिद्धिगमना-योग्यत्वादिति / सम्मामिच्छत्ते तईयचउत्थ त्ति सम्यग्मिथ्यादृष्टेरायुषो बन्धाभावात्तृतीयचतुर्थावेव, भावितं चैतत्प्रागेवेति / सम्मत्ते इत्यादि, पञ्चेन्द्रियतिरश्चां सम्यक्त्वादिषु पञ्चसु द्वितीयवर्जा भङ्गा भवन्ति, कथं?, यदा सम्यग्दृष्ट्यादिः पञ्चेन्द्रिय-तिर्यगायुर्भवति तदा देवेष्वेव सच पुनरपि भन्त्स्यतीति न द्वितीयसम्भवः, प्रथमतृतीयौ तु प्रतीतावेव, चतुर्थः पुनरेवं- यथा मनुष्येषु बद्धायुरसौ सम्यक्त्वादि प्रतिपद्यतेऽनन्तरं च प्राप्तस्य चरमभवस्तदैवेति / मणुस्साणं जहा जीवाणं ति, इह विशेषमाह नवर मित्यादि, सम्यक्त्वसामान्यज्ञानादिषु पञ्चसु पदेषु मनुष्या द्वितीयविहीनाः, भावना चेह पञ्चेन्द्रियतिर्यक्सूत्रवदवसेयेति // 25 // // 814 ॥षड्डिंशतितमशते प्रथमः / / 26-1 // // 1556 // 0 सप्तममहीनारकास्तेजोवायवोऽनन्तरोद्वृत्ताः मानुष्यं न प्राप्नुवन्ति तथैव सर्वे स्युरसङ्ख्यातायुषः // 1 // Page #479 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1557 // 26 शतके उद्देशक:२ सूत्रम् 815 अनन्तरोत्पन्नानां बन्धित्वादि ॥षड्विंशशतके द्वितीयोद्देशकः॥ प्रथमोद्देशकेजीवादिद्वारे एकादशकप्रतिबद्धैर्नवभिः पापकर्मादिप्रकरणैर्जीवादीनि पञ्चविंशतिजीवस्थानानि निरूपितानि द्वितीयेऽपि तथैव तानि चतुर्विंशतिनिरूप्यन्त इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १अणंतरोववन्नएणं भंते! नेरइए पावं कम्मं किं बंधी?, पुच्छा तहेव गोयमा! अत्थेगतिए बंधी पढमबितिया भंगा। रसलेस्सेणं भंते! अणंतरोववन्नए नेरइए पावं कम्मं किंबंधी पुच्छा, गोयमा! पढमबितिया भंगा, एवं खलु सव्वत्थ पढमबितिया भंगा, नवरं सम्मामिच्छत्तं मणजोगो वइजोगो य न पुच्छिज्जइ, एवं जाव थणियकुमाराणं, बेइंदियतेइंदियचउरिंदियाणं वयजोगो न भन्नइ, पंचिंदियतिरिक्खजोणियाणंपि सम्मामिच्छत्तं ओहिनाणं विभंगनाणं मणजोगो एयाणि पंच पदाणि ण भन्नंति / मणुस्साणं अलेस्ससम्मामिच्छत्तमणपजवणाणकेवलनाणविभंगनाणनोसन्नोवउत्तअवेदगअकसायीमणजोगवयजोगअजोगिएयाणि एक्कारस पदाणिण भन्नंति, वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं तहेव ते तिन्नि न भन्नंति सव्वेसिं, जाणि सेसाणि ठाणाणि सव्वत्थ पढमबितिया भंगा, एगिदियाणं सव्वत्थ पढमबितिया भंगा, जहा पावे एवं नाणावरणिज्जेणवि दंडओ, एवं आउयवजेसु जाव अंतराइए दंडओ॥३ अणंतरोववन्नएणं भंते! नेरइए आउयं कम्मं किं बंधी पुच्छा, गोयमा! बंधी न बंधइ बंधिस्सइ / ४सलेस्सेणं भंते! अणंतरोववन्नए नेरइए आउयं कम्मं किं बंधी?, एवं चेव ततिओ भंगो, एवं जाव अणागारोवउत्ते, सव्वत्थवि ततिओ भंगो, एवं मणुस्सवलं जाव वेमाणियाणं, मणुस्साणं सव्वत्थ ततियचउत्था भंगा, नवरं कण्हपक्खिएसुततिओभंगो, सव्वेसिं नाणत्ताई ताईचेव / सेवं भंते! रत्ति॥सूत्रम् ८१५॥बंधिसयस्स बितिओ।।२६-२॥ अणंतरोववन्नए ण मित्यादि, इहाद्यावेव भङ्गो, अनन्तरोपपन्ननारकस्य मोहलक्षणपापकर्माबन्धकत्वासम्भवात्, तद्धि // 1557 // Page #480 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1558 // सूक्ष्मसम्परायादिषु भवति, तानि च तस्य न संभवन्तीति॥१॥सव्वत्थ त्ति लेश्यादिपदेषु, एतेषु च लेश्यादिपदेषु सामान्यतो 26 शतके नारकादीनां सम्भवन्त्यपि, यानि पदान्यनन्तरोत्पन्ननारकादीनामपर्याप्तकत्वेन न सन्ति तानि तेषां न प्रच्छनीयानीति दर्शयन्नाही | उद्देशक:२ सूत्रम् 815 नवर मित्यादि, तत्र सम्यग्मिथ्यात्वाधुक्तत्रयं यद्यपिनारकाणामस्ति तथाऽपीहानन्तरोत्पन्नतया तेषां तन्नास्तीति न पृच्छनीयम्, अनन्तरोएवमुत्तरत्रापि // 2 // आयुष्कर्मदण्डके मणुस्साणं सव्वत्थ तईयचउत्थ त्ति यतोऽनन्तरोत्पन्नो मनुष्यो नायुर्बध्नाति भन्त्स्यति त्पन्नानां बन्धित्वादि पुनः चरमशरीरस्त्वसौ न बध्नाति न च भन्त्स्यतीति // 3 // कण्हपक्खिएसु तइओ त्ति कृष्णपाक्षिकत्वेन न भन्त्स्यतीत्येतस्य उद्देशक:३ पदस्यासम्भवात्तृतीय एव, सव्वेसिं नाणत्ताई ताइंचेव त्ति सर्वेषां नारकादिजीवानां यानि पापकर्मदण्डकेऽभिहितानि नानात्वानि सूत्रम् 816 परम्परोत्पतान्येवायुर्दण्डकेऽपीति // 4 // // 815 // षड्विंशतमशते द्वितीयः / / 26-2 // नानां पाप बन्धित्वादि ॥षड्रिंशशतके तृतीयोद्देशकः॥ द्वितीयोद्देशकोऽनन्तरोपपन्नकान्नारकादीनाश्रित्योक्तस्तृतीयस्तु परम्परोपपन्नकानाश्रित्योच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्र १परंपरोववन्नएणं भंते! नेरइए पावं कम्मं किं बंधी पुच्छा, गोयमा! अत्थेगतिए पढमबितिया, एवं जहेव पढमो उद्देसओ तहेव परंपरोववन्नएहिवि उद्देसओ भाणियव्वो नेरइयाइओतहेव नवदंडगसहिओ, अट्ठण्हवि कम्मप्पगडीणंजा जस्स कम्मस्स वत्तव्वया // 1558 // सा तस्स अहीणमतिरित्ता नेयव्वा जाव वेमाणिया अणागारोवउत्ता। सेवं भंते! रत्ति // सूत्रम् 816 / / 26-3 // परंपरोववन्नए ण मित्यादि, जहेव पढमो उद्देसओ त्ति जीवनारकादिविषयः, केवलं तत्र जीवनारकादिपञ्चविंशतिः Page #481 -------------------------------------------------------------------------- ________________ श्रीभगवत्यक श्रीअभय वृत्तियुतम् भाग-३ // 1559 // पदान्यभिहितानीह तु नारकादीनि चतुर्विंशतिरेवेति, एतदेवाह नेरइयाइओ त्ति नारकादयोऽत्र वाच्या इत्यर्थः तहेव नवदंडगसंगहिओ त्ति पापकर्मज्ञानावरणादिप्रतिबद्धा ये नव दण्डकाः प्रागुक्तास्तैः सङ्ग्रहीतो युक्तो य उद्देशकः स तथा // 1 // ॥८१६॥षड्रिंशतमशते तृतीयः॥२६-३॥ 26 शतके उद्देशक: 4-12 सूत्रम् 817 अनन्तरावगाढादीनां पापबन्धित्वादि ॥षड्रिंशशतके चतुर्थादारभ्याद्वादशान्ता उद्देशकाः॥ अणंतरोगाढएणं भंते! नेरइए पावं कम्मं किं बंधी? पुच्छा, गोयमा! अत्थेगतिए० एवं जहेव अणंतरोववन्नएहिं नवदंडगसंगहिओ उद्देसो भणिओ तहेव अणंतरोगाढएहिवि अहीणमतिरित्तो भाणियव्वो नेरइयादीए जाव वेमाणिए। सेवं भंते! 2 // 26-4 // 1 परंपरोगाढएणं भंते! नेरइए पावं कम्मं किंबंधी जहेव परंपरोववन्नएहिं उद्देसो सोचेव निरवसेसो भा०। सेवं भंते! 2 // 26-5 // 1 अणंतराहारएणंभंते! ने० पावं कम्मं किं बंधी? पुच्छा, एवं जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं। सेवं भंते! 2 // 26-6 // 1 परंपराहारएणं भंते! ने० पावं कम्मं किं बंधी पुच्छा, गोयमा! एवं जहेव परंपरोववन्नएहिं उद्देसो तहेव निरवसेसो भा०।सेवं भंते! सेवं भंते! ।।२६-७॥१अणंतरपज्जत्तएणं भंते! ने० पावं कम्मं किं बंधी? पुच्छा, गोयमा! जहेव अणंतरोववन्नएहिं उद्देसो तहेव निरवसेसं / सेवं भंते! २॥२६-८॥१परंपरपज्जत्तएणं भंते! ने० पावं कम्मं किं बंधी? पुच्छा, गोयमा! एवं जहेव परंपरोव उद्देसो तहेव निरवसेसो भा० / सेवं! 2 जाव विहरइ॥२६-९॥१चरिमे णं भंते! ने० पावं कम्मं किं बंधी? पुच्छा, गोयमा! एवं जहेव परंपरोवव० उद्देसो तहेव चरिमेहिं निरवसेसो। सेवं भंते! 2 जाव वि०॥२६-१०॥१अचरिमे णं भंते! ने० पावं कम्मं किं बंधी? पुच्छा, गोयमा! अत्थेगइए एवं जहेव पढमोद्देसए पढमबितिया भंगा भा० सव्वत्थ जाव पंचिंदियतिरिक्खजोणियाणं / 2 अचरिमे // 1559 // Page #482 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1560 // 26 शतके उद्देशकः 4-12 सूत्रम् 817 बन्ध्यादि णं भंते! मणुस्से पावं कम्मं किंबंधी? पुच्छा, गोयमा! अत्थे० बंधी बंधइ बंधिस्सइ अत्थे० बंधी बंधइन बंधिस्सइ अत्थे० बंधीन बंधड़ बंधिस्सइ / 3 सलेस्से णं भंते! अचरिमे मणूसे पावं कम्मं किं बंधी?, एवं चेव तिन्नि भंगा चरमविहूणा भा० एवं जहेव पढमुद्देसे, नवरं जेसु तत्थ वीससुचत्तारि भंगा तेसुइह आदिल्ला तिन्निभंगा भा० चरिमभंगवजा, अलेस्से केवलनाणी य अजोगीय एए तिन्निविन पुच्छिजंति, सेसं तहेव, वाणमंतरजोइ० वेमा० जहा नेरइए। 4 अचरिमे णं भंते! ने० नाणावरणिज्नं कम्मं किं बंधी पुच्छा, गोयमा! एवं जहेव पावं नवरंमणुस्सेसुसकसाईसुलोभकसाईसुयपढमबितिया भंगा सेसा अट्ठारस चरमविहूणा सेसंतहेव जाववेमाणियाणं, दरिसणावरणिज्जंपिएवं चेव निरवसेसं, वेयणिजे सव्वत्थविपढमबितिया भंगाजाव वेमाणियाणं नवरंमणुस्सेसु अलेस्से केवली अजोगीय नत्थि।५ अचरिमेणं भंते! ने० मोहणिज्जं कम्मं किं बंधी? पुच्छा, गोयमा! जहेव पावंतहेव निरवसेसं जाव वेमाणिए॥६अचरिमेणं भंते! ने० आउयं कम्मं किं बंधी? पुच्छा, गोयमा! पढमबितिया भंगा, एवं सव्वपदेसुवि, नेरइयाणं पढमततिया भंगा नवरंसम्मामिच्छत्ते ततिओभंगो, एवंजाव थणियकुमाराणं, पुढविक्काइयआउक्काइयवणस्सइकाइयाणं तेउलेस्साए ततिओभंगो सेसेसुपदेसु सव्वत्थ पढमततिया भंगा, तेउकाइयवाउक्काइयाणं सव्वत्थ पढमततिया भंगा, बेइंदियतेइंदियचउ० एवं चेव नवरं सम्मत्ते ओहिनाणेआभिणिबोहियनाणे सुयनाणे एएसु चउसुवि ठाणेसु ततिओ भंगो, पंचिंदियतिरिक्खजोणियाणं सम्मामिच्छत्ते ततिओ भंगो, सेसेसु पदेसु सव्वत्थ पढमततिया भंगा, मणुस्साणं सम्मामिच्छत्ते अवेदए अकसाइम्मि य ततिओ भंगो, अलेस्स केवलनाण अजोगी य न पुच्छिजंति, सेसपदेसु सव्वत्थ पढमततिया भंगा, वाणमंतरजोइसियवेमाणिया जहा नेर० / नामं गोयं अंतराइयं च जहेव नानावरणिज्जं तहेव निरवसेसं / सेवं भंते! 2 जाव विहरइ // सूत्रम् 817 // 26-11 उद्देसो॥ बंधिसयंसम्मत्तं // 26 // // 1560 // Page #483 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1561 // एवं चतुर्थादय एकादशान्ताः, नवरं अणंतरोगाढे त्ति उत्पत्तिसमयापेक्षयाऽत्रानन्तरावगाढत्वमवसेयम्, अन्यथाऽनन्तरोत्पन्ना 26 शतके नन्तरावगाढयोर्निर्विशेषता न स्यात्, उक्ता चासौ जहेवाणंतरोववन्नएही त्यादिना, एवं परम्परावगाढोऽपि, अनंतराहारए त्ति उद्देशकः 4-12 आहारकत्वप्रथमसमयवर्ती परम्पराहारकस्त्वाहारकत्वस्य द्वितीयादिसमयवर्ती, अणंतरपज्जत्त त्ति पर्याप्तकत्वप्रथमसमयवर्ती, सूत्रम् 817 सच पर्याप्तिसिद्धावपि तत उत्तरकालमेव पापकर्माद्यबन्धलक्षणकार्यकारी भवतीत्यसावनन्तरोपपन्नवव्यपदिश्यते, अत बन्ध्यादि एवाह एवं जहेव अणंतरोववन्नएही त्यादि। तथा चरमे णं भंते! नेरइए त्ति, इह चरमो यः पुनस्तं भवं न प्राप्स्यति, एवं जहेवे त्यादि, इह च यद्यप्यविशेषेणातिदेशः कृतस्तथाऽपि विशेषोऽवगन्तव्यः, तथाहि- चरमोद्देशकः परम्परोद्देशकवद्वाच्या इत्युक्तम्,परम्परोद्देशकश्च प्रथमोद्देशकवत्, तत्र च मनुष्यपद आयुष्कापेक्षया सामान्यतश्चत्वारो भङ्गा उक्ताः, तेषु च चरममनुष्यस्यायुष्ककर्मबन्धमाश्रित्य चतुर्थ एव घटते, यतो यश्चरमोऽसावायुर्बद्धवान्न बध्नाति न च भन्त्स्यतीति, अन्यथा चरमत्वमेव न स्यादिति, एवमन्यत्रापि विशेषोऽवगन्तव्य इति // 1 // अचरमो यस्तं भवं पुनः प्राप्स्यति, तत्राचरमोद्देशके पधेन्द्रियतिर्यगन्तेषु पदेषु पापं कर्माश्रित्याद्यौ भङ्गको, मनुष्याणां तु चरमभङ्गकवर्जास्त्रयो यतश्चतुर्थश्चरमस्येति, एतदेव दर्शयति अचरिमे णं भंते! मणूसे इत्यादि वीससु पएसु त्ति, तानि चैतानि- जीव 1 सलेश्य 2 शुक्ललेश्य 3 शुक्लपाक्षिक 4 सम्यग्दृष्टि 5 ज्ञानि 6 मतिज्ञानादिचतुष्टय 10 नोसञोपयुक्त 11 वेद 12 सकषाय 13 लोभकषाय 14 सयोगि 15 मनोयोग्यादित्रय 18 साकारोपयुक्ता 19 नाकारोपयुक्त 20 लक्षणानि, एतेषु च सामान्येन भङ्गकचतुष्कसम्भवेऽप्यचरम-3 त्वान्मनुष्यपदे चतुर्थो नास्ति, चरमस्यैव तद्भावादिति। अलेस्से इत्यादि अलेश्यादयस्त्रयश्चरमा एव भवन्तीतिकृत्वेह न प्रष्टव्याः / ज्ञानावरणीयदण्डकोऽप्येवम्, नवरं विशेषोऽयं- पापकर्मदण्डके सकषायलोभकषायादिष्वाधास्त्रयो भङ्गका 1561 // Page #484 -------------------------------------------------------------------------- ________________ 26 शतके उद्देशकः | श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1562 // सूत्रम् 817 उक्ता इह त्वाधौ द्वावेव, यत एते ज्ञानावरणीयमबद्धा पुनर्बन्धका न भवन्ति, कषायिणां सदैव ज्ञानावरणबन्धकत्वात्, चतुर्थस्त्वचरमत्वादेव न भवतीति, वेयणिज्जे सव्वत्थ पढमबीय त्ति, तृतीयचतुर्थयोरसम्भवात्, एतयोर्हि प्रथमः प्रागुक्तयुक्तेन / संभवति द्वितीयस्त्वयोगित्व एवं भवतीति॥२-३॥ आयुर्दण्डके अचरिमे णं भंते! नेरइए इत्यादि, पढमततिया भंग त्ति, तत्र प्रथमः प्रतीत एव द्वितीयस्त्वचरमत्वान्नास्ति, अचरमस्य ह्यायुर्बन्धोऽवश्यं भविष्यत्यन्यथाऽचरमत्वमेव न स्यात्, एवं चतुर्थोऽपि, तृतीयेतुन बध्नात्यायुस्तदबन्धकाले पुनर्भन्त्स्यत्यचरमत्वादिति,शेषपदानांतुभावना पूर्वोक्तानुसारेण कर्त्तव्येति॥ बंधिसयं ति प्रत्युद्देशकं बन्धीतिशब्देनोपलक्षितं शतं बन्धिशतम् // 4-6 // // 817 // षड्विंशं शतं वृत्तितः परिसमाप्तमिति // 26 // येषां गौरिव गौः सदर्थपयसादात्री पवित्रात्मिका, सालङ्कारसुविग्रहा शुभपदक्षेपा सुवर्णान्विता। निर्गत्यास्यगृहाङ्गणादुधसभाग्रामाजिरंराजयेद्, ये चास्यां विवृतौ निमित्तमभवन्नन्दन्तु ते सूरयः॥१॥ // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ षदिशं शतकं समाप्तम् / / // 1562 // Page #485 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1563 // 27 शतके उद्देशकः 1-11 सूत्रम् 818 करणाधिकारः ॥अथ सप्तविंशंशतकम् // ॥सप्तविंशशतके प्रथमादारभ्याएकादशान्ता उद्देशकाः॥ व्याख्यातं षड्विशंशतम्, अथ सप्तविंशमारभ्यते, अस्य चायमभिसम्बन्धः- अनन्तरशते जीवस्य कर्मबन्धनक्रिया भूतादि-8 कालविशेषेणोक्ता सप्तविंशशते तु जीवस्य तथाविधैव कर्मकरणक्रियोच्यत इत्येवंसम्बद्धस्यास्येदमादिसूत्रं १जीवेणंभंते! पावं कम्मं किं करिंसु करेन्ति करिस्संति 1? करिंसुकरेंतिन करि० 21 करिंसुन करेंति करि० 3? करिंसु न करेंति न करेस्संति 4?, गोयमा! अत्थेगतिए करिंसु करेंति करि० 1 अत्थे० करिंसु करेंति न करि० 2 अत्थे० करिसुन करेंति करेस्संति 3 अत्थे० करिंसु न करेंति न करे० / 2 सलेस्से णं भंते! जीवे पावं कम्मं एवं एएणं अभिलावेणं जच्चेव बंधिसए वत्तव्वया सच्चेवल निरवसेसा भाणियव्वा, तहेव नवदंडगसंगहिया एक्कारस उद्देसगा भा०॥सूत्रम् 818 ॥२७-(१-११)॥करिंसुगसयं सम्मत्तं॥ जीवेण मित्यादि, ननु बन्धस्य करणस्य च कः प्रतिविशेषः?, उच्यते, न कश्चित्, तर्हि किमिति भेदेनोपन्यासः?, उच्यते, येयं जीवस्य कर्मबन्धक्रिया सा जीवकर्तृका न त्वीश्वरादिकृतेत्यस्यार्थस्योपदर्शनार्थम्, अथवा बन्धः सामान्यतः करणं त्ववश्यं विपाकदायित्वेन निष्पादनं निधत्तादिस्वरूपमिति॥करिसुयसयं ति करिस्वि त्यनेन शब्देनोपलक्षितं शतं प्राकृतभाषया करिसुयसयं ति // सप्तविंशं शतं वृत्तितः परिसमाप्तमिति // 27 // व्याख्यातशतसमानं शतमिदमित्यस्य नो कृता विवृत्तिः / दृष्टसमाने मार्गे किं कुरुताद्दर्शकस्तस्य? // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ | सप्तविंशंशतकं समाप्तम्॥ // 15 3 // Page #486 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1564 // 28 शतके उद्देशकः१ सूत्रम् 819 पापस्यार्ज नाचारौ ॥अथ अष्टाविंशंशतकम्॥ ॥अष्टाविंशशतके प्रथमोद्देशकः॥ I व्याख्यातं कर्मवक्तव्यताऽनुगतं सप्तविंशंशतम्, अथ क्रमायातं तथाविधमेवाष्टाविंशं व्याख्यायते, तत्र चैकादशोद्देशका जीवाद्येकादशद्वारानुगतपापकर्मादिदण्डकनवकोपेता भवन्ति, तत्र चाद्योद्देशकस्येदमादिसूत्रं १जीवा णं भंते! पावं कम्मं कहिं समन्जिणिंसु कहिं समायरिंसु?, गोयमा! सव्वेवि ताव तिरिक्खजोणिएसु होज्जा 1 अहवा तिजोणिएसु य नेरइएसु य होज्जा 2 अहवा तिजोणिएसु य मणुस्सेसु य होज्जा 3 अहवा तिरिक्खजोणिएसु य देवेसु य होजा 4 अहवा तिजोणिएसुयमणु० देवेसुय होज्जा 5 अहवा तिजोणिएसुय ने० य देवेसुय होजा 6 अहवा तिजोणिएसुयमणु० देवेसु यहोजा 7 अहवा तिरिक्ख० ने० यमणुस्सेसुदेवेसुय होज्जा ८।२सलेस्सा णं भंते! जीवा पावं कम्मं कहं समजि० कहिंसमा०?, एवं चेव, एवं कण्हलेस्सा जाव अलेस्सा, कण्हपक्खिया सुक्कप० एवं जाव अणागारोवउत्ता। 3 नेरइया णं भंते! पावं कम्मंकहिं समजिणिंसुकहिं समायरिंसु?, गोयमा! सव्वेवि ताव तिजोणिएसु होज्जत्ति एवं चेव अट्ठभंगा भाणि०, एवं सव्वत्थ अट्ठभंगा, एवं जाव अणागारोवउत्तावि, एवं जाव वेमाणियाणं, एवं नाणावरिणजेणवि दंडओ, एवं जाव अंतराइएणं, एवं एए जीवादीया वेमाणियपज्जवसाणा नव दंडगा भवंति / सेवं भंते! 2 जाव विहरइ॥ सूत्रम् 819 // 28-1 // जीवाणं भंते! इत्यादि, कहिं समज्जिणेसु त्ति कस्यां गतौ वर्तमानाः 'समर्जितवन्तः'? गृहीतवन्तः कहिं समायरिंसु त्ति कस्यां समाचरितवन्तः? पापकर्महेतुसमाचरणेन, तद्विपाकानुभवनेनेति वृद्धाः, अथवा पर्यायशब्दावेताविति, सव्वेवि ताव तिरिक्खजोणिएसु होज्ज त्ति, इह तिर्यग्योनिः सर्वजीवानां मातृस्थानीया बहुत्वात्, ततश्च सर्वेऽपि तिर्यग्भ्योऽन्ये नारकादयस्तिर्यग्भ्य // 1564 // Page #487 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गा आगत्योत्पन्नाः कदाचिद् भवेयुस्ततस्ते सर्वेऽपि तिर्यग्योनिकेष्वभूवन्निति व्यपदिश्यन्ते, अयमभिप्राय:-ये विवक्षितसमये 28 शतके श्रीअभय नारकादयोऽभूवंस्तेऽल्पत्वेन समस्ता अपि सिद्धिगमनेन तिर्यग्गतिप्रवेशेन च निर्लेपतयोद्वृत्तास्ततश्च तिर्यग्गतेरनन्तत्वेना उद्देशकः१ वृत्तियुतम् सूत्रम् 819 भाग-३ निर्लेपनीयत्वात्तत उद्वृत्तास्तिर्यञ्चस्तत्स्थानेषु नारकादित्वेनोत्पन्नास्ततस्ते तिर्यग्गतौ नरकगत्यादिहेतुभूतं पापं कर्मसमर्जितवन्त पापस्यार्ज॥१५६५॥ इत्युच्यत इत्येकः, अहवा तिरिक्खजोणिएसु नेरइएसु होज्जत्ति विवक्षितसमये ये मनुष्यदेवा अभूवंस्ते निर्लेपतया तथैवोद्भूता-8 नाचारौ सूत्रम् 820 स्तत्स्थानेषु च तिर्यग्नारकेभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यन्ते- तियग्नैरयिकेष्वभूवनेते, ये च यत्राभूवंस्ते तत्रैव कर्मो- अनन्तरोत्प नादीनांच पार्जितवन्त इत्यर्थो लभ्यत इति द्वितीयः, अहवा तिरिक्खजोणिएसु य मणुएसु य होज त्ति विवक्षितसमये ये नैरयिकदेवास्ते तथैव निर्लेपतयोद्वृत्तास्तत्स्थानेषु च तिर्यग्मनुष्येभ्य आगत्योत्पन्नाः, ते चैवं व्यपदिश्यते-तिर्यग्मनुष्येष्वभूवनेते, येच यत्राभूवंस्ते तत्रैव कर्मोपार्जितवन्त इति सामर्थ्यगम्यमिति तृतीयः, तदेवमनया भावनयाऽष्टावेते भङ्गाः, तत्रैकस्तिर्यग्गत्यैव, अन्ये तुल तिर्यन्नैरयिकाभ्यां तिर्यग्मनुष्याभ्यां तिर्यग्देवाभ्यामिति त्रयो द्विकसंयोगाः, तथा तिर्यग्नैरयिकमनुष्यैस्तिर्यग्नैरयिकदेवैस्तिर्यग्मनुष्यदेवैरिति त्रयस्त्रिकसंयोगा एकश्चतुष्कसंयोग इति॥१॥ एवं सव्वत्थ त्ति सलेश्यादिपदेषु नव दंडगा भवंति त्ति पापकर्मादिभेदेन पूर्वोक्तेनेति // 3 // // 819 // अष्टाविंशतिशते प्रथमः // 28-1 // १अणंतरोववन्नगाणं भंते! नेरइया पावं कम्मं कहिं समजिणिंसु कहिं समायरिंसु?, गोयमा! सव्वेवि ताव तिरिक्खजोणिएसु B होजा, एवं एत्थवि अट्ठ भंगा, एवं अणंतरोववन्नगाणं नेरइयाईणं जस्स जं अत्थि लेसादीयं अणागारोवओगपज्जवसाणं तं सव्वं एयाए भयणाए भा० जाव वेमाणियाणं, नवरं अणंतरेसुजे परिहरियव्वा ते जहा बंधिसए तहा इहंपि, एवं नानावरणिज्जेणविदंडओ एवं जाव अंतराइएणं निरवसेसं एसोवि नवदंडगसंगहिओ उद्देसओ भा०।सेवं भंते! रत्ति ॥सूत्रम् 820 // 28-2 // // 1565 // Page #488 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1566 // 28 शतके उद्देशकः१ सूत्रम् 820-821 अनन्तरोत्पनादीनांच तो १एवं एएणं कमेणंजहेव बंधिसए उद्देसगाणं परिवाडी तहेव इहंपि अट्ठसुभंगेसु नेयव्वा नवरंजाणियव्वं जंजस्स अत्थितं तस्स भाणियव्वं जाव अचरिमुद्देसो। सव्वेवि एए एक्कारस उद्देसगा। सेवं भंते! 2 इति जाव विहरइ / / सूत्रम् 821 // कम्मसमजणणसयं __ सम्मत्तं // 28 // अणंतरोववन्नगा ण मित्यादिर्द्वितीयस्तत्र च अणंतरेसु जे परिहरियव्वा ते जहा बंधिसए तहा इहपित्ति, अनन्तरोपपन्ननारकादिषु यानि सम्यग्मिथ्यात्वमनोयोगवाग्योगादीनि पदानि परिहरियव्व त्ति असम्भवान्न प्रच्छनीयानि तानि यथा बन्धिशते तथेहापीति। ननु प्रथमभङ्गके सर्वे तिर्यग्भ्य उत्पन्नाः कथं संभवन्ति, आनतादिदेवानां तीर्थङ्करादिमनुष्यविशेषाणां च तेभ्य आगतानामनुत्पत्तेः?, एवं द्वितीयादिभङ्गकेष्वपि भावनीयम्, सत्यम्, किन्तु बाहुल्यमाश्रित्यैते भङ्गा ग्राह्याः, इदं च वृद्धवचनेन दर्शयिष्यामः॥ 1 // // 820 // कम्मसमजणणसयं ति कर्मसमर्जनलक्षणार्थप्रतिपादकं शतं कर्मसमर्जनशतम् // 1 // // ८२१॥अष्टाविंशं शतं वृत्तितः परिसमाप्तमिति // 28 // इति चूर्णिवचनरचनाकुञ्चिकयोद्घाटितं मयाऽप्येतत् / अष्टाविंशतितमशतमन्दिरमनघं महाघचयम्॥१॥ // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ता || अष्टाविंशं शतकं समाप्तम् / / // 1566 // Page #489 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1567 // 29 शतके उद्देशकः१ सूत्रम् 822 समविषमप्रस्थापननिष्ठापने ॥