Book Title: Upmitibhava Prapancha Katha Purvarddha
Author(s): Siddharshi Gani, 
Publisher: Devchand Lalbhai Pustakoddhar Fund
Catalog link: https://jainqq.org/explore/600071/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ DUATSACUTEAdhAra NARNARIAANANARNANAANAANAANANARNAVARANAWARWADI zreSThi devacandra lAlabhAI jainapustakoddhAre granthAGkaH 46. zrImatsiddharSisAdhuviracitA upamitibhavaprapaJcakathA. pUrvArddham MANANANANANANG prasiddhikArakaH-zAha nagInabhAI ghelAbhAI javherI, asyaikaH kAryavAhakaH / idaM pustakaM mumbayyAM-zAha nagInabhAI ghelAbhAI javherI, 426 javherI bAjAra ityanena nirNayasAgaramudraNAlaye kolabhATavIthyAM 23 tame Alaye rAmacandra yesU zeDage dvArA mudrayitvA prakAzitam / vIrasaMvat 2444. vikramasaMvat 1974. (paNyaM rUpyakadvayam) krAISTa 1914. pratayaH 500. BUNUNNNNNNNNNNNNNNN For Private & Personel Use Only Page #2 -------------------------------------------------------------------------- ________________ Printed by Ramchandra Yesu Shedge, at the Nirnayasagar Press, No 23, Kolbhat Lane, Bombay. Published by Shah Naginbhai Ghelabhai Javeri, for Sheth Devchand Lalbhai Jain Pustakodhar fund, at the office of Shet Devchand Lalbhai Jain P. Fund, No 426 Javeri Bazar, Bombay. For Private & Personel Use Only Page #3 -------------------------------------------------------------------------- ________________ For Private & Personel Use Only Page #4 -------------------------------------------------------------------------- ________________ ammunns Damernamnamo zreSThI devacaMda lAlabhAI javerI. 509- smarwar2080Merrorm janma 1909 vaikamAbde kArtikazuklakAdazyA, sUryapure niryANam 1962 vaikramAbde pauSakRSNatRtIyAyAm , mumbayyAma, The Late Sheth Devchand Lalbhai Javeri. Born 1853 A. D. Surat. Died 13th January 1906 A. D. Bombay. 9-niramroun.co9, orwearnerwwwe. The Bombay Art Printing Worke Fort, For Private & Personal use only Page #5 -------------------------------------------------------------------------- ________________ upamitau ThabandhaH zreSThi devacandra lAlabhAI-jainapustakoddhAra-pranthAGke, zrIsiddharSipraNItA, zrIupamitibhavaprapaJcA kathA / maGgalaM (jainacampUkAvyAni) aiM nmH| namo nirnAzitAzeSamahAmohahimAlaye / lokAlokAmalAlokabhAsvate paramAtmane // 1 // namo vizuddhadharmAya, svarUpaparipUrtaye / / namo vikAravistAragocarAtItamUrtaye // 2 // namo bhuvanasaMtApirAgakesaridAriNe / prazamAmRtatRptAya, nAbheyAya mahAtmane // 3 // namo dveSagajendrArikumbhanirbhedakAriNe / ajitAdijinastomasiMhAya vimalAtmane // 4 // namo dalitadoSAya, mithyAdarzanasUdine / makaradhvajanAzAya, vIrAya vigatadviSe // 5 / / athavA-antaraGga mahAsainyaM, samastajanatApakam / dalitaM lIlayA yena, kenacittaM namAmyaham / / 6 // samastavastuvistAravicArApAragocaram / vaco jainezvaraM vande, sUditAkhilakalmaSam // 7 // mukhendoraMzubhirvyAptaM, yA bibharti vikasvaram / kare padmamacintyena, dhAmnA tAM naumi devatAm // 8 // paropadezapravaNo, mAdRzo'pi prajAyate / yatprabhAvAnnamastebhyaH, sadgurubhyo vishesstH||9|| itthaM kRtanama-1 skAraH, zAntavighnavinAyakaH / vivakSitArthaprastAva, racayiSye nirAkulaH // 10||-ihaatidurlbhN prApya, mAnuSyaM bhavyajantunA / tataH prastAvanA 10-23 u.bha. 1 Jain Educa s anational Gww.jainelibrary.org Page #6 -------------------------------------------------------------------------- ________________ upamitIkulAdisAmagrImAsAdya zubhakarmaNA // 11 // heyaM hAnocitaM sarva, karttavyaM karaNocitam / zlAghyaM zlAghocitaM vastu, zrotavyaM zravaNocitam pIThabandhaH // 12 // yugmam / tatra yatkiJciJcittamAlinyakAraNaM mokSavAraNam / manovAkkAyakarmeha, heyaM tat svahitaiSiNA // 13 // hAranIhAragokSIraku ndenduvizadaM manaH / kRtaM yat kurute karma, karttavyaM tanmanISiNA / / 14 // zlAghanIyaH punarnityaM, vizuddhanAntarAtmanA / trilokanAtha 1staddharmo 2, ye ca tatra vyavasthitAH 3 // 15 // zrotavyaM bhAvataH sAraM, zraddhAsaMzuddhabuddhinA / niHzeSadoSamoSAya, vacaH sarvajJabhASitam // 16 // tantra prastutaM tAvattadeva jagate hitam / zrotavyamiti saMcintya, vacaH sarvajJabhASitam // 17 // tatastadanusAreNa, mahAmohAdisUdanI / nirdiSTabhavavistArA, katheyamabhidhAsyate // 18 // tathAhi-paJcAzravamahAdoSA, hRSIkANAM ca paJcakam / mahAmohayutAnAM ca, kaSAyANAM catuSTayam // 19 // mithyAtvarAgadveSAdirUpaM yaccAntaraM balam / tadoSAvedakaM sarva, vacaH sarvajJabhASitam // 20 // yugmam / tathAjJAnadarzanacAritrasaMtoSaprazamAtmakam / tapaHsaMyamasatyAdibhaTakoTisamAkulam // 21 // yaccAntaraM balaM tasya, guNasaMbhAragauravam / varNayatyeva 8 jainendra, vacanaM hi pade pade // 22 // yugmam / tathA-ekendriyAdibhedena, duHkharUpamanantakam / bhavaprapaJcaM jainendra, vacanaM kathayatyalam // 23 // atastAM bhittimAzritya, mAdRzenApi jalpitam / vAkyaM jainendrasiddhAntaniSyanda iti bhAvyatAm // 24 // iha ca-artha kAmaM ca dharma ca, tathA saMkIrNarUpatAm / Azritya varttate loke, kathA tAvaccaturvidhA // 25 // sAmAdidhAtuvAdAdikRSyAdipratipAdikA / arthopAdAnaparamA, kathA'rthasya prakIrtitA // 26 // sA kliSTacittahetutvAtpApasaMbandhakArikA / tena durgativarttanyAH, prApaNe pravaNA matA // 27 // kAmopAdAnagarbhArthA, vayodAkSiNyasUcikA / anurAgeGgitAdyutthA, kathA kAmasya varNitA // 28 // sA malImasakAmeSu, rAgotkarSavidhAyikA / viparyAsakarI tena, hetubhUtaiva durgateH // 29 // dayAdAnakSamAyeSu, dharmAGgeSu pratiSThitA / dharmopAdeyatAgarbhA, budhairdharmakathocyate kathAbhedAH 25-34 // 2 // in Education international For Private & Personel Use Only aainelibrary.org Page #7 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 30 // sA zuddhacittahetutvAtpuNyakarmavinirjare / vidhatte tena vijJeyA, kAraNaM nAkamokSayoH // 31 // trivargasAdhanopAyapratipAdanatatparA / yA'nekarasasArArthA, sA saMkIrNakathocyate // 32 // citrAbhiprAyahetutvAdanekaphaladAyikA / vidagdhatAvidhAne ca, sA heturiva varttate // 33 // zrotAro'pi caturbhedAstAsAM santIha mAnavAH / teSAM saMkSepato vakSye, lakSaNaM tannibodhata // 34 ||-maayaashokbhyko| dhalobhamohamadAnvitAH / ye vAJchanti kathAmArthI, tAmasAste narAdhamAH // 35 // ye rAgagrastamanaso, vivekavikalA narAH / kathAmi-1 zrotRbhedAH 35-38 cchanti kAmasya, rAjasAste vimadhyamAH // 36 // mokSakAGkakatAnena, cetasA'bhilaSanti ye / zuddhAM dharmakathAmeva, sAttvikAste narottamAH // 37 // ye lokadvayasApekSAH, kizcitsattvayutA narAH / kathAmicchanti saMkIrNA, jJeyAste baramadhyamAH // 38 // tatraivaM sthite-raja-I stamo'nugAH sattvAH, svayamevArthakAmayoH / rajyante dharmazAstAramavadhUya nivArakam // 39 // rAgadveSamahAmoharUpaM teSAM zikhitrayam / kathAprAza| arthakAmakathAsarpirAhutyA varddhate param // 40 // kekAyitaM mayUrANAM, yathotkaNTakavarddhanam / pApeSu varddhitotsAhA, kathA kAmArthayostathA styam 39-54 // 41 // kathA kAmArthayostasmAnna kurvIta kadAcana / kaH kSate bhAranikSepaM, vidhIta vicakSaNaH ? // 42 // paropakArazIlena, karttavyaM tnmniissinnaa| hitaM samastajantubhyo, yeneha syAdamutra ca // 43 // tena yadyapi lokAnAmiSTA kAmArthayoH kathA / tathA'pi viduSA | tyAjyA, yena paryantadAruNA // 44 // tadetadavagamya-ihAmutra ca jantUnAM, sarveSAmamRtopamAm / zuddhAM dharmakathAM dhanyAH, kurvanti hitakA myayA // 45 // AkSepakAraNI matvA, saMkIrNAmapi satkathAm / mArgAvatArakAritvAt , kecidicchanti sUrayaH // 46 // kilAtra yo | yathA jantuH, zakyate bodhabhAjanam / kartuM tathaiva tadvodhye, vidheyo hitkaaribhiH||47|| na cAdau mugdhabuddhInAM, dharmo manasi bhAsate / / 31 // 3 // kAmArthakathanAttena, teSAmAkSipyate manaH // 48 // AkSiptAste tataH zakyA, dharma grAhayituM narAH / vikSepadvAratastena, saMkIrNA satkatho For Private Personel Use Only Page #8 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 4 // cyate // 49 // tasmAdeSA kathA zuddhadharmasyaiva vidhAsyate / bhajantI tadguNApekSAM kvacitsaMkIrNarUpatAm // 50 // anyacca -- saMskRtA prAkRtA ceti, bhASe prAdhAnyamarhataH / tatrApi saMskRtA tAvadurvidagdhahRdi sthitA // 51 // bAlAnAmapi sadbodhakAriNI karNapezalA / tathApi prAkRtA bhASA, na teSAmapi bhAsate // 52 // upAye sati karttavyaM sarveSAM cittaraJjanam / atastadanurodhena, saMskRteyaM kariSyate // 53 // na ceyamatigUDhArthA, na dIrghervAkyadaNDakaiH / na cAprasiddhaparyAyaistena sarvajanocitA / / 54 / / kathAzarIrametasyA, nAnnaiva pratipAditam / bhavaprapaJco vyAjena, yato'syAmupamIyate // 55 // yato'nubhUyamAno'pi parokSa iva lakSyate / ayaM saMsAravistArastato vyAkhyAnamarhati // 56 // athavA -- bhrAntivyAmohanAzAya, smRtibIjaprabodhanam / kathArthasaMgrahaM kRtvA, zarIramidamucyate // 57 // dvividheyaM kathA tAvadantaraGgA tathetarA / zarIramantaraGgAyAstatredamabhidhIyate // 58 // - prastAvAstAvadaSTAtra, vidhAsyante parisphuTAH / pratyekaM teSu vaktavyo, yo'rthastaM me nibodhata // 59 // - prastAve prathame tAvannibaddhA yena hetunA / iyaM kathA mayedRkSA, sa hetuH pratipAdyate // 60 // (1) / dvitIye bhavyapuruSo, mAnuSyaM prApya sundaram / yathA''tmahitajijJAsuH, samAsAdya sadAgamam // 61 // tadantikasthaH saMsArijIvasya caritaM yathA / zrutvA'gRhItasaMketAvyAjAttenaiva sUcitam / / 62 / / tiryagvaktavyatAbaddhaM, sArddhaM prajJAvizAlayA / vicArayati niHzeSaM, tadidaM pratipAdyate // 63 // caturbhiH kalApakam / / (2) / tathA tRtIyaprastAve, hiMsAkrodhavazAnugaH / sparzanendriyamUDhazca yathA duHkhairvibAdhitaH // 64 // saMsArijIvaH saMsAre, bhraSTo mAnuSyajanmataH / idaM saMsArijIvasya mukhenaiva nivedyate // 65 // yugmam / (3) / punazcaturthaprastAve, mAnajihyAnRteSu bhoH ! / raktaH saMsArijIvo'sau, yathA duHkhaiH prapIDitaH // 66 // bhUyazcAnantasaMsAramapAraM duHkhapUritaH / yathA bhrAnta idaM sarva, savizeSaM niga 1 dharmaMprAptyAnukUlyena. 