अथ एकोनत्रिंशंशतकम्॥ ॥एकोनत्रिंशशतके प्रथमोद्देशकः॥ व्याख्यातं पापकर्मादिवक्तव्यताऽनुगतमष्टाविंशं शतम्, अथ क्रमायातं तथाविधमेवैकोनत्रिंशं व्याख्यायते, तत्र चल तथैवैकादशोद्देशका भवन्ति, तेषु चाद्योद्देशकस्येदमादिसूत्रं - १जीवाणं भंते! पावं कम्मं किं समायं पट्टविंसुसमायं निट्ठविंसु 1? समायं पट्ठविंसु विसमायं निट्ठविंसु 2? विसमायं पट्ठविंसु समायं निट्ठविंसु 3? विसमायं पट्ठविंसुविसमायं निट्ठविंसु?, गोयमा! अत्थेगइया समायं पट्ठविंसुस० निट्ठविंसुजाव अत्थे• विसमायं पट्ठविंसु विस० निट्ठविंसु, 2 से केणद्वेणं भंते! एवं वुच्चइ अत्थे० स० पट्ठविंसु स० निट्ठविंसु? तं चेव, गोयमा! जीवा चउव्विहा पन्नत्ता, तंजहा- अत्थे० समाउया समोववन्नगा 1 अत्थे० समाउया विसमोव० 2 अत्थे० विसमाउया समोव०३ अत्थे० विसमाउया विसमोव० 4, तत्थ णंजे तेसमाउया समोव० ते णंपावं कम्मंस० पट्ठविंसुसमायं निट्ठविंसु, तत्थ णंजे तेसमाउया विसमोववन्नगा तेणं पावं कम्मंस० पट्ठविंसुविस निट्ठविंसु, तत्थणंजे ते विसमाउया समोव० तेणंपावं कम्मं विस० पट्ठविंसुस० निट्ठविंसु, तत्थ णंजे ते विसमाउया विसमोववन्नगा ते णं पावं कम्मं विस० पट्ठविंसु विस० णिट्ठविंसु, से तेणटेणं गोयमा! तं चेव / ३सलेस्साणं भंते! जीवा पावं कम्मं एवं चेव, एवं सव्वट्ठाणेसुवि जाव अणागारोवउत्ता, एए सव्वेवि पया एयाए वत्तव्वयाए भाणियव्वा / 4 नेरइयाणं भंते! पावं कम्मं किंस. पट्ठविंसुस० निट्ठविंसु? पुच्छा, गोयमा! अत्थे० स० पट्ठविंसु एवं जहेवजीवाणं तहेव भाणियव्वं जाव अणागारोवउत्ता, एवं जाव वेमाणियाणं जस्स जं अत्थितं एएणं चेव कमेणं भाणियव्वं जहा पावेण दंडओ, एएणं कमेणं अट्ठसुवि कम्मप्पगडीसु अट्ट दंडगा भा० जीवादीया वेमाणियपज्जवसाणा एसोनवदंडगसंगहिओ पढमो उद्देसो भाणियव्वो। सेवं // 156 Page #490 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग | श्रीअभय वृत्तियुतम् भाग-३ // 1568 // 29 शतके उद्देशकः 1 सूत्रम् 822 समविषमप्रस्थापननिष्ठापने भंते! 2 इति // सूत्रम् 822 // 29-1 // जीवा णं भंते! पाव मित्यादि, समायं ति समकं बहवो जीवा युगपदित्यर्थः पट्ठविंसु त्ति प्रस्थापितन्वन्तः- प्रथमतया वेदयितुमारब्धवन्तः, तथा समकमेव निट्ठविंसु त्ति 'निष्ठापितवन्तः' निष्ठां नीतवन्त इत्येक :, तथा समकं प्रस्थापितवन्तः विसम त्ति विषमं यथा भवति विषमतयेत्यर्थः निष्ठापितवन्त इति द्वितीयः, एवमन्यौ द्वौ॥१॥ अत्थेगइया समाउये त्यादि चतुर्भङ्गी, तत्र समाउय'त्ति समायुषः, उदयापेक्षया समकालायुष्कोदया इत्यर्थः समोववन्नग त्ति विवक्षितायुषः क्षये समकमेव भवान्तर उपपन्नाः समोपपन्नकाः, ये चैवंविधास्ते समकमेव प्रस्थापितवन्तः समकमेव च निष्ठापितवन्तः, नन्वायुःकमैवाश्रित्यैवमुपपन्नं भवति न तुपापं कर्म, तद्धिनायुष्कोदयापेक्षेप्रस्थाप्यते निष्ठाप्यते चेति, नैवम्, यतो भवापेक्षः कर्मणामुदयः / क्षयश्चेष्यते, उक्तञ्च उदयक्खयक्खओवसमे त्यादि, अत एवाह तत्थ णं जे ते समाउया समोववन्नया ते णं पावं कम्मं समायं पट्ठविंसु समायं निट्ठविंसु त्ति प्रथमः, तथा तत्थ णं जे ते समाउया विसमोववन्नग त्ति समकालायुष्कोदया विषमतया परभवोत्पन्ना मरणकालवैषम्यात् ते समायं पट्टविंसु त्ति आयुष्कविशेषोदयसम्पाद्यत्वात्पापकर्मवेदनविशेषस्य विसमायं निट्ठविंसु त्ति मरणवैषम्येण पापकर्मवेदनविशेषस्य विषमतया निष्ठासम्भवादिति द्वितीयः, तथा विसमाउया समोववन्नग त्ति विषमकालायुष्कोदया: समकालभवान्तरोत्पत्तयः तेणं पावं कम्मं विसमायं पट्ठविंसु समायं निट्ठविंसुत्ति तृतीयः,चतुर्थः सुज्ञात एवेति, इह चैतान् भङ्गकान् प्राक्तनशतभङ्गकांश्चाश्रित्य वृद्धैरुक्तं पट्ठवणसए किहणु हु समाउ उववन्नएसु चउभंगो। किह व समज्जणणसए गमणिज्जा अत्थओ भंगा? // 1 // पट्ठवणसए भंगा पुच्छाभंगाणुलोमओ वच्चा / यथा पृच्छाभङ्गाः समकप्रस्थापनादयो // 1568 // Page #491 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1569 // 29 शतके उद्देशकः 2-11 सूत्रम् 823 अनन्तरोत्पन्नादीनां पापसमप्रस्थापनादिः न बध्यन्ते तथेह समायुष्कादयोऽन्यत्रान्यथाव्याख्याता अपि व्याख्येया इत्यर्थः। कम्मसमज्जणणसए बाहुल्लाओ समाउज्जा // 2 // इति // एकोनत्रिंशशते प्रथम उद्देशकः।। 29-1 // १अणंतरोववन्नगाणंभंते! नेरइया पावं कम्मं किं समायं पट्टविंसुसमायं निट्ठविंसु? पुच्छा, गोयमा! अत्थेगइया स० पट्ठविंसु स. निट्ठविंसुअत्थे० स० पट्टविंसुविसमायं निट्ठविंसु, 2 सेकेणटेणंभंते! एवं वुच्चइ अत्थे०स० पट्ठविंसु? तंचेव, गोयमा! अणंतरोव० नेर० दुविहा पं० 20 अत्थे० समाउया समोववन्नगा अत्थे० समाउया विसमोव०, तत्थ णंजे तेसमाउया समोववन्नगा ते णंपावं कम्म स० पट्ठविंसुस० निट्ठविंसु,तत्थ णंजे ते समाउया विसमोववन्नगा ते णं पावं कम्मं समायं पट्ठविंसु विसमायं निट्ठविंसु, से तेणतं चेव। ३सलेस्साणं भंते! अणंतरो० नेर० पावं एवं चेव, एवं जाव अणागारोव०, एवं असुरकु० एवं जाववेमा० नवरंजंजस्स अस्थि तं तस्स भाणि०, एवं नाणावरणिज्जेणवि दंडओ, एवं निरवसेसं जाव अंतराइएणं / सेवं भंते! रत्ति जाव विहरति // 29-2 // एवं एएणं गमएणं जच्चेव बंधिसए उद्देसगपरिवाडी सच्चेव इहवि भा० जाव अचरिमोत्ति, अणंतरउद्देसगाणं चउण्हवि एक्का वत्तव्वया सेसाणं सत्तण्हं एक्का।सूत्रम् 823 // 29-11 // कम्मपट्ठवणसयं सम्मत्तं // अणंतरोवन्नगा ण मित्यादिद्वितीयः, तत्र चानन्तरोपपन्नका द्विविधाः॥१॥ समाउया समोववन्नग त्ति अनन्तरोपन्नानां सम एवायुरुदयो भवति तद्वैषम्येऽनन्तरोपपन्नत्वमेव न स्यादायुःप्रथमसमयवर्त्तित्वात्तेषां समोववन्नग त्ति मरणानन्तरं परभवोत्पत्तिमाश्रित्य, ते च मरणकाले भूतपूर्वगत्याऽनन्तरोपपन्नका उच्यन्ते, समाउया विसमोववन्नग त्ति विषमोपपन्नकत्वमिहापि 0 प्रस्थापनशते समायुरुत्पन्नेषु चतुर्भङ्गी कथं नु कथं वा समर्जनशते भङ्गा अर्थतो गम्याः? // 1 // प्रस्थापनशते भङ्गानां पृच्छा भङ्गानुलोम्यतो वाच्या। कर्मसमर्जनशते बाहुल्यात्समायोजयेत्॥११॥ // 1569 // Page #492 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1570 // मरणवैषम्यादिति, तृतीयचतुर्थभङ्गावनन्तरोपपन्नेषु न संभवतः,अनन्तरोपपन्नत्वादेवेति द्वितीयः, एवं शेषा अपि॥२॥ नवरं अणंतरोद्देसगाणं चउण्हवित्ति अनन्तरोपपन्नानन्तरावगाढानन्तराहारकानन्तरपर्याप्तकोद्देशकानाम् ॥कम्मपट्ठवणसयं ति कर्मप्रस्थापनाद्यर्थप्रतिपादनपरं शतं कर्मप्रस्थापनशतम् // 3 // // 823 / / एकोनत्रिंशं शतं वृत्तितः समाप्तम् // 29 // अनुसृत्य मया टीकां टीकेयं टिप्पिता प्रपटुनेव। अप्रकटपाटवोऽपि हि पटूयते पटुगमेनाटन् // 1 // 29 शतके उद्देशक: 2-11 सूत्रम् 823 अनन्तरोत्पन्नादीनां पापसमप्रस्थापनादिः ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ता एकोनत्रिंशं शतकं समाप्तम् // // 1570 // Page #493 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1571 // 30 शतके उद्देशकः१ सूत्रम् 824 क्रियावाद्यादीनिसमव सरणानि ॥अथ त्रिंशं शतकम् // // त्रिंशत्तमशतके प्रथमोद्देशकः॥ 8 व्याख्यातमेकोनत्रिंशंशतम्, अथ त्रिंशमारभ्यते, अस्य चायं पूर्वेण सहाभिसम्बन्धः-प्राक्तनशते कर्मप्रस्थापनाद्याश्रित्य जीवा विचारिता इह तु कर्मबन्धादिहेतुभूतवस्तुवादमाश्रित्य त एव विचार्यन्त इत्येवंसम्बद्धस्यास्यैकादशोद्देशकात्मकस्येदं प्रथमोद्देशकादिसूत्रं १कइणं भंते! समोसरणा पन्नत्ता?, गोयमा! चत्तारि समोसरणा पन्नत्ता, तंजहा-किरियावादी अकिरियावादी अन्नाणियवाई वेणइयवाई, २जीवाणं भंते! किं किरियावादी अकिरियावादी अन्नाणियवादी वेणइयवादी?, गोयमा! जीवा किरि०वि अकिरि०वि अन्नाणियवादीवि वेणइयवादीवि, 3 सलेस्सा णं भंते! जीवा किं किरियावादी? पुच्छा, गोयमा! किरि०वि अकिरि वि अन्नाणियवादीवि वेणइयवादीवि, एवं जाव सुक्कलेस्सा, 4 अलेस्सा णं भंते! जीवा पुच्छा, गोयमा! किरि० नो अकिरि० नो अन्नाणियवादीनो वेणइयवादी।५ कण्हपक्खियाणं भंते! जीवा किं किरियावादी? पुच्छा, गोयमा! नो किरि० अकिरि० अन्ना०वि वेण०वि, सुक्कपक्खिया जहासलेस्सा, सम्मदिट्ठीजहा अलेस्सा, मिच्छादिट्ठी जहा कण्हपक्खिया, ६सम्मामिच्छादिट्ठीणं पुच्छा, गोयमा! नो किरि० नो अकिरि० अन्ना०वि वेण वि, णाणी जाव केवलनाणी जहा अलेस्से, अन्नाणी जाव विभंगनाणी जहा कण्हप०, आहारसन्नोवउत्ता जाव परिग्गहसन्नोवउत्ता जहा सलेस्सा, नोसन्नोवउत्ता जहा अलेस्सा, सवेदगाजाव नपुंसगवेदगा जहा सलेस्सा, अवेदगाजहा अलेस्सा, सकसायी जावलोभकसायी जहासलेस्सा, अकसायी जहा अलेस्सा, सजोगीजाव काययोगी जहासलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ता अणागारोवउत्ता जहासलेस्सा। 7 नेरइयाणंभंते! किं किरियावादी? पुच्छा, // 1571 // Page #494 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 30 शतके उद्देशकः१ सूत्रम् 824 क्रियावाद्यादीनिसमव सरणानि // 1572 // गोयमा! किरि०विजाव वेणइयवादीवि, ८सलेस्साणं भंते! नेरइया किं किरियावादी? एवं चेव, एवं जाव काउलेस्सा कण्हपक्खिया किरियाविवज्जिया, एवं एएणं कमेणं जच्चेवजीवाणंवत्तव्वया सच्चेव नेरइयाणंवत्तव्वयाविजाव अणागारोवउत्ता नवरंजं अत्थितं भाणियव्वं सेसं न भण्णति, जहा ने० एवं जाव थणियकुमारा // 9 पुढविकाइया णं भंते! किं किरियावादी? पुच्छा, गोयमा! नो किरि० अकिरि०वि अन्ना०वि नो वेण०वादी, एवं पुढविकाइयाणंजं अत्थि तत्थ सव्वत्थवि एयाइंदो मज्झिल्लाइंसमोसरणाईजाव अणागारोवउत्तावि, एवं जाव चउरिदियाणं सव्वट्ठाणेसु एयाइंचेव मज्झिल्लगाइं दो समोसरणाई, सम्मत्तनाणेहिवि एयाणि चेव मज्झिल्लगाई दो समोसरणाई, पंचिंदियतिरिक्खजोणिया जहा जीवा नवरं जं अत्थि तं भाणियव्वं, मणुस्सा जहा जीवा तहेव निरवसेस, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा॥१० किरियावादी णंभंते! जीवा किं नेरइयाउयंपकरेइ ति जोणियाउयं प० मणुस्साउयं प० देवाउयं प०?, गोयमा! नो नेरइयाउयं प० नो तिजोणियाउयं प० मणुस्साउयंपि प० देवाउयंपि प०, 11 जइ देवाउयं प० किं भवणवासिदेवाउयं प० जाव वेमाणियदेवाउयं पक०?,गोयमा! नो भव०देवाउयं प० नो वाण देवाउयं पक० नो जोइसियदेवाउयं प० वे०देवाउयं प० / 12 अकिरियावादी णंभंते! जीवा किं नेरइयाउयंप०? तिरिक्ख पुच्छा, गोयमा! नेरइयाउयंपि प० जाव देवाउयंपिप०, एवं अन्ना०विवेण वि।१३सलेस्सा णं भंते! जीवा किरियावादी किं नेरइयाउयंप०? पुच्छा, गोयमा! नो नेरइयाउयं एवं जहेव जीवा तहेव सलेस्साविचउहिवि समोसरणेहिं भाणियव्वा, 14 कण्हलेस्साणं भंते! जीवा किरियावादी किं नेरइयाउयं प०? पुच्छा, गोयमा! नो नेरइयाउयं प० नो तिजोणियाउयंप० मणुस्साउयंप० नो देवाउयंप०, अकिरिय० अन्नाणियवेणइयवादीय चत्तारिवि आउयाई प०, एवं नीललेस्सावि, 15 तेउलेस्साणं भंते! जीवा किरियावादी किं नेरइयाउयं प०? पुच्छा, गोयमा! नो नेरइयाउयं प० नो तिरिक्ख० मणुस्साउयं प० देवाउयंपि प०, जइ देवाउयं प० तहेव, 16 तेउलेस्सा णं भंते! जीवा // 157 Page #495 -------------------------------------------------------------------------- ________________ श्रीभगवत्यई श्रीअभय वृत्तियुतम् भाग-३ // 1573 // 30 शतके उद्देशकः१ सूत्रम् 824 क्रियावाद्यादीनिसमव सरणानि अकिरियवादी किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयंप० मणुस्साउयंपिप० तिजोणियाउयंपिप० देवाउयंपि पकरेइ, एवं अन्नाणियवादीविवेणइयवादीवि, जहा तेउलेस्सा एवं पम्हलेस्साविसुक्कलेस्साविनेयव्वा // 17 अल्लेस्साणंभंते! जीवा किरियावादी किं णेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं प०, नो तिरिक्ख० नो मणु० नो देवाउयं प० / 18 कण्हपक्खिया णं भंते! जीवा अकिरियावादी किं नेरइयाउयं पुच्छा, गोयमा! नेरइयाउयंपि प० एवं चउविहंपि, एवं अन्ना०वि, वेण०वि सुक्कप० जहा सलेस्सा, १९सम्मदिट्ठीणं भंते! जीवा किरियावादी किंनेरइयाउयं पुच्छा, गोयमा! नोनेरइयाउयंप० नोतिरिक्ख० मणुस्साउयंप० देवाउयंपि प०, मिच्छादिट्ठी जहा कण्हपक्खिया, 20 सम्मामिच्छादिट्ठीणं भंते! जीवा अन्नाणियवादी किं नेरइयाउयं जहा अलेस्सा, एवं वेणइयवादीवि, णाणी आभिणिबोहियनाणी य सुयनाणी य ओहिनाणी यजहा सम्मदिट्ठी, 21 मणपज्जवणाणी णं भंते! पुच्छा, गोयमा! नो नेरइयाउयं प० नो तिरिक्ख नो मणुस्स० देवाउयं प०, 22 जइ देवाउयं प० किं भवणवासि० पुच्छा, गोयमा! नो भवणवासिदेवाउयं प० नो वाणमंतर० नो जोइसिय० वेमाणियदेवाउयं, केवलनाणी जहा अलेस्सा, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा मणपज्जव सवेदगा जाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा अलेस्सा, सकसायी जाव लोभकसायी जहासलेस्सा, अकसायी जहा अलेस्सा, सयोगी जाव काययोगीजहासलेस्सा, अजोगी जहा अलेस्सा, सागारोवउत्ताय अणागारोवउत्ता जहा सलेस्सा / / सूत्रम् 824 // कइ ण मित्यादि, समोसरण त्ति समवसरन्ति नानापरिणामा जीवाः कथञ्चित्तुल्यतया येषु मतेषु तानि समवसरणानि, समवसृतयो वाऽन्योन्यभिन्नेषु क्रियावादादिमतेषु कथञ्चित्तुल्यत्वेन क्वचित्केषाश्चिद्वादिनामवताराः समवसरणानि, किरियावाइ त्ति क्रिया कर्तारं विनान संभवति साचात्मसमवायिनीति वदन्ति तच्छीलाश्च येते क्रियावादिनः, अन्ये त्वाहुः क्रियावादिनो // 1573 // Page #496 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1574 // सरणानि ये ब्रुवते क्रिया प्रधानं किं ज्ञानेन?, अन्ये तु व्याख्यान्ति-क्रियां जीवादिपदार्थोऽस्तीत्यादिकां वदितुं शीलं येषां ते। 30 शतके क्रियावादिनस्तेचात्मादिपदार्थास्तित्वप्रतिपत्तिलक्षणा अशीत्यधिकशतसङ्ख्याः स्थानान्तरादवसेयाः, ततश्च क्रियावादि- उद्देशकः१ सूत्रम् 824 सम्बन्धात्समवसरणमपि क्रियावादि, समवसरणसमवसरणवतां चाभेदोपचारात् क्रियावादिन एव समवसरणमिति, क्रियावाद्याएवमन्यत्रापि, अकिरियावाइ त्ति अक्रियां-क्रियाया अभावं न हि कस्यचिदप्यनवस्थितस्य पदार्थस्य क्रिया समस्ति तद्भावे दीनिसमव चानवस्थितेरभावादित्येवं ये वदन्ति तेऽक्रियावादिनः, तथा चाहुरेके क्षणिकाः सर्वसंस्कारा, अस्थितानां कुतः क्रिया? / भूतिर्येषांक क्रिया सैव, कारकं सैव चोच्यते॥१॥ इत्यादि, अन्ये त्वाहुः- अक्रियावादिनो ये ब्रुवते किं क्रियया चित्तशुद्धिरेव कार्या ते चक बौद्धा इति, अन्ये तु व्याख्यान्ति- अक्रियां- जीवादिपदार्थो नास्तीत्यादिकां वदितुं शीलं येषां तेऽक्रियावादिनः, ते चात्मादिपदार्थनास्तित्वप्रतिपत्तिलक्षणाश्चतुरशीतिविकल्पाः स्थानान्तरादवसेयाः, अन्नाणियवाइ त्ति कुत्सितं ज्ञानमज्ञानं तद्येषामस्ति तेऽज्ञानिकास्ते च ते वादिनश्चेत्यज्ञानिकवादिनः, ते चाज्ञानमेव श्रेयोऽसञ्चिन्त्यकृतकर्मबन्धवैफल्यात्, तथा न ज्ञानं कस्यापिक्वचिदपि वस्तुन्यस्ति प्रमाणानामसम्पूर्णवस्तुविषयत्वादित्याद्यभ्युपगमवन्तः सप्तषष्टिसङ्खयाः स्थानान्तरादवसेयाः, वेणइयवाइ त्ति विनयेन चरन्ति स वा प्रयोजनमेषामिति वैनयिकास्ते च ते वादिनश्चेति वैनयिकवादिनः विनय एव वा वैनयिकं तदेव ये स्वर्गादिहेतुतया वदन्तीत्येवंशीलाश्च ते वैनयिकवादिनः, एते चानवधृतलिङ्गाचारशास्त्रा विनयप्रतिपत्तिलक्षणा द्वात्रिंशद्विधाः स्थानान्तरादवसेयाः , इह चार्थे गाथा अत्थित्ति किरियवाई वयंति नत्थित्तिऽकिरियवाईओ। अन्नाणिय अन्नाणं वेणइया विणयवायंति॥१॥ एते च सर्वेऽप्यन्यत्र यद्यपि मिथ्यादृष्टयोऽभिहितास्तथापीहाद्याः सम्यग्दृष्टयो ग्राह्याः, // 1574 // सम्यगस्तित्ववादिनामेव तेषां समाश्रयणादिति // 1 // जीवा ण मित्यादि तत्र जीवाश्चतुर्विधा अपि, तथास्वभावत्वात्, // 2 0 अस्तीति क्रियावादिनो वदन्ति नास्तीत्यक्रियावादिनः। अज्ञानिका अज्ञानं वैनयिका विनयवादमिति॥१॥ Page #497 -------------------------------------------------------------------------- ________________ श्रीभगवत्या श्रीअभय वृत्तियुतम् भाग-३ // 1575 // 30 शतके उद्देशकः१ सूत्रम् 824 क्रियावाद्यादीनिसमव सरणानि अलेस्सा ण मित्यादि, अलेश्याः' अयोगिनः सिद्धाश्च ते च क्रियावादिन एव क्रियावादहेतुभूतयथाऽवस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्तत्वात्, इह च यानि सम्यग्दृष्टिस्थानान्यलेश्यत्वसम्यग्दर्शनज्ञानिनोसज्ज्ञोपयुक्तत्वावेदकत्वादीनि तानि नियमात् क्रियावादे क्षिप्यन्ते, मिथ्यादृष्टिस्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये // 4 // सम्मामिच्छादिट्ठी ण मित्यादि, सम्यग्मिथ्यादृष्टयो हिसाधारणपरिणामत्वान्नो आस्तिका नापिनास्तिकाः किन्त्वज्ञानविनयवादिन एव स्युरिति / ६॥पुढविकाइया ण मित्यादि, नो किरियावाई ति मिथ्यादृष्टित्वात्तेषामक्रियावादिनोऽज्ञानिकवादिनश्च ते भवन्ति, वादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावात्, वैनयिकवादिनस्तु तेन भवन्ति तथाविध परिणामादिति, पुढविकाइयाणं जं अत्थि इत्यादि, पृथिवीकायिकानां यदस्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि तत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति, एवं जाव चउरिदियाण मित्यादि, ननु द्वीन्द्रियादीनां सासादनभावेन सम्यक्त्वं ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं तत्स्वभावत्वादित्याशङ्कयाह सम्मत्तनाणेहिवी त्यादि, क्रियावादविनयवादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे स्यातां नसासादनरूपे इति भावः, जं अत्थितं भाणियव्वं ति, पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादिन प्रष्टव्यमसम्भवादिति भावः // 9 // जीवादिषु पञ्चविंशतौ पदेषु यद्यत्र समवसरणमस्ति तत्तत्रोक्तम्, अथ तेष्वेवायुर्बन्धनिरूपणायाह किरिये त्यादि, मणुस्साउयंपि पकरेइ देवाउयंपि पकरेति त्ति, तत्र ये देवा नारका वा क्रियावादिनस्ते मनुष्यायुः प्रकुर्वन्ति ये तु मनुष्याः पञ्चेन्द्रियतिर्यचो वा ते देवायुरिति // 10 // कण्हलेस्सा णंभंते! जीवे त्यादौ मणुस्साउयंपकरेंति त्ति यदुक्तं तन्नारकासुरकुमारादीनाश्रित्यावसेयम्, यतो ये सम्यग्दृष्टयो मनुष्याः पञ्चेन्द्रियतिर्यञ्चश्च ते मनुष्यायुर्न बध्नन्त्येव वैमानिकायुर्बन्धकत्वात्तेषामिति // 14 / अलेस्सा णं भंते! जीवा किरियावाई त्यादि, अलेश्याः- सिद्धा अयोगिनश्च, ते चतुर्विधमप्यायुर्न बध्नन्तीति, // 1575 // Page #498 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ / / 1576 // 30 शतके उद्देशकः१ सूत्रम् 825 क्रियावाद्यायुर्बन्धादि सम्यग्मिथ्यादृष्टिपदे जहा अलेस्स त्ति समस्तायूंषि न बध्नन्तीत्यर्थः / / 17 / / / / 824 // नारकदण्डके 23 किरियावादी णं भंते! नेरइया किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं नो तिरिक्ख० मणुस्साउयं पकरेइ नो देवाउयं पकरेइ, 24 अकिरियावादी णं भंते! नेरइया पुच्छा, गोयमा! नो नेरइयाउयं तिरिक्खजोणियाउयं प० मणुस्साउयंपि प० नो देवाउयं प०, एवं अन्नाणियवादी वि वेणइयवादीवि / 25 सलेस्साणं भंते! ने० किरियावादी किंनेरइयाउयं, एवं सव्वेवि ने० जे किरियावादी ते मणुस्साउयं एगं प०, जे अकिरि० अन्नाणियवादी वेणइयवादी ते सव्वट्ठाणेसुवि नो नेरइयाउयं प० तिजोणियाउयंपि प० मणुस्साउयंपि प० नो देवाउयं प०, नवरं सम्मामिच्छत्ते उवरिल्लेहिं दोहिवि समोसरणेहिं न किंचिवि प० जहेव जीवपदे, एवं जाव थणियकुमारा जहेव ने०।२६ अकिरियावादीणंभंते! पुढविक्काइया पुच्छा, गोयमा! नो नेरइयाउयंप० ति जोणियाउयं० मणुस्साउयं० नो देवाउयंप०, एवं अन्नाणियवादीवि। 27 सलेस्साणं भंते! एवं जंजं पदं अत्थि पुढविकाइयाणं तहिं 2 मज्झिमेसु दोसुसमोसरणेसु एवं चेव दुविहं आउयं प० नवरं तेउलेस्साए न किंपि प०, एवं आउक्काइयाणवि, वणस्सइकाई०, तेउका० वाउका० सव्वट्ठाणेसु मज्झिमेसु दोसु समोसरणेसु नो नेरइयाउयं प० तिरिक्खजो० प० नो मणु० नो देवाउ० प०, बेइंदियतेइंदियचउरिंदियाणं जहा पुढविकाइयाणं नवरं सम्मत्तनाणेसु न एक्वंपि आउयं प०॥ 28 किरियावादी णं भंते! पंचिं० तिरि० किं नेरइयाउयं प० पुच्छा, गोयमा! जहा मणपज्जवनाणी, अकिरियावादी अन्नाणियवादी वेणइयवादी य चउव्विहंपि प०, जहा ओहिया तहा सलेस्सावि। 29 कण्हलेस्सा णं भंते! किरियावादी पंचिंदियतिरिक्ख० किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं प० णो तिरिक्ख० नो मणुस्साउयं नो देवाउयं प०, अकिरि० अन्नाणि० वेणइ० चउव्विहंपि प०, जहा कण्हलेस्सा एवं नीललेस्सावि काउलेस्सावि, तेउलेस्सा जहा सलेस्सा, नवरं अकिरि० अन्ना० वेणइ० य णो नेरइयाउयं प० देवाउयंपिप० तिजोणियाउयंपि प० मणुस्साउयंपि // 1576 // Page #499 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1577 // 30 शतके उद्देशकः१ सूत्रम् 825 क्रियावाद्यायुर्बन्धादि पकरेइ, एवं पम्हलेस्सावि०, एवं सुक्कलेस्सावि भाणियव्वा, कण्हपक्खिया तिहिं समोसरणेहिं चउव्विहंपि आउयं प०, सुक्कप० जहा सलेस्सा, सम्मदिट्ठी जहा मणपज्जवनाणी तहेव वेमाणियाउयं प०, मिच्छदिट्ठी जहा कण्हप०, सम्मामिच्छादिट्ठीण य एक्कंपि प० जहेव नेरइया, णाणी जाव ओहिनाणी जहा सम्मदिट्ठी, अन्नाणी जाव विभंगनाणी जहा कण्हप०, सेसा जाव अणागारोवउत्ता सव्वे जहा सलेस्सा तहा चेव भा०, जहा पंचिंति जोणियाणं वत्तव्वया भणिया एवं मणुस्साणवि भा०, नवरं मणपज्जवनाणी नोसन्नोवउत्ताय जहा सम्मदिट्ठी तिजोणिया तहेव भा०, अलेस्सा केवलनाणी अवेदगा अकसायी अयोगीय एएन एगंपि आउयं प० जहा ओहिया जीवा सेसंतहेव, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा // 30 किरियावादीणंभंते! जीवा किं भवसिद्धीया अभवसिद्धीया?, गोयमा! भवसिद्धीयानो अभवसिद्धीया। 31 अकिरियावादीणं भंते! जीवा किं भवसिद्धीया पुच्छा, गोयमा! भवसिद्धीयावि अभवसिद्धीयावि, एवं अन्ना०वि, वेण०वि / 32 सलेस्सा णं भंते! जीवा किरियावादी किं भव० पुच्छा, गोयमा! भवसिद्धीया नो अभवसिद्धीया / 33 सलेस्सा णं भंते! जीवा अकिरियावादी किं भव० पुच्छा, गोयमा! भवसिद्धीयावि अभवसिद्धीयावि, एवं अन्नाणियवादीवि वेणइयवादीवि जहा सलेस्सा, एवं जाव सुक्कलेस्सा, 34 अलेस्साणं भंते! जीवा किरियावादी किं भव० पुच्छा, गोयमा! भवसिद्धीया नो अभवसिद्धीया, एवं एएणं अभिलावेणं कण्हपक्खिया तिसुवि समोसरणेसु भयणाए, सुक्कप० चउसुवि समोसरणेसु भवसिद्धीया नो अभवसिद्धीया, सम्मदिट्ठी जहा अलेस्सा, मिच्छादिट्ठी जहा कण्हप०, सम्मामिच्छादिट्ठी दोसुवि समोसरणेसु जहा अलेस्सा, नाणी जाव केवलनाणी भवसिद्धीया नो अभवसिद्धीया, अन्नाणी जाव विभंगनाणी जहा कण्हपक्खिया, सन्नासु चउसुवि जहा सलेस्सा, नोसन्नोवउत्ता जहा सम्मदिट्ठी, सवेदगाजाव नपुंसगवेदगा जहा सलेस्सा, अवेदगा जहा सम्मदिट्ठी, सकसायी जाव लोभकसायी जहा सलेस्सा, अकसायी जहासम्मदिट्ठी,सयोगी जाव कायजोगी 8 // 1577 // Page #500 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1578 // 30 शतके उद्देशकः१ सूत्रम् 825 क्रियावाद्यायुर्बन्धादि जहा सलेस्सा, अयोगी जहा सम्मदिट्ठी, सागारोवउत्ता अणागारोवउत्ता जहा सलेस्सा, एवं नेरइयावि भा० नवरं नायव्वंजं अस्थि, एवं असुरकुमारावि जाव थणियकुमारा,पुढविक्काइया सव्वट्ठाणेसुविमज्झिल्लेसु दोसुवि समवसरणेसु भवसिद्धीयावि अभव०वि एवंजाव वणस्सइकाइया, बेइंदियतेइंदियचउरिंदिया एवं चेव नवरंसंमत्ते ओहिनाणे आभिणिबोहियनाणे सुयनाणे एएसुचेव दोसु मज्झिमेसु समोसरणेसु भवसिद्धिया नो अभवसिद्धिया, सेसं तं चेव, पंचिंदियति जोणिया जहा नेरइया नवरं नायव्वं जं अत्थि, मणुस्सा जहा ओहिया जीवा, वाणमंतरजोइसियवेमाणिया जहा असुरकुमारा। सेवं भंते ! 2 // सूत्रम् 825 / / 30-1 // किरियावाई ण मित्यादौ यन्नैरयिकायुर्देवायुश्च न प्रकुर्वन्ति क्रियावादिनारकास्तन्नारकभवानुभावादेव, यच्च तिर्यगायुन प्रकुर्वन्ति तक्रियावादानुभावादित्यवसेयम्, अक्रियावादादिसमवसरणत्रये तु नारकाणां सर्वपदेषु तिर्यग्मनुष्यायुषी एव भवतः।। 23 / / सम्यग्मिथ्यात्वे पुनर्विशेषोऽस्तीति तद्दर्शनायाह नवरं सम्मे त्यादि, सम्यग्मिथ्यादृष्टिनारकाणां द्वे एवान्तिमे समवसरणे स्तः, तेषां चायुर्बन्धोनास्त्येव गुणस्थानकस्वभावादतस्ते तयोर्न किश्चिदप्यायुः प्रकुर्वन्तीति / / 25 ॥पुढविक्काइये त्यादौदुविहं आउयं ति मनुष्यायुस्तिर्यगायुश्चेति॥ 26 // तेउलेस्साए न किंपि पकरेंति त्ति अपर्याप्तकावस्थायामेव पृथिवीकायिकानां तद्भावात्तद्विगम एव चायुषो बन्धादिति, सम्मत्तनाणेसु न एक्कपि न आउयं पकरेंति त्ति, द्वीन्द्रियादीनां सम्यक्त्वज्ञानकालात्यय एवायुर्बन्धो भवत्यल्पत्वात्तत्कालस्येति नैकमप्यायुर्बध्नन्ति तयोस्ते इति // 27 // पञ्चेन्द्रियस्तिर्यग्योनिकदण्डके कण्हलेसा ण मित्यादि, यदा पञ्चेन्द्रियतिर्यश्चः सम्यग्दृष्टयः कृष्णलेश्यादिपरिणता भवन्ति तदाऽऽयुरेकमपि न बध्नन्ति, सम्यग्दृशां वैमानिकायुर्बन्धकत्वेन तेजोलेश्यादित्रयबन्धनादिति / तेउलेसा जहा सलेस त्ति, अनेन च क्रियावादिनो वैमानिकायुरेवेतरे तु त्रयश्चतुर्विधमप्यायुः प्रकुर्वन्तीति प्राप्तम्, सलेश्यानामेवंविधस्वरूपतयोक्तत्वात्, इह तु यदनभिमतं तन्निषेधनायाह नवरं Page #501 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1579 // 30 शतके उद्देशकः 2-11 सूत्रम् 826-828 अनन्तरोत्पनादीनांसम अकिरियावाई त्यादि, शेषं तु प्रतीतार्थत्वान्न व्याख्यातमिति // 29 // // 825 // त्रिंशत्तमशते प्रथमः॥३०-१॥ ॥त्रिंशत्तमशतके द्वितीयादारभ्य एकादशान्तोद्देशकाः॥ १अणंतरोववन्नगाणं भंते! नेरइया किं किरियावादी? पुच्छा, गोयमा! किरियावादीवि जाव वेणइयवादीवि, 2 सलेस्सा णं भंते! अणंतरोववन्नगा नेरइया किं किरियावादी एवं चेव, एवं जहेव पढमुद्देसे नेरइयाणं वत्तव्वया तहेव इहवि भा०, नवरं जंजस्स अत्थि अणंतरोववन्नगाणं ने तंतस्स भाणियव्वं, एवं सव्वजीवाणंजाववेमाणियाणं, नवरं अणंतरोववनगाणंजंजहिं अत्थितं तहिं भा०।३ किरियावाई णं भंते! अणंतरोव० नेरइया किं नेरइयाउयं प०? पुच्छा, गोयमा! नो नेरइयाउयं पकरेंति नो तिरि० नो मणु० नो देवाउयं प०, एवं अकिरि०वि अन्ना०वि वेण०वि। ४सलेस्सा णं भंते! किरियावादी अणंतरोववन्नगा ने० किं नेरइयाउयं पुच्छा, गोयमा! नो नेरइयाउयं प० जाव नो देवाउयंप० एवं जाव वेमा०, एवं सव्वट्ठाणेसुवि अणंतरोववन्नगा ने न किंचिवि आउयं प० जाव अणागारोवउत्तत्ति, एवंजाव वेमा० नवरंजंजस्स अत्थितंतस्स भाणियव्वं / 5 किरियावादीणंभंते! अणंतरोववन्नगा ने० किं भवसिद्धिया अभवसिद्धिया?, गोयमा! भवसिद्धिया नो अभवसिद्धिया।६ अकिरियावादी णं पुच्छा, गोयमा! भवसिवि अभवसिवि, एवं अन्नाणियवादीवि वेणइयवादीवि। 7 सलेस्सा णं भंते! किरियावादी अणंतरोववन्नगा ने० किं भवसि० अभवसि०?, गोयमा! भवसिद्धिया नो अभवसिद्धिया, एवं एएणं अभिलावेणं जहेव ओहिए उद्देसए नेरइयाणं वत्तव्वया भणिया तहेव इहवि भा० जाव अणागारोवउत्तत्ति एवं जाव वेमाणियाणं नवरं जं जस्स अत्थि तं तस्स भाणियव्वं, इमं से लक्खणं-जे किरियावादी सुक्कपक्खिया सम्मामिच्छदिट्ठीया एएसव्वे भवसि० नो अभवसि०, सेसा सव्वे भवसिद्धीयावि अभवसिद्धीयावि। सेवं भंते! इति ॥सूत्रम् 826 // 30-2 // 8 // 1579 // Page #502 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1580 // 30 शतके उद्देशकः 2-11 सूत्रम् 826-828 अनन्तरोत्पनादीनांसम १परंपरोववन्नगाणं भंते! नेरइया किरियावादी एवं जहेव ओहिओ उद्देसओ तहेव परंपरोववन्नएसुवि नेरइयादीओतहेव निरवसेसं भाणियव्वं तहेव तियदंडगसंगहिओ। सेवं भंते! 2 जाव विहरइ ॥सूत्रम् 827 / / 30-3 // 2 एवं एएणं कमेणं जच्चेव बंधिसए उद्देसगाणं परिवाडी सच्चेव इहंपिजाव अचरिमो उद्देसो, नवरं अणंतरा चत्तारिवि एक्कगमगा, परंपरा चत्तारिवि एक्कगमएणं, एवं चरिमावि, अचरिमावि एवं चेव नवरं अलेस्सो केवली अजोगी न भन्नइ, सेसं तहेव / सेवं भंते! त्ति / एए एक्कारसवि उद्देसगा॥सूत्रम् 828 ॥समवसरणसयंसम्मत्तं / / 30 // एवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः, नवरं द्वितीयोद्देशके इमं से लक्खणं ति से भव्यत्वस्येदंलक्षणं क्रियावादी शुक्लपाक्षिकः सम्यग्मिथ्यादृष्टिश्च भव्य एव भवति नाभव्यः, शेषास्तु भव्या अभव्याश्चेति, अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्तमिति // 7 / / / / 826 / / तृतीयोद्देशके तु तियदंडगसंगहिओ त्ति, इह दण्डकत्रयं नैरयिकादिपदेषु-क्रियावाद्यादिप्ररूपणादण्डकः 1 आयुर्बन्धदण्डको 2 भव्याभव्यदण्डक 3 श्चेत्येवमिति // 1 // // 827 // एकादशोद्देशके तु अलेस्सो केवली अजोगी य न भण्णति त्ति अचरमाणामलेश्यत्वादीनामसम्भवादिति // 2 // // 828 / / त्रिंशत्तमशतं वृत्तितः परिसमाप्तम् // 30 // यद्वानहामन्दरमन्थनेन, शास्त्रार्णवादुच्छलितान्यतुच्छम् / भावार्थरत्नानि ममापि दृष्टौ, यातानि ते वृत्तिकृतो जयन्ति // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ त्रिंशत्तमं शतकं समाप्तम् // // 1580 // Page #503 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1581 // 829-841 मुत्पादः ॥अथ एकत्रिंशंशतकम्॥ 31 शतके ॥एकत्रिंशशतके प्रथमादारभ्याष्टाविंशान्ता उद्देशकाः॥ उद्देशक: 1-28 त्रिंशत्तमशते चत्वारि समवसरणान्युक्तानीति चतुष्टयसाधाच्चतुर्युग्मवक्तव्यतानुगतमष्टाविंशत्युद्देशकयुक्तमेकत्रिंशं शतं. सूत्रम् व्याख्यायते, तस्य चेदमादिसूत्र क्षुल्लकयु१ रायगिहे जाव एवं वयासी-कति णं भंते! खुड्डा जुम्मा पन्नत्ता?, गोयमा! चत्तारि खुड्डा जुम्मा प० तं० कडजुम्मे 1 तेयोए 2 ग्मादीनादावरजुम्मे 3 कलिओए 4, से केणट्टेणं भंते! एवं वुच्चइ चत्तारि खुड्डा जुम्मा० प० तं० कडजुम्मे जाव कलियोगे?, गोयमा! जेणं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं खुड्डागकडजुम्मे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिए सेत्तं खुड्डागतेयोगे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे दुपज्जवसिए सेत्तं खुड्डागदावरजुम्मे, जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे एगपज्जवसिए सेत्तं खुड्डागकलियोगे, से तेणटेणंजाव कलियोगे। रखुड्डागकडजुम्मनेरइया णं भंते! कओ उववजंति? किं नेरइएहिंतो उववजंति? तिरिक्ख० पुच्छा, गोयमा! नो नेरइएहिंतो उव० एवं नेरइयाणं उववाओ जहा वकंतीए तहा भाणियव्वो। 3 तेणंभंते! जीवा एगसमएणं केवइया उव०?,गोयमा! चत्तारि वा अट्ठवा बारसवासोलस वा संखेज्जा वा असंखेजा वा उव०।४ ते णं भंते! जीवा कहं उव०?, गोयमा! से जहानामए पवए पवमाणे अज्झवसाण एवं जहा पंचविंसतिमे सए अट्ठमुद्देसए नेरइयाणंवत्तव्वया तहेव इहविभा० जाव आयप्पओगेणं उव० नो परप्पयोगेणं उव०।५ रयणप्पभापुढविखुड्डागकडजुम्मनेरइया णं भंते! कओ उव०?, एवं जहा ओहियनेरइयाणं वत्तव्वया सच्चेव रयणप्पभाएविभा० जाव नो परप्पयोगेणं उव०, एवं सक्करप्पभाएवि जाव अहेसत्तमाए, एवं उववाओ जहा वक्वंतीए, अस्सन्नी खलु पढमंदोच्चं व सरीसवा तइय पक्खी / गाहाए // 1581 // Page #504 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1582 // 31 शतके उद्देशकः 1-28 सूत्रम् 829-841 क्षुल्लकयुग्मादीनामुत्पादः उववाएयव्वा, सेसं तहेव / 6 खुड्डागतेयोगने० णं भंते! कओ उव० किं नेरइएहिंतो? उववाओजहा वक्कंतीए, 7 ते णं भंते! जीवा एगसमएणं के० उव०?, गोयमा! तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेज्जा वा असं० वा उव० सेसंजहा कडजुम्मस्स, एवं जाव अहेसत्तमाए। 8 खुड्डागदावरजुम्मने० णं भंते! कओ उव०?, एवं जहेव खुड्डागकडजुम्मे नवरं परिमाणं दो वा छ वा दस वा चोद्दसवा संखेना वा असं० वा सेसं तं चेव जाव अहे सत्तमाए। 9 खुड्डागकलिओगने० णं भंते! कओ उव०?, एवं जहेव खुड्डागकडजुम्मे नवरंपरिमाणं एक्को वापंच वा नव वा तरेस वा संखेज्जा वा असं० वा उव० सेसंतंचेव एवं जाव अहेसत्तमाए। सेवं भंते! 2 जाव विहरति ।सूत्रम् 829 // 31-1 // १कण्हलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववजंति?, एवं चेव जहा ओहियगमो जाव नो परप्पयोगेणं उव०, नवरं उववाओजहा वक्त्रंतीए, धूमप्पभापुढविने० णं सेसं तंचेव, २धूमप्पभापुढविकण्हलेस्सखुड्डागकडजुम्मने० णं भंते! कओ उव०?, एवं चेव निरवसेसं, एवं तमाएवि अहेसत्तमाएवि नवरं उववाओ सव्वत्थ जहा वळंतीए 3 कण्हलेस्सखुड्डागतेओगनेणं भंते! कओ उवव०?, एवं चेव नवरं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा असंखेना वा सेसंतंचेव एवं जाव अहेसत्तमाएवि।४ कण्हलेस्सखुड्डागदावरजुम्मने० णं भंते! कओ उव०?, एवं चेव नवरं दो वा छ वा दस वा चोद्दस वा सेसंतंचेव, धूमप्पभाएविजाव अहेसत्तमाए। कण्हलेस्सखुड्डागकलियोगने० णं भंते! कओ उव०?, एवं चेव नवरं एक्को वा पंच वा नव वा तरेस वा संखेज्जा वा असं० वासेसंतंचेव, एवं धूमप्पभाएवि तमाएवि अहे सत्तमाएवि। सेवं भंते! रत्ति ॥सूत्रम् 830 // 31-2 // १नीललेस्सखुड्डागकडजुम्मनेरइयाणंभंते! कओउववखंति, एवं जहेव कण्हलेस्सखुड्डागकङजुम्मा नवरं उववाओजोवालुयप्पभाए सेसंतं चेव, वालुयप्पभापुढविनीललेस्सखुड्डागकडजुम्मने एवं चेव, एवं पंकप्पभाएवि, एवं धूमप्पभाएवि, एवं चउसुवि // 1582 // Page #505 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1583 // 31 शतके उद्देशकः 1-28 सूत्रम् 829-841 क्षुल्लकयुग्मादीनामुत्पादः जुम्मेसु नवरंपरिमाणं जाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए। सेसं तहेव / सेवं भंते! रत्ति // सूत्रम् 831 // 31-3 // १काउलेस्सखुड्डागकडजुम्मनेरइया णं भंते! कओ उववखंति?, एवं जहेव कण्हलेस्सखुड्डागकडजुम्म० नवरं उववाओ जो रयणप्पभाए सेसंतंचेव।२ रयणप्पभापुढविकाउलेस्सखुड्डागकडजुम्मनेरइयाणंभंते! कओउवव०?,एवं चेव, एवं सक्करप्पभाएवि, एवं वालुयप्पभाएवि, एवं चउसुवि जुम्मेसु, नवरं परिमाणं जाणियव्वं, परिमाणं जहा कण्हलेस्सउद्देसए सेसंतंचेव सेवं भंते! रत्ति // सूत्रम् 832 // 31-4 // १भवसिद्धीयखुड्डागकडजुम्मनेरइयाणं भंते! कओ उवव०?, किंनेरइए०?, एवं जहेव ओहिओगमओ तहेव निरवसेसंजाव नो परप्पयोगेणं उवव०।२ रयणप्पभापुढविभवसिद्धीयखुड्डागकडजुम्मनेरइया णंभंते! एवं चेव निरवसेसं, एवंजाव अहेसत्तमाए, एवं भवसिद्धियखुड्डागतेयोगनेरइयावि एवं जाव कलियोगत्ति, नवरंपरिमाणंजाणियव्वं, परिमाणं पुव्वभणियं जहा पढमुद्देसए। सेवं भंते! रत्ति ॥सूत्रम् 833 // 31-5 // १कण्हलेस्सभवसिद्धियखुड्डागकडजुम्मनेरइया णं भंते! कओ उव०?, एवं जहेव ओहिओ कण्हलेस्सउद्देसओतहेव निरवसेसं चउसुविजुम्मेसुभाणियव्वोजाव अहे सत्तमपुढविकण्हलेस्सखुड्डागकलियोगनेरइया णं भंते! कओ उववजंति?, तहेव / सेवं भंते! रत्ति // सूत्रम् 834 // 31-6 // १नीललेस्सभवसिद्धिया चउसुविजुम्मेसुतहेव भाणियव्वा जहा ओहिए नीललेस्सउद्देसए / सेवं भंते! 2 जाव विहरइ / / सूत्रम् 835 // 31-7 // 2 काउलेस्साभवसिद्धिया चउसुवि जुम्मेसु तहेव उववाएयव्वा जहेव ओहिए काउलेस्सउद्देसए। सेवं भंते! 2 जाव विहरइ॥ // 1583 // Page #506 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1584 // 31 शतके उद्देशकः 1-28 सूत्रम् 829-841 क्षुल्लकयुग्मादीनामुत्पादः सूत्रम् 836 // 31-8 // / ३जहा भवसिद्धिएहिं चत्तारि उद्देसया भणिया एवं अभवसिद्धीएहिवि चत्तारि उद्देसगा भाणियव्वा जाव काउलेस्साउद्देसओत्ति / सेवं भंते! रत्ति // सूत्रम् 837 // 31-12 // ४एवं सम्मदिट्ठीहिविलेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायव्वा, नवरंसम्मदिट्ठी पढमबितिएसुवि दोसुवि उद्देसएसुअहेसत्तमापुढवीए न उववाएयव्वो, सेसंतंचेव / सेवं भंते! रत्ति॥सूत्रम् 838 // 31-16 // ५मिच्छादिट्ठीहिवि चत्तारि उद्देसगा कायव्वा जहा भवसिद्धियाणं / सेवं भंते! रत्ति ॥सूत्रम् 839 // 31-20 // 6 एवं कण्हपक्खिएहिवि लेस्सासंजुत्तेहिं चत्तारि उद्देसगा कायव्वा जहेव भवसिद्धीएहिं / सेवं भंते! रत्ति // सूत्रम् 840 // 3124 // 7 सुक्कपक्खिएहिं एवं चेव चत्तारि उद्देसगा भाणियव्वा जाव वालुयप्पभापुढविकाउलेस्ससुक्कपक्खियखुड्डागकलिओगनेरइया णं भंते! कओ उवव०, तेहव जाव नो परप्पयोगेणं उवव०। सेवं भंते रत्ति // सूत्रम् 841 // सव्वेवि एए अट्ठावीस उद्देसगा॥३१२८॥उववायसयं सम्मत्तं // 31 // रायगिहे इत्यादि, खुड्डा जुम्म त्ति युग्मानि- वक्ष्यमाणा राशिविशेषास्ते च महान्तोऽपि सन्त्यतः क्षुल्लकशब्देन विशेषिताः, तत्र चत्वारोऽष्टौ द्वादशेत्यादिसङ्ख्यावान् राशिः क्षुल्लकः कृतयुग्मोऽभिधीयते, एवं त्रिसप्तैकादशादिकः क्षुल्लकत्र्योजः, द्विषट्प्रभृतिकः क्षुल्लकद्वापरः, एकपञ्चकप्रभृतिकस्तु क्षुल्लककल्योज इति // 1 // जहा वक्तीए त्ति प्रज्ञापनाषष्ठपदे, अर्थतश्चैवं पञ्चेन्द्रियतिर्यग्भ्यो गर्भजमनुष्येभ्यश्च नारका उत्पद्यन्त इति, विशेषस्तु अस्सन्नी खलु पढम मित्यादि गाथाभ्यामवसेयः, Page #507 -------------------------------------------------------------------------- ________________ श्रीअभय वृत्तियुतम् भाग-३ // 1585 // 31 शतके उद्देशकः 1-28 सूत्रम् 829-841 क्षुल्लकयुग्मादीना मुत्पादः अज्झवसाण त्ति अनेन अज्झवसाणनिव्वत्तिएणं करणोवाएणं त्ति सूचितम् // 6 // // 829 // एकत्रिंशशते प्रथमः // 31-1 // द्वितीयस्तु कृष्णलेश्याश्रयः, सा च पञ्चमीषष्ठीसप्तमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति उववाओ जहा वक्तीए धूमप्पभापुढविनेरइयाणं ति, इह कृष्णलेश्या प्रक्रान्ता सा च धूमप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासज्ञिसरीसृपपक्षिसिंहवर्जा इति॥१॥॥८३०॥३१-२॥ तृतीयस्तु नीललेश्याश्रयः, सा च तृतीयाचतुर्थीपञ्चमीष्वेव पृथिवीषु भवतीतिकृत्वा सामान्यदण्डकस्तद्दण्डकत्रयं चात्र भवतीति उववाओ जो वालुयप्पभाए त्ति, इह नीललेश्या प्रक्रान्ता सा च वालुकाप्रभायां भवतीति तत्र ये जीवा उत्पद्यन्ते तेषामेवोत्पादो वाच्यः, ते चासज्ञिसरीसृपवर्जा इति / परिमाणं जाणियव्वं ति, चतुरष्टद्वादशप्रभृतिक्षुल्लककृतयुग्मादिस्वरूपं ज्ञातव्यमित्यर्थः // 1 // // 831 // 31-3 // चतुर्थस्तु कापोतलेश्याश्रयः, सा च प्रथमाद्वितीयातृतीयास्वेव पृथिवीष्वितिकृत्वा सामान्यदण्डको रत्नप्रभादिदण्डकत्रयं चात्र भवतीति उववाओ जो रयणप्पभाए त्ति सामान्यदण्डके रत्नप्रभावदुपपातो वाच्यः॥१॥॥८३२॥ शेषं सूत्रसिद्धम् / / 833-841 // एकत्रिंशं शतं वृत्तितः समाप्तम् // 31 // शतमेतद्भगवत्या भगवत्या भावितं मया वाण्याः। यदनुग्रहेण निरवग्रहेण सदनुग्रहेण तथा // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्ता एकत्रिंशत्तमं शतकं समाप्तम्॥ // 1585 // Page #508 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1586 // 32 शतके उद्देशकः 1-28 सूत्रम् 842-843 उद्वर्तना ॥अथ द्वात्रिंशंशतकम्॥ ॥द्वात्रिंशशतके प्रथमादारभ्याष्टाविंशान्ता उद्देशकाः॥ एकत्रिंशेशते नारकाणामुत्पादोऽभिहितोद्वात्रिंशेतु तेषामेवोद्वर्त्तनोच्यत इत्येवंसम्बन्धमष्टाविंशत्युद्देशकमानमिदं व्याख्यायते, तस्य चेदमादिसूत्रं १खुड्डागकडजुम्मनेरइया णं भंते! अणंतरं उव्वट्टित्ता कहिं गच्छंति? कहिं उववजंति? किं नेरइएसु उव० ति जोणिएसु उवव० उव्वट्टणा जहा वक्वंतीए।२ ते णं भंते! जीवा एगसमएणं के० उव्वटुंति?, गोयमा! चत्तारि वा अट्ठ वा बारस वा सोलसवा संखेज्जा वा असं० वा उव्व०, 3 तेणंभंते! जीवा कहं उव्व०?, गोयमा! से जहा नामए पवए एवं तहेव, एवं सोचेवगमओजाव आयप्पयोगेणं उव्व० नो परप्प० उव्व०, ४रयणप्पभापुढविनेरइए खुड्डागकड० एवंरयणप्पभाएविएवं जाव अहेसत्तमाए, एवं खुल्तेयोगखुल्दावरजुम्मनु कलियोगा नवरंपरिमाणंजाणियव्यं, सेसंतंचेव / सेवं भंते! रत्ति // सूत्रम् 842 // 32-1 // ५कण्हलेस्सकडजुम्मनेरइया एवं एएणं कमेणं जहेव उववायसए अट्ठावीसं उद्देसगा भणिया तहेव उवट्टणासएवि अट्ठावीसं उद्देसगा भाणियव्वा निरवसेसा नवरं उव्वटुंतित्ति अभिलाओभाणियव्वो, सेसंतंचेव / सेवं भंते सेवं भंतेत्ति जाव विहरइ / / सूत्रम् 843 // उव्वट्टणासयंसम्मत्तं // 32 // खुड्डागे त्यादि, उवट्टणा जहा वक्कंतीए त्ति, साचैवमर्थतः 'नरगाओ उव्वट्टा गन्भे पज्जत्तसंखजीवीसु'त्ति॥॥१॥॥८४२।। द्वात्रिंशं शतं वृत्तितः समाप्तम् // 32 // Page #509 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1587 // व्याख्यातेप्राक्शते व्याख्या, कृतैवास्य समत्वतः। एकत्र तोयचन्द्रे हि, दृष्टे दृष्टाः परेऽपि ते॥१॥ 32 शतके उद्देशकः 1-28 सूत्रम् 842-843 उद्वर्त्तना // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ द्वात्रिंशत्तमं शतकं समाप्तम् // // 1587 // Page #510 -------------------------------------------------------------------------- ________________ 33 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1588 // अवान्तर शतक: 12 सूत्रम् 844-848 एकेन्द्रियभेदादिः ॥अथ त्रयस्त्रिंशंशतकम्॥ ॥त्रयस्त्रिंशशतके द्वादशोद्देशकः॥ द्वात्रिंशे शते नारकोद्वर्तनोक्ता, नारकाचोद्वृत्ता एकेन्द्रियादिषु नोत्पद्यन्ते, के च ते? इत्यस्यामाशङ्कायां ते प्ररूपयितव्या भवन्ति, तेषु चैकेन्द्रियास्तावत्प्ररूपणीया इत्येकेन्द्रियप्ररूपणपरं त्रयस्त्रिंशं शतं द्वादशावान्तरशतोपेतं व्याख्यायते, तस्य चेदमादिसूत्रं १कतिविहाणंभंते! एगिदिया पन्नत्ता?, गोयमा! पंचविहा एगिंदिया प० तं० पुढविक्काइया जाव वणस्सइकाइया, 2 पुढविक्का० णं भंते! कतिविहा प०?, गोयमा! दुविहा प० तं० सुहुमपुढविकाइया य बायरपुढविकाइया य, 3 सु०पु०काइयाणं भंते! कतिविहा प०?, गोयमा! दुविहा पन्नत्ता, तंजहा-पज्जत्ता सु०पु०काइया य अपज्जत्ता सु०पु०काइया य, 4 बायरपु०का० णं भंते ! कतिविहा प०?, गो० एवं चेव, स एवं आउक्काइयावि चउक्कएणं भेदेणं भाणियव्वा एवं जाव वणस्सइका०। 5 अपनत्तसु०पु०काइया णं भंते! कति कम्मप्पगडीओप०?, गोयमा! अट्ठ कम्मप्पगडी पं०, तं० नाणावरणिज्जंजाव अंतराइयं, 6 पज्जत्तसु०पु०काइयाणं भंते! कति कम्मप्प०प०?, गोयमा! अट्ठ कम्मप्प०प०, तंजहा-नाणावरणिज्जंजाव अंतराइयं / 7 अपज्जत्तबा०पु०काइयाणं भंते! कति कम्मप्प० प०?, गोयमा! एवं चेव 8, 8 पज्जत्तबा०पु०काइयाणं भंते! कति कम्मप्प० एवं चेव 8, एवं एएणं कमेणं जाव बा०वण काइयाणं पज्जत्तगाणंति। 9 अपज्जत्तसु०पु०काइया णं भंते! कति कम्मप्प० बंधंति?, गोयमा! सत्तविहबंधगावि अट्ठविहबंधगावि सत्त० बंधमाणा आउयवनाओ सत्त कम्मप्प० बंधंति अट्ठ बंधमाणा पडिपुन्नाओ अट्ठ कम्मप्प० बंधंति, 10 पज्जत्तसु०पु०काइया णं भंते ! कति कम्म०?, एवं चेव, एवं सव्वेजाव 11 पज्जत्तबावण काइयाणंभंते! कति कम्मप्प० बंधंति?, 8 // 1588 // Page #511 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1589 // 33 शतके अवान्तर शतक: 12 सूत्रम् 844-848 एकेन्द्रियभेदादिः एवं चेव / 12 अपज्जत्तसु०पु०काइयाणं भंते! कति कम्मप्प० वेदेति?, गोयमा! चोद्दस कम्मप्पगडीओ वेदेति, तं० नाणावरणिज्नं जाव अंतराइयं, सोइंदियवझं चक्खिंदियवझंघाणिंदियवझं जिभिंदियवझंइत्थिवेदवझं पुरिसवेदवझं, एवं चउक्कएणं भेदेणंजाव 13 पजत्तबायरवणस्सइकाइया णं भंते! कति कम्मप्प० वेदेति?, गोयमा! एवं चेव चोद्दस कम्मप्प० वेदेति / सेवं भंते! रत्ति // सूत्रम् 844 // 33-1 // 14 कइविहा णं भंते! अणंतरोववन्नगा एगिदिया प०?, गोयमा! पंचविहा अणंतरोव० एगिदिया प० तं० पुढविक्का० जाव वणस्सइकाइया, 15 अणंतरोववन्नगाणं भंते! पु०क्काइया कतिविहा पं०?, गोयमा! दुविहा पन्नत्ता, तंजहा-सुहुमपु०काइया य बायरपु०काइया य, एवं दुपएणं भेदेणं जाव वणस्सइकाइया। 16 अणंतरोववन्नगसु०पु०काइयाणं भंते! कति कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मप्प०प० तं० नाणावरणिज्जं जाव अंतराइयं, 17 अणंतरोववन्नगबादरपु०काइयाणं भंते! कति कम्मप्प० प०?, गोयमा! अट्ठ कम्मप्पयडीओप० तं० नाणावरणिज्जंजाव अंतराइयं, एवं जाव अणंतरोववन्नगबादरवणस्सइकाइयाणंति, 18 अणंतरोववन्नगसुपु०काइया णं भंते! कति कम्मप्प० बंधंति?, गोयमा! आउयवजाओ सत्त कम्मप्प० बंधंति, एवं जाव अणंतरोववन्नगबा०वण काइयत्ति / 19 अणंतरोववन्नगसपु०काइयाणं भंते! कइ कम्मप्प० वेदेति?, गोयमा! चउद्दस कम्मप्प० वेदेति, तं० नाणावरणिज्जं तहेव जाव पुरिसवेदवझं, एवं जाव अणंतरोववन्नगबावणकाइयत्ति / सेवं भंते! रत्ति / / सूत्रम् 845 // 33-2 // 20 कतिविहाणं भंते! परंपरोववन्नगा एगिंदिया प०?,गोयमा! पंचविहा परंपरोव० एगि०प०तं. पुढविक्काइया एवं चउक्कओ भेदो जहा ओहिउद्देसए / 21 परंपरोववन्नगअपज्जत्तसुपु०काइयाणं भंते! कइ कम्मप्पगडीओ प०?, एवं एएणं अभिलावेणं जहा // 1589 // Page #512 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1590 // 33 शतके अवान्तर शतक: 12 सूत्रम् 844-848 एकेन्द्रियभेदादिः ओहिउद्देसए तहेव निरवसेसं भाणियव्वं जाव चउद्दस वेदेति / सेवं भंते! रत्ति // सूत्रम् 846 // 33-3 // 22 अणंतरोगाढा जहा अणंतरोववन्नगा 4 // 23 परंपरोगाढा जहा परंपरोव०५॥२४ अणंतराहारगा जहा अणंतरोव०६॥२५ परंपराहारगा जहा परंपरोव०७॥२६ अणंतरपज्जत्तगा जहा अणंतरोव०८॥२७ परंपरपज्जत्तगा जहा परंपरोव०९॥२८चरिमावि जहा परंपरोव० तहेव 10 // 29 एवं अचरिमावि 11 // एवं एए एक्कारसउद्देसगा।सेवं भंते! 2 जाव विहरइ॥ सूत्रम् 847 // पढमं एगिदियसयं सम्मत्तं // 1 // 1 कइविहा णं भंते! कण्हलेस्सा एगिंदिया प०?, गोयमा! पंचविहा कण्हलेस्सा एगिंदिया प०, तं० पु०काइया जाव वणस्सइकाइया।२ कण्हलेस्सा णं भंते! पु०काइया कइविहा प०?, गोयमा! दुविहा पं० तं० सुहुमपु०काइया य बादरपु०काइया य, 3 कण्हलेस्सा णं भंते! सुहुमपु०काइया कइविहा प०?, गोयमा! एवं एएणं अभिलावेणं चउक्तभेदो जहेव ओहिउद्देसए जाव वणस्सइकाइयत्ति, 4 कण्हलेस्सअपज्जत्तसु०पु०काइयाणं भंते! कइ कम्मप्पगडीओ प०?, एवं चेव एएणं अभिलावेणं जहेव ओहिउद्देसए तहेव पन्नत्ताओ तहेव बंधंति तहेव वेदेति / सेवं भंते ! रत्ति॥५कइविहाणं भंते! अणंतरोव०कण्हलेस्सएगि०प०?, गोयमा! पंचविहा अणंतरोव० कण्हलेस्सा एगिं० एवं एएणं अभिलावेणं तहेव दुयओ भेदो जाव वणकाइयत्ति, 6 अणंतरोववन्नगकण्हलेस्ससु०पु०काइयाणं भंते! कइ कम्मप्प०प०?, एवं एएणं अभि० जहा ओहिओ अणंतरोववन्नगाणं उद्देसओ तहेव जाव वेदेति।सेवं भंते! रत्ति // 7 कइविहाणं भंते! परंपरोव० कण्हलेस्सा एगि०प०?,गोयमा! पंचविहा परंपरोव० कण्ह० एगि०प०, तंजहा-पु०काइया एवं एएणं अभि० तहेव चउक्कओ भेदो जाव वणकाइयत्ति, 8 परंपरोव०कण्हलेस्सअपज्जत्तसु०पु०काइयाणं भंते! कइ कम्ममप्प० प०?, एवं एएणं अभिलावेणं जहेव ओहिओ परंपरोव उद्देसओ तहेव जाव वेदेति, एवं // 1590 // Page #513 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1591 // 33 शतके अवान्तर शतक: 12 सूत्रम् 844-849 एकेन्द्रियभेदादिः एएणं अभि० जहेव ओहिएगिदियसए एक्कारस उद्देसगा भणिया तहेव कण्हलेस्ससतेवि भाणियव्वा जाव अचरिमचरिमकण्हलेस्साएगिं०॥सूत्रम् 848 // बितियं एगिदियसयंसम्मत्तं // 2 // 1 जहा कण्हलेस्सेहिं भणियं एवं नीललेस्सेहिवि सयं भाणियव्वं / सेवं भंते! रत्ति // ततियं एगिदियसयं सम्मत्तं // 3 // एवं काउलेस्सेहिवि सयं भा० नवरं काउलेस्सेति अभिलावो भाणियव्वो॥चउत्थं एगिदियसयं सम्मत्तं ॥४॥१कइविहा णं भंते! भवसिद्धीया एगिं० प०?, गोयमा! पंचविहा भवसिद्धीया एगिं० प०, तं० पु०काइया जाव वणकाइया भेदो चउक्कओ जाव वणकाइयत्ति / 2 भवसिद्धियअपज्जत्तसुहुमपु०काइयाणं भंते! कति कम्मप्पगडीओप०?, एवं एएणं अभिलावेणं जहेव पढमिल्लगं एगिदियसयंतहेव भवसिद्धियसयंपि भा०, उद्देसगपरिवाडी तहेव जाव अचरिमोत्ति / सेवं भंते! रत्ति ॥पंचमं एगिदियसयं सम्मत्तं // ५॥१क० णं भंते! कण्हलेस्सा भवसि० एगिं० प०?, गोयमा! पंचविहा कण्हलेस्सा भवसि० एगि० प०, पु०काइया जाव वणकाइया, 2 कण्हलेस्सभवसिद्धीयपु०काइया णं भंते! क०प०?, गोयमा! दुविहा प०, तं० सुहुमपु०काइया य बायरपु०काइया य, 3 कण्हलेस्सभवसिद्धीयसुहुमपु०काइया णं भंते! क० प०?, गोयमा! दुविहा पं० तंजहा- पज्जत्तगा य अपज्जत्तगा य, एवं बायरावि, एएणं अभिलावेणं तहेव चउक्कओभेदो भा०, 4 कण्हलेस्सभवसि अपज्जत्तसुहमपु०काइयाणंभंते! कइ कम्मप्पगडीओ प०, एवं एएणं अभि० जहेव ओहिउद्देसए तहेव जाव वेदेति ।५क० णं भंते! अणंतरोव० कण्हलेस्साभवसि० एगि०प०?, गोयमा! पंचविहा अणंतरोव० जाव वणकाइया, 6 अणंतरोव०कण्हलेस्सभवसि०पु०काइयाणं भंते! क०प०?, गोयमा! दुविहा प०, तं० सुहमपुढविका एवं दुयओ भेदो। 7 अणंतरोव०कण्हलेस्सभवसि सुहुमपु०काइयाणं भंते! कइ कम्मप०प०?, एवं एएणं अभि० जहेव ओहिओ अणंतरोववन्नउद्देसओ तहेव जाव वेदेति , एवं एएणं अभि० एक्कारसवि उद्देसगा तहेव भा० जहा ओहियसए जाव | // 1591 // Page #514 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ 33 शतके अवान्तर शतक: 12 सूत्रम् 844-849 एकेन्द्रियभेदादिः // 1592 // अचरिमोत्ति ॥छटुंएगिदिसयंसम्मत्तं // 6 // (ग्रन्थागं १५०००)१जहा कण्हलेस्सभवसिद्धिएहिं सयं भणियं एवं नीललेस्सभवसिद्धिएहिविसयंभाणियव्वं ॥सत्तमं एगिदियसयंसम्मत्तं ॥७॥१एवं काउलेस्सभवसिद्धीएहिविसयं॥अट्ठमं एगिदियसयंसम्मत्तं॥ ८॥९क० णं भंते! अभवसिद्धीया एगि०प०?, गोयमा! पंचविहा अभवसि०प० तं० पु०काइया जाव वणकाइया एवं जहेव भवसिद्धीयसयं भणियं नवरं नव उद्देसगा चरमअचरमउद्देसगवजा सेसं तहेव // नवमं एगिदियसयं सम्मत्तं // 9 // 1 एवं कण्हलेस्सअभवसि०एगि०सयंपि॥ दसमं एगिदियसयं सम्मत्तं // १०॥१नीललेस्सअभवसि०एगिदिएहिवि सयं // 11 // 1 काउलेस्सअभवसिद्धीयसयं, एवं चत्तारिवि अभवसि०सयाणि णव 2 उद्देसगा भवंति, एवं एयाणि बारस एगिदियसयाणि भवंति // १२॥सूत्रम् 849 // तेत्तीसइमं सयंसम्मत्तं // 33 // कइविहा ण मित्यादि, चोद्दस कम्मपयडीओ त्ति, तत्राष्टौ ज्ञानावरणादिकास्तदन्याः षट् तद्विशेषभूताः सोइंदियवज्झं ति श्रोत्रेन्द्रियं वध्यं-हननीयं यस्य तत्तथा मतिज्ञानावरणविशेष इत्यर्थः, एवमन्यान्यपि, स्पर्शनेन्द्रियवध्यं तु तेषां नास्ति, तद्भाव एकेन्द्रियत्वहानिप्रसङ्गादिति / इथिवेयवझंति यदुदयात्स्त्रीवेदोन लभ्यते तत्स्त्रीवेदवध्यम्, एवं पुंवेदवध्यमपि, नपुंसकवेदवध्यं तु तेषां नास्ति, नपुंसकवेदवर्त्तित्वादिति / / 12 / / / / 844 // शेष सूत्रसिद्धम्, नवरं एवं दुपएणं भेदेएणं ति अनन्तरोपपन्नकानामेकेन्द्रियाणां पर्याप्तकापर्याप्तकभेदयोरभावेन चतुर्विधभेदस्यासम्भवाद् द्विपदेन भेदेनेत्युक्तम् / / 845-848 // तथा चरमअचरमउद्देसगवज्जं ति, अभवसिद्धिकानामचरमत्वेन चरमाचरमविभागो नास्तीतिकृत्वेति // 1 // // 849 // त्रयस्त्रिंशं शतं वृत्तितः समाप्तिमिति // 33 // // 1592 // Page #515 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1593 // व्याख्येयमिह स्तोकं स्तोका व्याख्या तदस्य विहितेयम्। न ह्योदनमात्रायामतिमात्रं व्यञ्जनं युक्तम् // 1 // 33 शतके अवान्तर शतक: 12 सूत्रम् 844-849 एकेन्द्रिय भेदादिः ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ त्रयस्त्रिंशंशतकं समाप्तम् // 1593 // Page #516 -------------------------------------------------------------------------- ________________ 34 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ / / 1594 / / उद्देशकः१ सूत्रम् 850 एकेन्द्रिय विग्रहादि ॥अथ चतुस्त्रिंशंशतकम्॥ ॥चतुस्त्रिंशशतके प्रथमोद्देशकः॥ त्रयस्त्रिंशशत एकेन्द्रियाः प्ररूपिताश्चतुस्त्रिंशच्छतेऽपि भङ्गयन्तरेण त एव प्ररूप्यन्त इत्येवंसंबन्धेनायातस्य च द्वादशशतोपेतस्यास्येदमादिसूत्रं - 1 कइविहा णं भंते! एगिंदिया प०?, गोयमा! पंचविहा एगि० प० तं पुढविक्काइया जाव वणस्सइकाइया, एवं एतेणं चेव चउक्कएणं भेदेणं भाणियव्वा जाव वणकाइया, 2 अपज्जत्तसुहुमपुढविकाइएणं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए २त्ता जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपु०काइयत्ताए उववज्जित्तए, से णं भंते! कइसमएणं विग्गहेणं उववजेजा?, गोयमा! एगसमइएण वा दुसमइएण वा तिसमइएण वा विग्ग० उव०, 3 से केणटेणं भंते! एवं वुचइ एगसमइएण वा दुसमइएण वा जाव उव०?, एवं खलु गोयमा! मए सत्त सेढीओप०, तं० उजुयायता सेढी एगयओवंका दुहओवंका एगयओखहा दुहओखहा चक्कवाला अद्धचक्कवाला 7, उजुआयताए सेढीए उववजमाणे एगसमइएणं विग्गहेणं उव०, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विगहेणं उव०, दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्ग० उव०, से तेणटेणं गोयमा! जाव उव०।४ अपज्जत्तसुहमपु०काइएणं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए समो०२ जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते पज्जत्तसुहुमपु०काइयत्ताए उववज्जित्तए सेणं भंते! कइसमइएणं विग्गहेणं उव०?, गोयमा! एगसमइएण वा सेसं तं चेव जाव से तेण० जाव विग्ग० उव०, एवं अपज्जत्तसुहमपुढविकाइओ पुरच्छिमिल्ले चरिमंते समोहणावेत्ता पच्चच्छिमिल्ले चरिमंते बादरपु०काइएसु अपनत्तएसु उववाएयव्वो, ताहे तेसु चेव पजत्तएसु 4, एवं आउक्काइएसु // 1594 // Page #517 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1595 // 34 शतके उद्देशकः१ सूत्रम् 850 एकेन्द्रियविग्रहादि 88888888888 चत्तारि आलावगा सुहुमेहिं अपजत्तएहिं ताहे पज्जत्तएहिं बायरेहिं अपज्जत्तएहिं ताहे पज्जत्तएहिं उववाएयव्वो 4, एवं चेव सुहुमतेउकाएहिवि अपज्जत्तएहिं 1 ताहे पज्जत्तएहिं उववाएयव्वो 2, 5 अपज्जत्तसुहुमपु०काइएणं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए रत्ता जे भविए मणुस्सखेत्ते अपज्जत्तबादरतेउकाइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्ग० उव०?, सेसं तं चेव, एवं पज्जत्तबायरतेउक्काइयत्ताए उववाएयव्वो 4, वाउक्काइए सुहुमबायरेसु जहा आउक्काइएसु उववाओ तहा उववाएयव्वो 4, एवं वण काइएसुवि 20, 6 पजत्तसुहुमपु०काइएणं भंते! इमीसे रयणप्पभाए पुढवीए एवं पज्जत्तसुहुमपु०काइओवि पुरच्छिमिल्ले चरिमंते समोहणावेत्ता एएणंचेव कमेणं एएसुचेव वीससुठाणेसु उववाएयव्वो जाव बादरवणकाइएसुपज्जत्तएसुवि 40, एवं अपनत्तबादरपु०काइओवि 60, एवं पज्जत्तबादरपु०काइओवि 80, एवं आउकाइओवि चउसुवि गमएसु पुरच्छिमिल्ले चरिमंते समोहए एयाए चेव वत्तव्वयाए एएसु चेव वीसइठाणेसु उववाएयव्वो 160, सुहुमतेउकाइओवि अपज्जत्तओ पज्जत्तओ य एएसुचेव वीसाए ठाणेसु उववाएयव्वो, 7 अपज्जत्तबायरतेउक्काइए णं भंते! मणुस्सखेत्ते समोहए 2 जे भविए इमीसे रयणप्पभाए पुढवीए पञ्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपु०काइयत्ताए उववजित्तए सेणं भंते! कइसमइएणं विग्ग० उव० सेसं तहेव जाव से तेणटेणं एवं पु०काइएसु चउविहेसुवि उववाएयव्वो, एवं आउकाइएसु चउविहेसुवि, तेउकाइएसु सुहुमेसु अपज्जत्तएसु पज्ज० य एवं चेव उवल्यव्वो, 8 अप०बान्तेउक्काइए णं भंते! मणुस्सखेत्ते समोहए समो०२ जे भविए मणुस्सखेत्ते अप०बा०तेउक्काइयत्ताए उवात्तए से णं भंते! कतिसम०?, सेसंतंचेव, एवं प०बान्तेउक्काइयत्ताएवि उवव्यव्वो, वाउकाइयत्ताए यवणकाइयत्ताए य जहा पु०काइएसु तहेव चउक्कएणं भेदेणं उव०यव्वो, एवं पज्जत्तबायरतेउकाइओऽवि समयखेत्ते समोहणावेत्ता एएसुचेव वीसाए ठाणेसु उवव्यव्वो जहेव अपज्जत्तओ उववाइओ, एवं सव्वत्थवि बायरतेउकाइया अपज्जत्तगा य पन्ज० य समयखेत्ते उव०यव्वा // 1595 // Page #518 -------------------------------------------------------------------------- ________________ 34 शतके उद्देशकः१ श्रीभगवत्यङ्ग श्रीअभयः वृत्तियुतम् भाग-३ // 1596 // सूत्रम् 850 एकेन्द्रिय विग्रहादि समोहणावेयव्वावि 240, वाउक्काइया वणकाइया य जहा पु०काइया तहेव चउक्कएणं भेदेणं उवव्यव्वा जाव पज्जत्ता 400 // 9 बायरवण काइएणंभंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंतेसमोहए रत्ताजे भविएइमीसे रयण पुढवीए पच्चच्छिमिल्ले चरिमंते पज्जत्तबायरवणकाइयत्ताए उवात्तए सेणं भंते! कतिसम० सेसं तहेव जाव से तेणटेणं०,१० अपज्जत्तसुहमपु०काइएसुणं भंते! इमीसे रयण पुढवीए पञ्चच्छिमिल्ले चरिमंते समोहए 2 जे भविए इमीसे रयण पुढवीए पुरच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपु०काइयत्ताए उव०त्तए से णं भंते ! कइसमएणं?, सेसं तहेव निरवसेसं , एवं जहेव पुरच्छिमिल्ले चरिमंते सव्वपदेसुवि समोहया पञ्चच्छिमिल्ले चरिमंते समयखेत्ते य उववाइया जे य समयखेत्ते समोहया पञ्चच्छिमिल्ले चरिमंते समयखेत्ते य उववाइया एवं एएणं चेव कमेणं पञ्चच्छिमिल्ले चरिमंते समयखेत्ते य समोहया पुरच्छिमिल्ले चरिमंते समयखेत्ते य उवल्यव्वा तेणेव गमएणं, एवं एएणंगमएणंदाहिणिल्ले चरिमंतेसमोहयाणं उत्तरिल्ले चरिमंते समयखेत्ते य उववाओ एवं चेव उत्तरिल्ले चरिमंते समयखेत्ते यसमोहया दाहिणिल्ले चरिमंते समयखेत्ते य उववाएयव्वा तेणेव गमएणं, 11 अपज्जत्तसुहुमपु०काइएणं भंते! सक्करप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए सक्कर० पुढवीए पञ्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपु०काइयत्ताए उववज्जइ एवं जहेव रयणप्पभाए जाव से तेणट्टेणं एवं एएणं कमेणंजाव पज्जत्तएसुसुहुमतेउकाइएसु, 12 अपज्जत्तसुहुमपु०काइएणंभंते! सक्कर० पुढवीए पुरच्छिमिल्ले चरिमंते समोहए रत्ता जे भविए समयखेत्ते अपनत्तबायरतेउक्काइयत्ताए उव०त्तए सेणं भंते! कतिसमय० पुच्छा, गोयमा! दुसमइएण वा तिसमइएण वा विग्गहेण उववजिजा, 13 से केणटेणं?, एवं खलु गोयमा! मए सत्त सेढीओ पं० तं० उजुयायता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्गहेणं उववजेजा दुहओवंकाए सेढीए उव०माणे तिसमइएणं विग्ग० उव० से तेणट्टेणं०, एवं पज्जत्तएसुवि बायरतेउक्काइएसु, सेसं जहा रयणप्पभाए, जेऽवि बायरतेउकाइया अपज्जत्तगा य पज० // 1596 // Page #519 -------------------------------------------------------------------------- ________________ श्रीभगवत्यह श्रीअभय वृत्तियुतम् भाग-३ // 1597 // 34 शतके उद्देशकः 12 सूत्रम् 850 एकेन्द्रियविग्रहादि यसमयखेत्ते समोहणित्ता दोच्चाए पुढवीए पच्चच्छिमिल्ले चरिमंते पु०काइएसुचउविहेसु आउक्काइएसुचउव्विहेसुतेउकाइएसुदुविहेसु वाउकाइएसुचउव्विहेसुवणकाइएसुचउव्विहेसु उववजंति तेऽवि एवं चेव दुसमइएण वा तिसमइएण वा विग्ग० उववाएयव्वा, बायरतेउक्काइया अपज्जत्तगाय पञ्ज० य जाहे तेसुचेव उववनंति ताहे जहेव रयणप्पभाए तहेव एगसमइयदुसमइयतिसमइयविग्गहा भाणियव्वा सेसंजहेव रयणप्पभाए तहेव निरवसेसं, जहा सक्करप्पभाए वत्तव्वया भणिया एवं जाव अहे सत्तमाएवि भा०॥सूत्रम् 850 // कइविहे इत्यादि, इदं च लोकनाडी प्रस्तीर्य भावनीयम्, एगसमइएण व त्ति एकः समयो यत्रास्त्यसावेकसामयिकस्तेन विग्गहेणं ति विग्रहे- वक्रगतौ च तस्य सम्भवाद्गतिरेव विग्रहः, विशिष्टो वा ग्रहो विशिष्टस्थानप्राप्तिहेतुभूता गतिर्विग्रहः, तेन, // 2 // तत्र उज्जुआययाए ति यदा मरणस्थानापेक्षयोत्पत्तिस्थानं समश्रेण्यां भवति तदा ऋज्वायता श्रेणिर्भवति, तया च गच्छत एकसामयिकी गतिः स्यादित्यत उच्यते एगसमइएण मित्यादि, यदा पुनर्मरणस्थानादुत्पत्तिस्थानमेकप्रतरे विश्रेण्यां वर्त्तते तदैकतोवक्रा श्रेणिः स्यात् समयद्वयेन चोत्पत्तिस्थानप्राप्तिः स्यादित्यत उच्यते एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विगहेणं मित्यादि, यदा तु मरणस्थानादुत्पत्तिस्थानमधस्तन उपरितने वा प्रतरे विश्रेण्यां स्यात्तदा द्विवक्राश्रेणिः स्यात् समयत्रयेण चोत्पत्तिस्थानावाप्तिः स्यादित्यत उच्यते दुहओवंकाए इत्यादि॥३॥ एवं आउकाइएसुवि चत्तारि आलावगे त्येतस्य विवरणं सुहुमेही त्यादि॥४॥ बादरस्तेजस्कायिकसूत्रे रत्नप्रभाप्रक्रमेऽपि यदुक्तं जे भविए मणुस्सखेत्ते त्ति तद्बादरतेजसामन्यत्रोत्पादासम्भवादिति॥५॥वीससु ठाणेसु त्ति, पृथिव्यादयः पञ्च सूक्ष्मबादरभेदाद् द्विधेति दश, तेच प्रत्येकं पर्याप्तकापर्याप्तकभेदाद्विंशतिरिति // 6 // इह चैकैकस्मिन् जीवस्थाने विंशतिर्गमा भवन्ति, तदेवं पूर्वान्तगमानां चत्वारि शतानि, एवं // 1597 // Page #520 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1598 // अध: त्पादः पश्चिमान्तादिगमानामपि,ततश्चैव रत्नप्रभाप्रकरणे सर्वाणि षोडशशतानिगमानामिति ।शर्कराप्रभाप्रकरणेबादरतेजस्कायिक- 34 शतके सूत्रे दुसमइएण वेत्यादि, इह शर्कराप्रभापूर्वचरमान्तान्मनुष्यक्षेत्र उत्पद्यमानस्य समश्रेणिर्नास्तीति एगसमइएण मितीह नोक्तम्, उद्देशकः१ सूत्रम् 851 दुसमइएण मित्यादि त्वेकवक्रस्य द्वयोर्वा सम्भवादुक्तमिति // 13 // // 850 // अथ सामान्येनाधःक्षेत्रमूर्ध्वक्षेत्रं चाश्रित्याह१४ अपज्जत्तसुहुमपुढविकाइएणं भंते! अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए 2 जे भविए उडलोयखेत्तनालीए बाहिरिल्ले पृथ्व्यादीना मूर्ध्वादावुखेत्ते अपजत्तसुहमपुढविकाइयत्ताए उववजित्तए सेणंभंते! कइसमइएणं विग्गहेणं उववजेजा?, गोयमा! तिसमइएणवा चउसमइएण वा विग्ग० उव०?, से केणट्टेणं भंते! एवं वुच्चइ तिसमइएण वा चउसम० वा विग्ग० उव०?, गोयमा! अपज्जत्तसुहुमपु०काइए णं अहोलोयखेत्तनालीए बाहिरिल्ले खेत्ते समोहए 2 जे भविए उड्डलोयखेत्तनालीए बाहिरिल्ले खेत्ते अप०सुपु०काइयत्ताए एगपयरंमि अणुसेढीए उववज्जित्तए से णं तिसमइएणं विग्गहेणं उववजेजा जे भविए विसेढीए उववजित्तए से णं चउसमइएणं विग्ग० उव० से तेणटेणं जाव उव०, एवं पज्जत्तसु०पु०काइयत्ताएऽवि, एवं जाव प००तेउकाइयत्ताए, 15 अप०सुपुढविकाइएणं भंते! अहेलोग जाव समोहणित्ता जे भविए समयखेत्ते अप०बायरतेउकाइयत्ताए उववजित्तए से णं भंते!, कइसमइएणं विग्ग० उव०?, गोयमा! दुसमइएण वा तिसम० वा विग्ग० उववजेजा, से केणटेणं?, एवं खलु गोयमा! मए सत्त सेढीओ प०, तं० उजुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्ग० उव० दुहओवंकाए सेढीए उववजमाणे तिसमइएणं विग्ग० उव० से तेणद्वेणं, एवं पजत्तएसुवि बायरतेउकाइएसुवि उववाएयव्वो, वाउक्काइयवणकाइयत्ताए चउक्कएणं भेदेणं जहा 8 // 1598 // आउक्काइयत्ताए तहेव उववाएयव्वो 20, एवं जहा अप०सु०पु०क्काइयस्स गमओ भणिओ एवं प०सु०पु०काइयस्सवि भाणियव्वो तहेव वीसाए ठाणेसुउववाएयव्वो 40, 16 अहोलोयखेत्तनालीए बाहिरिल्लेखेत्ते समोहए रत्ता एवं बायरपु०काइयस्सवि अपज्जत्तगस्स Page #521 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1599 // 34 शतके उद्देशकः१ सूत्रम् 851 अध: पृथ्व्यादीनामूर्ध्वादावु प०गस्स य भा० 80, एवं आउक्काइयस्स चउव्विहस्सवि भा० 160, सुहुमतेउक्काइयस्स दुविहस्सवि एवं चेव 200, 17 अप०बायरतेउक्काइएणं भंते! समयखेत्तेसमोहए २जे भविए उड्डलोगखेत्तनालीए बाहिरिल्लेखेत्ते अप०सु०पु०काइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्गहेणं उववज्जेज्जा?, गोयमा! दुसमइएण वा तिसम० वा चउसम० वा विग्ग० उव०, से केणटेणं० अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ एवं जाव 18 अपज्जत्तबायरतेउकाइएणं भंते! समयखेत्ते समोहए 2 जे भविए उडलोगखेत्तनालीए बाहिरिल्ले खेत्ते प००तेउकाइयत्ताए उवत्तए से णं भंते! सेसं तं चेव, 19 अपज्जत्तबायरतेउक्काइएणं भंते! समयखेत्ते समोहए 2 जे भविए समयखेत्ते अपज्जत्तबायरतेउक्काइयत्ताए उववजित्तए से णं भंते! कइसमइएणं विग्ग० उव०?, गोयमा! एगसमइएण वा दुसम० वा तिसम० वा विग्ग० उव०, से केणटेणं? अट्ठो जहेव रयणप्पभाए तहेव सत्त सेढीओ, एवं पजत्तबायरतेउकाइत्ताएवि, वाउयकाइएसु वणकाइएसुय जहा पु०काइएसु उववाइओ तहेव चउक्कएणं भेदेणं उववाएयव्वो, एवं पजत्तबायरतेउकाइओवि एएसुचेव ठाणेसुउववाएयव्वो, वाउक्काइयवण काइयाणंजहेवपु०काइयत्ते उववाओतहेव भाणियव्वो। 