2 durgamai rityadhyAhAraH. Jain Education international adhikAroddezaH 55-77 || 8 || jainelibrary.org Page #9 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH dyate // 67 // yugmam / (4) / prastAve paJcame tvatra, vipAkaH steyamAyayoH / uktaH saMsArijIvena, tathA ghrANendriyasya ca // 68 // (5) / tathA'tra SaSThaprastAve, lobhamaithunacakSuSAm / vipAko varNyate tena, yo'nubhUtaH purA''tmanA / / 69 // yugmam // (6) / prastAve saptame sarva, mahAmohavijRmbhitam / pariprahasya zrotreNa, sahitasyeha varNitam / / 70 // kiMtu-tRtIyAtsaptamaM yAvadatra prastAvapaJcake / tasya saMsArijIvasya, yadvRttAntakadambakam / / 71 // tatkiJcittasya saMpannaM, kiJcidanyairniveditam / tathA'pi tatpratItatvAtsarvaM tasyeti varNitam // 72 / / yugmam (7) / aSTame mIlitaM sarva, prastAve pUrvasUcitam / tena saMsArijIvena, vihitaM cAtmane hitam // 73 // tacca saMsArijIvasya, vRtcaM bhavavira janam / AkarNya bhavyapuruSaH, prabuddha iti kathyate // 74 // tathA saMsArijIvena, bhUyo bhUyaH pracoditA / buddhA'gRhItasaMketA, kRcchreNeti nivedyate // 75 // AsAdya nirmalAcArya, kevalAlokabhAskaram / samasto'pyAtmavRttAntaH, pRSTaH ziSTo'vadhAritaH // 76 // | tathA sadAgamAducairbhUyo bhUyaH sthirIkRtaH / saMjAtAvadhinA tena, tato'yaM pratipAditaH // 77 // anyacca-ihAntaraGgalokAnAM, jJAna jalpo gamAgamam / vivAho bandhutetyAdi, sarvA lokasthitiH kRtA // 78 // sA ca duSTA na vijJeyA, yato'pekSya guNAntaram / upamAdvArataH sarvA, bodhArtha sA niveditA // 79 // yataH-pratyakSAnubhavAtsiddhaM, yuktito yanna duSyati / satkalpitopamAnaM tatsiddhAnte'pyupalabhyate / / 80 // tathAhi yathA''vazyake-sAkSepaM mudgazailasya, puSkalAvarttakasya ca / sparddhA sarpAzca kopAdyA, nAgadattakathAnake // 81 // tathA-piNDaiSaNAyAM matsyena, kathitaM nijaceSTitam / uttarAdhyayaneSvevaM, saMdiSTaM zuSkapatrakaiH // 82 / / atastadanusAreNa, sarva yadabhidhAsyate / atrApi yuktiyuktaM tadvijJeyamupamA yataH // 83 // tadetadantaraGgAyAH, zarIraM pratipAditam / bahiraGgakathAyAstu, zarIramidamucyate // 84 ||-puurvvidehe sanmeroH, sukacchavijayaprabhuH / kSemapuryA samudbhUtazcakravartyanusundaraH // 85 // sa ca svAyuSkaparyante, kathAsatyatA 78-84 // 5 // Jan Education Intemanong For Private Personel Use Only Page #10 -------------------------------------------------------------------------- ________________ pamitau ThibandhaH adhikArinirdeza: |85-102 USARROCARR nijadezadikSayA / vinirgato vilAsena, prAptaH zaGkhapure'nyadA // 86 // tatra cittaramodyAne, manonandananAmake / jaine samantabhadrAkhyAH, sUrayo bhavane sthitAH // 87 // abhUzca tatsamIpasthA, mahAbhadrA pravartinI / tathA sulalitA nAma, rAjaputrI sumugdhikA // 88 // tathA- 'nyaH pauNDarIkAkhyA, samIpe rAjadArakaH / AsItsamantabhadrANAM, tadA saMsacca puSkalA // 89 // tatazca kRtabhUrimahApApaM, dRSTvA taM cakravartinam / jJAnAlokena te dhIrAH, sUrayaH prAhurIdRzam // 90 // yasya kolAhalo loke, zrUyate nIyate'dhunA / saMsArijIvanAmAyaM, taskaro vadhyadhAmani // 91 // etat sUreSacaH zrutvA, mahAbhadrA vyacintayat / kazcinnarakagAmyeSa, jIvo yo'varNi suuribhiH|| 92 // tattaH sA karuNopetA, tatsamIpamupAgatA / taddarzanAcca saMjAtaM, jJAnaM tasya skhagocaram // 93 // tato vijJAya vRttAntaM, taskarAkAradhArakaH / bhUtvA vaikriyalabdhyA'sau, tayA sArddha samAgataH // 94 // tataH sA rAjaputrI taM, papraccha vihitAdaram / azeSacauryavRttAntaM, so'pyuktastena sUriNA // 95 // bhavaprapazcamAtmIyaM, tasyA bodhavidhitsayA / upamAdvArataH prAha, tIvra saMvegakAraNam // 96 // zrutvA ca taM prabuddho'sau, laghukarmatayA svayam / pauNDarIkaH kSaNAdeva, prasaGgazravaNAdapi // 97 // sA punaH kathite'pyuccaiH, prAcInamaladoSataH / abudhyamAmA tenaiva, bhUyo bhUyaH pracoditA // 98 // atha kRcchreNa sA'pyevaM, prabuddhA vihitaM tataH / sarvairevAtmanaH pathyaM, gatAni ca zivAlayam // 99 // kathAzarIrametacca, dhAraNIyaM svamAnase / prastAve cASTame sarvamidaM vyaktIbhaviSyati // 100 // evaM sthite-yataH sarvajJasiddhAntabacanAmRtasAgarAt / niyandabindubhUteyamAkRSTA paramArthataH // 1 // tato durjanavargo'syAH, zravaNaM nAptumarhati / kAlakUTaviSaM naiva, yujyate'mRtabindunA // 2 // ato durjanabargasya, neha doSavicAraNam / kriyate pApakAriNyA, pApAnAM kathayA'pyalam // 3 // stuto'pi durjanaH kAvye, doSameva prakAzayet / ninditastu vizeSeNa, yuktA'to'syAvadhIraNA // 4 // athavA-nindAyAmAtmadaurjanyaM, save'pyanRtabhASaNam / bhave O S For Private & Personel Use Only Page #11 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH na durjanavargasya, satI yuktA'pakarNanA // 5 // tato'syA laghukarmANaH, kSIranIraghisaMnibhAH / gambhIrahRdayA bhavyAH, sajjanAH zravaNocitAH // 6 // teSAmapi na kartavyA, nindA nApi prazaMsanam / maunameva paraM zreyaH, tannedaM hanta kAraNam // 7 // tannindAthA mahApApamanantagu zAlinAm / stavo'pi duSkarasteSAM, mAdRzairjaDabuddhibhiH // 8 // kiMca-astutA api te kAvye, pazyanti guNamanasA / doSAmAcchAdayanyeva, prakRtiH sA mahAtmanAm // 9 // atasteSAM stavenAlaM, kevalaM te mahAdhiyaH / abhyarthanIyAH zravaNe, tenedamabhidhIyate // 10 // -bho bhavyAH! sumanIbhUya, karNa datvA nibodhata / yUyaM madanurodhena, vakSyamANaM mayA kSaNam // 11 // ___anantajanasaMpUrNamasti loke sanAtanam / adRSTamUlaparyantaM, nAma kiJcinmahApuram // 12 // tacca kIdRzam-abhro tuGgamanohArisodhapaddhatisaMkulam / alabdhamUlaparyantaM, haTTamArgavirAjitam // 13 / / apArairbhUrivistArai nApaNyaiH prapUritam / |paNyAnAM mUlyabhUttAbhirAkIrNa ranakoTibhiH // 14 // vicitracitravinyAsaidUMjate devamandiraiH / AkSiptabAlahRdayairmizcalIkatalocanaiH // 15 // vAcAlabAlasaMghAtailaMsatkalakalAkulam / alakSyatuGgaprAkAravalayena viveSTitam // 16 // alabdhamadhyagambhIraM, vedikA-15 kathAmukhaM jaladurgamam / vilasallolakallolaiH, sarobhiH kRtavismayam // 17 // ghorAndhakUpasaMghAtaiH, zatrUNAM trAsahetubhiH / samantAdupagUDhaM ca, prAkA- (112-156 rAbhyarNavartibhiH // 18 // bhramabhramarajhaGkAratArasaMgItasundaraiH / nAnApuSpaphalAkINIti cAmarakAnanaiH // 19 // anekAzcaryabhUyiSThaM, taccamatkArakAraNam / adRSTamUlaparyantamIdRzaM hi mahApuram // 20 // aSTabhiH kulakam // tatra niSpuNyako nAma, kazcidrako mhodrH| nirnaSTabandhurdurbuddhirarthapauruSavarjitaH // 21 // kSudhAkSAmatanurbhikSAmAdAya ghaTakarparam / paryaTatyanizaM dIno, nindyamAno gRhe gRhe // 22 // [anAtho bhUmizayanaghRSTapArvatrikaH param / dhuuliidhuusrsrvaanggndhiirikaajaalmaalitH|| 23 // durdAntaDimbhasaMghAtaistADyamAnaH kSaNe kSaNe / Kol // on Jain Educat i onal For Private & Personel Use Only rajainelibrary.org Page #12 -------------------------------------------------------------------------- ________________ upamitaula yaSTimuSTimahAloSTaprahArairjarjarIkRtaH // 24 // sarvAGgINamahAghAtatApAnugatacetanaH / hA mAtastrAyatAmitthaM, dainyavikrozaviklavaH // 25 // pIThabandhaH esonmAdaH sajvaraH kuSThI, sapAmaH zUlapIDitaH / nilayaH sarvarogANAM, vedanAvegavihvalaH // 26 // zItoSNadaMzamazakakSutpipAsAyupadravaiH / bAdhyamAno mahAghoranArakopamavedanaH / / 27 // kRpAspadaM satAM dRSTo, hAsyasthAnaM sa mAninAm / bAlAnAM krIDanAvAso, dRSTAntaH pApakarmaNAm // 28 // anye'pi bahavaH santi, rorAstatra mahApure / kevalaM tAdRzaH prAyo, nAsti nirbhAgyazekharaH // 29 // tasya tasya gRhe lapsye, bhikSAmityAdi cintayan / dhyAnamApUrayan raudraM, vikalpAkulamAnasaH // 30 // sa kiJcinnaiva labhate, kevalaM paritAmyati / kadanalezamAtraM tu, rAjyavatprApya tuSyati // 31 // avajJayA janairdattaM, mukhAnastat kadannakam / zakrAdapi bibhetyuccairayametad grahISyati // 32 // tRptistenApi naivAsya, bubhukSA varddhate param / jIryattatpIDayatyenaM, kRtvA vAtavisUcikAm // 33 // anyacca sarvarogANAM, nidAna tadudAhRtam / tadeva pUrvarogANAmabhivRddhikaraM param // 34 // sa ca tanmanyate cAru, varAko nAnyadIkSate / susvAdubhojanAsvAdo, na svapne|'pyasya gocaraH // 35 // uccAvaceSu geheSu, nAnAkArAsu vIthiSu / bahuzastatpuraM tena, bhrAntamazrAntacetasA / / 36 / / evaM paryaTatastasya, mahApApahatAtmanaH / na jJAyate kiyAn kAlo, duHkhaprastasya lacitaH / / 37 / / atha tatra pure rAjA, susthito nAma vizrutaH / samastasasvasaGghasya, svabhAvAdativatsalaH // 38 // aTATyamAno'sau raGkaH, saMprAptastasya mandiram / svakarmavivaro nAma, tatrA''ste dvArapAlakaH | // 39 // sa dvArapAlastaM roraM, dRSTvA'tikaruNAspadam / prAvezayat kRpAlutvAdapUrva rAjyamandiram // 40 // tacca kIdRzam-ratnarAziprabhA-| jvAlaistamobAdhAvivarjitam / rasanAnUpurAgrutthabhUSaNArAvasundaram // 41 // devapaTTAMzukollocalolamauktikamAlikam / tAmbUlalAlitAzeSalokavakramanoharam // 42 // vicitrabhaktivinyAsairgandhoddharasuvarNakaiH / AkIrNa prAGgaNaM mAlyaiH, kalAlikulagItibhiH // 43 // vilepana dvAraprAptiH 138-140 // 8 // Jain Educac ional For Private & Personel Use Only jainelibrary.org Page #13 