20 अपज्जत्तसुहुमपु०काइए णंभंते! उडलोगखेत्तनालीए बाहिरिल्लेखेत्ते समोहए रत्ता जे भविए अहेलोगखेत्तनालीए बाहिरिल्लेखेत्ते अपजत्तसुहुमपुढविकाइयत्ताए उववजित्तए से णं भंते! कइस०?, एवं 21 उड्डलोगखेत्तनालीए बाहिरिल्ले खेत्ते समोहयाणं अहेलोगखेत्तनालीए बाहिरिल्ले खेत्ते उववजयाणं सोचेव गमओ निरवसेसो भा० जाव बायरवणस्सइकाइओपज्जत्तओ बायरवणस्सइकाइएसुपज्जत्तएसु उववाइओ। 22 अपज्जत्तसुहुमपुढविकाइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए लोगस्स पुरच्छि० चेव चरिमंते अप०सु०पु०काइयत्ताए उववज्जित्तए से णं भंते! कइसमइएणं विग्गहेणं उववखंति?, गोयमा! एगसमइएण वा दुसम० वा तिसम० वा चउसम० वा विग्ग० उव०, से केणटेणं भंते! एवं वुच्चइ एगसमइएण वा जाव उववजेज्जा?, एवं खलु गोयमा! मए सत्त सेढीओ 2 // 1599 // Page #522 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-३ // 1600 // 34 शतके उद्देशकः 1 सूत्रम् 851 अध: पृथ्व्यादीनामूर्ध्वादावुत्पादः प०, तंजहा- उज्जुआयता जाव अद्धचक्कवाला, उज्जुआययाए सेढीए उववज्जमाणे एगसमइएणं विग्ग० उव०, एगओवंकाए सेढीए उववज्जमाणे दुसमइएणं विग्ग उव०, दुहओवंकाए सेढीए उववजमाणे जे भविए एगपयरंसि अणुसेढी उववज्जित्तए सेणं तिसमइएणं विग्ग० उव०, जे भविए विसेढिं उववजित्तए सेणं चउसम० विग्ग० उव०, से तेणटेणंजाव उव०, एवं अपज्जत्तसुहुमपुढविकाइओ लोगस्स पुरच्छि० चरिमंते समोहए 2 लोगस्स पुरच्छिमिल्ले चेव चरिमंते अपज्जत्तएसु पज्ज० य सुहुमपु०काइएसु सुहुमआउकाइएसु अपज्जत्तएसु पन्ज० सु०तेउक्काइएसु अपज्जत्तएसु पज्ज० य सु०वाउकाइएसु अपज्जत्तएसु पज्ज० बा०वाउकाइएसु अपज्जत्तएसु पज्ज० सु०वणकाइएसु अपज्जत्तएसु पज्ज० य बारससुवि ठाणेसु एएणं चेव कमेणं भाणियव्वो, सु०पु०काइओ अपज्जत्तओ एवं चेव निरवसेसो बारससुविठाणेसु उववाएयव्वो 24, एवं एएणं गमएणं जाव सुहुमवण काइओ पज्जत्तओ सु०वण काइएसुपज्जत्तएसु चेव भा० // 23 अप०सु०पु०काइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समो०२ जे भविए लोगस्स दाहिणिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइएसु उववज्जित्तए सेणं भंते!, कइसमइएणं विग्ग० उव०?,गोयमा! दुसमइएण वा तिसम० वा चउसम० वा विग्ग० उववज्जइ, सेकेणट्टेणं भंते! एवं वु०?, एवं खलु गोयमा! मए सत्त सेढीओप०, तंजहा- उज्जुआयता जाव अद्धचक्कवाला, एगओवंकाए सेढीए उववजमाणे दुसमइएणं विग्ग० उववज्जइ, दुहओवंकाए सेढीए उववजमाणे जे भविए एगपयरंमि अणुसेढीओ उववज्जित्तएसेणं तिसमइएणं विग्ग० उववजेज्जा, जे भविए विसेदि उववजित्तएसेणंचउसमइएणं विग्ग० उव० सेतेणटेणंगोयमा०, एवं एएणं गमएणं पुरच्छिमिल्ले चरिमंते समोहए दाहिणिल्ले चरिमंते उववाएयव्वो, जाव सुहुमवण काइओ पज्जत्तओ सुहुमवण काइएसु पज्जत्तएसु चेव, सव्वेसिं दुसमइओ तिसमइओ चउस० विग्गहो भा०। 24 अपज्जत्तसुहुमपु०काइए णं भंते! लोगस्स पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए लोगस्स पच्चच्छि० चरिमंते अप०सुहुमपु०काइयत्ताए उववज्जित्तए से णं भंते! // 1600 // Page #523 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1601 // त्पादः कइसमइएणं विग्ग० उव०?, गोयमा! एगसमइएण वा दुसम० वा तिसम० वा चउसम० वा विग्ग० उववज्जेज्जा, से केणटेणं?, एवं | 34 शतके जहेव पुरच्छिमिल्ले चरिमंते समोहया पुरच्छि० चेव चरिमंते उववाइया तहेव पुरच्छि० चरिमंते समोहया पञ्चच्छिमिल्ले चरिमंते उद्देशकः१ सूत्रम् 851 उववाएयव्वा सव्वे, 25 अपज्जत्तसुहुमपु०काइएणं भंते! लोगस्स पुरच्छि० चरिमंते समोहए 2 जे भविए लोगस्स उत्तरिल्ले चरिमंते अधः अपज्जत्तसुहमपुढविकाइयत्ताए उवव० से णं भंते! एवं जहा पुरच्छि० चरिमंते समोहओ दाहिणिल्ले चरिमंते उववाइओ तहाल पृथ्व्यादीना मूर्ध्वादावुपुरच्छिमिल्ले० समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो, 26 अपज्जत्तसुहुमपुढविकाइएणं भंते! लोगस्स दाहिणिल्ले चरिमंते समोहए रत्ता जे भविए लोगस्स दाहिणिल्ले चेव चरिमंते अपज्जत्त सुहुमपुढविकाइयत्ताए उववजित्तए एवं जहा पुरच्छिमिल्लेसमोहओ पुरच्छि० चेव उववाइओतहेव दाहिणिल्लेसमोहए दाहि० चेव उववाएयव्वो, तहेव निरवसेसंजावसु०वण काइओपज्जत्तओसु०वण काइएसु चेव पज्जत्तएसु दाहिणिल्ले चरिमंते उववाइओ एवं दाहि० समोहओ पञ्चच्छिमिल्ले चरिमंते उववाएयव्वो नवरं दुसमइयतिसमइयचउसमइयविग्गहो सेसं तहेव, दाहि० समोहओ उत्तरिल्ले चरिमंते उववाएयव्वो जहेव सट्टाणि तहेव एगसमइयदुसमइयतिसमइयचउसमइयविग्गहो, पुरच्छिमिल्ले जहा पञ्चच्छिमिल्ले तहेव दुसमइयतिसमइयचउसमय०,पञ्चच्छिमिल्ले य चरिमंते समोहयाणं पच्चच्छि० चेव उववजमाणाणंजहा सट्ठाणे, उत्तरिल्ले उववजमाणाणं एगसमइओ विग्गहो नत्थि, सेसंतहेव, पुरच्छिमिल्ले जहासट्ठाणे, दाहिणिल्ले एगसमइओ वि० नत्थि, सेसं तं चेव, उत्त० समोहयाणं उत्त० चेव उववज्जमाणाणं जहेव सट्ठाणे, उत्त० समोहयाणं पुरच्छि० उववजमाणाणं एवं चेव, नवरं एगसमइओ विग्गहो नत्थि,उत्त० समोहयाणंदाहिणिल्ले उववज्जमाणाणंजहा सट्ठाणे, उत्त० समोहयाणं // 1601 // पच्चच्छि० उववज्जमा० एगसमइओ वि० नत्थि, सेसं तहेव जावसु०वण काइओ पज्जत्तओ सु०वणकाइएसुपज्जत्तएसुचेव // 27 कहिन्नं भंते! बायरपुढविकाइयाणं पज्जत्तगाणं ठाणा प०?, गोयमा! सट्ठाणेणं अट्ठसु पुढवीसुजहा ठाणपदे जाव सु०वण काइया Page #524 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1602 // 34 शतके उद्देशकः१ सूत्रम् 851 अधः पृथ्व्यादीनामूवर्वादावुत्पादः जे य पज्जत्तगा जे य अपज्ज० ते सव्वे एगविहा अविसेसमणाणत्ता सव्वलोगपरियावन्ना प० समणाउसो! / 28 अपज्जत्तसुहमपुढविकाइयाणंभंते! कति कम्मप्पगडीओ पन्नत्ताओ?, गोयमा! अट्ठ कम्मप्प०प०, तं० नाणावरणिज्जंजाव अंतराइयं, एवं चउक्कएणं भेदेणं जहेव एगिंदियसएसु जाव बायरवणस्सइकाइयाणं पज्जत्तगाणं, 29 अप०सु०पु०काइया णं भंते! कति कम्मप्प० बंधंति?, गोयमा! सत्तविहबंधगावि अट्ठविहबंधगावि जहा एगिदियसएसुजाव पज्जत्ता बायरवणकाइया। 30 अप०सु०पु०काइया णंभंते! कति कम्मप्प० वेदेति? गोयमा! चोद्दस कम्मप्प० वेदेति तंजहा-नाणावरणिज्जं जहा एगिंदियसएसुजाव पुरिसवेदवझं एवं जाव बावणकाइयाणं पज्जत्तगाणं, 31 एगिदिया णं भंते! कओ उववखंति किंनेरइएहितोउव०? जहा वक्कंतीए पु०क्काइयाणं उववाओ, 32 एगिदियाणं भंते! कइ समुग्घायाप०?,गोयमा! चत्तारि समु०पं० तंजहा- वेदणासमुग्घाए जाव वेउव्वियसमु०॥३३ एगिंदिया णंभंते! किंतुल्लट्ठितीया तुल्लविसेसाहियं कम्मंपकरेंति?,तुल्लट्ठितीया वेमायविसेसाहियं कम्मं प०? वेमायट्ठितीया तुल्लविसेसाहियं कम्मं प०? वेमायट्ठितीया वेमायविसेसाहियं कम्मं प०?, गोयमा! अत्थेगइया तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं प०, अत्थे० तुल्लट्ठितीया वेमायविसेसाहियं कम्मंप०, सेकेणटेणं भंते! एवं वु० अत्थे० तुल्लट्ठितीया जाव वेमायविसेसाहियं कम्मं प०?, गोयमा! एगिंदिया चउव्विहा प०, तंजहा- अत्थे० समाउया समोववन्नगा 1 अत्थे० स० विस०२ अत्थे० विस० समो०३ अत्थे० विसमाउया विसमोववन्नगा 4, तत्थ णंजे ते समा०समोव० तेणंतुल्लट्ठि० तुल्लविसेसाहियं कम्मं प०१तत्थ णंजे ते समाउया विसमोववन्नगाते णं तुल्लट्ठितीया वेमायविसेसाहियं कम्मं प०२ तत्थ णं जे ते विसमाउया समोव० ते णं वेमायट्ठितीया तुल्लविसेसाहियं कम्मं प०३ तत्थणंजेते विसमाउयाविसमोववन्नगा तेणंवेमायट्ठिइया वेमायविसेसाहियंकम्मंप०४,सेतेणटेणं गोयमा! जाववेमायविसेसाहियं कम्मंप०॥सेवं भंते! २जाव विहरति ।।सूत्रम् 851 // 34-1 // // 1602 // Page #525 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1603 // | 34 शतके उद्देशकः१ सूत्रम् 851 अधः पृथ्व्यादीनामूर्ध्वादावुत्पादः अपज्जत्तसुहुमे त्यादि, अहोलोयखेत्तनालीए त्ति अधोलोकलक्षणे क्षेत्रे या नाडी- सनाडी साऽधोलोकक्षेत्रनाडी तस्याः, एवमूर्ध्वलोकक्षेत्रनाड्यपीति, तिसमइएण व त्ति,अधोलोकक्षेत्रे नाड्या बहिः पूर्वादिदिशि मृत्वैकेन नाडीमध्ये प्रविष्टो द्वितीये समय ऊर्द्धगतस्तत एकप्रतरे पूर्वस्यां पश्चिमायांवायदोत्पत्तिर्भवति तदाऽनुश्रेण्यांगत्वा तृतीयसमय उत्पद्यत इति, चउसमइएण वत्ति यदा नाड्या बहिर्वायव्यादिविदिशि मृतस्तदैकेन समयेन पश्चिमायामुत्तरस्यां वा गतो द्वितीयेन नाड्यां प्रविष्टस्तृतीय ऊर्द्ध गतश्चतुर्थेऽनुश्रेण्यां गत्वा पूर्वादिदिश्युत्पद्यत इति, इदं च प्रायोवृत्तिमङ्गीकृत्योक्तम्, अन्यथा पञ्चसामयिक्यपि गतिः सम्भवति, यदाऽधोलोककोणादूर्ध्वलोककोण एवोत्पत्तव्यं भवतीति, भवन्ति चात्र गाथाः सुत्ते चउसमयाओ नत्थि गई उ परा विणिद्दिट्ठा। जुज्जइ य पंचसमया जीवस्स इमा गई लोए॥१॥जो तमतमविदिसाए समोहओ बंभलोगविदिसाए। उववज्जइ गईए सो नियमा पंचसमयाए॥२॥उजुयायतेगवंका दुहओवंका गई विणिद्दिट्ठा। जुज्जइ य तिचउर्वकावि नाम चउपंचसमयाए॥३॥ उववायाभावाओ न पंचसमयाऽहवा न संतावि। भणिया जह चउसमया महल्लबंधे न संतावि॥४॥ अपज्जत्ताबायरतेउक्काइए ण मित्यादौ, दुसमइएण वा तिसमइएण वा विग्गहेणं उववज्जेज्जत्ति, एतस्येयं भावना समयक्षेत्रादेकेन समयेनोवं गतौ द्वितीयेन तु नाड्या बहिर्दिग्व्यवस्थितमुत्पत्तिस्थानमिति तथा समयक्षेत्रादेकेनोद्धं याति द्वितीयेन तु नाड्या बहिः पूर्वादिदिशि तृतीयेन तु विदिग्व्यवस्थितमुत्पत्तिस्थानमिति॥१५॥ अथ लोकचरमान्तमाश्रित्याह अपज्जत्तासुहमपुढविकाइएणं भंते! लोगस्से त्यादि, इह च लोकचरमान्ते O सूत्रे समयचतुष्कात्परा गतिर्न विनिर्दिष्टा। युज्यते च जीवस्येयं पञ्चसमया लोके गतिः॥१॥ यस्तमस्तमोविदिशि समवहतो ब्रह्मलोकविदिश्युत्पद्यते स नियमात्पञ्चसमयया गत्या / / 2 / / ऋज्वायतैकवक्रा द्विधावक्रा च गतिर्विनिर्दिष्टा / युज्यते च नाम त्रिचतुर्वक्राऽपि चतुष्पञ्चसमयतया॥३॥ उपपाताभावान्न पञ्चसमयाऽथवा सत्यपि यथा महन्धे न चतुः समयोक्ता तथा न भणिताऽल्पत्वादिना // 4 // R // 1603 // Page #526 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1604 // 34 शतके उद्देशकः१ सूत्रम् 851 अध: पृथ्व्यादीनामूर्ध्वादावुत्पादः बादराः पृथ्वीकायिकाप्कायिकतेजोवनस्पतयो न सन्ति सूक्ष्मास्तु पश्चापि सन्ति बादरवायुकायिकाश्चेति पर्याप्तापर्याप्तभेदेन द्वादश स्थानान्यनुसतव्यानीति, इह च लोकस्य पूर्वचरमान्तात्पूर्वचरमान्त उत्पद्यमानस्यैकसमयादिका चतुःसमयान्ता गतिः संभवति, अनुश्रेणिविश्रेणिसम्भवात्, पूर्वचरमान्तात्पुनर्दक्षिणचरमान्त उत्पद्यमानस्य व्यादिसामयिक्येव गतिरनुश्रेणेरभावात्, एवमन्यत्रापि विश्रेणिगमन इति // 22 / / एवमुत्पादमधिकृत्यैकेन्द्रियप्ररूपणा कृता, अथ तेषामेव स्थानादिप्ररूपणायाह कहिं ण मित्यादि, सट्ठाणेणं ति स्वस्थानं यत्रास्ते बादरपृथिवीकायिकस्तेन स्वस्थानेन स्वस्थानमाश्रित्येत्यर्थः जहा ठाणपदे त्ति स्थानपदं च प्रज्ञापनाया द्वितीयं पदम्, तच्चैवं- 'तंजहा- रयणप्पभाए सक्करप्पभाए वालुयप्पभाए' इत्यादि, एगविह त्ति एकप्रकारा एव प्रकृतस्वस्थानादिविचारमधिकृत्यौघतः अविसेसमणाणत्त त्ति अविशेषा विशेषरहिताः, यथा पर्याप्तकास्तथैवेतरेऽपि अणाणत्त त्ति अनानात्वा:नानात्ववर्जिताः, येष्वेवाधारभूताकाशप्रदेशेष्वेके तेष्वेवेतरेऽपीत्यर्थः सव्वलोयपरियावन्न त्ति उपपातसमुद्घातस्वस्थानैः सर्वलोके वर्तन्त इति भावना, तत्रोपपात- उपपाताभिमुख्यं समुद्धात इह मारणान्तिकादि स्वस्थानं तु यत्र त आसते // 27 / / समुद्धातसूत्रे वेउब्वियसमुग्घाए त्ति यदुक्तं तद्वायुकायिकानाश्रित्येति // 32 // एकेन्द्रियानेव भङ्गयन्तरेण प्रतिपादयन्नाह एगिदिया ण मित्यादि, तुल्लट्ठिइय त्ति तुल्यस्थितिकाः परस्परापेक्षया समानायुष्का इत्यर्थः तुल्लविसेसाहियं कम्मं पकरेंति त्ति परस्परापेक्षया तुल्यत्वेन विशेषेण- असत्येयभागादिना, अधिकं पूर्वकालबद्धकर्मापेक्षयाऽधिकतरंतुल्यविशेषाधिकं कर्मज्ञानावरणादि प्रकुर्वन्ति बध्नन्ति तथा तुल्यस्थितयः वेमायविसेसाहियं ति विमात्र:अन्योऽन्यापेक्षया विषमपरिमाणः कस्याप्येसङ्खयेयभागरूपोऽन्यस्य सङ्ख्येयभागरूपो यो विशेषस्तेनाधिकं पूर्वकालबद्धकर्मापेक्षया यत्तत्तथा 2 तथा वेमायट्ठिइय त्ति विमात्रा विषममात्रा, स्थितिरायुर्येषां ते विमात्रस्थितयो विषमायुष्का इत्यर्थः // 16 04 // Page #527 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1605 // 34 शतके उद्देशकः 2-11 सूत्रम् तुल्लविसेसाहिय त्ति तथैव, एवं चतुर्थोऽपि, तत्थ णं जे ते इत्यादि, समाउया समोववन्नग त्ति समस्थितयः समकमेवोत्पन्ना इत्यर्थः, एते च तुल्यस्थितयः समोत्पन्नत्वेन परस्परेण समानयोगत्वात्समानमेव कर्म कुर्वन्ति, तेच पूर्वकर्मापेक्षया समंवा हीनं वाऽधिकं वा कर्म कुर्वन्ति, यद्यधिकं तदा विशेषाधिकमपि तच्च परस्परतस्तुल्यविशेषाधिकं न तु विशेषाधिकमेवेत्यत उच्यते तुल्यविशेषाधिकमिति, तथा ये समायुषो विषमोपपन्नकास्ते तुल्यस्थितयः, विषमोपपन्नत्वेन च योगवैषम्याद्विमात्रविशेषाधिकं कर्म कुर्वन्तीति 2, तथा ये विषमायुषः समोपपन्नकास्ते विमात्रस्थितयः समोत्पन्नत्वेन च समानयोगत्वात्तुल्यविशेषाधिकं कर्म कुर्वन्तीति 3, तथा ये विषमायुषो विषमोपपन्नकास्ते विमात्रस्थितयो विषमोत्पन्नत्वाच्च योगवैषम्येण: विमात्रविशेषाधिकं कर्म कुर्वन्तीति // 33 // // 851 // चतुस्त्रिंशच्छते प्रथमः // 34-1 // अथ द्वितीयः, तत्र च 852-854 एकेन्द्रियशतानि 12 ॥चतुस्त्रिंशशतके द्वितीयादारभ्यैकादशान्तोद्देशकाः॥ १कइविहाणं भंते! अणंतरोववन्नगा एगिंदिया पन्नत्ता?, गोयमा! पंचविहा अणंतरोववन्नगा एगि०प०, तंजहा-पुढविकाइया दुयाभेदोजहा एगिदियसएसुजाव बायरवणस्सइकाइया य, 2 कहिनं भंते! अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा प०?, गोयमा! सट्ठाणेणं अट्ठसुपुढवीसु, तं० रयणप्पभाए जहा ठाणपदे जाव दीवेसुसमुद्देसु एत्थणं अणंतरोववन्नगाणं बायरपुढविकाइयाणं ठाणा प०, उववाएणंसव्वलोएसमुग्घाएणं सव्वलोए सट्ठाणेणं लोगस्स असंखेजइभागे, अणंतरोववन्नगसुहुमपुढविकाइया एगविहा अविसेसमणाणत्ता सव्वलोए परियावन्ना पन्नत्ता समणाउसो!, एवं एएणं कमेणं सव्वे एगिंदिया भाणियव्वा, सट्ठाणाई सव्वेसिं जहा ठाणपदे तेसिं पज्जत्तगाणं बायराणं उववायसमुग्घायसट्ठाणाणिजहा तेसिं चेव अपज्जत्तगाणं, बायराणंसुहमाणं सव्वेसिं जहा // 1605 Page #528 -------------------------------------------------------------------------- ________________ 34 शतके उद्देशक: श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1606 // 2-11 सूत्रम् 852-854 एकेन्द्रियशतानि 12 पुढविकाइयाणं भणिया तहेव भा० जाव वणस्सइकाइयत्ति / 3 अणंतरोववन्नगासुहमपुढविकाइयाणं भंते! कइ कम्मप्पगडीओ प०?, गोयमा! अट्ठ कम्मप्प० पन्नत्ताओ एवं जहा एगिदियसएसु अणंतरोववन्नगउद्देसए तहेव पन्नताओ तहेव बंधति तहेव वेदेति जाव अणंतरोववन्नगा बायरवणस्सइकाइया। 4 अणंतरोववन्नगएगिंदियाणं भंते! कओउववजंति? जहेव ओहिए उद्देसओ भणिओ तहेव। 5 अणंतरोववन्नगएगिदियाणं भंते! कति समुग्घाया प०?, गोयमा! दोन्नि समुग्धाया प०, तं० वेदणासमुग्घाए य कसायसमुग्घाए य / 5 अणंतरोववन्नगएगिदियाणं भंते! किं तुल्लट्ठितीया तुल्लविसेसाहियं कम्मं पकरेंति? पुच्छा तहेव, गोयमा! अत्थेगइया तुल्लट्ठि० तुल्लविसे० कम्मं प०! अत्थे० तुल्लट्ठि० वेमायविसे० कम्मंप०, से केणटेणं जाव वेमायविसेसाहियं कम्मंप०?, गोयमा! अणंतरोववन्नगा एगिदिया दुविहा पं० तं० अत्थेगइया समाउया समोवन्नगा अत्थे० समा० विसमोव० तत्थ णं जे ते समा० समोव० तेणं तुल्लवितीया तुल्लविसेसाहियं कम्मंप० तत्थ णंजे ते समा० विसमोव० ते णं तुल्लट्ठि० वेमायविसे० कम्मं प०, से तेणटेणं जाव वेमायविसेसाहियं०प०।सेवं भंते! रत्ति // सूत्रम् 852 // 34-2 // १कइविहाणं भंते! परंपरोववन्नगा एगिदिया पन्नत्ता?, गोयमा! पंचविहा परंपरोववन्नगा एगिंदिया प०, तं० पुढविक्काइया भेदो चउक्तओ जाव वणस्सइकाइयत्ति / 2 परंपरोववन्नगअपज्जत्तसुहमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले चरिमंते समोहए 2 जे भविए इमीसे रयणप्पभाए पुढवीए जाव पच्चच्छिमिल्ले चरिमंते अपज्जत्तसुहुमपुढविकाइयत्ताए उवव० एवं एएणं अभिलावेणं जहेव पढमो उद्देसओ जाव लोगचरिमंतोत्ति / 3 कहिन्नं भंते! परंपरोववन्नगबायरपुढविकाइयाणं ठाणा प०?, गोयमा! सट्ठाणेणं अट्ठसु पुढवीसु एवं एएणं अभिलावेणं जहा पढमे उद्देसए जाव तुल्लट्ठितीयत्ति / सेवं भंते! रत्ति // 34-3 // एवं सेसावि अट्ठ उदेसगा जाव अचरमोत्ति , नवरं अणंतरा अणंतरसरिसा परंपरा परंपरसरिसा चरमा य अचरमा य एवं चेव, एवं एते // 1606 Page #529 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1607 // 34 शतके उद्देशकः 2-11 सूत्रम् 852-854 एकेन्द्रियशतानि 12 एक्कारस उद्देसगा। सूत्रम् 853 // ३४-४॥पढम एगिदियसेढीसयं सम्मत्तं / / १कइविहाणं भंते! कण्हलेस्सा एगिदिया पं०?, गोयमा! पंचविहा कण्हलेस्सा एगिंदिया प० भेदो चउक्कओ जहा कण्हलेस्सएगिदियसए जाव वणस्सइकाइयत्ति / 2 कण्हलेस्सअपज्जत्तासुहुमपुढविकाइए णं भंते! इमीसे रयणप्पभाए पुढवीए पुरच्छिमिल्ले एवं एएणं अभिलावेणं जहेव ओहिउद्देसओ जाव लोगचरिमंतेत्ति सव्वत्थ कण्हलेस्सेसु चेव उववाएयव्वो। 3 कहिन्नं भंते! कण्हलेस्सअपज्जत्तबायरपुढविकाइयाणं ठाणा प० एवं एएणं अभि० जहा ओहिउद्दे० जाव तुल्लट्ठिइयत्ति / सेवं भंते! रत्ति // एवं एएणं अभि० जहेव पढम सेढिसयं तहेव एक्कारस उद्देसगा भा०॥३४-११॥ बितियं एगिदियसेढिसयं सम्मत्तं // एवं नीललेस्सेहिवि तइयं सयं / काउलेस्सेहिवि सयं, एवं चेव चउत्थं सयं / भविसिद्धियएहिवि सयं पंचमं सम्मत्तं // १कइविहाणं भंते! कण्हलेस्सा भवसिद्धिया पन्नता, एवं जहेव ओहिय उद्देसओ, 2 कइविहाणं भंते! अणंतरोववन्ना कण्हलेस्सा भवसिद्धिया एगिंदिया प० जहेव अणंतरोववन्नउद्देसओ ओहिओतहेव / 3 कइविहाणंभंते! परंपरोववन्ना कण्हलेस्सभवसिद्धिया एगि०प०?, गोयमा! पंचविहा परंपरोववन्ना कण्हलेस्सभवसि०एगिंदिया पं० ओहिओ भेदो चउक्कओ जाव वणकाइयत्ति / 4 परंपरोववन्नकण्हलेस्स भवसिद्धियअपज्जत्तसुहुमपुढविकाइएणं भंते! इमीसे रयणप्पभाए पुढवीए एवं एएणं अभि० जहेव ओहिओ उद्देसओजावलोयचरमंतेत्ति, सव्वत्थ कण्हलेस्सेसुभवसिद्धिएसु उववाएयव्वो।५ कहिन्नं भंते! परंपरोववन्नकण्हलेस्सभवसिद्धियपज्जत्तबायरपुढविकाइयाणं ठाणा प० एवं एएणं अभि० जहेव ओ० उद्दे० जाव तुल्लट्ठिइयत्ति, एवं एएणं अभि० कण्हलेस्सभवसि०एगिदिएहिवि तहेव एक्कारसउद्देसगसंजुत्तं सतं छटुं सतं सम्मत्तं // नीललेस्सभवसि०एगिदिएसु सयं सत्तमं सम्मत्तं / एवं काउलेस्सभवसि०एगिदियेहिवि सयं अट्ठमं सयं / जहा भवसिद्धिएहिं चत्तारि सयाणि एवं अभवसिद्धिएहिवि चत्तारि सयाणि // 1607 // Page #530 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1608 // 34 शतके उद्देशकः 2-11 सूत्रम् 852-854 एकेन्द्रियशतानि 12 भाणियव्वाणि, नवरं चरमअचरमवज्जा नव उद्देसगा भा०, सेसंतंचेव, एवं एयाइं बारस एगिदियसेढीसयाई। सेवं भंते! रत्तिजाव विहरइ।सूत्रम् ८५४॥एगिदियसेढीसयाईसम्मत्ताई।एगिदियसेढिसयंचउतीसइमं सम्मत्तं // 34 // दुयाभेदो त्ति, अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराश्चेति द्विपदो भेदः॥१॥उववाएणं सव्वलोए समुग्घाएणं सव्वलोएत्ति, कथं?, उपपातेन' उपपाताभिमुख्येनापान्तरालगतिवृत्त्येत्यर्थः समुद्धातेन मारणान्तिकेनेति, ते हि ताभ्यामतिबहुत्वात्सर्वलोकमपि व्याप्य वर्तन्ते, इह चैवंभूतया स्थापनया भावना कार्या अत्रच प्रथमवक्रं यदैवैकेसंहरन्ति तदैव तद्वक्रदेशमन्ये पूरयन्ति, एवं द्वितीयवक्रसंहरणेऽपि अवक्रोत्पत्तावपि प्रवाहतो भावनीयम्, अनन्तरोपपन्नकत्वं चेव भाविभवापेक्षं ग्राह्यमपान्तराले तस्य साक्षादभावात्, मारणान्तिकसमुद्धातश्च प्राक्तनभवापेक्षयाऽनन्तरोपपन्नकावस्थायां तस्यासम्भवादिति / सट्ठाणेणं लोगस्स असंखेज्जइभागेत्ति, रत्नप्रभादिपृथिवीनां विमानानांच लोकस्यासंख्येयभागवर्त्तित्वात्, पृथिव्यादीनांच पृथिवीकायिकानाम्, स्वस्थानत्वादिति, सट्ठाणाइंसव्वेसिं जहा ठाणपए तेसिं पज्जत्तगाणं बायराणं ति, इह तेषामिति पृथिवीकायिकादीनाम्, स्वस्थानानि चैवं बादरपृथिवीकायिकानां अट्ठसु पुढवीसु तंजहा- रयणप्पभाए इत्यादि, बादराप्कायिकानां तु सत्तसु घणोदहीस्वि त्यादि, बादरतेजस्कायिकानांतु अंतोमणुस्सखेत्ते इत्यादि, बादरवायुकायिकानांपुनः सत्तेसु घणवायवलएसुइत्यादि, बादरवनस्पतीनां तु सत्तसु घणोदहीसु इत्यादि। उववायसमुग्घायसट्ठाणाणि जहा तेसिं चेव अपज्जत्तगाणं बायराणं ति, इह तेसिं चेव त्ति पृथिवीकायिकादीनाम्, तानि चैवं 'जत्थेवबायरपुढविकाइयाणं पज्जत्तगाणं ठाणा तत्थेव बायरपुढविकाइयाणं अपज्जत्तगाणं ठाणा पन्नत्ता उववाएणं सव्वलोए समुग्घाएणं सव्वलोए सट्ठाणेणं लोगस्स असंखेजइभागे'इत्यादि, समुद्धातसूत्रे दोन्नि // 1608 // Page #531 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग 34 शतके उद्देशक: श्रीअभय. वृत्तियुतम् भाग-३ // 1609 // सूत्रम् 852-854 एकेन्द्रियशतानि 12 समुग्धाय त्ति, अनन्तरोपपन्नत्वेन मारणान्तिकादिसमुद्धातानामसम्भवादिति ॥२॥अणंतरोववन्नगएगिंदिया शंभंते! किंतुल्लट्ठिईए इत्यादौ, जे ते समाउया समोववन्नगा ते णं तुल्लट्ठिईया तुल्लविसेसाहियं कम्मं पकरेति त्ति ये समायुषोऽनन्तरोपपन्नकत्वपर्यायमाश्रित्य समयमात्रस्थितिकास्तत्परतः परम्परोपपन्नकव्यपदेशात् समोपपन्नका एकत्रैव समय उत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितयः समोपपन्नकत्वेन समयोगत्वात्तुल्यविशेषाधिकं कर्म प्रकुर्वन्ति तत्थ णं जे ते समाउया विसमोववन्नगा ते णं तुल्लट्ठिइया वेमायविसेसाहियं कम्मं पकरेंति त्ति ये तु समायुषस्तथैव विषमोपपन्नका विग्रहगत्या समयादिभेदेनोत्पत्तिस्थान प्राप्तास्ते तुल्यस्थितय आयुष्कोदयवैषम्येणोत्पत्तिस्थानप्राप्तिकालवैषम्याद्विग्रहेऽपिच बन्धकत्वाद्विमात्रविशेषाधिकं कर्म प्रकुर्वन्ति, विषमस्थितिकसम्बन्धि त्वन्तिमभङ्गद्वयमनन्तरोपपन्नकानां न संभवत्यनन्तरोपपन्नकत्वे विषमस्थितेरभावात्, एतच्च गमनिकामात्रमेवेति // 5 // // 852 // शेषं सूत्रसिद्धम्, नवरं सेढिसयं ति ऋज्वायतश्रेणीप्रधानं शतं श्रेणीशतमिति // 853-854 // चतुस्त्रिंशं शतं वृत्तितः समाप्तम् // 34 // यद्गीर्दीपशिखेव खण्डिततमा गम्भीरगेहोपमग्रन्थार्थप्रचयप्रकाशनपरा सदृष्टिमोदावहा। तेषां ज्ञप्तिविनिर्जितामरगुरुप्रज्ञाश्रियां श्रेयसां,सूरीणामनुभावतःशतमिदं व्याख्यातमेवं मया // 1 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ चतुस्त्रिंशं शतकं समाप्तम्॥ // 1609 // Page #532 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1610 // 35 शतके उद्देशकः१ सूत्रम् 855 | एकेन्द्रियशतानि 12 ॥अथ पञ्चत्रिंशंशतकम्॥ ॥पञ्चत्रिंशशतके प्रथमोद्देशकः॥ चतुस्त्रिंशशत एकेन्द्रियाः श्रेणीप्रक्रमेण प्रायः प्ररूपिताः, पञ्चत्रिंशेतुत एव राशिप्रक्रमेण प्ररूप्यन्त इत्येवंसम्बन्धस्यास्य द्वादशावान्तरशतस्येदमादिसूत्र १कइणं भंते! महाजुम्मा पन्नत्ता? गोयमा! सोलस महाजुम्मा पंतं. कडजुम्मकडजुम्मे 1 कडजुम्मतेओगे 2 कडजुम्मदावरजुम्मे 3 कडजुम्मकलियोगे 4 तेओगकडजुम्मे 5 तेओगतेओगे 6 तेओगदावरजुम्मे 7 तेओगकलिओए 8 दावरजुम्मकडजुम्मे ९दावरजुम्मतेओए 10 दावरजुम्मदावरजुम्मे 11 दावरजुम्मकलियोगे 12 कलिओगकडजुम्मे 13 कलियोगतेओगे 14 कलियोगदावरजुम्मे 15 कलियोगकलिओगे 16, २से केणटेणं भंते! एवं वुच्चइ सोलस महाजुम्मा प० तं० कडजुम्मकडजुम्मे जाव कलियोगकलियोगे?, गोयमा! जे णं रासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए जे णं तस्स रासिस्स अवहारसमया तेऽवि कडजुम्मा सेत्तं कडजुम्मकडजुम्मे, जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे तिपज्जवसिएजेणं तस्स रासिस्स अवहारसमया कडजुम्मा सेत्तं कडजुम्मतेयोए २,जेणंरासी चउ० अव० अवहीरमाणे दुपज्जवसिएजेणं तस्स रासि० अवहारस० कडजुम्मा सेत्तं कडजुम्मदावरजुम्मे ३जेणंरासी चउ० अव० अवही० एगपज्ज० जेणं तस्स रासिस्स अवहारस० कडजुम्मा सेत्तं कडजुम्मकलियोगे 4 / जेणंरासीचउ० अव० अवहीरमाणे चउपज्जवसिए जे णं तस्स रासि० अवहारस० तेयोगा सेत्तं तेओगकडजुम्मे १जे णं रासी चउक्कएणं अवहारेणं अवही० तिपज्ज० जेणं तस्स रासि० अवहारस० तेओगा सेत्तं तेओगतेओगे 2 जेणं रासी चउ० अव० अवही दोपज्ज० जेणं तस्स रासि० अवहारस० तेयोया सेत्तं तेओयदावरजुम्मे ३जेणंरासी चउक्कएणं अव० अवही० एगपज्जवसिएजेणं तस्स रासि० अवहारसमया 8 // 1610 // Page #533 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1611 // 35 शतके उद्देशकः१ सूत्रम् 855 एकेन्द्रियशतानि 12 तेओया सेत्तं तेयोयकलियोगे 4 / जे णं रासी चउ० अव० अवही० चउपज० जे णं तस्स रासिस्स अवहारस० दावरजुम्मा सेत्तं दावरजुम्मकडजुम्मे 1 जेणं रासी चउ० अव० अवही० तिपज० जेणं तस्स रासि० अवहारस० दावरजुम्मा सेत्तं दावरजुम्मतेयोए 2 जे णं रासी चउ० अव० अवही० दुपज्ज० जे णं तस्स रासि० अवहारस० दावरजुम्मा सेत्तं दावरजुम्मदावरजुम्मे 3 जे णं रासी चउ० अव०अवही० एगपज्ज० जेणं तस्स रासि०अवहारस० दावरजुम्मा सेत्तं दावरजुम्मकलियोए 4, जेणं रासी चउ० अव० अवही० चउपज० जेणं तस्स रासि० अवहारस० कलियोगा सेत्तं कलिओगकडजुम्मे 1 जेणं रासी चउ० अव० अवही० तिपज्ज० जेणं तस्स रासि० अवहारस० कलियोगा सेत्तं कलियोगतेयोए 2 जे णं रासी चउ० अव० अवही० दुपज्ज० जे णं तस्स रासि० अवहारस० कलियोगा सेत्तं कलियोगदावरजुम्मे 3 जे णं रासी चउ० अव० अवही० एगपज्जवसिएजेणं तस्स रासि० अवहारस० कलियोगा सेत्तं कलियोगकलिओगे 4, से तेणटेणं जाव कलिओगकलिओगे॥सूत्रम् 855 / / ___ कइ णं भंते! इत्यादि, इह युग्मशब्देन राशिविशेषा उच्यन्ते ते च क्षुल्लका अपि भवन्ति यथा प्राक् प्ररूपिताः, अतस्तव्यवच्छेदाय विशेषणमुच्यते महान्ति च तानि युग्मानि च महायुग्मानि, कडजुम्मकडजुम्मे त्ति यो राशिः सामयिकेन चतुष्कापहारेणापह्रियमाणश्चतुष्पर्यवसितो भवत्यपहारसमया अपि चतुष्कापहारेण चतुष्पर्यवसिता एवासौराशिः कृतयुग्मकृतयुग्म इत्यभिधीयते, अपह्रियमाणद्रव्यापेक्षया तत्समयापेक्षया चेति द्विधा कृतयुग्मत्वात्, एवमन्यत्रापि शब्दार्थो योजनीयः, सच किल जघन्यतः षोडशात्मकः, एषां हि चतुष्कापहारतश्चतुरग्रत्वात् , समयानां च चतुःसङ्ख्यत्वादिति 1, कडजुम्मतेओए त्ति, योराशिः प्रतिसमयंचतुष्कापहारेणापह्रियमाणस्त्रिपर्यवसानो भवति तत्समयाश्चतुष्पर्यवसिता एवासावपह्रियमाणापेक्षया योजः, अपहारसमयापेक्षया तु कृतयुग्म एवेति कृतयुग्मत्र्योज इत्युच्यते, तच्च जघन्यत एकोनविंशतिः, तत्र हि चतुष्कापहारे 611 // Page #534 -------------------------------------------------------------------------- ________________ 35 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1612 // उद्देशकः१ सूत्रम् 856 महाराश्यु त्पाद त्रयोऽवशिष्यन्ते तत्समयाश्चत्वार एवेति 2, एवं राशिभेदसूत्राणि तद्विवरणसूत्रेभ्योऽवसेयानि, इह च सर्वत्राप्यपहारकसमयापेक्षमाद्यं पदमपह्रियमाणद्रव्यापेक्षं तु द्वितीयमिति, इह च तृतीयादारभ्योदाहरणानि- कृतयुग्मद्वापरे राशावष्टादशादयः, कृतयुग्मकल्योजे सप्तदशादयः, त्र्योजःकृतयुग्मे द्वादशादयः, एषां हि चतुष्कापहारे चतुरग्रत्वात्तत्समयानां च त्रित्वादिति,8 त्र्योजत्र्योजराशौ तु पञ्चदशादयः, त्र्योजद्वापरे तु चतुर्दशादयः, त्र्योजकल्योजे त्रयोदशादयः, द्वापरकृतयुग्मेऽष्टादयः, द्वापरयोजराशावेकादशादयः, द्वापरद्वापरे दशादयः, द्वापरकल्योजे नवादयः, कल्योजकृतयुग्मे चतुरादयः, कल्योजत्र्योजराशी सप्तादयः, कल्योजद्वापरे षडादयः, कल्योजकल्योजे तु पश्चादय इति // 1 // // 855 // ३कडजुम्मकडजुम्मएगिदिया णं भंते! कओ उववजंति किं नेरहिएहितो जहा उप्पलुद्देसए तहा उववाओ। 4 ते णं भंते! जीवा एगसमएणं केवइया उव०?, गोयमा! सोलस वा संखेज्जा वा असंखेज्जा वा अणंता वा उव०, 5 ते णं भंते! जीवा समए 2 पुच्छा, गोयमा! तेणं अणंता समए 2 अवहीरमाणा 2 अणंताहिं उस्सप्पिणीअवसप्पिणीहिं अवहीरंतिणोचेवणं अवहरिया सिया, उच्चत्तं जहा उप्पलुद्देसए, 6 तेणं भंते! जीवा नाणावरणिज्जस्स कम्मस्स किं बंधगा अबंधगा?, गोयमा! बंधगा नो अबंधगा एवं सव्वेसिं आउयवजाणं, आउयस्स बंधगा वा अबंधगा वा, 7 ते णं भंते! जीवा नाणावरणिज्जस्स पुच्छा, गोयमा! वेदगा नो अवेदगा, एवं सव्वेसिं, 8 तेणंभंते! जीवा किंसातावेदगा असातावेदगा? पुच्छा, गोयमा! सातावे० वा असातावे. वा, एवं उप्पलुद्देसगपरिवाडी, सव्वेसिं कम्माणं उदई नो अणुदई, छण्हं कम्माणं उदीरगा नो अणुदीरगा, वेदणिज्जाउयाणं उदी० वा अणुदी० वा, 9 ते णं भंते! जीवा किं कण्ह० पुच्छा, गोयमा! कण्हलेस्सा वा नील काउ० तेउलेस्सा वा, नोसम्मदिट्ठी नोसम्मामिच्छादिट्ठी मिच्छादिट्ठी, नो नाणी अन्नाणी नियमंदुअन्नाणीतं० मइअन्नाणीयसुयअ० य, नोमणजोगी नोवइजोगी काययोगी, सागारोवउत्ता वा अणागारोवउत्ता // 1612 // Page #535 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1613 // ३५शतके उद्देशकः१ सूत्रम् 856 महाराश्युत्पादादि वा, 10 तेसिणं भंते! जीवाणं सरीरा कतिवन्ना? जहा उप्पलुद्देसए सव्वत्थपुच्छा, गोयमा! जहा उप्पलुद्देसए ऊसासगावानीसासगा वा नो उस्सासनीसा० वा, आहारगा वा अणाहा० वा, नो विरया अवि० नो विरयावि०, सकिरिया नो अक०, सत्तविहबंधगा वा अट्ठविहबं० वा, आहारसन्नोवउत्ता वाजाव परिग्गहसन्नोव० वा, कोहकसायी वा माणक० जाव लोभक० वा, नो इत्थिवेदगानो पुरिसवे० नपुंसगवे०, इत्थिवेयबंधगा वा पुरिसवेदबं० वा नपुंसगवेदबंधगावा, नो सन्नी असन्नी, सइंदिया नो अणि०, 11 तेणंभंते! कडजुम्मकडजुम्मएगिदिया कालओ केवचिरं होइ?, गोयमा! जहन्नेणं एक्कं समयं उक्कोसेणं, अणंतं कालं अणंता उस्सप्पिणि ओसप्पिणीओ वणस्सइकाइयकालो, संवेहो न भन्नइ, आहारो जहा उप्पलुद्देसए नवरं निव्वाघाएणं छद्दिसिं वाघायं पडुच्च सिय तिदिसिं सिय चउदिसि सिय पंचदिसिं सेसं तहेव, ठिती ज० अंतो०, उ० बावीसं वाससहस्साई समुग्घाया आदिल्ला चत्तारि, मारणंतियसमुग्धातेणं समोहयावि मरंति असमो०वि म०, उव्वट्टणा जहा उप्पलुद्देसए, 12 अह भंते! सव्वपाणा जाव सव्वसत्ता कडजुम्मरएगिंदियत्ताए उववन्नपुव्वा?, हंता गोयमा! असई अदुवा अणंतखुत्तो, 13 कडजुम्मतेओयएगिदिया णं भंते! कओ उववखंति?, उववाओ तहेव, 14 ते णं भंते! जीवा एगसमए पुच्छा, गोयमा! एकूणवीसा वा संखेजा वा असंखेज्जा वा अणंता वा उव०, सेसं जहा कडजुम्मकडजुम्माणं जाव अणंतखुत्तो, 15 कडजुम्मदावरजुम्मएगिंदिया णं भंते! कओहिंतो उव०?, उववाओ तहेव, 16 ते णं भंते! जीवा एगसमएणं पुच्छा, गोयमा! अट्ठारस वा संखेज्जा वा असं० वा अणंता वा उवव० सेसं तहेव जाव अणंतखुत्तो, 17 कडजुम्मकलियोगएगिदिया णं भंते! कओ उवव० उववाओ तहेव परिमाणं सत्तरस वा संखेज्जा वा असं० वा अणंता वा सेसंतहेव जाव अणंतखुत्तो, 18 तेयोगकडजुम्मएगिदिया णं भंते! कओ उवव०?, उववाओ तहेव परिमाणं बारस वा संखेज्जा वा असं०वा अणंता वा उवव० सेसं तहेव जाव अणंतखुत्तो, 19 तेयोयतेयोयएगिं०णंभंते! कओ उवव०?, उववाओ तहेव 3 // Page #536 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1614 // 35 शतके उद्देशकः 1 सूत्रम् 856 महाराश्युत्पादादि परिमाणं पन्नरस वा संखेज्जा वा असं० वा अणंता वासेसंतहेव जाव अणंतनुत्तो, एवं एएसुसोलससुमहाजुम्मेसु एक्कोगमओ नवरं परिमाणे नाणत्तं तेयोयदावरजुम्मेसु परिमाणं चोद्दस वा संखेज्जा वा असं० वा अणंता वा उव० तेयोगकलियोगेसुतेरस वा संखेज्जा वा असं० वा अणंता वा उवव० दावरजुम्मकडजुम्मेसु अट्ट वा संखेज्जा वा असं० वा अणंता वा उव० दावरजुम्मतेयोगेसु, एक्कारस वा संखेजा वा असं० वा अणंता वा उव० दावरजुम्मदावरजुम्मेसुदस वा संखेज्जा वा असंखेज्जा वा अणंता वादावरजुम्मकलियोगेसु नव वा संखेज्जा वा असंखेज्जा वा अनंता वा उवव० कलियोगकडजुम्मे चत्तारि वा संखेज्जा वा असं० वा अणंता वा उवव० कलियोगतेयोगेसु सत्त वा संखेज्जा वा असं० वा अणंता वा उवव० कलियोगदावरजुम्मेसु छ वा संखे० असंखेज्जा वा अणंता वा उवव०२० कलियोगकलियोगएगिंदिया णं भंते! कओ उवव०?, उववाओ तहेव परिमाणं पंच वा संखेजा वा असं० वा अणंता वा उव० सेसं तहेव जाव अणंतखुत्तो। सेवं भंते! रत्ति / / सूत्रम् ८५६॥पणतीसइमे पढमो उद्देसो // 35-1 // कडजुम्मकडजुम्मएगिदिय त्ति, य एकेन्द्रियाश्चतुष्कापहारे चतुष्पर्यवसिता यदपहारसमयाश्चतुष्पर्यवसानास्ते कृतयुग्मकृतयुग्मैकेन्द्रिया इत्येवं सर्वत्रेति / जहा उप्पलुद्देसए त्ति उत्पलोद्देशक:- एकादशशते प्रथमः, इह च यत्र क्वचित्पद उत्पलोद्देशकातिदेशः क्रियते तत्तत एवावधार्यम् ॥३॥संवेहो न भन्नइ त्ति, उत्पलोद्देशक उत्पलजीवस्योत्पादो विवक्षितस्तत्र च पृथिवीकायिकादिकायान्तरापेक्षयासंवेधःसंभवतीह त्वेकेन्द्रियाणां कृतयुग्मकृतयुग्मविशेषणानामुत्पादोऽधिकृतस्तेच वस्तुतोऽनन्ता एवोत्पद्यन्ते / तेषांचोद्वत्तेरसम्भवात्संवेधोन संभवति, यश्चषोडशादीनामेकेन्द्रियेषूत्पादोऽभिहितोऽसौत्रसकायिकेभ्यो ये तेषूत्पद्यन्ते तदपेक्ष एव न पुन: पारमार्थिकः अनन्तानां प्रतिसमयं तेषूत्पादादिति // 11 / / / / 856 // पञ्चत्रिंशशते प्रथमः // 35-1 // अथ द्वितीयस्तत्र च // 1614 // Page #537 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1615 // 35 शतके उद्देशकः 2-11 सूत्रम् 857-858 प्रथमोसमयावेकेन्द्रियाः ॥पञ्चत्रिंशशतके द्वितीयादाराभ्यैकादशान्तोद्देशकाः॥ 1 पढमसमयकडजुम्मरएगिदिया णं भंते! कओ उववजंति?, गोयमा! तहेव एवं जहेव पढमो उद्देसओ तहेव सोलसखुत्तो बितिओवि भाणियव्वो, तेहव सव्वं, नवरं इमाणि य दस नाणत्ताणि- ओगाहणा जहन्नेणं अंगुलस्स असंखेजइभागं उक्कोसेणवि अंगुलस्स असंखेज्जइ० आउयकम्मस्स नो बंधगा अबंधगा आउयस्स नो उदीरगा अणुदीरगा नो उस्सासगा नो निस्सासगा नो उस्सासनिस्सासगा सत्तविहबंधगा नो अट्ठविहबंधगा, 2 ते णं भंते! पढमसमयकडजुम्मरएगिदियत्ति कालओ केवच्चिरं होइ?, गोयमा! एक्कं समयं, एवं ठितीएवि, समुग्धाया आदिल्ला दोन्नि, समोहया न पुच्छिजंति उव्वट्टणा न पुच्छिज्जड़, सेसं तहेव सव्वं निरवसेसं, सोलसुविगमएसुजाव अणंतखुत्तो। सेवं भंते ! रत्ति // सूत्रम् 857 // 35-2 // 1 अपढमसमयकडजुम्मरएगिदिया णं भंते! कओ उववजंति?, एसो जहा पढमुद्देसो सोलसहिवि जुम्मेसु तहेव नेयव्वो जाव कलियोगकलियोगत्ताए जाव अणंतखुत्तो।सेवं भंते! रत्ति॥३५-३॥२ चरमसमयकडजुम्मरएगिंदियाणं भंते! कओहिंतो उव०?, एवं जहेव पढमसमयउद्देसओ नवरं देवा न उववजंति तेउलेस्सा न पुच्छिज्जति, सेसं तहेव / सेवं भंते! रत्ति / / 35-4 // 3 अचरमसमयकडजुम्मरएगिदियाणं भंते! कओ उव० जहा अपढमसमयउद्देसो तहेव निरवसेसोभा० / सेवं भंते! शत्ति // 35-5 // 4 पढमसमयकडजुम्मकडजुम्मएगिंदिया णं भंते! कओहिंतो उव०?,जहा पढमसमयउद्देसओ तहेव निरवसेसं / सेवं भंते! रत्ति जाव विहरइ // ३५-६॥५पढमअपढमसमयकडजुम्मरएगिदिया णं भंते! कओ उव०? जहा पढमसमयउद्देसो तहेव भा०। सेवं भंते! रत्ति // 35-7 // 6 पढमचरमसमयकडजुम्मरएगिदिया णं भंते! कओ उव०?, जहा चरमुद्देसओ तहेव निरवसेसं / सेवं भंते! // 1615 // Page #538 -------------------------------------------------------------------------- ________________ श्रीभगवत्यई श्रीअभय वृत्तियुतम् भाग-३ // 1616 // 35 शतके उद्देशकः 2-11 सूत्रम् 857-858 प्रथमोसमयावेकेन्द्रिया: रत्ति // 35-8 // 7 पढमअचरमसमयकडजुम्मरएगिदिया णं भंते! कओ उवव०?,जहा बीओ उद्देसओ तहेव निरवसेसं / सेवं भंते! रति जाव विहरइ // ३५-९॥८चरमरसमयकडजुम्मरएगिदिया णं भंते! कओ उवव०?, जहा चउत्थो उद्देसओ तहेव? सेवं भंते सेवं भंते! त्ति ॥३५-१०॥९चरमअचरमसमयकडजुम्मरएगिदियाणंभंते! कओउवव०?,जहा पढमसमयउद्देसओतहेव निरवसेसं। सेवं भंते! 2 जाव विहरति // 35-11 // एवं एए एक्कारस उद्देसगा, पढमो ततिओ पंचमओय सरिसगमा सेसा अट्ट सरिसगमगा, नवरं चउत्थे छठे अट्ठमे दसमे य देवा न उववजंति तेउलेस्सा नत्थि॥सूत्रम् 858 // पढम एगिदियमहाजुम्मसयं सम्मत्तं // 1 // पढमसमयकडजुम्मरएगिदिय त्ति, एकेन्द्रियत्वेनोत्पत्तौ प्रथमः समयो येषांते तथा, तेच ते कृतयुग्मकृतयुग्माश्चेति प्रथमसमय-8 कृतयुग्मकृतयुग्माः, तेच त एकेन्द्रियाश्चेति समासोऽतस्ते सोलसखुत्तोत्ति षोडशकृत्वः- पूर्वोक्तान् षोडश राशिभेदानाश्रित्येत्यर्थः, नाणत्ताई ति पूर्वोक्तस्य विलक्षणत्वस्थानानि, ये पूर्वोक्ता भावास्ते केचित् प्रथमसमयोत्पन्नानां न संभवन्तीतिकृत्वा, तत्रावगाहनाघोद्देशके बादरवनस्पत्यपेक्षया महत्युक्ताऽभूदिह तु प्रथमसमयोत्पन्नत्वेन साऽल्पेति नानात्वम्, एवमन्यान्यपि स्वधियोह्यानीति // 1 // // 857 // पञ्चत्रिंशे शते द्वितीयः॥ 35-2 // * तृतीयोद्देशके तु अपढमसमयकडजुम्मरएगिदिय त्ति, इहाप्रथमः समयो येषामेकेन्द्रियत्वेनोत्पन्नानां व्यादयः समयाः, विग्रहश्च पूर्ववत्, एते च यथा सामान्येनैकेन्द्रियास्तया भवन्तीत्यत एवोक्तं एसो जहा पढमुद्देसो इत्यादीति // 1 // // 35-3 // चतुर्थे तु चरमसमयकडजुम्मरएगिदिय त्ति, इह चरमसमयशब्देनैकेन्द्रियाणां मरणसमयो विवक्षितः स च परभवायुषः प्रथमसमय एव तत्र च वर्तमानाश्चरमसमयाः सङ्ख्यया च कृतयुग्मकृतयुग्मा य एकेन्द्रियास्ते तथा एवं जहा पढमसमयउद्देसओ त्ति यथा प्रथमसमय एकेन्द्रियोद्देशकस्तथा चरमसमयएकेन्द्रियोद्देशकोऽपिवाच्यः, तत्र ह्यौधिकोद्देशकापेक्षया दशनानात्वान्युक्तानीहापि // 1616 // Page #539 -------------------------------------------------------------------------- ________________ भाग-३ 35 शतके उद्देशक: 2-11 सूत्रम् 857-858 प्रथमोसमयाधेकेन्द्रियाः // 1617 // श्रीभगवत्यङ्गतानि तथैव समानस्वरूपत्वात्, प्रथमसमयचरमसमयानां यः पुनरिह विशेषस्तं दर्शयितुमाह नवरं देवा न उववजंती त्यादि, श्रीअभय देवोत्पादेनैवैकेन्द्रियेषु तेजोलेश्या भवति न चेह देवोत्पादः सम्भवतीति तेजोलेश्या एकेन्द्रिया न पृच्छ्यन्त इति // 2 // // वृत्तियुतम् ३५-४॥पञ्चमे तु अचरमसमयकडजुम्मरएगिदिय त्ति न विद्यते चरमसमय उक्तलक्षणो येषां तेऽचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति समासः / / 3 / / / / ३५-५॥षष्ठेतु पढमपढमसमयकडजुम्मरएगिदिय त्ति, एकेन्द्रियोत्पादस्य प्रथमसमयोगाद्ये प्रथमाः प्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमरसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः॥४॥॥३५६॥ सप्तमे तु पढमअपढमसमयकडजुम्मरएगिदिय त्ति, प्रथमास्तथैव येऽप्रथमश्च समयः कृतयुग्मकृतयुग्मत्वानुभूतेर्येषामेकेन्द्रियाणां ते प्रथमाप्रथमसमयकृतयुग्मकृतयुग्मैकेन्द्रियाः, इह चैकेन्द्रियत्वोत्पादप्रथमसमयवर्त्तित्वे तेषां यद्विवक्षितसङ्खयानुभूतेरप्रथमसमयवर्त्तित्वं तत्प्राग्भवसम्बन्धिनी तामाश्रित्येत्यवसेयम्, एवमुत्तरत्रापीति // 5 // // 35-7 // अष्टमे तु पढमचरमसमयकडजुम्मरएगिदिय त्ति, प्रथमाश्च ते विवक्षितसङ्ख्यानुभूतेः प्रथमसमयवर्त्तितत्वाच्चरमसमयाश्च मरणसमयवर्तिनः। परिशाटस्था इति प्रथमचरमसमयास्ते च ते कृतयुग्मकृतयुग्मैकेन्द्रियाश्चेति विग्रहः॥६॥॥३५-८॥ नवमेतु पढमअचरमसमयकडजुम्मरएगिदिय त्ति, प्रथमास्तथैवाचरमसमयास्त्वेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिन इह विवक्षिताश्चरमत्वनिषेधस्य तेषु विद्यमानत्वात्, अन्यथा हि द्वितीयोद्देशकोक्तानामवगाहनादीनां यदिह समत्वमुक्तं तन्न स्यात्ततः कर्मधारयः, शेषं तु तथैव // 7 // // 35-9 // दशमे तु चरमरसमयकडजुम्मरएगिदिय त्ति, चरमाश्च ते विवक्षितसङ्ख्यानुभूतेश्चरमसमयवर्तित्वाच्चरमसमयाश्च प्रागुक्तस्वरूपा इति चरमरसमयाः शेषप्राग्वत् ॥