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 9 // Jain Educat vimardena, kardamIkRtabhUmikam / prahRSTasattvasaMdohavAditAnandamardalam // 44 // antarjvalanmahAtejaHpralayIbhUtazatrubhiH / bahiH prazAntavyApArai, rAjavRndairadhiSThitam // 45 // sAkSAdbhUtajagaceSTaiH, prajJA'vajJAtavairikaiH / samastanItizAstrajJairmatribhiH paripUritam // 46 // puraH paretabharttAraM ye'bhivIkSya raNAGgaNe / na kSubhyanti mahAyodhAstairasaMkhyairniSevitam // 47 // koTIkoTIH purANAM ye, pAlayanti nirAkulAH / grAmAkarAna saMkhyAMzca vyAptaM tAdRgniyuktakaiH // 48 // ye'tyantavatsalA bhartturgADhaM vikramazAlinaH / AkIrNaM tAdRzairantarbhUribhistalavargikaiH // 49 // pramattapramadAlokanivAraNaparAyaNaiH / nivRttaviSayAsaGgai, rAjate sthavirAjanaiH // 50 // anekabhaTasaMghAtairAkIrNaM tatsamantataH / lasadvilAsinI sArthairnirjitAmaradhAmakam // 51 // kalakaNThaiH prayogajJairgAyadbhirgAyanaiH paraiH / vINAveNuravonmitraiH, zrotrAnandavidhAyakam // 52 // vicitracitravinyAsaizcittAkSepa vidhAyibhiH / sadrUpairatisaundaryAnnizcalIkRtalocanam // 53 // candanAgarukarpUramRganAbhipuraHsaraiH / atigandhoddhurairdravyairghANamodanakAraNam // 54 // komalAMzukatUlyAdilalanAlokayogataH / sparzapramuditAzeSatadyogyajanavRndakam // 55 // | manaH prItisamutpAdakAraNai rasanotsavaiH / svasthIbhUtAkhilaprANisaMghAtaM bhojanaiH paraiH // 56 // SoDazabhiH kulakam / - samastendriyanirvANakAraNaM vIkSya tattvataH / sa raGkazcintayatyevaM kimetaditi vismitaH // 57 // sonmAdatvAnna jAnAti, vizeSaM tasya tattvataH / tathApi hRdayAkUte, sphuritaM labdhacetasaH / / 58 / / yadidaM dRzyate rAjabhavanaM satatotsavam / dvArapAlAprasAdena, na mayA dRSTapUrvakam // 59 // ahaM hi bahuzaH pUrvamasya dvAri paribhraman / dvArapAlairmahApApaiH, prAptaH prApto nirAkRtaH // 60 // satyaM niSpuNyako'smIti yenedaM devadurlabham / na dRSTaM prAg na copAyo, darzanArthaM mayA kRtaH / / 61 / / kadAcinnaiva me pUrva, mohopahatacetasaH / jijJAsAmAtramapyAsIt kIdRzaM rAjamandiram // 62 // nirbhAgyasyApi kRpayA, cittAhAdavidhAyakam / ayaM me paramo bandhuryenedaM darzitaM mama // 63 // ete dhanyatamA lokAH, rAjabhuva navaNe0 141-156 riMkasaMkalpaH 157-164 // 9 // v.jainelibrary.org Page #14 -------------------------------------------------------------------------- ________________ SC upamitau pIThabandhaH sarvadvandvavivarjitAH / prahRSTacittA modante, satataM ye'tra mandire // 64 // yAvatsa cintayatyevaM, dramako labdhacetanaH / tAvadyattatra saMpannaM, prabhudRSTitadidAnI nibodhatta / / 65 // prAsAdazikhare ramye, saptame bhUmikAtale / tatrA''ste lIlayA''sInaH, sa rAjA paramezvaraH // 66 // pAta: adhastAdvarti tatsarva, nAnAvyApAramajasA / nagaraM satatAnanda, samantAdavalokayam // 67 // na kizcinnagare tatra, bahizca khalu vartate / 165-183 vastu yanna bhaveddaSTegargocarastasya pazyataH // 68 // ataH praviSTaM taM roraM, gADhabIbhatsadarzanam / mahArogabharAkrAntaM, ziSTAnAM karuNAspadam // 69 / kAruNyAdiva rAjendraH, sa mahAtmA'malekSaNaH / svadRSTivRSTipAtena, pUtapApamivAkarot // 70 // dharmabodhakaro nAma, | mahAnasaniyuktakaH / sa rAjadRSTiM tAM tatra, patantI niravarNayat / / 71 // athAsau cintayatyevaM, tadA sAkUtamAnasaH / kimetadadbhutaM nAma, sAmprataM dRzyate mayA // 72 // yasya dRSTiM vizeSeNa, dadAti paramezvaraH / tUrNa tribhuvanasyApi, sa rAjA jAyate nrH|| 73 // ayaM tu dramako dIno, rogaprastazarIrakaH / alakSmIbhAjanaM mUDho, jagadudvegakAraNam // 74 // AlocyamAno'pi kathaM, paurvAparyeNa yujyate / tad-| syopari pAto'yaM, sadRSTeH pAramezvaraH // 75 // huM jJAtameSa evAtra, heturasya nirIkSaNe / svakarmavivareNAtra, yasmAdeSa pravezitaH // 76 // khakarmavivarazcArya, nAparIkSitakArakaH / tenAyaM rAjarAjena, samyagdRSTyA vilokitaH // 77 // anyacca pakSapAto'tra, bhavane yasya jAyate / / paramezvarapAdAnAM, sa priyatvaM prapadyate // 78 // ayaM ca netrarogeNa, nitarAM paripIDitaH / etaddidRkSayA'tyarthamunmiSatyeva locane // 79 // darzanAdasya sahasA, gADhabIbhatsadarzanam / pramodAdvadanaM manye, labhate darzanIyatAm // 80 // romAJcayati cAGgAni, dhUlIdhUsaritAnyayam / / tato'nurAgo jAto'sya, bhavane tena vIkSyate // 81 // tadayaM dramakAkAra, bibhrANo'pyadhunA sphuTam / rAjAvalokanAdeva, vastutvaM pratipa-lA 1 ajJAsIt. 2 upari. 3 nahi nahi pra. 4 rakavadanavizeSaNam. // 10 // 8 Jain Education national For Private & Personel Use Only car.jainelibrary.org Page #15 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 11 // Jain Education tsyate // 82 // ityAkalayya tasyAsau, karuNApravaNo'bhavat / satyaM tacchUyate loke, yathA rAjA tathA prajAH // 83 // athAdaravazAttUrNaM, tasya mUlamupAgamat / ehyehi dIyate tubhyamityevaM tamavocata // 84 // kadarthanArthamAyAtAH pazcAllagnAH sudAruNAH / durdAntaDimbhA ye tasya, dRSTvA taM te palAyitAH / / 85 / / bhikSAcarocite deze, sa taM nItvA prayatnataH / dharmabodhakarastasmai, dAnAya janamAdizat // 86 // athAsti tahayA nAma duhitA tasyai sundarA / sA tadvacanamAkarNya, saMbhrameNa samutthitA // 87 // samastagadanirNAzi, varNaujaH puSTivarddhanam / sugandhi surasaM snigdhaM devairapyatidurlabham // 88 // mahAkalyANakaM nAma, paramAnnaM manoharam / sA tadAdAya vegena, tatsamIpamupAgatA // 89 // yugmam / itazca nIyamAno'sau dramakaH paryacintayat / tucchAbhiprAyavazataH, zaGkayA''kulamAnasaH // 90 // yadayaM mAM samAhUya, puruSo nayati svayam / bhikSArthaM kila naivaitat, sundaraM mama bhAsate // 91 // bhikSAyAH pUritaprAyamidaM hi ghaTakarparam / tadeSa vijane nItvA, nUnamuddA ~yiSyati / / 92 / / tat kiM nazyAmi sahasA ?, bhakSayAmyupavizya vA ? | kArya bhikSayetyuktvA, yadvA gacchAmi satvaram // 93 // ityanekavikalpaizca bhayaM tasya vivarddhate / tadvazAnnaiva jAnIte, kAhaM yAtaH ka ca sthitaiH // 94 // gADhamUrcchAbhibhUtatvAtsaMrakSaNanimittakam / raudradhyAnaM samApUrya, mIlite tena locane / / 95 / / samastendriyavRttInAM vyApAroparateH kSaNAt / nAsau cetayate kiJcit kASTavannaSTacetanaH // 96 // gRhANeti ca jalpantIM bhUyo bhUyaH samAkulAm / tato'sau dramako'puNyo, na jAnAtyeva kanyakAm // 97 // sarvarogakaraM tucchaM, kadannaM na bhaviSyati / iti dhyAnena naSTAtmA, tAM sudhAM nAvabudhyate // 98 // pratyakSaM tamasaMbhAvyaM, vRttAntaM vIkSya vismitaH / sa tadA cintayatyevaM, mahAnasaniyuktakaH // 99 // kimeSa dramakacAru, dIyamAnamapi sphuTam / 1 upari. 2 dharmabodhakasya. 3 prahISyati nAzayiSyatIti vA 4 nItaH pra. 5 itItizeSaH 6 punarme iti zeSaH 7 bhikSAM taddayayA vitIryamANAM. Jitional raMkabhikSAdAnaM 184-189 dramakaku vikalpaH 190-201 // 11 // Jainelibrary.org Page #16 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH + // 12 // Jain Education 7 paramAnnaM na gRhNAti ?, dadAtyapi ca nottaram // 200 // vidrANavadano'tyantaM nimIlitavilocanaH / hRtasarvasvavanmohAt, saMjAtaH kASThakIlavat // 1 // tadayaM nocito manye, paramAnnasya pApabhAk / yadvA nAsya varAkasya, doSo'yamupalabhyate // 2 // ayaM hi rogajAlena, bahirantazca veSTitaH / vedanAvihvalo manye, na hi jAnAti kizcana // 3 // anyathA kathametatsyAt kadannalavalampaTaH / amRtAsvAdamapyeSa na gRhNIyAtsacetanaH 1 // 4 // tadayaM nirgado hanta, kenopAyena jAyate ? / A jJAtaM vidyate cAru, mama tad bheSajatrayam // 5 // yattAvadvimAlokaM, nAma me paramAJjanam / samastanetrarogANAM, syAdapAkaraNakSamam || 6 || sUkSmavyavahitAtItabhAvibhAvavilokane / paramaM kAraNaM manye, prayuktaM tadvidhAnataH // // tattvaprItikaraM nAma yacca tIrthodakaM param / vidyate mama tatsarvarogatAnavakAraNam // 8 // vizeSAtpunarunmAdasUdanaM tadudAhRtam / dRDhaM ca paTudRSTitve, kAraNaM varNitaM budhaiH // 9 // mahAkalyANakaM nAma, yacaitadupaDhaukitam / paramAnnamidaM sarvagadanirmUlanakSamam // 10 // prayujyamAnaM vidhinA, varNa puSTiM dhRtiM balam / manaHprasAdamaurjityaM, vayaH stambhaM savIryatAm // 11 // tathA'jarAmaratvaM ca kuryAdetanna saMzayaH / nAtaH parataraM manye, loke'pi paramauSadham / / 12 / / tadenamamunA samyak, trayeNApi tapasvinam / vyAdhibhyo mocayAmIti, citte tenAvadhAritam // 13 // tataH zalAkAmAdAya, vinyasyApre tadaJjanam / tasya dhUnayato grIvAmajite tena locane // 14 // prahlAdakatvAcchItatvAdacintyaguNayogataH / tadanantaramevAsya, cetanA punarAgatA / / 15 / / kSaNAdunmIlitaM cakSurvinaSTA iva tadgadAH / manAgAhvAditazcitte, kimetaditi manyate // 16 // tathApi ca tadAkUtaM, mikSArakSaNalakSaNam / pUrvAvedhavazAnnaiva samyagasya nivarttate / / 17 / / vijanaM varttate hanta, lAsyatyenAM vyacintayat / naSTukAmo diganteSu, dRSTiM dhatte punaH punaH // 18 // athAJjanavazAdRSTvA, puraH saMjAtacetanam / taM roraM madhurairvAkyairdharmabodhakaro'bravIt // 19 // pibedamudakaM bhadra ?, tApo satrayI yogaH 202-218 // 12 // ainelibrary.org Page #17 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH pAnaM tadgu // 13 // pazamakAraNam / yena te svasthatA samyak , zarIrasyopajAyate // 20 // sa tu zaGkA''kulA''kUtaH, kimanena bhaviSyati / na jAna iti / balAtpayaHmUDhAtmA, nodakaM pAtumicchati // 21 // kRpAparItacittena, hitatvAttadanicchataH / balAdvivRtya vadanaM, salilaM tasya gAlitam // 22 // |tacchItamamRtAsvAdaM, cittAhAdakaraM param / nIramIritasaMtApaM, pItvA svastha ivAbhavat // 23 // naSTaprAyamahonmAdo, jAtAnyagadatAnavaH / Nazca kSaNAdvigatadAhArtistato'sau samapadyata // 24 // suprasannendriyagrAmaH, svasthenaivAntarAtmanA / so'cintayadidaM citte, kiJcidvimalace- 19-24 tanaH // 25 // mahAmohahatenAho, naro'yamativatsalaH / mayA mahAtmA pApena, vaJcakatvena kalpitaH // 26 // mamAJjanaprayogeNa, vihitA kadannapaTudRSTitA / anena toyapAnena, janitA svasthatA parA // 27 // tasmAnmahopakArIti, kimasyopakRtaM mayA? / mahAnubhAvatAM muktvA, mUrchA | nAnyadasya pravartakam // 28 // evaM cintayato'pyasya, mUrchA tatra kadannake / gADhaM bhAvitacittatvAnna kathaJcinnivarttate // 29 // atha 25-36 tadbhojane dRSTiM, pAtayantaM muhurmuhuH / viditvA tadabhiprAyamitarastamabhASata // 30||-are dramaka! durbuddhe, kimidaM nAvabudhyase ? / yadeSA kanyakA tubhyaM, paramAnnaM prayacchati // 31 // bhavanti rorAH prAyeNa, bahavo'nye'pi pApinaH / tvatsamo nAsti nirbhAgyo, mayaitatparinizcitam // 32 // yastvaM kadannalAmpaTyAtsudhA''kAramidaM mayA / dApyamAnaM na gRhNAsi, paramAnnamanAkulaH / / 33 // anye'smAtsajhano bAhyAH, sattvAstiSThanti duHkhitAH / teSu naivAdaro'smAkaM, na te rAjJA'valokitAH // 34 // yatastvaM bhavanaM dRSTvA, manAgAhAdito hRdi / tavopari narendrasya, dayA'to'stIti gamyate // 35 // priye priyaM sadA kuryuH, svAminaH sevakA iti / yo nyAyastadvidhAnArtha, vayaM tvayi 1 pAyitaM. 2 nAzitasantApaM. 3 locanaH pra. 4 mahAnasaniyuktaH. 5 dRSTinI pra. 6yata iti zeSaH 7 khAminaH priye sevakAH sadA zivaMta kuryuriti. M // 13 // u. bha.2 Jain Educa t ional For Private & Personel Use Only Rivw.jainelibrary.org Page #18 -------------------------------------------------------------------------- ________________ | kadanna upamitau pIThabandhaH // 14 // mUga SACROSONASACOCAL dyaalvH|| 36 // amUDhalakSyo rAjA'yaM, nApAtre kurute matim / avaSTambhaH kilAsmAkaM, sa tvayA vitathIkRtaH // 37 // idaM hi | madhurAsvAdaM, sarvavyAdhinibarhaNam / nAdarase tvaM kathaM tucche, kadanne baddhamAnasaH ? // 38 // atastyajedaM durbaddhe !, gRhANedaM vizeSataH / / yatprabhAvAdime pazya, modante sadmajantavaH // 39 // tataH saMjAtavizvAsastathA''virbhUtanirNayaH / tattyAgavacanAddInastaM pratIdamavocata // 40 // 37-61 -yadetad gaditaM nAthaistatsatyaM mama bhAsate / kiM tu vijJapayAmyekaM, vacanaM tannibodhata // 41 // yadidaM bhojanaM nAtha !, varttate krprodre| prANebhyo'pi vizeSeNa, svabhAvAdativallabham // 42 // upArjitaM ca klezena, kAle nirvAhakaM tathA / idaM tu tAvakaM nAhaM, jAnAmi na kIdRzam ? // 43 // tadidaM naiva moktavyaM, mayA svAmin ! kathaJcana / yadi deyaM sahAnena, dApaya svaM ca bhojanam // 44 // itarastu tadAkarNya, manasA paryacintayat / pazyatAcintyasAmarthya, mahAmohavijRmbhitam // 45 // yadayaM dramako mohAtsarvavyAdhikare rataH / / asmin kadannake naitattRRNAya mama manyate // 46 // tathApi kiccidbhUyo'pi, zikSayAmi tapasvinam / yadi moho vilIyeta, syAdasmai hitamuttamam // 47 // ityAkalayya tenoktaM, bhadra ! kiM nAvagacchasi / etannimittakAH sarve, rogAstava zarIrake // 48 // etaddhi bhakSitaM da | sarvaiH, sarvadoSaprakopanam / jAyate nitarAM tena, tyaktavyaM shuddhbuddhibhiH||49|| tavApi bhAsate bhadra !, viparyAsAdidaM hRdi / yadi svAda punarvetsi, mAmakAnnasya tattvataH // 50 // tatastvaM vAryamANo'pi, tyajasyevedamAtmanA / ko nAmAmRtamAkhAMdya, viSamApAtumicchati ? // 51 // // 14 // yugmam / anyaccAJjanasAmarthya, mAhAtmyaM salilasya ca / kiM na dRSTaM tvayA ? yena, madbaco nAnutiSThasi // 52 / / yaccoktamarjitaM vezAdidaM 1 amUDhalakSaNo. 2 ityevaMrUpo yo vizvAsaH, 3 nAzakam, 4 ApattI. 5 paramAnaM. 6 mama pra. 7 hitakaraM vA naveti. 8 paramAnaM. caitat pra. 9 yena kenApIti. 10 mAsAdya pra. Jain Educa For Private Personel Use Only jainelibrary.org Page #19 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH paramAna muJcAmi no tataH / tatrApi zrUyatAM saumya !, mohaM hitvA tvayA'dhunA // 53 // yenaivopArjitaM lezAt, kezarUpaM ca vrttte| lezasya ca punarhetustenaivedaM vimucyate // 54 // yaccoktaM na tyajAmIdaM, kAle nirvAhakaM yataH / tatrApyAkarNyatAM tAvatyaktvA tatra viparyayam / / 55 // anantaduHkhasaMtAnaheturnirvAhi yadyapi / etaddhi kiM tvayA stheyaM, duHkhaprastena sarvadA ? // 56 // idaM tu tAvakaM nAhaM, jAnAmi nanu | kIdRzam / yaduktaM tatra vizrabdho, vakSyamANaM mayA zRNu // 57 // lezaM vinA sadAkAlaM, prayacchAmi yathecchayA / paramAnamidaM tubhyaM,5 gRhANa tvamanAkulaH // 58 / / samUlakArSa kaSati, sarvavyAdhInidaM hi te / tuSTiM puSTiM balaM varNa, vIryAdIna varddhayatyapi // 59 // kiM / |cAnenAkSayo bhUtvA, satatAnandapUritaH / yathA'yamAste rAjendraH, sthAsyasyetadbalAttathA // 60 // tato muJcAgrahaM bhadra !, tyajedaM rogakAraNam / gRhANedaM mahAnandakAraNaM paramauSadham // 61 // sa prAha-tyaktamAtre'smin , mriye'haM snehavibhramAt / bhaTTAraka ! tato dehi, satyasminme svabheSajam / / 62 // tato vijJAya nirbandhamitaraH pryklpyt| -vAsya zikSaNopAyo, vidyate'nyo'dhunA sphuTam / / 63 // tato'tre vidyamAne'pi, dIyatAmidamauSadham / pazcAdvijJAtasadbhAvaH, svayameva vihaasyti| 64 / / ityAkalayya tenokto, gRhyatAM bhadra ! sAmpratam / paramAnamidaM sadyo, gRhItvA copayujyatAm / / 65 / / evaM bhavatu tenokte, saMjJitA tena taddayA / dattaM tayA gRhItvA tattena tatraiva bhakSitam // 66 // tatastadupayogena, bubhukSA zAntimAgatA / naSTA iva gAtA, ye'sya sarvAGgasaMbhavAH // 67 // yA'sAvajanasaMpAdyA, yA ca sA salilodbhavA / sukhAsikA kSaNAttasya, sA'nantaguNatAM gatA // 68 // atha prAdurbhavadbhaktirnaSTAzaGkaH pramoditaH / sa taM pratyAha-nAnyo'sti, nAtho me bharvato vinA // 69 // yato'nupakRtaireva, bhavadbhirbhAgyavarjitaH / ahaM sarvAdhamo'pyevametAvadanuka 1 kadannam, 2 satsAmIpye sadvadveti vartamAnA. 3 nirmUla pra. 4 kadane. sminneva bhe0 pra. 5 asminkadane6 paramAnaM. 7 sukhitA. 8 yuSmAnvinA. dAnaM 62-70 RAAAAAAX // 15 // Jain Education medias For Private & Personel Use Only Nainelibrary.org Page #20 -------------------------------------------------------------------------- ________________ dramakopadezaH 72-86 upamitImA |mpitaH // 70 // itaraH prAha-yadyevamupavizya kSaNaM tvayA / zrUyatAM yadahaM vacmi, zrutvA tacca samAcara // 71 // athopaviSTe vizrabdhaM, pIThabandhaH tasminsa prAha cArubhiH / manaH prahAdayaMstasya, vacobhihitakAmyayA // 72 // yadabhyadhAyi bhavatA, nAtho'nyo nAsti me'dhunA / tanna vAcyaM yataH svAmI, tava varyo nRpottamaH // 73 // ayaM hi bhagavAnnAtho, bhuvane'pi carAcare / vizeSataH punarye'tra, bhavane santi | // 16 // jantavaH // 74 // ye'sya kiGkaratAM yAnti, narAH kalyANabhAginaH / teSAmalpena kAlena, bhuvanaM kiGkarAyate // 75 // ye'tyantapApinaH sattvA, ye naiva sukhabhAjanam / te varAkA narendrasya, nAmApyasya na jAnate // 76 // ye bhAvibhadrA dRzyante, sadane'sya mahAtmanaH / / teSAM svakarmavivaro, dadAtyatra pravezakam // 77 // vastutaH pratipadyante, te'muM nAstyatra saMzayaH / vizeSAjAnate mugdhAH , pazcotte kathitaM / mayA // 78 // tadeSa nAthaste bhadra !, jAta eva narezvaraH / yataHprabhRti paistye'siMn , praviSTastvaM supuNyakaH // 79 // kevalaM tu vizeSeNa, madacastaH prapadyatAm / yAvajjIvamayaM nAtho, bhavatAM zuddhacetasAM // 80 // vizeSataH punarye'sya, guNAstAnavabhotsyase / yathA yathA gadA dehe, yAsyanti tava tAnavam // 81 / / ayaM ca tAnavopAyo'mISAM nAze ca kAraNam / bheSajatritayasyAsya, paribhogaH kSaNe kSaNe // 82 // tatsaumya ! sthIyatAmatra, bhavane muktasaMzayam / tvayA trayamidaM yuktyA, bhujAnena pratikSaNam // 83 // tatastvaM dalitAzeparogabAto narezvaram / vizeSataH samArAdhya, bhavitA'si nRpottamaH // 84 // iyaM ca taddayA tubhyaM, dAsyatyetaddine dine / kimatra bahunokena?, bhoktavyaM bheSajatrayam / / 85 / / tataH prahAditaH svAnte, vacanaistasya komalaiH / svAkUtamurarIkRtya, sa evaM dramako'bravIt // 86 / / idaM nAdyApi zaknomi, pApastyaktuM kadannakam / anyattu yanmayA kiJcit , karttavyaM tatsamAdiza / / 87 // tacchrutvA sphuritaM citte, dhArma-dA 1 netra pra. 2 mugdhA vizeSAt, pazcAjAnataM iti tubhyaM mayoktaM prAk. 3 prAsAde. 4 yo'sya smin pra. 5 madacastat pra. 6 kriyAvizeSaNam. Jain Education a l For Private & Personel Use Only R einelibrary.org In Page #21 -------------------------------------------------------------------------- ________________ kadannapratibandhaH svacintitaprakaTanaM ca 87-311 upamitaubodhakare tadA / bhutedaM trayamityuktaH, kimevaM bata bhASate // 88 // A jJAtameSa tucchatvAdevaM cintayate hRdi / bhojanatyAjanArtho me, pIThabandhaH sarvo'yaM vistaro girAm // 89 // kliSTacittA jagatsarva, manyante duSTamAnasam / zuddhAbhisandhayaH sarva, zuddhacittaM vijAnate / / 90 // tato vihasya tenoktaM, mA bhaiSIrbhadra ! kiJcana / nAdhunA tyAjayAmIdamannamedhi nirAkulaH // 91 // ahamatyAjayaM pUrva, tavaiva hitakAmyayA / yadi no rocate tubhyaM, tUSNIMbhAvo'tra me mataH // 92 // yaccaitadupadiSTaM te, prAk karttavyatayA mayA / tadatra bhavatA kiJcit , kiM samyagavadhAritam ? // 93 // so'bravInaiva tannAtha !, kiJcitsaMlakSitaM mayA / kevalaM pezalAlApaistAvakarmodito hRdi // 94 // ajJAtaparamArthA'pi, satAM nUnaM sarasvatI / ceto'tisundaratvena, prINayatyeva dehinAm // 95 // anyatra cetaso nyAso, nayane tava saMmukhe / vizatyekena karNena, vaco yAtItareNa me // 96 / / yaccAtra manaso nAtha!, vaidhurye mama kAraNam / tatsAmprataM bhayApAyAt , kathayAmi nirAkulaH // 97 // yadA hyAkAritaH pUrva, bhavadbhiH karuNAparaiH / ahamannapradAnArtha, tadA me hRdi varttate // 98 // lAsyatyeSa kacinnItvA, mAmakaM bhojanaM naraH / tadAkUtavazAdgADhaM, dhyAtvA'cetanatAM gataH // 99 // yadA prabodhitaH pazcAdaJjanena suvatsalaiH / bhavadbhizcintitaM turNa, nazyAmIti tadA mayA // 30 // yadA tu toyapAnena, zItIkRtya vapurmama / kRtaM saMbhASaNaM nAthaistadA vizrambhamAgataH // 1 // cintitaM ca mayA yo'yaM, mamaivamupakArakaH / sa mahAbhUtisaMpannaH, kathaM syAdannahArakaH ?, // 2 // virmuJcedaM gRhANedaM, yadA nAthaiH prajalpitam / tadA kiM karavANIti, cittenAkulatAM gataH // 3 // naiSa tAvatsvayaM lAti, tyAjayatyeva kevalam / tyaktuM naitacca zaknomi, kiM vadAmi taduttaram ? // 4 // satyasmin dehi me bhojyamityukte dApitaM tvayA / tadAsvAdAtpunAtaM, mamAyamativatsalaH // 5 // tat kimasya vacaH kurvan , muJcAmIdaM svabhojanam / 1 eSa iti. 2 sthite. 