८॥॥३५-१०॥एकादशे तु चरमसमयकडजुम्मरएगिदिय : त्ति, चरमास्तथैवाचरमसमयाश्च प्रागुक्तयुक्तरेकेन्द्रियोत्पादापेक्षया प्रथमसमयवर्त्तिनो ये ते चरमाचरमसमयास्ते च ते कृतयुग्म // 161 Page #540 -------------------------------------------------------------------------- ________________ श्रीभगवत्य श्रीअभय वृत्तियुतम् भाग-३ // 1618 // 35 शतके उद्देशकः 2-11 सूत्रम् 859 कृष्णलेश्यकेन्द्रियादि कृतयुग्मैकेन्द्रियाश्चेति विग्रहः, उद्देशकानांस्वरूपनिर्धारणायाह पढमो तइओ पंचमो यसरिसगमय त्ति, कथं?, यतः प्रथमापेक्षया द्वितीये यानि नानात्वान्यवगाहनादीनि दश भवन्ति न तान्येतेष्विति, सेसा अट्ठसरिसगमग त्ति, द्वितीयचतुर्थषष्ठादयः परस्परेण सदृशगमाः- पूर्वोक्तेभ्यो विलक्षणगमा-द्वितीयसमानगमा इत्यर्थः, विशेषं त्वाह नवरं चउत्थे इत्यादि॥९॥॥३५-११॥ कृष्णलेश्याशते १कण्हलेस्सकडजुम्मेरएगिदियाणं भंते! कओ उववजंति?,गोयमा! उववाओ तहेव एवं जहा ओहिउद्देसए नवरं इमंनाणत्तं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, 2 ते णं भंते! कण्हलेस्सकडजुम्मरएगिदियेत्ति कालओ केवच्चिर होइ?, गोयमा! जहन्नेणं एवं समयं, उक्कोसेणं अंतोमुहत्तं, एवं ठितीएवि, सेसंतहेव जाव अणंतखुत्तो, एवं सोलसवि जुम्मा भाणियव्वा / सेवं भंते! रत्ति // 2-1 // 3 पढमसमयकण्हलेस्सकडजुम्मरएगिदिया णं भंते! कओ उवव०?, जहा पढमसमयउद्देसओ नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा, सेसंतं चेव / सेवं भंते रत्ति // 2-2 // एवं जहा ओहियसए एक्कारस उद्देसगा भणिया तहा कण्हलेस्ससएवि एक्कारस उद्दे० भा०, पढमो तइओ पंचमो य सरिसगमा सेसा अट्ठवि सरिसगमा नवरं चउत्थछट्ठअट्ठमदसमेसु उववाओनत्थि देवस्स।सेवं भंते! रत्ति॥॥३५ सए बितियं एगिदियमहाजुम्मसयंसम्मत्तं ॥एवं नीललेस्सेहिवि सयंकण्हलेस्ससयसरिसं एक्कारस उद्देसगा तहेव / सेवं भंते! रत्ति ॥ततियं एगिदियमहाजुम्मसयं सम्मत्तं // एवं काउलेस्सेहिवि सयंकण्हलेस्ससयसरिसं। सेवं भंते!त्ति / / चउत्थं एगिदियमहाजुम्मसयं ॥१भवसि०कडजुम्मरएगिदिया णं भंते! कओ उवव०?, जहा ओहियसयं तहेव नवरं एक्कारससुवि उद्देसएसु, अह भंते! सव्वपाणा जाव सव्वसत्ता भवसि०कडजुम्मरएगिदियत्ताए उववन्नपुव्वा?, गोयमा! णो इणटेसमटे, सेसं तहेव / सेवं भंते! रत्ति ॥पंचमं एगिदियमहाजुम्मसयं सम्मत्तं ॥५॥१कण्हलेस्सभवसि०कडजुम्मरएगिदिया णं // 1618 // Page #541 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-३ // 1619 // 35 शतके उद्देशक: 2-11 सूत्रम् 859 कृष्णलेश्यकेन्द्रियादि भंते! कओहिंतो उवव०?, एवं कण्हलेस्सभवसि०एगिदिएहिविसयं बितियसयकण्हलेस्ससरिसंभाणियव्वं / सेवं भंते! रत्ति॥छटुं एगिदियमहाजुम्मसयं सम्मत्तं ॥६॥एवं नीललेस्सभवसि०एगिदियएहिवि सयं / सेवं भंते! रत्ति॥ सत्तमं एगिदियमहाजुम्मसयं सम्मत्तं // 7 // एवं काउलेस्सभवसि०एगिदिएहिवि तहेव एक्कारसउद्देसगसंजुत्तं सयं, एवं एयाणि चत्तारि भवसिद्धियाणि सयाणि, चउसुवि सएसुसव्वपाणा जाव उववन्नपुव्वा?, नो इणढे समठे। सेवं भंते! रत्ति ॥अट्ठमं एगिदियमहाजुम्मसयं सम्मत्तं ॥८॥जहा भवसिद्धिएहिं चत्तारि सयाई भणियाइं एवं अभवसिद्धिएहिविच० स० लेस्सासंजुत्ताणि भा०ण, सव्वे पाणा तहेव नो इ० स०, एवं एयाइंबारस एगिदियमहाजुम्मसयाई भवंति / सेवं भंते! रत्ति ॥सूत्रम् ८५९॥पंचतीसइमंसयंसम्मत्तं // 35 // जहन्नेणं एक्कं समयं त्ति जघन्यत एकसमयान्तरं सङ्खयान्तरं भवतीत्यत एकं समयं कृष्णलेश्यकृतयुग्मकृतयुग्मैकेन्द्रिया भवन्तीति / एवं ठिईवि त्ति कृष्णलेश्यावतां स्थितिः कृष्णलेश्याकालवदवसेयेत्यर्थ इति // 2 / / / / 859 // पञ्चत्रिंशं शतं वृत्तितः समाप्तम् // 35 // व्याख्या शतस्यास्य कृता सकष्टं, टीकाऽल्पिका येन न चास्ति चूर्णिः / मन्दैकनेत्रो बत पश्यताद्वा, दृश्यान्यकष्टं कथमुद्यतोऽपि॥१॥ // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ पञ्चत्रिंशं शतकं समाप्तम् // // 1619 // Page #542 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1620 // 36-39 शतके सूत्रम् 860-863 द्वीन्द्रियतः असंज्ञिपञ्चेन्द्रियाः ॥अथ षट्विंशशतकादेकोनचत्वारिंशंशतकम् // पञ्चत्रिंशे शते सङ्ख्यापदैरेकेन्द्रियाः प्ररूपिताः, षट्त्रिंशे तु तैरेव द्वीन्द्रियाः प्ररूपन्यत इत्येवंसम्बन्धस्यास्येदमादिसूत्रं १कडजुम्मरबेंदिया णं भंते! कओउववखंति?, उववाओ जहा वक्कंतीए, परिमाणं सोलसवा संखेज्जा वा उवव० असंखेज्जा वा उवव०, अवहारोजहा उप्पलुद्देसए, ओगाहणा जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणंबारस जोयणाई, एवं जहा एगिदियमहाजुम्माणं पढमुद्देसए तहेव नवरं तिन्नि लेस्साओ देवा न उवव० सम्मदिट्ठीवा मिच्छादिट्ठीवानोसम्मामिच्छादिट्ठी नाणी वा अन्नाणी वानोमणयोगी वययोगी वा कायजोगीवा, तेणं भंते! 2 कडजुम्मरबेंदिया कालओ केव०?, गोयमा!ज० एक्कं समयं, उ० संखेचं कालं ठिती ज० एक्वं समयं, उ० बारस संवच्छराई, आहारो नियम छद्दिसिं, तिन्नि समुग्धाया सेसं तहेव जाव अणंतखुत्तो, एवं सोलससुवि जुम्मेसु / सेवं भंते! रत्ति ॥बेंदियमहाजुम्मसए पढमो उद्देसओ सम्मत्तो ॥३६-१॥१पढमसमयकडजुम्मरबेंदिया णं भंते! कओ उवव०?,एवं जहा एगिदियमहाजुम्माणं पढमसमयउद्देसए दस नाणत्ताईताइंचेव दस इहवि, एक्कारसमं इमं नाणत्तंनो मणयोगी नो वइयोगी काययोगी सेसं जहा बेंदियाणं चेव पढमुद्देसए। सेवं भंते! रत्ति // एवं एएवि जहा एगिदियमहाजुम्मेसु एक्कारस उद्देसगा तहेव भा० नवरं चउत्थछटुंअट्ठमदसमेसुसम्मत्तनाणाणि न भवंति, जहेव एगिदिएसु पढमोतइओपंचमोएक्कगमा सेसा अट्ठ एक्कगमा। पढमं बेइंदियमहाजुम्मसयं सम्मत्तं ॥१॥१कण्हलेस्सकडजुम्मरबेइंदिया णं भंते! कओ उववजंति ?, एवं चेव कण्हलेस्सेसुवि एक्कारसउद्देसगसंजुत्तं सयं, नवरं लेस्सा संचिट्ठणा ठिती जहा एगिदियकण्हलेस्साणं / बितियंबेंदियसयंसम्मत्तं // २॥एवं नीललेस्सेहिवि सयं / ततियं सयं सम्मत्तं // 3 // एवं काउलेस्सेहिवि, सयं 4 सम्मत्तं ॥१भवसिद्धियकडजुम्मरबेइंदिया णं 3 // 1620 // Page #543 -------------------------------------------------------------------------- ________________ 36-39 शतके श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1621 // सूत्रम् 860-863 द्वीन्द्रियतः असंज़िपधेन्द्रियाः भंते!, एवं भवसि०सयावि चत्तारि तेणेव पुव्वगमएणं नेयव्वा नवरंसव्वे पाणा० णो तिणटेसमटे, सेसंतहेव ओहियसयाणि चत्तारि। सेवं भंते रत्ति // छत्तीसमसए अट्ठमंसयं सम्मत्तं ॥८॥जहा भवसि०सयाणि चत्तारि एवं अभवसि०सयाणि चत्तारिभाणियव्वाणि नवरं सम्मत्तनाणाणि नत्थि, सेसं तं चेव, एवं एयाणि बारस बेइंदियमहाजुम्मसयाणि भवंति / सेवं भंते! रत्ति // सूत्रम् 860 // बेंदियमहाजुम्मसया सम्मत्ता // 12 // छत्तीसतिमं सयं सम्मत्तं // 36 // १कडजुम्मरतेंदिया णं भंते! कओ उववजंति?, एवं तेइंदिएसुविबारस सया कायव्वा बेइंदियसयसरिसा नवरं ओगाहणा ज० अंगुलस्स असंखेज्जइभागं, उ० तिन्नि गाउयाई, ठिती ज० एवं समयं, उ० एकूणवन्नं राइंदियाइंसेसंतहेव / सेवं भंते! रत्ति // सूत्रम् 861 / / तेंदियमहाजुम्मसया सम्मत्ता॥१२॥सत्ततीसइमं सयं सम्मत्तं // 37 // चरिदिएहिवि एवं चेव बारस सया कायव्वा नवरं ओगाहणा ज० अंगुलस्स असंखेजइभागं, उ० चत्तारि गाउयाइंठिती ज० एक्कं समयं, उ० छम्मासा सेसंजहा बेंदियाणं / सेवं भंते! रत्ति // सूत्रम् ८६२॥चउरिंदियमहाजुम्मसया सम्मत्ता // 12 // अट्ठतीसइमंसयं सम्मत्तं // 38 // १कडजुम्मरअसन्निपंचिंदिया णं भंते! कओ उवव० जहा बेंदियाणं तहेव असन्निसुवि बारससया कायव्वा नवरं ओगाहणा ज० अंगुलस्स असंखेज्जइभागं, उ० जोयणसहस्सं संचिट्ठणा ज० एक्कं समयं, उ० पुव्वकोडीपुहुत्तं ठिती ज० एवं समयं, उ० पुव्वकोडी सेसंजहा बेंदियाणं / सेवं भंते! रत्ति // सूत्रम् 863 ॥असन्नीपंचिंदियमहाजुम्मसया सम्मत्ता // 12 // एगूणयालीसइमं सयं सम्मत्तं // 39 // // 1621 // Page #544 -------------------------------------------------------------------------- ________________ कडजुम्मरबेन्दिया ण मित्यादि, जहन्नेणं एक्कं समयं ति समयानन्तरं सङ्ख्यान्तरभावात्, एवं स्थितिरपि॥१॥॥ 860 // इतः सर्व सूत्रसिद्धमाशास्त्रपरिसमाप्तेः / / 861-863 // श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1622 // 36-39 शतके सूत्रम् 860-863 द्वीन्द्रियतः असंज्ञिपद्येन्द्रियाः ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ षट्त्रिंशशतकादेकोनचत्वारिंशं शतकं समाप्तम् / / // 1622 // Page #545 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1623 // 40 शतके सूत्रम् 864 संजिपञ्चेन्द्रियाः ॥अथ चत्वारिंशंशतकम् // नवरं चत्वारिंशेशते १कडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजंति ?,उववाओ चउसुवि गईसु, संखेज्जवासाउयअसंखेनवासाउयपज्जत्तअपज्जत्तएसु य न कओवि पडिसेहो जाव अणुत्तरविमाणत्ति, परिमाणं अवहारो ओगाहणा य जहा असन्निपंचिंदियाणं 2 वेयणिज्जवजाणं सत्तण्हं पगडीणं बंधगा वा अबंधगा वा वेयणिजस्स बंधगा नो अबंधगा मोहणिजस्स वेदगा वा अवेदगा वा सेसाणं सत्तण्हवि वे० नो अवे० सायावे० वा असायावे. वा मोहणिज्जस्स उदई वा अणुदई वा सेसाणं सत्तण्हवि उदयी नो अणुदई नामस्स गोयस्स य उदीरगा नो अणुदी० सेसाणं छण्हवि उदी० वा अणुदी० वा कण्हलेस्सा वा जाव सुक्कलेस्सा वा सम्मदिट्ठी वा मिच्छादिट्ठीवा सम्मामिच्छादिट्ठीवाणाणी वा अन्नाणी वामणजो० वइजो० कायजो० उवओगो वन्नमादी उस्सासगा वा नीसासगा वा आहारगाय जहा एगिदियाणं विरया य अविरयाय विरयाविरयारसकिरिया नो अकि०।३ तेणंभंते! जीवा किं सत्तविहबंधगा अट्ठविहबं० वा छव्विहबं० एगविहबं० वा?, गोयमा! सत्तविहबं० वाजाव एगविहबं० वा, 4 तेणं भंते! जीवा किं आहारसन्नोवउत्ता जाव परिग्गहसन्नो० वा नोसन्नो० वा?, गोयमा! आहारसन्नो० जाव नोसन्नो० वा सव्वत्थ पुच्छा भाणियव्वा कोहकसायी वा जाव लोभक० वा अक० वा इत्थीवेदगा वा पुरिसवे० वा नपुंसगवे० वा अवे० वा इत्थिवेदबंधगा वा पुरिसवेदबं० वा नपुंसगवेदबं० वा अबं० वा, सन्नी नो असन्नी सइंदिया नो अणंदिया संचिट्ठणा ज० एक्कं समयं, उ० सागरोपमसयपहुत्तं सातिरेगं आहारो तहेव जाव नियमं छद्दिसिं ठिती ज० एवं समयं, उ० तेत्तीसं सागरोवमाई छ समुग्घाया आदिल्लगा मारणंतियसमुग्घाएणं समोहयावि मरंति असमोहयाविमरंति, उवट्टणा जहेव उववाओन कत्थइ पडिसेहोजाव अणुत्तरविमाणत्ति, ५अहभंते! सव्वपाणा जाव अणंतखुत्तो, // 1623 // Page #546 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1624 // 40 शतके सूत्रम् 865 संज्ञिपोन्द्रिया वक्तव्यता एवं सोलसुवि जुम्मेसु भाणियव्वं जाव अणंतखुत्तो, नवरं परिमाणं जहा बेइंदियाणं सेसं तहेव / सेवं भंते! रत्ति // 40-1 // 6 पढमसमयकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववखंति?, उववाओ परिमाणं आहारोजहा एएसिंचेवपढमोद्देसए ओगाहणा बंधो वेदो वेदणा उदयी उदीरगा य जहा बेंदियाणं पढमसमयाणं तहेव कण्हलेस्सा वा जाव सुक्कलेस्सा वा, सेसं जहा बेंदियाणं पढमसमइयाणं जाव अणंतखुत्तो नवरं इत्थिवेदगा वा पुरिसवे० वा नपुंसगवे० वा सन्निणो असन्नीणो सेसं तहेव एवं सोलसुवि जुम्मेसुपरिमाणं तहेव सव्वं / सेवं भंते! रत्ति ॥४०-२॥एवं एत्थवि एक्कारस उद्देसगा तहेव, पढमोतइओ पंचमोयसरिसगमासेसा अट्ठविसरिसगमा, चउत्थछट्टअट्ठमदसमेसु नत्थि विसेसो कायव्वो। सेवं भंते! रत्ति // सूत्रम् 864 // 40 सते पढमसन्निपंचिंदियमहाजुम्मसयंसम्मत्तं // वेयणिज्जवजाणं सत्तण्हं पगडीणं बन्धगा वा अबन्धगा व त्ति, इह वेदनीयस्य बन्धविधिं विशेषेण वक्ष्यतीतिकृत्वा वेदनीयवर्जानामित्युक्तम्, तत्र चोपशान्तमोहादयः सप्तानामबन्धका एव शेषास्तु यथासम्भवं बन्धका भवन्तीति वेयणिज्जस्स बन्धगा नो अबन्धग त्ति केवलित्वादारात्सर्वेऽपि सज्ञिपञ्चेन्द्रियास्ते च वेदनीयस्य बन्धका एव नाबन्धकाः मोहणिज्जस्स वेयगा वा अवेयगा व त्ति मोहनीयस्य वेदकाः सूक्ष्मसम्परायान्ताः, अवेदकास्तूपशान्तमोहादयः, सेसाणं सत्तण्हवि वेयगा नो अवेयग त्ति ये किलोपशान्तमोहादयः सज्ञिपञ्चेन्द्रियास्ते सप्तानामपि वेदका नो अवेदकाः, केवलिन एव चतसृणां वेदका भवन्ति ते चेन्द्रियव्यापारातीतत्वेन न पञ्चेन्द्रिया इति।सायावेयगा वा असायावेयगाव त्ति, सज्ञिपञ्चेन्द्रियाणामेवंस्वरूपत्वात्, मोहणिज्जस्स उदई वा अणुदई व त्ति, तत्र सूक्ष्मसम्परायान्ता मोहनीयस्योदयिन उपशान्तमोहादयस्त्वनुदयिनः सेसाणं सत्तण्हवी त्यादि, प्राग्वत्, नवरं वेदकत्वमनुक्रमेणोदीरणाकरणेन चोदयागतानामनुभवनम्, उदयस्त्वनुक्रमागतानामिति / नामगोयस्स उदीरगा // 1624 // Page #547 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय 40 शतके सूत्रम् 865 वृत्तियुतम् भाग-३ पञ्चेन्द्रिया // 1625 // वक्तव्यता नो अणुदीरग त्ति, नामगोत्रयोरकषायान्ताः सज्ञिपञ्चेन्द्रियाः सर्वेऽप्युदीरकाः, सेसाणं छण्हवि उदीरगा वा अणुदीरगा व त्ति शेषाणां षण्णामपि यथासम्भवमुदीरकाश्चानुदीरकाश्च यतोऽयमुदीरणाविधिः प्रमत्तानां सामान्येनाष्टानाम्, आवलिकावशेषायुष्कास्तु त एवायुर्वर्जसप्तानामुदीरकाः, अप्रमत्तादयस्तु चत्वारो वेदनीयायुर्वर्जानां षण्णाम्, तथा सूक्ष्मसम्पराया आवलिकायां स्वाद्धायाः शेषायां मोहनीयवेदनीयायुद्धर्जानां पञ्चानामपि, उपशान्तमोहास्तूक्तरूपाणां पञ्चानामेव क्षीणकषायाः पुनःस्वाद्धाया आवलिकायां शेषायां नामगोत्रयोरेव सयोगिनोऽप्येतरयोरेव, अयोगिनस्त्वनुदीरका एवेति॥ २॥संचिट्ठणा जहन्नेणं एक्कं समयं ति, कृतयुग्मकृतयुग्मसज्ञिपञ्चेन्द्रियाणांजघन्येनावस्थितिरेकं समयं समयानन्तरं सङ्ख्यान्तरसद्भावात्, उक्कोसेणं सागरोवमसयपुहत्तं साइरेगं ति यत इतः परं सज्ञिपञ्चेन्द्रिया न भवन्त्येवेति, छ समुग्धाया आइल्लग त्ति सज्ञिपञ्चेन्द्रियाणामाद्याः षडेव समुद्धाता भवन्ति सप्तमस्तु केवलिनामेव ते चानिन्द्रिया इति॥४॥॥८६४॥ कृष्णलेश्याशते १कण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओउवव०?, तहेव जहा पढमुद्देसओसन्नीणं, नवरंबन्धो वेओउदयी उदीरणा लेस्सा बन्धगसन्ना कसायवेदबंधगा य एयाणि जहा बेंदियाणं, कण्हलेस्साणं वेदो तिविहो अवेदगा नत्थि संचिट्ठणा जहन्नेणं एक्वं समयं उक्कोसेणं तेत्तीसं सागरोवमाइं अंतोमुत्तमब्भहियाइं एवं ठितीएवि नवरं ठितीए अंतोमुत्तमब्भहियाइं न भन्नंति सेसं जहा एएसिंचेव पढमे उद्देसए जाव अणंतखुत्तो। एवं सोलससुवि जुम्मेसु / सेवं भंते! रत्ति // 2 पढमसमयकण्हलेस्सकडजुम्मरसन्निपंचिंदिया णं भंते! कओ उववजन्ति?,जहा सन्निपंचिंदियपढमसमयउद्देसए तहेव निरवसेसं नवरं तेणंभंते! जीवाकण्हलेस्सा?, हंता कण्हलेस्सा सेसंतंचेव,एवंसोलससुविजुम्मेसु ।सेवं भंते! रत्ति॥एवं एएविएक्कारसविउद्देसगा कण्हलेस्ससए, पढमततियपंचमा सरिसगमा सेसा अट्ठवि एक्कगमा। सेवं भंते! रत्ति // बितियं सयं सम्मत्तं ॥२॥एवं नीललेस्सेसुवि सयं, नवरं संचिट्ठणा ज० एक्कं // 1625 // Page #548 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1626 // 40 शतके सूत्रम् 865 अभवसिद्धियमहा जुम्मसयं समयं, उ० दस सागरोवमाइं पलिओवमस्स असंखेजइभागमब्भहियाई, एवं ठितीए, एवं तिसु उद्देसएसु, सेसंतंचेव / सेवं भंते! त्ति // तइयं सयं सम्मत्तं // 3 // एवं काउलेस्ससयंपि, नवरं संचिट्ठणा ज० एक्वं समयं, उ० तिन्नि सागरोवमाइं पलिओवमस्स असंखेज्जइभागमब्भ०, एवं ठितीएवि, एवं तिसुवि उद्देसएसु, सेसंतं चेव / सेवं भंते ! रत्ति ॥चउत्थं सयं॥४॥एवं तेउलेस्सेसुवि सयं, नवरं संचिट्ठणा ज० एक्कं समयं, उ० दो सागरोवमाइंपलिओवमस्स असंखेजइभागमब्भ० एवं ठितीएवि नवरं नोसन्नोवउत्ता वा, एवं तिसुविउद्देसएसुसेसंतंचेव। सेवं भंते! रत्ति॥पंचमंसयं ॥५॥१जहा तेउलेस्सासतंतहा पम्हलेस्सासयंपिनवरं संचिट्ठणा ज एवं समयं, उ० दस सागरोवमाइं अंतोमुत्तमब्भहियाई,एवं ठितीएवि, नवरं अंतोमुहुत्तं न भन्नति सेसंतंचेव, एवं एएसुपंचसु सएसु जहाकण्हलेस्सासएगमओ तहा नेयव्वो जाव अणंतखुत्तो / सेवं भंते! रत्ति // 40 छठे सयं सम्मत्तं ॥६॥१सुक्कलेस्ससयं जहाओहियसयं नवरं संचिट्ठणा ठिती य जहा कण्हलेस्ससए सेसंतहेव जाव अणंतनुत्तो॥सेवं भंते! रत्ति // सत्तमं सयंसम्मत्तं // ७॥१भवसि०कडजुम्मरसन्निपंचिंदियाणं भंते! कओ उववखंति?, जहा पढमं सन्निसतं तहाणेयव्वं भवसिद्धियाभिलावेणं नवरं सव्वपाणा?,णो तिणटेसमटे,सेसंतहेव, सेवं भंते! रत्ति ॥अट्ठमंसयं॥८॥१कण्हलेस्सभवसि०कडजुम्मरसन्निपंचिंदिया णं भंते! कओ उवव०?, एवं एएणं अभिलावेणं जहा ओहियकण्हलेस्ससयं / सेवं भंते! रत्ति // नवमं सयं॥९॥ एवं नीललेस्सभवसिद्धीएवि सयं। सेवं भंते! 2 // दसमं सयं // 10 // एवं जहा ओहियाणि संन्निपंचिंदियाणं सत्त सयाणि भणियाणि एवं भवसिद्धीएहिवि सत्त सयाणि कायव्वाणि, नवरं सत्तसुवि सएसु सव्वपाणा जाव णो तिणढे समढे, सेसं तं चेव / सेवं भंते! 2 // भवसि०सया सम्मत्ता // चोद्दसमं सयं सम्मत्तं ॥१४॥१अभवसि०कडजुम्मरसन्निपंचिंदिया णं भंते! कओ उवव०?, उववाओ तहेव अणुत्तरविमाणवजो परिमाणं अवहारो उच्चत्तं बंधो वेदो वेदणं उदओ उदीरणा य जहा कण्हलेस्ससए कण्हलेस्सा वा जाव // 1626 // Page #549 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् 40 शतके सूत्रम् 865 अभवसिद्धियमहाजुम्मसयं भाग-३ // 1627 // सुक्कलेस्सा वा नो सम्मदिट्ठी मिच्छादिट्ठी नो सम्मामिच्छादिट्ठी नो नाणी अन्नाणी एवं जहा कण्हलेस्ससए नवरं नो विरया अविरया नो विरयार संचिट्ठणा ठिती य जहा ओहिउद्देसए समुग्धाया आदिल्लगा पंच उव्वट्टणा तेहव अणुत्तरविमाणवलं सव्वपाणा णो तिणढे समढे सेसं जहा कण्हलेस्ससए जाव अणंतखुत्तो, एवं सोलसवि जुम्मेसु। सेवं भंते! 2 त्ति // 2 पढमसमयअभवसि०कडजुम्मरसन्निपंचिंदियाणं भंते! कओ उवव०?, जहा सन्नीणं पढमसमयउद्देसए तहेव नवरं सम्मत्तंसम्मामिच्छत्तं नाणंच सव्वत्थ नत्थि सेसं तहेव! सेवं भंते! रत्ति // एवं एत्थवि एक्कारस उद्देसगा कायव्वा पढमतइयपंचमा एक्कगमा सेसा अट्ठवि एक्कगमा। सेवं भंते! रत्ति // पढमं अभवसि०महाजुम्मसयं सम्मत्तं // चत्तालीसमसए पन्नरसमं सयं सम्मत्तं // 15 // 1 कण्हलेस्सअभवसि०कडजुम्मरसन्निपंचिंदिया णं भंते! कओ उवव०?, जहा एएसिं चेव ओहियसयं तहा कण्हलेस्ससयंपि नवरं ते णं भंते! जीवा कण्हलेस्सा?, हंता कण्हलेस्सा , ठिती संचिट्ठणा य जहा कण्हलेस्सासए सेसं तं चेव / सेवं भंते! रत्ति // बितियं अभवसि०महाजुम्मसयं // 40 सते सोलसमं संमत्तं ॥१६॥१एवं छहिवि लेस्साहिं छ सया कायव्वा जहा कण्हलेस्ससयं नवरंसंचिट्ठणा ठिती य जहेव ओहियसए तहेव भाणियव्वा, नवरं सुक्कलेस्साए उ० एक्कतीसं सागरोवमाइं अंतोमुत्तमब्भहियाई, ठिती एवं चेव नवरं अंतोमुहत्तं नत्थि जहन्नगंतहेव सव्वत्थ सम्मत्तनाणाणि नत्थि विरई विरयाविरई अणुत्तरविमाणोववत्ति एयाणि नत्थि, सव्वपाणा० णो तिणढे समढे। सेवं भंते! रत्ति ॥एवं एयाणि सत्त अभवसिद्धियमहाजुम्मसया भवन्ति / सेवं भंते! रत्ति ॥एवं एयाणि एक्कवीसं सन्निमहाजुम्मसयाणि।सव्वाणिवि एक्कासीतिमहाजुम्मसया सम्मत्ता // सूत्रम् ८६५॥चत्तालीसतिमंसयंसम्मत्तं // 40 // उक्कोसेणं तेत्तीसंसागरोवमाइं अंतोमुत्तमब्भहियाई ति, इदं कृष्णलेश्याऽवस्थानं सप्तमपृथिव्युत्कृष्टस्थितिं पूर्वभवपर्यन्तवर्त्तिनं // 16 27 // Page #550 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ | // 1628 // च कृष्णलेश्यापरिणाममाश्रित्येति // 1 // नीललेश्याशते उक्कोसेणं दस सागरोवमाई पलिओवमस्स असंखेज्जइभागमब्भहियाई 40 शतके ति, पञ्चमपृथिव्या उपरितनप्रस्तटे दश सागरोपमाणि पल्योपमासङ्खयेयभागाधिकान्यायुः संभवन्ति, नीललेश्या च तत्र सूत्रम् 865 अभवस्यादत उक्तं उक्कोसेण मित्यादि, यच्चेह प्राक्तनभवान्तिमान्तर्मुहूर्तं तत्पल्योपमासङ्खयेयभागे प्रविष्टमिति न भेदेनोक्तम्, सिद्धियमहाएवमन्यत्रापि, तिसु उद्देसएसु त्ति प्रथमतृतीयपञ्चेमेष्विति // 1 // कापोतलेश्याशते उक्कोसेणं तिन्नि सागरोवमाइं पलिओवमस्स जुम्मसयं असंखेज्जइभागमब्भहियाई ति यदुक्तं तत्तृतीयपृथिव्या उपरितनप्रस्तटस्थितिमाश्रित्येति // 1 // तेजोलेश्याशते दो सागरोवमाइंड इत्यादि यदुक्तं तदीशानदेवपरमायुराश्रित्येत्यवसेयम्, // 1 // पद्मलेश्याशते उक्कोसेणं दस सागरोवमाई इत्यादि तु यदुक्तं तद्ब्रह्मलोकदेवायुराश्रित्येति मन्तव्यम्, तत्र हि पद्मलेश्यैतावच्चायुर्भवति, अन्तर्मुहूर्तं च प्राक्तनभवावसानवर्तीति // 1 // शुक्ललेश्याशते संचिट्ठणा ठिई य जहा कण्हलेस्ससए ति त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मुहूर्त्तानि शुक्ललेश्याऽवस्थानमित्यर्थः, एतच्च पूर्वभवान्त्यान्तर्मुहूर्तमनुत्तरायुश्चाश्रित्येत्यवसेयम्, स्थितिस्तु त्रयस्त्रिंशत्सागरोपमाणीति, नवरं सुक्कलेस्साए उक्कोसेणं एक्कतीसं सागरोवमाइं अंतोमुहुत्तमब्भहियाई ति यदुक्तं तदुपरितनौवेयकमाश्रित्येति मन्तव्यम्, तत्र हि देवानामेतावदेवायुः शुक्ललेश्या च भवति, अभव्याश्चोत्कर्षतस्तत्रैव देवतयोत्पद्यन्ते न तु परतोऽपि, अन्तर्मुहूर्तं च पूर्वभवावसानसम्बन्धीति॥