3 bhayanAzAt. 4 tyajedaM ca pra. 5 mayAdhyama. pra. Jain Educatmalani For Private & Personel Use Only Kunjainelibrary.org Page #22 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 18 // satrayyadhikArItara nirdeza: 312-332 OSLUSSESSHOSSOSAS mariSye nanu mukte'smin , mUrcchayA''kulacetanaH // 6 // ayaM vakti hitatvena, zakto'smyasya na mocane / aho vyasanamApannaM, mamedamatidustaram // 7 // evamAkulacittasya, yannAthaihu bhASitam / tanme bhRtaghaTasyeva, luThitvA pArzvato gatam // 8 // nAdhunA tyAjayomIti, bhavadbhirjAtamAnasaiH / idAnIM punarAdiSTe, manAga jAto nirAkulaH // 9 // tad beta sAmprataM nAthA:!, karttavyaM pApakarmaNA / yanmayeza|cittena, yenAhamavadhAraye // 10 // tadAkarNya dayA''nyena, yaduktaM prAka samAsataH / savistarataraM tasmai, tatpunaH pratipAditam // 11 // | tato'janajalAnAnA, narendrasya vizeSataH / prAyojJAtaguNaM jJAtvA, taM pratIdamabhASata / / 12 // ahaM tAta! narendreNa, prAgAdiSTo yathA tvayA / yogyebhya eva dAtavyaM, madIyaM bheSajatrayam // 13 // ayogyadattaM naivaitadupakAraM prakalpayet / pratyutAnarthasaMtAnaM, vidadhAti vizeSataH // 14 // mayA pRSTaM tadA nAtha!, kathaM jJAsyAmi tAnaham / tataH pratyuktavAn rAjA, teSAmAkhyAmi lakSaNam // 15||-ye tAvadasya nAdyApi, rogiNo yogyatAM gatAH / svakarmavivarasteSAM, na gRhe'tra pravezakaH // 16 // so'pyAdiSTo mayA pUrva, ye yogyA bheSajatraye / pravezanIyAste nAnye, bhavane'tra tvayA narAH // 17 // praviSTA api ye dRSTvA, modante naiva madgRham / yeSAM na mAmikA dRSTivizeSeNa nirIkSikA // 18 // te hyanyadvArapAlena, syuH kathaJcitpravezitAH / tvayA'pi liGgato jJAtvA, varjanIyAH prayatnataH // 19 // ye manmandiramAlokya, jAyante haSTacetanAH / rogiNo bhAvibhadratvAnirIkSe'haM vizeSataH // 20 // svakarmavivarAnItA, ye mayA ca vilokitAH / te jJeyAkhitayasyAsya, pAtrabhUtAstvayA narAH // 21 // teSAM tu nikarSasthAnamidamevauSadhatrayam / prayujyamAnaM svaguNaiH saMgraheterakArakam // 22 // yebhyo'do 1duHkham. 2 vRttaghaTasyeva. pra. 3 mIdaM pra. 4 jJAto pra. 5 yUyaM. pra. 6 tayA. rogANAM. 8 ghAta. 9 sadguNAnAM saMgrahe doSANAM nAze. 1. bheSajatrayam. 3 // 18 // Jain Educa Mainelibrary.org Page #23 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH rocate citte, prayuktaM guNakArakam / aklezato vizeSeNa, te susAdhyAH prakIrtitAH // 23 // ye nAditaH prapadyante, balAyeSAM vigAlyate / kAlakSepeNa te jJeyAH, kRcchrasAdhyAstvayA'nugAH // 24 // yebhyo na rocate'tyartha, na kAmati niyojitam / dveSTAro dAyake'pyasya, te tvasAdhyA narAdhamAH // 25 // tadetadrAjarAjena, mama yatsampradAyitam / tena te kRcchrasAdhyatvaM, lakSaNena vibhAvyate // 26 // anyacca ye prapadyante, bhAvato'muM narezvaram / yAvajjIvaM vizeSeNa, nAthaM niHzaGkamAnasAH // 27 / / acintyavIryasaMpUrNA, niHzeSagadabairhiNI / teSAmeva guNaM dhatte, madIyA bheSajakriyA // 28 // yugmam / atastvaM pratipadyasva, nAthatvena nRpottamam / bhAvasAra mahAtmAno, bhaktimAhyA yataH smRtAH // 29 // anantAstAta! rogArtA, bhaktito'muM nRpottamam / prapadya svAbhibhAvena, hRSTA jAtAH kRtarkiyAH // 30 // balinastAvakA rogA, apathye lampaTaM manaH / mahAyatnaM vinA nAtra, lekSyate gadasaMkSayaH // 31 // tadvatsa! praiyato bhUtvA, kRtvA khaM nizcalaM manaH / sthitvA nirAkulo'traiva, vitate rAjamandire // 32 // AdAya kanyakAhastAtprayukhAnaH kSaNe kSaNe / bheSajatrayametattvaM, kuruSvArogyamAtmanaH // 33 // yugmam / tatastatheti bhAvena, gRhItaM tena tadvacaH / tenApi tayA tasya, vihitA paricArikA // 34 // tataH kRtvaikadezena, bhikSApAtramanAratam / tadevaM pAlayan kAlaM, kiyantamapi saMsthitaH // 35 // dadAti taddayA tasmai, tritayaM tadaharnizam / kadanne mUJchitasyAsya, kevalaM tatra nAdaraH // 36 // prAyeNa bahu bhuGkte'sau, tanmohena kubhojanam / yatpunastaddayAdattaM, tad bajatyupadaMzatAm // 37 // aJjanaM ca tayA prokto, nidhatte netrayoH kacit / tacca tIrthodakaM pAtuM, tadvacasaH pravarttate // 38 // mahAkalyANakaM dattaM, saMbhrameNa tayA satrayIyogAdguNAapathyase| vanAddo pAzca 333-339 1 tvayA narAH pra. 2 saMpradAyatayoktaM. 3 bahiNaM. 4 vihitauSadhakriyAH. 5 lakSate pA. 6 AdaravAn. 7 sevAkAriNI. 8 pAtram. 9 yattu taDyayA pra. |10vyAnatAm. 11 tadvacastat pra. Jain Educati o nal For Private Personel Use Only Page #24 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 20 // gAdguNAapathyasevanAddo pAzca 340-362 |bahu / bhuktvA'lpaM helayA zeSaM, karpare nidadhAti saH / / 39 // tatsAMnidhyaguNAttacca, tasyAnnaM saMpravarddhate / adato'harnizaM tasmAnniSThAM naiva | prapadyate // 40 // tato gADhataraM tuSTo, vRddhiM dRSTvA svabhojane / na cAsau tadvijAnIte, yanmAhAtmyena varddhate // 41 // kevalaM tatra gRddhAtmA, tritaye zithilAdaraH / jAnannapi na jAnAti, kAlaM nayati mohitH|| 42 // aharnizamapathyaM tadbhuJjAnaH kukSimAnataH / tritaye'nAdarA svAdI, na rogocchedabhAjanam // 43 // tAvanmAtreNa bhuktena, kintu tasya guNo mahAn / kutastrayeNa te rogA, AnItA terne yApyatAm 4 // 44 // tathApyAtmajJatA'bhAvAdulvaNatvAdapathyataH / kvacidvikAramAtmIyaM dazaryanti zarIrake // 45 // kacicchUlaM kaciddAhaH, kaci nmUI kacijjvaraH / kacicchardiH kacijADyaM, kacid hRtpArzvavedanA // 46 // kacidunmAdasantApaH, pathye kacidarocakaH / tai rogairvi| kriyApannaiH, zarIrasya prajAyate // 47 // yugmam / kadAcittaddayA dRSTvA, taM vikArairupadrutam / AkrandantaM kRpopetA, saMcintyetthamabhASata / / 48||-kthitN tAta! tAtena, yadannaM tava vallabham / etannimittakAH sarve, rogAstavazarIrake // 49 / tathApi dRSTavRttAntA, mA bhUdAkulatA tava / tadbhakSayantaM dRSTvA'pi, bhavantaM naiva vAraye // 50 // paramasvAsthyahetau te, zaithilyaM bheSajatraye / etattu rocate tubhyaM, sarvasantApakAraNam / / 51 // adhunA krandato nAsti, hetuH svAsthyasya kArakaH / apathye'tyarthaM saktAnAM, na lagatyeva bheSajam / / 52 // apavAdo mamApyatra, yataste paricArikA / pratyahaM na ca zaknomi, kartuM svAsthyaM tavAdhunA // 53 // itaraH prAha-yadyevaM, vAraNIyastvayA'mutaH / abhilASAtirekeNa, na tyaktuM svayamutsahe // 54 // kadAcittvatprabhAveNa, stokastokaM vimuJcataH / sarvatyAge'pi zaktimeM, kadannasya bhavipyati // 55 // sAdhu sAdhUditaM bhaMdra!, yuktametadbhavAdRzAm / ityuktvA'dhikamaznantaM, sA kadannaM nyavArayat // 56 // tatastatparihAreNa, 1 yAvattRpti. 2 anAdareNa khAdakaH. 3 tataH 4 bhaiSajatrayeNa. 5 vazyatAm. 6 apabhyasya. 7 vatsa pra. // 20 // Jain Educatio n For Private & Personel Use Only ainelibrary.org Page #25 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 21 // Jain Educatio rogA yAntyasya tAnavam / na jAyate'dhikA pIDA, lagatya ca bheSajam // 57 // kevalaM sA yadA'bhyarNe, tadA pathyena tiSThati / apadhyamalpamaznAti jAyate tena yApyetA // 58 // yadA tu sA vidUrasthA, lAmpaTyAttatkadannakam / bhUri nirbheSajaM so'tti, tenAjIrNena pIDyate // 59 // itazca taddayA tena, dharmabodhakareNa sA / prAgevAzeSalokasya, pAlakatve niyojitA // 60 // sA'nantasattvasaGghAtavyApArakaraNodyatA / tanmUle kacidevA''ste, zeSakAlaM se mutkalaH // 61 // apadhyamakSaNA''saktaH, sa kenacidavAritaH / vikArairbAdhyate bhUyaste darAste ca meNDhakAH // 62 // kadAcitpIDito dRSTo, dharmabodhakareNa saH / so'vAdIt kimidaM ? bhadra !, sa cAzeSaM nyavedayat // 63 // iyaM hi taddayA nityaM, na matpArzve'vatiSThate / tadvaikalyAca me rogAH prabhavanti vizeSataH // 64 // tasmAnnAthAstathA yUyaM kurudhvaM yatnamuttamam / yathA pIDA na me dehe, svapnAnte'pyupajAyate // 65 // sa prAha vatsa ! te pIDA, jAyate'pathyasevanAt / iyaM tu taddayA vyagrA, karmAntaraniyogataH // 66 // yA vAraNaM vidhatte te, sadaivApadhyamaznataH / yadi syAttAdRzI kAcit kriyate paricArikA // 67 // kevalaM tvamanAtmajJaH, pathyasevAparAGmukhaH / kadannabhakSaNodyuktastasya kiM karavANi te ? // 68 // itarastvAhamA maivaM, nAthA ! vadata sAmpratam / naivAhaM yuSmadAdezaM, lakSyAmi kathaJcana / / 69 / / tadAkarNya manAg dhyAtvA, kSaNamAtramavocata / dharmabodhakarastasmai, hitAyodyatamAnasaH | // 70 // asti me vacanAyattA, sadbuddhirnAma dArikA / tAM te karomi nirvyayAM, vizeSaparicArikAm // 71 // sA hi saMnihitA nityaM, pathyApathyavivecikA / tubhyameva mayA dattA, mA kArSIzcittavaiklavam // 72 // kevalaM sA vizeSajJA, vaiparItyavidhAyinAm / anAdaravatAM puMsAM, nopakArAya varttate // 73 // yadi te'sti sukhAkAGkSA, duHkhebhyo yadi te bhayam / tataH sA vakti yatkiJcit karttuM yuktaM tadeve te / 1 guNaM vidadhAti 2 yApanA. pra. 3 kadanena. 4 roraH. 5 sadaiva pra. ational taddayAparicAraNI 363 - 381 // 21 // jainelibrary.org Page #26 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH CROSSHA // 22 // SUSISUSTUS // 74 // eSa eva mamAdezo, yattadAdezavarttanam / tasyai na rocate yastu, naiva mahyaM sa rocate // 75 // anekakAryayuktApi, tahayA kacidetya te / pratijAgaraNaM bhadra !, kariSyatyantarA'ntarA // 76 // kevalaM paramArthaste, kathyate hitakAmyayA / sadbuddhau satataM yatnaH, karttavyaH sukhamicchatA // 77 // ye mUDhAH samyagArAdhya, saprasAdAM na kurvate / enAM teSAM na rAjendro, nAhaM nAnyaH prasIdati // 78 // aprasAdahatA nityaM, jAyante duHkhabhAjanam / te yato'nyo na loke'pi, heturasti sukhapradaH // 79 // svAdhInA varttate yasmAhUrasthA madvidhAdayaH / taveyaM sukhahetutve, tasmAdArAdbhumarhasi / / 80 // evaM bhavatu tenokte, kRtA sA paricArikA / tataHprabhRti nizcinto, dharmabodhakaro'bhavat // 81 // yAvadAste dinAnyeSA, katicittasya pArzvagA / tAvadyattatra saMpannaM, tadidAnI nibodhata // 82 // atilaulyena yaH pUrva, khAdannapi na tRpyati / kadannaM bhUri naivAtti, tasya cintApi tadgatA // 83 // pUrvAbhyAsAt kacidbhuGkte, kevalaM tRptikAraNam / jAyate na ca tatsvAsthyaM, | vihanyAd gRddhyabhAvataH // 84 // yo'kArSIduparodhena, mahatA bheSajatrayam / svayaM tasya balAttasmina, abhilASo'bhivarddhate // 85 // ahite | gRddhyabhAvena, hite cAbhinivezataH / yattadA tasya saMpannaM, taccedamabhidhIyate // 86 // bAdhante naiva te rogAH, zarIraM jAtatAnavAH / yA'pi pIDA bhavet kApi, sA'pi zIghraM nivarttate // 87 // vijJAtazca sukhAsvAdo, naSTA bIbhatsarUpatA / gADhaM ca varttate toSaH, svasthatvAttasya cetasi // 88 // anyadA'tyantahRSTena, manasA rahasi sthitaH / sadbuddhyA sArddhamevaM sa, jalpati sma nirAkulaH // 89||-bhdre! kimidamAzcarya, zarIre mama vartate / etahuHkhAkaraM pUrva, yatsukhAkaratAM gatam ? // 90 // sA prAha jJAtametatte, samyakpathyaniSevaNAt / samastadoSamUle'sminnahite laulyavarjanAt // 91 // matsAnnidhyAcca te bhadra!, bhukhAnasya kadannakam / prAgabhyAsavazAccitte, lajjA'tyartha prajAyate // 92 / / 1 traye. 2 tacaitada. pA. taddayAparicAraNAtsvAsthya 382-403 // 22 // IRIOR Jain Educati onal For Private & Personel Use Only Thjainelibrary.org Page #27 -------------------------------------------------------------------------- ________________ upamitau lajjayA tasya sambhogo'kAryarUpaH prakAzate / tatazca gRhya (vya)yogena, kAmacAro nivarttate // 93 // tatastadruktamapyaGge, nAtyartha rogavarddhanam / / pIThabandhaH tenaiSA''hAdasaMvedyA, jAtA tava sukhAsikA // 94 // itarastvAha-yadyevaM, sarvathA'pi tyajAmyaham / adaH kadannaM me yena, jAyate sukha muttamam // 95 // sA vAha-yujyate kintu, samyagAlocya saMtyaja / mA bhUtte snehadoSeNa, prAgivA''kulatA punaH // 96 // yadi tyakte // 23 // punaste'tra, snehAbandho'nuvartate / tato'tyAgo varaH kasmAt ?, sneho'sminogavardhakaH // 97 // alpAlpamannato'pyetadbheSajatrayasevanAt / sAmprataM yApyatA te'sti, sA'pi cAtyantadurlabhA // 98 // sarvatyAgaM punaH kRtvA, yaH syAttadabhilASukaH / yApyatAmapi nApnoti, sa mahAmohadoSataH // 99 // tadetatsamyagAlocya, yadi cetasi bhAsate / tato'sya sarvathA tyAgo, yujyate kartumuttamaiH // 400 // sadbuddhestadvacaH zrutvA, manAga dolAyitaM manaH / tasya kiM karavANIti, nAsti samyag vinizcayaH // 1 // anyadA paribhujyoccairmahAkalyANakaM bahu / tat 18| kadannaM tatastena, prAzitaM lIlayA kila // 2 // tataH sadannatRptatvAt , sadbuddheH sannidhAnataH / tatazca tairguNaizcitte, tadAnI pratibhAsate 15 I // 3 // aho kuthitamatyartha, lajjanIyaM malAvilam / bIbhatsaM virasaM nindyaM, sarvadoSaughabhAjanam // 4 // idaM me bhojanaM mohastathA'pi na nivarttate / naitattyAgAhate manye, nirvyagraM sukhamApyate // 5 // yugmam / tyakte'pi pUrvalaulyena, kadAcinme smRtirbhavet / sadruddhyA sA'pi duHkhaughakAriNIti niveditam / / 6 // atyakte duHkhajaladhau, sarvadA stheyamajasA / tadatra kiM karomIti, pApo'haM sattvavarjitaH // 7 // athavA-kimetaiH kriyate mohAdAlajAlavicintanaiH / muJcAmi sarvathA'pIda, yadbhAvyaM tadbhaviSyati // 8 // yadvA kimatra yadbhAvyaM ?, na bhavatyeva me smRtiH / ko nAma rAjyamAsAdya, smarecaNDAlarUpatAm // 9 // evaM nizcitya tenoktA, sadbuddhiH kSAlayasva me / / M 1 yataH pra. 2.khai.pra. PASARELA CARS dramakasyazubhasaMkalpAH 404-422 // 23 // Jain Educatio n al For Private Personal Use Only Whainelibrary.org T Page #28 -------------------------------------------------------------------------- ________________ + 6 upamitau pIThabandhaH // 24 // bhadre ! bhAjanametattvaM, hitvA sarva kadannakam // 10 // tayoktaM-pRcchayatAM tAvaddharmabodhakarastvayA / kAle na vikriyAM yAti, samyagAlocya yat kRtam // 11 // tataH sahaiva saduddhyA, dharmabodhakarAntike / gatvA sarvo'pi vRttAntastena tasmai niveditaH // 12 // sAdhu sAdhu kRtaM bhadra!, dharmabodhakaro'bravIt / kevalaM nizcayaH kAryo, yena no yAsi hAsyatAm // 13 // so'vAdIt kimidaM nAthA!, bhUyo bhUyo vika-| dhyate / eSa me nizcayastasminna mano'pi pravarttate // 14 // tato'zeSajanaiH sArddha, paryAlocya vicakSaNaH / atyAjayatsa tatpAtraM, sajjalaiH paryazodhayat // 15 // mahAkalyANakasyoccaistat punaH paryapUrayat / pramodAtizayAttatra, dine vRddhimakArayat // 16 // dharmabodhakaro hRSTastaddayA pramadoddharA / sadbuddhirvarddhitAnandA, muditaM rAjamandiram // 17 // pravRttazca jane vAdo, yo'yaM rAjJA'valokitaH / dharmabodhakarasyeSTastaddayAparipAlitaH / / 18 // sadbuddhyA'dhiSThito nityamapathyatyAgakArakaH / bheSajatrayasevitvAdrogaudhairmuktakalpakaH // 19 // sa no niSpuNyakaH kintu, | mahAtmaipa sapuNyakaH / tatastadaiva saMjAtaM, nAmAsyeti sapuNyakaH // 20 // tribhirvizeSakam / kutaH puNyavihInAnAM, sAmagrI bhavatIdRzI? / janmadAriyabhAg naiva, cakravarttitvabhAjanam // 21 // sadbuddhistaddayAyogAttiSThati rAjamandire / tataH prabhRti yattasya, saMpannaM tannibodhata // 22 // apathyAbhAvato nAsti, pIDA dehe parisphuTA / kacitsUkSmA'lpakAlA ca, yadi syAtpUrvadoSajA // 23 // tataH svayaM gatAkADo, lokavyApArazUnyadhIH / vidhatte vimalAlokaM, netrayoraJjanaM sadA // 24 // tattvaprItikaraM toyaM, pibatyazrAntamAnasaH / mahAkalyANakaM mujhe, tatsadannamanAratam // 25 // tato balaM dhRtiH svAsthyaM, kAntirojaH prasannatA / buddhipATavamakSANAM, varddhate'sya pratikSaNam // 26 // nAdyApi samyagArogyaM, bahutvAdrogasantateH / jAyate kevalaM dehe, vizeSo dRzyate mahAn // 27 // yaH pretabhUtaH prAgAsIdgADhaM bIbhatsadarzanaH / 1 tiSThate pra. dramakanI rogatA 423-430 // 24 // Jain Education For Private Personel Use Only -- Page #29 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH satrayI dAnecchA 431-442 sa tAvadeSa saMpanno, mAnuSAkAradhArakaH // 28 // ye rorabhAve bhAvAH prAgabhyastAste na santatam / tucchatAklIbatAlaulyazokamohabhramAdayaH // 29 // trayopabhogAtte sarve, naSTaprAyatayA tadA / na bAdhakA manAga jAtAstenAsau sphItamAnasaH // 30 // anyadA'tyantahayAtmA, sadbuddhiM paripRcchati / bhadre! trayamidaM labdhaM, mayaitat kena karmaNA // 31 // tayoktaM tAta! labhyante, sarve'rthA dettapUrvakAH / iti vArtA jane tena, dattametat kacittvayA // 32 // tataH sa cintayatyevaM, vitIrNa yadi labhyate / idaM sakalakalyANakAraNaM bheSajatrayam // 33 // idAnI cArupAtrebhyaH, prayacchAmi vizeSataH / punarjanmAntare yena, saMpadyetedamakSayam // 34 // tasya cAyamaivaSTambho, rAjarAjAvalokitaH / dharmabodhakarasyeSTastaddayAparipUjitaH // 35 // zAghitaH sarvalokena, sadbuddhergADhavallabhaH / ahaM sapuNyakastena, loke varte kilottamaH // 36 // yugmam / tatazca-yadi mAM kazcidAgatya, prArthayiSyati mAnavaH / taddAsyAmIti manvAno, ditsurapyeSa tiSThati // 37 // atyantaM nirguNo'pyatra, mahadbhiH kRtagauravaH / nUnaM saMjAyate garvI, yathA'yaM dramakAdhamaH // 38 // tatra ye mandire lokAste sarve trybhojnaaH| tadvalAdeva nizcintAH, saMjAtAH paramezvarAH // 39 // praviSTamAtrA dRzyante, tAdRzA ye'pi niHsvakAH / te'nyebhya eva tad bhUri, labhante bheSajatrayam // 40 // tato na kazcittanmUle, tadarthamupatiSThate / sa dikSu nikSipaMzcakSuryAcamAnaM pratIkSate // 41 // sthitvA'pi kAlaM bhUyAMsamalabdhaprArthakastataH / sadbuddhiM punarapyeSa, tadartha paripRcchati // 42 // sA prAha-bhadra ! nirgatya, ghoSaNApUrvakaM tvayA / dIyatAM yadi gRhNIyuH, kecitsyAdatisundaram / / 43 // tato'sau ghoSayatyuccairmadIyaM bheSajatrayam / lokA! gRhIta gRhIta, gRhe tasminnaTATyate // 44 // tataH pUtkurvatastasmAd, | gRhIyuratitucchakAH / ye tatra tadvidhAH kecid, anyeSAM tu hRdi sthitam // 45 // aho prAga dRSTadAriyo, roro'yaM mattatAM gataH / rAja 1 sAmyatam pra. 2 pUrva dattAH. 3 vicAraH. 