१ / / / 865 // 40 // // इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ // 1628 // चत्वारिंशं शतकं समाप्तम् // Page #551 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-३ // 1629 // 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। ॥एकचत्वारिंशंशतकम्॥ ॥एकचत्वारिंशेशते प्रथमादारभ्यषण्णवतिशतं शतकानि // एकचत्वारिंशे शते १कइणं भंते! रासीजुम्मा पन्नत्ता?, गोयमा! चत्तारि रासीजुम्मा पन्नत्ता, तंजहा- कडजुम्मे जाव कलियोगे, से केणटेणं भंते! एवं वुच्चइ चत्तारिरासीजुम्मा पन्नत्ता, तंजहा- जाव कलियोगे, गोयमा! जेणंरासी चउक्कएणं अवहारेणं अवहीरमाणे चउपज्जवसिए सेत्तं रासीजुम्मकडजुम्मे, एवं जाव जे णं रासी चउक्कएणं अवहारेणं एगपज्जवसिए सेत्तं रासीजुम्मकलियोगे , से तेणटेणं जाव कलियोगे। 2 रासीजुम्मकडजुम्ममनेरइया णं भंते! कओ उववजन्ति?, उववाओ जहा वक्त्रंतीए, 3 ते णं भंते! जीवा एगसमएणं केवइया उवव०?, गोयमा! चत्तारि वा अट्ठ वा बारस वासोलस वा संखेजा वा असंखेज्जा वा उवव०, 4 तेणं भंते! जीवा किं संतरं उवव० निरंतरं उवव०?, गोयमा! संतरंपिउवव० निरंतरंपिउवव०, संतरं उववजमाणा ज० एवं समयं, उ० असंखेज्जा समया अंतरं कट्ठ उवव०, निरंतरं उववजमाणा ज० दो समया, उ० असंखेजा समया अणुसमयं अविरहियं निरंतरं उवव०,५ ते णं भंते! जीवा जंसमयंकडजुम्मा तंसमयं तेयोगाजंसमयं तेयोगा तंसमयंकडजुम्मा?, णो तिणट्टेसमटे, 6 जंसमयं कडजुम्मा तंसमयंदावरजुम्मा जंसमयंदावरजुम्मा तंसयमं कडजुम्मा?, नो तिणढे समढे, 7 जंसमयं कडजुम्मा तंसमयं कलियोगा जंसमयं कलियोगा तं समयं कडजुम्मा?,णो तिणढे समढे, 8 तेणं भंते! जीवा कहिं उवव०?, गोयमा! से जहा नामए पवए पवमाणे एवं जहा उववायसए जाव नो परप्पयोगेणं उवव०, 9 ते णं भंते! जीवा किं आयजसेणं उवव० आयअजसेणं उवव०?, गोयमा! नो आयजसेणं उवव० 8 // 1629 // Page #552 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1630 // 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। आयअजसेणं उवव०, 10 जइ आयअजसेणं उवव० किं आयजसं उवजीवंति आयअजसं उवजीवंति?, गोयमा! नो आयजसं उवजी० आयअजसं उवजी०, 11 जइ आयअजसं उवजी० किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, 12 जइ सलेस्सा किं सकिरिया अकिरिया?,गोयमा! सकिरिया नो अकिरिया, 13 जइसकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति?,णो तिणढे समढे, 14 रासीजुम्मकडजुम्मअसुरकुमारा णं भंते! कओ उवव०?, जहेव नेरतिया तहेव निरवसेसं एवं जाव पंचिंदियतिरिक्खजोणिया नवरं वणस्सइकाइया जाव असंखेना वा अणंता वा उव० सेसं एवं चेव, मणुस्सावि एवं चेव जाव नो आयजसेणं उवव० आयअजसेणं उवव०,१५ जइ आयअजसेणं उवव० किं आयजसं उवजीवंति आयअजसं उवजी०?, गोयमा! आयजसंपि उवजी० आयअजसंपिउवजी०, 16 जइ आयजसं उवजी० किंसलेस्सा अलेस्सा?, गोयमा! सलेस्सावि अलेस्सावि, 17 जइ अलेस्सा किं सकिरिया अकि०?, गोयमा! नो सकि० अकि०, 18 जइ अकि० तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति?, हंता सिझंति जाव अंतं क०, 19 जइ सलेस्सा किं सकि० अकि०?, गोयमा! सकि० नो अकि०, 20 जइ सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति?, गोयमा! अत्थेगइया तेणेव भवग्गहणेणं सिज्झंति जाव अंतं करेंति, अत्थेगइया नो तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति, 21 जइ आयअजसं उवजीवंति किं सलेस्सा अलेस्सा?, गोयमा! सलेस्सा नो अलेस्सा, 22 जइसलेस्सा किं सकिरिया अकिरिया?, गोयमा! सकिरिया नो अकिरिया, 23 जइ सकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति?, नो इणढे समढे। वाणमंतरजोइसियवेमाणिया जहा नेरइया / सेवं भंते! रत्ति ॥रासीजुम्मसए पढमो उद्देसओ॥ ४१-१॥१रासीजुम्मतेओयनेरइया णं भंते! कओ उवव०?, एवं चेव उद्देसओ भा० नवरं परिमाणं तिन्नि वा सत्त वा एक्कारस वा पन्नरस वा संखेजा वा असंखेज्जा वा उवव० संतरं तहेव, 2 तेणं भंते! जीवा जंसमयं तेयोगा तंसमयं कडजुम्मा जंसमयं | // 1630 // Page #553 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1631 // 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। 88888888838388888888888 कडजुम्मा तंसमयं तेयोगा?, णो इणटेसमटे, ३जंसमयं तेयोया तंसमयंदावरजुम्मा समयंदावरजुम्मा तंसमयं तेयोगा?,णोइणढे समढे, एवं कलियोगेणवि समं, सेसंतंचेव जाव वेमाणिया नवरं उववाओसव्वेसिं जहा वकंतीए। सेवं भंते! रत्ति॥४१-२॥१ रासीजुम्मदावरजुम्मने० णं भंते! कओ उवव०?, एवं चेव उद्देसओ नवरं परिमाणं दो वा छ वा दस वा संखेज्जा वा असंखेज्जा वा उवव० संवेहो, 2 तेणं भंते! जीवा जंसमयंदावरजुम्मा तंसमयंकडजुम्मा जंसमयंकडजुम्मा तंसमयंदावरजुम्मा?, णो इणढे समढे, एवं तेयोएणवि समं, एवं कलियोगेणवि समं, सेसं जहा पढमुद्देसए जाव वेमाणिया। सेवं भंते! रत्ति // 41-3 // 1 रासीजुम्मकलिओगने० णं भंते! कओ उवव०?, एवं चेव नवरं परिमाणं एक्को वापंच वानव वा तेरस वा संखेज्जा वा असं० उवव० संवेहो, 2 ते णं भंते! जीवा जंसमयं कलियोगा तंसमयं कडजुम्मा समयं कडजुम्मा तंसमयं कलियोगा?, नो इणढे समढे, एवं तेयोएणवि समं, एवं दावरजुम्मेणवि समं, सेसं जहा पढमुद्देसए जाव वे०। सेवं भंते! रत्ति // ४१-४॥१कण्हलेस्सरासीजुम्मकडजुम्मनेणंभंते! कओउवव०?, उववाओजहा धूमप्पभाए सेसंजहा पढमुद्देसए, असुरकुमाराणं तहेव एवंजाव वाणमंतराणं मणुस्साणवि जहेव नेरइयाणं आयअजसं उवजीवंति अलेस्सा अकिरिया तेणेव भवग्गहणेणं सिझंति एवं न भाणियव्वं सेसंजहा पढमुद्देसए। सेवंभंते! रत्ति ॥४१-५॥१कण्हलेस्सतेयोएहिवि एवं चेव उद्देसओ, सेवं भंते! रत्ति॥४१-६॥१कण्हलेस्सदावरजुम्मेहिं एवं चेव उद्देसओ। सेवं भंते! रत्ति // ४१-७॥१कण्हलेस्सकलिओएहिवि एवं चेव उद्देसओ परिमाणं संवेहो य जहा ओहिएसु उद्देसएसु / सेवं भंते ! रत्ति // 41-8 // जहा कण्हलेस्सेहिं एवं नीललेस्सेहिवि चत्तारि उद्देसगा भा० निरवसेसा, नवरं नेरइयाणं उववाओ जहा वालुयप्पभाए सेसंतं चेव / सेवं भंते! रत्ति // 41-12 // काउलेस्सेहिवि एवं चेव चत्तारि उद्देसगा कायव्वा नवरं नेरइयाणं उववाओजहा रयणप्पभाए, सेसंतंचेव।सेवं भंते! रत्ति ॥४१-१६॥१तेउलेस्सरासीजुम्मकडजुम्मअसुरकुमाराणं भंते! 0 // 1631 // Page #554 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1632 // | 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। कओ उवव०?,एवं चेव नवरंजेसुतेउलेस्सा अत्थि तेसुभाणियव्वं, एवं एएविकण्हलेस्सासरिसा चत्तारि उद्देसगा कायव्वा / सेवं भंते! 2 // 41-20 // एवं पम्हलेस्साएवि चत्तारि उद्देसगा कायव्वा पंचिंदियतिरिक्खजोणियाणं मणुस्साणं वेमाणियाण य एएसिं पम्हलेस्सासेसाणं नत्थि। सेवं भंते! रत्ति॥४१-२४॥जहा पम्हलेस्साए एवंसुक्कलेस्साएविचत्तारि उद्देसगा कायव्वा नवरंमणुस्साणं गमओजहा ओहिउद्देसएसुसेसंतंचेव, एवं एए छसुलेस्सासुचउवीसं उद्देसगा ओहिया चत्तारि, सव्वे ते अट्ठावीसं उद्देसगा भवंति। सेवं भंते! रत्ति // ४१-२८॥१भवसिद्धियरासीजुम्मकडजुम्मनेरइयाणं भंते! कओ उवव०? जहा ओहिया पढमगा चत्तारि उद्देसगा तहेव निरवसेसं एए चत्तारि उद्देसगा। सेवं भंते! रत्ति // 41-32 // 2 कण्हलेस्सभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उवव०?, जहा कण्हलेस्साए चत्तारि उद्देसगा भवंति तहा इमेवि भवसिद्धियकण्हलेस्सेहिवि चत्तारि उद्देसगा कायव्वा // 41-36 // 3 एवं नीललेस्सभवसिद्धिएहिवि चत्तारि उद्देसगा कायव्वा // 41-40 // 4 एवं काउलेस्सेहिवि चत्तारि उद्देसगा // 41-44 // 5 तेउलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा ।।४१-४८॥६पम्हलेस्सेहिवि चत्तारि उद्देसगा॥४१-५२।७ सुक्कलेस्सेहिवि चत्तारि उद्देसगा ओहियसरिसा, एवं एएविभवसिद्धिएहिवि अट्ठावीसंउद्देसगाभवंति।सेवं भंते! रत्ति ॥४१-५६॥१अभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं कओ उवव० जहा पढमो उद्देसगो नवरं मणुस्सा नेरइया य सरिसा भाणियव्वा, सेसं तहेव / सेवं भंते! 2 / एवं चउसुविजुम्मेसु चत्तारि उद्देसगा।२ कण्हलेस्सअभवसिद्धियरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उवव०?, एवं चेव चत्तारि उद्देसगा, 3 एवं नीललेस्सअभव० चत्तारि उद्देसगा 4 काउलेस्सेहिविचत्तारि उद्देसगा५ तेउलेस्सेहिवि चत्तारि उद्देसगा 6 पम्हलेस्सेहिवि चत्तारि उद्देसगा७ सुक्कलेस्सअभवसिद्धिएविचत्तारि उद्देसगा, एवं एएसु अट्ठावीसाएवि अभवसिद्धियउद्देसएसुमणुस्सा नेरइयगमेणं नेयव्वा / सेवंभंते! रत्ति। एवं एएवि अट्ठावीस उद्देसगा॥४१-८४॥१सम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णंभंते! कओ उवव०?, & // 1632 // Page #555 -------------------------------------------------------------------------- ________________ 41 शतके श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1633 // उद्देशकः 1-196 सूत्रम् 867-860 राशियुग्मशतकम्। एवं जहा पढमो उद्देसओएवं चउसुवि जुम्मेसुचत्तारि उद्देसगा भवसिद्धियसरिसा कायव्वा / सेवं भंते! रत्ति // 2 कण्हलेस्ससम्मदिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उवव०?, एएवि कण्हलेस्ससरिसा चत्तारिवि उद्देसगा कायव्वा, एवं सम्मदिट्ठीसुवि भवसिद्धियसरिसा अट्ठावीसं उद्देसगा कायव्वा।सेवं भंते! रत्ति जाव विहरइ ॥४१-११२॥१मिच्छादिट्ठीरासीजुम्मकडजुम्मनेरइया णं भंते! कओ उवव०?, एवं एत्थवि मिच्छादिट्ठिअभिलावेणं अभवसिद्धियसरिसा अट्ठावीसं उद्देसगा का० / सेवं भंते! रत्ति // ४१-१४०॥१कण्हपक्खियरासीजुम्मकडजुम्मनेरइयाणं भंते! कओ उवव०? एवं एत्थवि अभवसि सरिसा अट्ठावीसं उद्दे० का। सेवं भंते! रत्ति ॥४१-१६८॥१सुक्कपक्खियरासीजुम्मकडजुम्मने० णं भंते! कओ उवव०?, एवं एत्थवि भवसि०सरिसा अट्ठावीसं उद्दे० भवंति, एवं एए सव्वेवि छन्नउयं उद्देसगसयं भवन्ति रासीजुम्मसयं // ४१-१९६॥जाव सुक्कलेस्सा सुक्कपक्खियरासीजुम्मकलियोगवेमाणिया जाव जइसकिरिया तेणेव भवग्गहणेणं सिझंति जाव अंतं करेंति, णो इणढे समढे, सेवं भंते ! रत्ति ॥सूत्रम् 867 // __ भगवं गोयमे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ 2 त्ता वंदति नमंसति वंदित्ता नमंसित्ता एवं वयासीएवमेयं भंते! तहमेयं भंते! अवितहमेयं भंते! असंदिद्धमेयं भंते! इच्छियमेयं भंते! पडिच्छियमेयं भंते! इच्छियपडिच्छियमेयं भंते! सच्चे णं एसमढे जे णं तुझे वदह त्तिकटु, अपूतिवयणा खलु अरिहंता भगवंतो, समणं भगवं महावीरं वंदति नमंसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणंभावमाणे विहरइ॥सूत्रम् ८६८॥रासीजुम्मसयंसम्मत्तं ॥४१सतं॥सव्वाए भगवईए अट्ठतीसं सतं सयाणं 138 उद्देसगाणं 1925 // ॥इति श्रीमती भगवती समाप्ता।। 8 // 1633 / / Page #556 -------------------------------------------------------------------------- ________________ श्रीभगवत्यई श्रीअभय वृत्तियुतम् भाग-३ // 1634 // 41 शतके उद्देशकः 1-196 सूत्रम् 867-868 राशियुग्मशतकम्। रासीजुम्म त्ति युग्मशब्दो युगलवाचकोऽप्यस्त्यतोऽसाविह राशिशब्देन विशेष्यते ततो राशिरूपाणि युग्मानि न तु रासाजुम्मा द्वितयरूपाणीति राशियुग्मानि॥१॥रासीजुम्मकडजुम्मनेरइय त्ति राशियुग्मानां भेदभूतेन कृतयुग्मेन ये प्रमितास्ते राशियुग्मकृतयुग्मास्ते च ते नैरयिकाश्चेति समासोऽतस्ते॥२॥अणुसमय मित्यादि, पदत्रयमेकार्थम् ॥३॥आयजसेणं ति आत्मनः सम्बन्धि यशो यशोहेतुत्वाद्यशः संयमः आत्मयशः, तेन, आयजसं उवजीवंति त्ति 'आत्मयशः' आत्मसंयमं उपजीवन्ति आश्रयन्ति विदधतीत्यर्थः, इह च सर्वेषामेवात्मायशसैवोत्पत्तिः, उत्पत्तौ सर्वेषामप्यविरतत्वादिति // 10 // इह च शतपरिमाणमिदंआद्यानि द्वात्रिंशच्छतान्यविद्यमानावान्तरशतानि 32 त्रयस्त्रिंशादिषु तु सप्तसु प्रत्येकमवान्तरशतानि द्वादश 84 चत्वारिंशे त्वेकविंशतिः 21 एकचत्वारिंशे तु नास्त्यवान्तरशतम् 1, एतेषां च सर्वेषां मीलनेऽष्टत्रिंशदधिकं शतानां शतं भवति,। एवमुद्देशकपरिमाणमपि सर्व शास्त्रमवलोक्यावसेयम्, तच्चैकोनविंशतिशतानि पञ्चविंशत्यधिकानि // 867-868 // इह शतेषु कियत्स्वपिवृत्तिकां, विहितवानहमस्मि सुशङ्कितः। विवृतिचूर्णिगिरां विरहाद्विक्, कथमशङ्कमियय॑थवा पथि?॥१॥ एकचत्वारिंशंशतं वृत्तितः परिसमाप्तम् // 41 // ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवतीवृत्तौ एकचत्वारिंशं शतकं समाप्तम् // 0 यद्यपि संग्रहणीगाथानुसारियन्त्रकानुसारेण त्रयोविंशत्यधिकमेकोनविशं शतमुद्देशकानां भवति परं वादान्तराभिप्रायेण विंशतितमे शतके द्वादशोद्देशकाः यतस्तत्र न प्रस्तुतवाचनायामिव षष्ठः पृथ्व्युद्देशकः पृथ्व्यब्वायुस्वरूपाभिधायां किंतूद्देशकत्रयमेव भिन्नम्, अत्र तु त्रयाभिधाय्यपि पृथ्व्युपलक्षणत्वात् पृथ्व्युद्देशकस्त्रयाभिधाय्यप्येक // 1634 // एवेति। Page #557 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1635 // अथ भगवत्या व्याख्याप्रज्ञप्त्याः परिमाणाभिधित्सया गाथामाह चुलसीयसयसहस्सा पदाण पवरवरणाणदंसीहिं। भावाभावमणंता पन्नत्ता एत्थमंगंमि॥१॥ चुलसी त्यादि, चतुरशीतिः शतसहस्राणि पदानामत्राङ्ग इति सम्बन्धः, पदानि च विशिष्टसम्प्रदायगम्यानि, प्रवराणां वरं यज्ज्ञानं तेन पश्यन्तीत्येवंशीला ये ते प्रवरज्ञानदर्शिनस्तैः केवलिभिरित्यर्थः प्रज्ञप्तानीति योगः, इदमस्य सूत्रस्य स्वरूपमुक्तमथार्थस्वरूपमाह भावाभावमणंत त्ति भावा जीवादयः पदार्थाः, अभावाश्च त एवान्यापेक्षया भावाभावाः, अथवा भावा विधयः, अभावा निषेधाः, प्राकृतत्वाच्चेत्थंनिर्देशः अनन्ताः अपरिमाणाः, अथवा भावाभावैर्विषयभूतैरनन्तानि भावाभावानन्तानि चतुरशीतिः शतसहस्राणि प्रज्ञप्तानि अत्र प्रत्यक्षे पञ्चम इत्यर्थः अङ्गे प्रवचनपरमपुरुषावयव इति गाथार्थः // 1 // अथान्त्यमङ्गलार्थं संघं समुद्ररूपकेण स्तुवन्नाह तवनियमविणयवेलोजयति सदा नाणविमलविपुलजलो। हेतुसतविपुलवेगोसंघसमुद्दो गुणविसालो॥२॥ तवे त्यादि गाथा, तपोनियमविनया एव वेला- जलवृत्तिरवसरवृद्धिसाधाद्यस्य स तथा जयति जेतव्यजयेन विजयते सदा सर्वदा, ज्ञानमेव विमलं निर्मलम्, विपुलं विस्तीर्णम्, जलं यस्य स तथा, अस्ति (अस्ताघ) त्वसाधर्म्यात्स तथा, हेतुशतानि- इष्टानिष्टार्थसाधननिराकरणयोर्लिङ्गशतानि तान्येव विपुलो महान्, वेगः कल्लोलावतादिरयो यस्य विवक्षितार्थ-2 2 // 1635 // क्षेपसाधनसाधर्म्यात्स तथा संघसमुद्रः जिनप्रवचनोदधिर्गाम्भीर्यसाधर्म्यात्, अथवा साधर्म्य साक्षादेवाह-गुणैः- गाम्भीर्यादिभिर्विशालो विस्तीर्णस्तद्बहुत्वाद्यः स तथेति गाथार्थः॥२॥ Page #558 -------------------------------------------------------------------------- ________________ अन्त्यमङ्गलम्। श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-३ // 1636 // णमोगोयमाईणं गणहराणं, णमो भगवईए विवाहपन्नत्तीए, णमो दुवालसंगस्स गणिपिडगस्स // (कुसुम) कुम्मसुसंठियचलणा, अमलियकोरंटबेंटसंकासा / सुयदेवया भगवई मम मतितिमिरं पणासेउ // 1 // पन्नत्तीए आइमाणं अट्ठण्हं सयाणं दो दो उद्देसगा उद्दिसिजन्ति णवरं चउत्थे सए पढमदिवसे अट्ठ बितियदिवसे दो उद्देसगा। उद्दिसिज्जंति, नवरं नवमाओ सताओ आरद्धं जावइयं जावइयं एति तावतियं 2 एगदिवसेणं उद्दिसिजंति उक्कोसेणं सतंपि। एगदिवसेणं मज्झिमेणं दोहिं दिवसेहिंसतं जहन्नेणं तिहिं दिवसेहिं सतं एवं जाव वीसतिमं सतं, णवरंगोसालो एगदिवसेणं उद्दिसिजति जदिठियो एगेण चेव आयंबिलेणं अणुन्नज्जिहीति अहण ठितो आयंबिलेणं छटेणं अणुण्णवति, एकवीसबावीसतेवीसतिमाई सताई एक्केक्कदिवसेणं उद्दिसिजन्ति, चउवीसतिमं सयं दोहिं दिवसेहिं छ छ उद्देसगा, पंचविसतिमं दोहिं दिवसेहिं छ छ उद्देसगा, बंधिसयाइ अट्ठसयाई एगेणं दिवसेणं सेढिसयाइंबारस एगेणं एगिदियमहाजुम्मसयाईबारस एगेणं एवं बेंदियाणं बारस तेइंदियाणं बारस चउरिंदियाणं बारस एगेण असन्निपंचिंदियाणं बारस सन्निपंचिंदियमहाजुम्मसयाई एकवीसं एगदिवसेणं उद्दिसिज्जन्ति रासीजुम्मसतं एगदिवसेणं उद्दिसिज्जति॥ वियसियअरविंदकरा नासियतिमिरा सुयाहिया देवी। मझंपि देउ मेहं बुहविबुहणमंसिया णिच्चं // 1 // सुयदेवयाएँ पणमिमो जीए पसाएण सिक्खियं नाणं / अण्णं पवयणदेवी संतिकरीतं नमसामि॥१॥ ॥इति श्रीभगवतीसूत्रं सम्पूर्णम् / / // Page #559 -------------------------------------------------------------------------- ________________ अन्त्य मङ्गलम्। श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1637 // सुयदेवया यजक्खो कुंभघरो बंभसंति वेरोट्टा / विजा य अंतहुंडी देउ अविग्धं लिहंतस्स // 1 // सूत्रम् 869 / इति श्रीविवाहपन्नत्ती पंचमं अंगसम्मत्तं ॥श्रेयोऽस्तु लेखकपाठकयोः॥०१५७५१॥ श्रीरस्तु // णमो गोयमाईणं गणहराण मित्यादयः पुस्तकलेखककृता नमस्काराः प्रकटार्थाश्चेति न व्याख्याताः। इति श्रीमदभयदेवसूरिविरचिता श्रीपञ्चमाङ्गविशेषवृत्तिः परिसमाप्ता॥ ॥इति श्रीमच्चन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवत्यङ्गविशेषवृत्तिः परिसमाप्ता। 8 // 1637 // Page #560 -------------------------------------------------------------------------- ________________ प्रशस्ति: श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1638 // ॥प्रशस्तिः // यदुक्तमादाविह साधुयोधैः, श्रीपञ्चमाङ्गोन्नतकुञ्जरोऽयम्। सुखाधिगम्योऽस्त्विति पूर्वगुर्वी, प्रारभ्यते वृत्तिवरत्रिकेयम् // 1 // समर्थितं तत्पटुबुद्धिसाधुसाहायकात्केवलमत्र सन्तः / सदुद्धिदात्र्याऽपगुणांल्लुनन्तु, सुखग्रहा येन भवत्यथैषा // 2 // चान्द्रे कुले सदनकक्षकल्पे, महाद्रुमो धर्मफलप्रदानात् / छायान्वितः शस्तविशालशाखः, श्रीवर्द्धमानो मुनिनायकोऽभूत् // 3 // तत्पुष्पकल्पौ विलसद्विहारसद्गन्धसम्पूर्णदिशौसमन्तात् / बभूवतुः शिष्यवरावनीचवृत्ती श्रुतज्ञानपरागवन्तौ॥४॥ एकस्तयोः सूरिवरो जिनेश्वरः, ख्यातस्तथाऽन्यो भुवि बुद्धिसागरः / तयोर्विनेयेन विबुद्धिनाऽप्यलं, वृत्तिः कृतैषाऽभयदेवसूरिणा॥५॥ तयोरेव विनेयानां, तत्पदंचानुकुर्वताम् / श्रीमतां जिनचन्द्राख्यसत्प्रभूणां नियोगतः॥६॥ श्रीमजिनेश्वराचार्यशिष्याणांगुणशालिनाम् / जिनभद्रमुनीन्द्राणामस्माकं चाहिसेविनः // 7 // यशश्चन्द्रगणेर्गाढसाहाय्यात्सिद्धिमागता / परित्यक्तान्यकृत्यस्य, युक्तायुक्तविवेकिनः॥८॥युग्मम् / शास्त्रार्थनिर्णयसुसौरभलम्पटस्य, विद्वन्मधुव्रतगणस्य सदैव सेव्यः। // 1638 // Page #561 -------------------------------------------------------------------------- ________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-३ // 1639 // श्रीनिर्वृताख्यकुलसन्नदपद्मकल्पः, श्रीद्रोणसूरिरनवद्ययशःपरागः॥९॥ शोधितवान् वृत्तिमिमां युक्तो विदुषां महासमूहेन। शास्त्रार्थनिष्कनिकषणकषपट्टककल्पबुद्धीनाम् // 10 // विशोधिता तावदियं सुधीभिस्तथाऽपि दोषाः किल संभवन्ति / मन्मोहतस्तांश्च विहाय सद्भिस्तद्गाह्यमाप्ताभिमतं यदस्याम् // 11 // यदवाप्तं मया पुण्यं, वृत्ताविह शुभाशयात् / मोहाद्वृत्तिजमन्यच्च, तेनागो मे विशुद्ध्यतात् // 12 // प्रथमादर्श लिखिता विमलगणिप्रभृतिभिर्निजविनेयैः / कुर्वद्भिः श्रुतभक्तिं दरैरधिकं विनीतैश्च // 13 // अस्याः करणव्याख्याश्रुतिलेखनपूजनादिषु यथार्हम् / दायिकसुतमाणिक्यः प्रेरितवानस्मदादिजनान् // 14 // अष्टाविंशतियुक्ते वर्षसहस्रे शतेन चाभ्यधिके / अणहिलपाटकनगरे कृतेयमच्छुप्तधनिवसतौ // 15 // अष्टादश सहस्राणि, षट्शतान्यथ षोडश। इत्येवमानमेतस्याः, श्लोकमानेन निश्चितम् // 16 // अङ्कतोऽपि 18616 // // इति श्रीमचन्द्रकुलनभोनभोमणिश्रीमदभयदेवाचार्यवर्यविहितविवरणयुतं श्रीमद्भगवत्यङ्ग समाप्तम् // // 1639 // Page #562 -------------------------------------------------------------------------- _