4 vidyante. pA. 5 vA vIpsAyAmityAtmane, 6 yAcakaM na labdhavAn, 7 tAnugRhe'sminnaTA. dAnodghoSaNAhAsyaM 443-448 // 25 // u. bha.3 For Private Personel Use Only Thainelibrary.org Page #30 -------------------------------------------------------------------------- ________________ upamitA pIThabandhaH // 26 // varNavazenAsmAna , pAhayatyAtmabheSajam // 46 // tataH keciddhasantyuccaiH, kecidutprAsayanti tam / anye parAGmukhIbhUya, tiSThanti vigatA-IIvicakSaNA draaH||47|| atha taM tAdRzaM vIkSya, dAnotsAhavibAdhakam / janavyApAramAgatya, sadbuddheH kathayatyasau // 48 // gRhanti dramakA bhadre!, na kathitAdA. gRhanti mahAjanAH / mamecchA yadi sarveSAmeteSAmupayujyate // 49 // paryAloce dRDhaM pavI, varttase vimalekSaNe! / tadatra heturvidyeta, pAhaNe nopAyAH |'sya mahAtmanAm // 50 // tadAkarNya mahAkArye, niyuktA'hamanena bhoH! / cintayantI mahAdhyAnaM, praviSTA sA vicakSaNA // 51 // atha 449-459 nizcitya garbhArtha, kAryasyetthamabhASata / eka evAtra hetuH syAd, grAhaNe sarvasaMzrayaH // 52 // rAjA'jire vidhAyedaM, kASThapAtryAM janAkule / vastutrayaM vizAlAyAM, tiSTha vizrabdhamAnasaH // 53 // svayameva grahISyanti, zUnyaM dRSTvA tadarthinaH / smaranto rorabhAvaM hi, tvatkarAtte na gRhRte // 54 // AdadyAt kazcideko'pi, yadi tat saguNo naraH / tena syAttArito manye, yata etadudAhRtam ||55/-"kishcijjnyaanmyN pAtraM, kiJcitpAtraM tapomayam / AgamiSyati tatpAtraM, yatpAtraM tArayiSyati // 56 // " tato'sau varddhitAnandastasyA vacanakauzalaiH / vidhatte tattathaiveti, tatredamabhidhIyate ||57||-pryuktN tAdRzenApi, ye gRhISyanti mAnavAH / te bhaviSyanti nIrogA, yat trayaM tatra kAraNam // 5 // anyaccayAvadartha nisRSTatvAd , grahaNe tadanugrahAt / anukampAparastatra, sarvastallAtumarhati // 59 // eSa tAvatsamAsena, dRSTAntaH prati kathopanayaH pAditaH / adhunopanayaM yUyaM, kathyamAnaM nibodhata // 6 // adRSTamUlaparyantaM, yantra kathitaM puram / so'yaM saMsAravistAro'dRSTapAraH 460-477 pratIyatAm // 61 // mahAmohahato'nantaduHkhAghrAto vipuNyakaH / pUrva madIyajIvo'yaM, sa rora iti gRhyatAm // 62 // bhikSAdhAratayA khyAtaM, yattasya ghaTakarparam / tadAyurguNadoSANAmAzrayastaddhi varttate // 63 // DimbhAH kutIrthikA prAhyA, vedanA kliSTacittatA / rogA rAgAdayo 1 upahAsavizeSAspadaM kurvanti. 2 ityevaMrUpA. 3 cedvadeti zeSaH, 4 bhavAn. 5 yAvanto'rthino'tra tadartha. Jain Educatiemational For Private & Personel Use Only Malww.jainelibrary.org Page #31 -------------------------------------------------------------------------- ________________ F upamitau pIThabandhaH // 27 // jJeyA, ajIrNa karmasaJcayaH // 64 // bhogAH putrakalatrAdyA, yacca saMsArakAraNam / tajjIvagRddhihetutvAt , kadannamabhidhIyate // 65 // ya-18 zvAsau susthito nAma, mahArAjaH prakAzitaH / jAnIta paramAtmAnaM, sarvajJaM taM jinezvaram // 66 // yacca tannanitAnanda, gaditaM rAjamandiram / anantabhUtisaMpannaM, tat jJeyaM jinazAsanam // 67 // svakarmavivaro nAma, yaH prokto dvArapAlakaH / AtmIyakarmavicchedo, yathArtho'sAvudAhRtaH // 68 // ye cAnye sUcitAstatra, dvArapAlAH pravezakAH / te mohAjJAnalobhAdyA, vijJeyAstattvacintakaiH // 69 // AcAryAstatra rAjAna, upAdhyAyAstu matriNaH / gItArthavRSabhA yoddhA, gaNacintAniyuktakAH // 70 // sAmAnyabhikSavaH sarve, vijJeyAstalavargikAH / AryAstu tatra sadgahe, prazAntAH sthavirAjanAH // 71 // bhaTaughAH zrAddhasaGghAtAstadrakSAbaddhamAnasAH / jJeyA vilAsinIsArthA, bhaktAstatpramadAgaNAH // 72 // zabdAdiviSayAnandavarNanaM punaratra yat / tadevaimartha saddharmAjjAyante te'pi sundarAH // 73 // dharmabodhakaro jJeyaH, sUriyoM | matprabodhakaH / taddayA tasya yA jAtA, mamopari mahAkRpA / / 74 // jJAnama janamuddiSTaM, samyaktvaM jalamucyate / cAritramatra vijJeyaM, paramAnnaM manISibhiH // 75 // sadbuddhiH zobhanA buddhiH, sanmArge yA pravartikA / kASThapAtrI traiyAghArA, vakSyamANA kathocyate // 76 // eSA |samAsatastAvat , kRtA sAmAnyayojanA / vizeSayojanA vyaktaM, gadyenodAhariSyate // 477 // tatreha tAvattattvaviduSAmeSa mArgo yaduta-'teSAM kalyANAbhinivezitayA niSprayojano vikalpo na cetasi vivarttate, atha kadAcibhAvi- viduSA sa| "tAvasthAyAM vivarteta tathApi te na nirnimittaM bhASante, atha kadAcidatattvajJajanAntargatatayA bhASeran tathApi na nirhetukaM ceSTante, yadi pu-| nmArgaH "naste niSkAraNaM ceSTeran tato'tattvajJajanasArthAdaviziSTatayA tattvavittA vizIryeta, tasmAttattvavediSvAtmano'ntarbhAvamabhilaSatA sakalakAlaM // 27 // 1 tva. pra. 2 tat sarvamiti jJApanAya. 3 trayAkArA pra. 4 kathazcid. ORCAMERACDala Jain Education Temona For Private & Personel Use Only elainelibrary.org Page #32 -------------------------------------------------------------------------- ________________ upamitI "sarveNa svavikalpajalpAcaraNAnAM sArthakatvaM yatnataH paricintanIyam , tadvedinAM ca purataH kIrtanIyam , te hi nirarthakeSvapyAtmavikalpajalpa-10 pIThabandhaH 18|"vyApAreSu sArthakatvabuddhiM kurvantamanukampayA vArayeyuriti" / ato mayA'pi svapravRtteH sArthakatvamAvedayatemAmupamitibhavaprapaJcAbhidhAnAM kathA mArabdhukAmena kathAnakaM dRSTAntadvAreNa 'niveditaM, tadetadyadyavadhAritaM bho bhavyAstato madanurodhena vihAya vikSepAntaraM asya daarttaantikmrth||28|| saMsRtaH namAkarNayata-tatra yattAvad 'adRSTamUlaparyantaM nAma nagaramanekajanAkulaM sadAsthAyukamAkhyAtaM so'yamanAdinidhano'vicchinnarUpo'nantajantu garakalpanA vAtapUritaH saMsAro draSTavyaH, tathAhi-"yujyate'sya nagarasya nagaratA kalpayituM, yato'tra dhavalagRhAyante devalokAdisthAnAni, haTTamArgA-" "yante parAparajanmapaddhatayaH, vividhapaNyAyante nAnAkArasukhaduHkhAni, tadanurUpamUlyAyante bahuvidhapuNyApuNyAni, vicitracitrojjvaladeva-" | "kulAyante sugatakaNabhakSAkSapAdakapilAdipraNItakumatAni paurvAparyaparyAlocanavikala mugdhajanacittAkSepakAritayA, saharSaprabalakalakalopetadurdA-" "ntabAlakalApAyante krodhAdayaH kaSAyAH sakalavivekimahAlokacittodvegahetutayA, tuGgaprAkArAyante mahAmoho'lacayatayA veSTakatayA ca,"| "mahAparikhAyate rAgadveSAtmikA tRSNA viSayajaladuSpUratayA'tigambhIratayA ca, vistIrNamahAsarAyante zabdAdayo viSayAH prabalajalakallo" "lAkulatayA viparyastajanazakunAdhAratayA ca, gambhIrAndhakUpAyante priyaviprayogAniSTasaMyogasvajanamaraNadhanaharaNAdayo bhAvAH trAsahetutayA" "adRSTamUlatayA ca, vizAlArAmakAnanAyante jantudehAH hRSIkamanazcaJcarIkanilayanakAraNatayA svakarmavividhaviTapikusumaphalabharapUritatayA" svasya drm"ceti"| yastu tatra nagare 'niSpuNyako nAma dramakaH kathitaH' so'tra saMsAranagare sarvajJazAsanaprApteH pUrva puNyarahitatayA yathArthAbhidhAno madI- kopamA yajIvo draSTavyaH, yathA'sau dramako mahodaraH tathA'yamapi jIvo viSayakadazanaduSpUratvAnmahodaraH, yathA'sau dramakaH pralInabandhuvargastathA'ya // 28 // 1 sUcitaM. 2 sUcitaM pra. 3 pakSe jaDAnAM kallolAH. CREASEX Jain Educati o nal For Private & Personel Use Only Page #33 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH mapi jIvo'nAdau bhavabhramaNe kevalo jAyate kevalo mriyate kevalazca svakarmapariNatiDhaukitaM sukhaduHkhamanubhavati ityato nAsya paramArthataH svasya dramakazcidvandhurasti, yathA'sau roro duSTabuddhistathA'yamapi jIvo'tiviparyasto, yato'nantaduHkhahetuna viSayAnAsAdya parituSyati, paramArthazatrUna kopamA kaSAyAn bandhUniva sevate, paramArthato'ndhatvamapi mithyAtvaM paTudRSTirUpatayA gRhNAti, narakapAtahetubhUtAmapyaviratiM pramodakAraNamAkalayati, anekAnarthasArthapravartakamapi pramAdakadambakamatyantasnigdhamitravRndamiva pazyati, dharmadhanahAritayA caraTakalpAnapi duSTamanovAkAyayogAn pu-| trAniva bahudhanArjanazIlAna manyate, nibiDabandhanopamAnamapi putrakalatradhanakanakAdInAhAdAtirekahetUna paryAlocayatIti, yathA'sau dramako 4 dAriyopahatastathA'yamapi jIvaH saddharmavarATikAmAtreNApi zUnyatvAddAridryAkrAntamUrtiH, yathA'sau roraH pauruSavikalastathA'yamapi jIvaH / svakarmahetUcchedavIryavikalatayA puruSakArarahito vijJeyaH, yathA'sau dramakaH kSutkSAmazarIrastathA'yamapi jIvaH sakalakAlaM viSayabubhukSA'nivRtteratyantakarSitazarIro jJAtavyaH, yathA'sau roro'nAthaH kathitastathA'yamapi jIvaH sarvajJarUpanAthApratipatteranAtho draSTavyaH, yathA'sau dramako bhUmizayanena gADhaM ghRSTapArzvatrikaH pratipAditastathA'yamapi jIvaH sadA'tirparuSapApabhUmiviloThanena nitarAM dalitasamastAGgopAGgo draSTavyaH, yathA'sau dramako dhUlidhUsarasarvAGgo darzitastathA'yamapi jIvo badhyamAnapApaparamANudhUlidhUsarasamastazarIro vijJeyaH, yathA'sau rorazvIrikA-12 jAlamAlito gaditastathA'yamapi jIvo mahAmohakalAlakSaNAmilaghucelapatAkAbhiH samantAtparikaritamUrtiratIva bIbhatsadarzano varttate, yathA'sau dramako nindyamAno dInazcAkhyAtastathA'yamapi jIvo'vAptavivekainindyate sadbhiH bhayazokAdikliSTakarmaparipUrNatayA cAtyantadIno vijJeyaH, yathA cAsau tatra nagare'navarataM gRhe gRhe bhikSAM paryaTatItyuktastathA'yamapi jIvaH saMsAranagare'parAparajanmalakSaNeSu uccAvaceSu geheSu viSaya- D // 29 // 1 mahAndhakArAndhatvamapi pra. 2 narakahetu. pra. 3 kalitaH pra. 4 sadA paruSa pra. 5 yathA'sau pra. 6 jIvo'tra pra. Jain Educa t ional D ainelibrary.org Page #34 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 30 // kadannAzApAzavazIkRto'navarataM bhramatIti, yatpunastasya bhikSAdhAraM ghaTakarparamAkhyAtaM tadasya jIvadramakasyAyuSkaM vijJeyaM, yatastadeva tadupabhogyasya viSayakadannAdezcAritramahAkalyANakAdezcAzrayo varttate, yatazca tadeva gRhItvA bhUyo bhUyo'smin saMsAranagare'yaM jIvaH paryaTatIti, ye tu tasya dramakasya durdAntaDimbhasaMghAtA yaSTimuSTimahAloSTaprahAraiH kSaNe kSaNe tADayantaH zarIraM jarjarayantIti niderzitAste'sya jIvasya kuvikalpAstatsaMpAdakAH kutarkapranyAstatpraNetAro vA kutIrthikA vijJeyAH, te hi yadA yadA'muM jIvaM varAkaM pazyanti tadA tadA kuhetuzatamudgara-18 ghAtapAtairasya tattvAbhimukhyarUpaM zarIraM jarjarayanti, tatazca tairjarjaritazarIro'yaM jIvo-"na jAnIte kAryAkAryavicAraM na lakSayati bhakSyAbha"kSyavizeSaM na kalayati peyApeyasvarUpaM nAvabudhyate heyopAdeyavibhAgaM nAvagacchati svaparayorguNadoSanimittamapIti, tato'sau kutarkazrAntacitta- jIvasya vi| "zcintayati-nAsti paraloko na vidyate kuzalAkuzalakarmaNAM phalaM na saMbhavati khalvayamAtmA nopapadyate sarvajJaH na ghaTate tadupadiSTo katyAgA "mokSamArga iti, tato'sAvatattvAbhiniviSTacitto hinasti prANino bhASate'lIkamAdatte paradhana ramate maithune paradAreSu vA gRhNAti pariprahaM na kuceSTA | "karoti cecchAparimANaM bhakSayati mAMsamAsvAdayati madyaM na gRhNAti sadupadezaM prakAzayati kumArga nindati vandanIyAn vandate'vandanIyAna li.1-16 "gacchati svaparayorguNadoSanimittamiti vadati parAvarNavAdamAcarati samastapAtakAnIti / tato banAti nibiDaM bhUrikarmajAlaM patatyeSa jIvo "narakeSu, tatra ca patitaH pacyate kumbhIpAkena vipATyate krakacapATanena Arohyate vanakaNTakAkulAsu zAlmalISu pAyyate sandaMzakairmukhaM "vivRtya kalakalAyamAnaM taptaM trapu bhakSyante nijamAMsAni bhRjyate'tyantasantaptabhrASTeSu tAryate pUyavasArudhirakledamUtrAzrakaluSAM vaitaraNI chidya-15 "te'sipatravaneSu svapApabharapreritaiH paramAdhArmikasurairiti, tathA samastapudgalarAzibhakSaNe'pi nopazAmyati bubhukSA niHzeSajaladhipAne'pi 1 anArataM pA. 2 darzitAH pra. 3 myorna vibhedaM. Jain Educa t ional For Private & Personel Use Only Corrjainelibrary.org Page #35 -------------------------------------------------------------------------- ________________ RSAR upamitau "nApagacchati tarSaH, abhibhUyate zItavedanayA kadarthyate tApAtirekeNa, tathodIrayanti ca tadanyanArakA nAnAkArANi duHkhAni, tatazcAyaM pIThabandhaH "jIvo gADhatApAnugato hA mAtA nAthAstrAyadhvaM trAyadhvamiti viklavamAkrozati, na cAsya tatra gAtratrAyakaH kazcidvidyate, kathazciduttIrNo'pi "narakAdvibAdhyate tiryakSu vartamAnaH, katham ? vAhyate bhAraM kuTyate lakuTAdibhiH chidyante'sya karNapucchAdayaH khAdyate kRmijAlaiH sahate bu||31|| "bhukSAM mriyate pipAsayA tudyate nAnAkArayAtanAbhiriti, tataH kathaJcidavAptamanuSyabhavo'pyeSa jIvaH pIDyata eva duHkhaiH, katham ?, taducyate -kezayantyanantarogatrAtAH jarjarayanti jarAvikArAH dodUyante durjanAH vihvalayantISTaviyogAH paridevayantyaniSTasaMprayogAH visaMsthulayanti "dhanaharaNAni Akulayanti svajanamaraNAni vihvalayanti nAnA'dhyasanAnIti, tathA kathaJcillabdhavibudhajanmApyeSa jIvo prasthata eva nAnAve"danAmiH, tathAhi-AjJApyate vivazaH zakrAdibhiH khidyate parotkarSadarzanena jIryate prAgabhavakRtapramAdasmaraNena dandahyate'svAdhInAmarasunda"rIprArthanena zalyate tannidAnacintanena nindyate maharddhikadevavRndena vilapatyAtmanazcyavanadarzanena Akrandati gADhaprAptAsannamRtyuH patati sama"stAzucinidAne garbhakalamala iti," evaM sthite yadgamakaM varNayatA'bhyadhAyi yaduta-'sarvAGgINamahAghAtatApAnugatacetanaH hA mAtasrAyatAmitthaM dainyavikrozaviklava' iti, tadasyApi jIvasya tulyameva draSTavyam , ta(ya)smAdasyAH sarvasyA mahAnarthaparamparAyAzcA(svA)tmagatAH kuvika lpAstatsampAdakAH kudarzanagranthAstatpraNetArazca kutIrthikAH kAraNamiti, yattUnmAdAdayastasya dramakasya rogA nirdiSTAste'sya jIvasya mahAmohAdayo 6 vijJeyAH, tatra moho mithyAtvaM tadunmAda iva varttate samastAkAryapravRttihetutayA, jvara iva rAgaH sarvAGgINamahAtApanimittatayA, zUlamiva dveSo gADhahRdayavedanAkAraNatayA, pAmeva kAmastIvaviSayAbhilASakaNDUkAritayA, galatkuSThamiva bhayazokAratisampAdyaM dainyaM janajugupsAhetutayA ci 1 tIvravedanAbhiH. 2 enaM pra. 3 vidhurayanti pra. 4 zarIrajarjarakAH. damakakuvi|lpopanayaH // 31 // lain Educati o nal For Private & Personel Use Only Page #36 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 32 // kArAdayaH zAbhicAriNaH, ete tu sAvadhaviparyAsavika ttodvegavidhAyitayA ca, netraroga ivAjJAnaM vivekadRSTivighAtanimittatayA, jalodaramiva pramAdaH sadanuSThAnotsAhyAtakatayeti / tatazcArya jIvodramakakuvimithyAtvAdibhiretairbhAvarogairvivalIkRto na kiJciJcetayate / tatazca yadetat sAmpratameva 'na jAnIte bhakSyAbhakSya'mityAdyanadhyavasAyarUpaM mahAtamaHlpopanaya: pratipAditaM ye ca 'nAsti paraloka' ityAdayo viparyAsavikalpAH pratipAditAste'sya dvayasyApyutpattau bAhyAH kutarkagranthAdayaH sahakArikAraNabhA venotpAdakAH, ete tu rAgadveSamohAdaya AntarA upAdAnakAraNabhAvena janakAH, tasmAtpUrvoktA sarvAnarthaparamparA paramArthato gADhatarametajjanyAkA'pi vijJeyA, kiJca-kuzAstrasaMskArAdayaH kAdAcitkA ete tu rAgAdayastadutpAdane sakalakAlabhAvinaH, anyacca-kudarzanazravaNAdayo bhavantolA'pi bhaveyurvA'narthaparamparAkAraNaM na veti vyabhicAriNaH, ete tu rAgAdayo bhavanto'vazyaMtayA mahAnarthagartapAtaM kurvantyeva, nAstyatra vyabhicAro, yatastairabhibhUto'yaM jIvaH pravizati mahAtamo'jJAnarUpaM vidhatte nAnAvidhaviparyAsavikalpAna anutiSThati kadanuSThAnazatAni saJcinoti gurutara-1 karmabhAraM, tatastatpariNatyA kvacijjAyate sureSu kvacidutpadyate mAnuSeSu kacidAsAdayati pazubhAvaM kvacitpatati mahAnarakeSu, tatazca tadeva prAkpratipAditasvarUpaM mahAduHkhasantAnamanavaratamaraghaTTaghaTIyananyAyenAnantazo'nubhavadvAreNa parAvarttayatIti / evaJca sthite yattadramakavarNane pratya-| pAdi yaduta--'zItoSNadaMzamazakakSutpipAsAdyupadravairbAdhya mAno mahAghoranarakopamavedana' iti, tatra jIvarore samargalataraM mantavyamiti, ata eva ca yaduktaM yadutAsau dramakaH-'kRpAspadaM satAM dRSTo, hAsyasthAnaM sa mAninAm / bAlAnAM krIDanAvAso, dRSTAntaH pApakarmaNAm // 128 // tatrApi jIve sakalaM yojanIyam , tathAhi-satatamasAtasaMtatijambAlagrasto'yaM jIvo dRzyamAno'tyantasAtmIbhUtaprazamasukharasAnAM | bhagavatAM satsAdhUnAM bhavatyeva kRpAsthAnaM, klizyamAneSu sakalakAlaM karuNAbhAnAbhAvitacittatvAtteSAM, tathA mAninAmiva vIrarasavazena tapa // 32 // 10patha pra. 2 varNake pra.3 saMnipAta pA. 4 karuNAbhAvita pA. Jain Education Ho a For Private & Personel Use Only IChanelibrary.org Page #37 -------------------------------------------------------------------------- ________________ upamitA pIThabandhaH zcaraNakaraNodyatamatInAM sarAgasaMyatAnAM bhavatyevAyaM jIvo hAsyasthAnaM, dharmAkhyapuruSArthasAdhanavikalasya kIdRzI khalvasya puruSateti teSAmanA- damakakuvidaradRSTeH, tathA bAlAnAM mithyAtvAdhmAtacetasAM tathAvidhalokAnAM kathaJcidavAptaviSayasukhalavAnAM bhavatyevAyaM pApiSThajIvaH krIDanAvAso, lpopanayaH dRzyante hi dhanagarvoddharacittaistathAvidhakarmakarAdayo nAnAprakAraM viDambyamAnAH, tathA pApakarmaNAM phalaprarUpaNAvasare bhavatye (vai)vaMvidho jIvo | dRSTAntaH, tathAhi-bhagavantaH pApakarmANi darzayanto bhavyajantUnAM saMvegajananArthamIdRzajIvAneva dRSTAntayantIti, yatpunaravAci yaduta| 'anye'pi bahavaH santi, rorAstatra mahApure / kevalaM tAdRzaH prAyo, nAsti nirbhAgyazekharaH // 129 // iti, tadetadAtmIyajIvasyAtyantavipa-14 rItacAritAmanubhavatA'bhihitaM mayA, yo'yaM madIyajIvo'dharitajAtyandhabhAvo'sya mahAmoho'pahastitanarakatApo'sya rAgaH upamAgocarAtIto. |'sya pareSu dveSaH apahasitavaizvAnaro'sya krodho laghUkRtamahAzailarAjo'sya mAno vinirjitabhujagavanitAgatirasya mAyA darzitasvayambhUramaNasAgaralaghubhAvo'sya lobhaH svapnapipAsAkAramasya viSayalAmpaTyaM bhagavaddharmaprApteH prAgAsIt , svasaMvedanasiddhametat / ahamevaM tarkayAmi-naivamulbaNadoSatA prAyo'nyajIvAnAM, yathA caitatsopapattikaM bhavati tathottaratra pratibodhAvasare vistareNAbhidhAsyAmaH / yattUktaM yathA'sau rorastatrAdRSTamUlaparyante nagare pratibhavanaM bhikSAmaTannevaM cintayati, yaduta-'amukasya devadattasya bandhumitrasya jinadattasya ca gRhe'haM snigdhAM mRSTAM bahrIM susaMskRtAM bhikSA lapsye, tAM cAhaM tUrNamAdAya yathA'nye dramakA na pazyanti tathaikAnte yAsyAmi, tatra kiyatImapi bhokSye, zeSAmanyadinArtha sthApayiSyAmi, te tu dramakAH kadAcitkutazcinnimittAnmAM labdhalAbhaM jJAsyanti, tatazcAgatya yAcamAnA mAmupadravayiSyanti, tatazca | mriyamANenApi mayA na dAtavyA sA tebhyaH, tataste bailAmoTikayA grahISyanti, tato'haM taiH saha yoddhaM prArapsye, tataste mA yaSTimuSTilo 1 kAryANi pra. 2 parItatA. pra. 3 mRvI pra, 4 balAtkAreNAmoTanaM yasyAM sA. Jain Educat onal For Private & Personel Use Only Car jainelibrary.org Page #38 -------------------------------------------------------------------------- ________________ upamitISTAdibhistADayiSyanti, tato'haM mahAmudramAdAya tAnekaikaM cUrNayiSyAmi, ka yAnti dRSTAste mayA pApAH ? ityevamalIkavikalpajAlamAlAkupIThabandhaH lIkRtamAnasaH kevalaM pratikSaNaM raudradhyAnamApUrayati, na punarasau varAkaH pratigRhamaTATyamAno'pi kizcidbhojanajAtamAsAdayati, pratyuta hRda yakhedamAtmano'nantaguNaM vidhatte, atha kathaJcidaivavazAtkadannalezamAtramApnoti tadA mahArAjyAbhiSekamivAsAdya hrssaatirekaajjgdpyaatmno'dh||34|| stAnmanyate tadetatsarvamatrApi jIve yojanIyam , tatrAsya saMsAre'harnizaM paryaTato ya ete zabdAdayo viSayA yaccaitadvandhuvargadhanakanakAdikaM yaccAnyadapi krIDAvikathAdikaM saMsArakAraNaM tadguddhihetutayA rAgAdibhAvarogakAraNatvAt karmasaJcayarUpamahA'jIrNanimittatvAcca kadannaM vi| jJeyaM, tatazcAyamapi mahAmohaprasto jIvazcintayati, yaduta-"pariNeSyAmyahamanalpayoSitaH tAzca rUpeNa parAjeSyanti tribhuvanaM saubhAgyenAbhi- saMsArijI"mukhayiSyanti makaradhvajaM vilAsaiH kSobhayiSyanti munihRdayAni kalAbhirupahasiSyanti bRhaspati vijJAnena rajayiSyanti atidurvidagdhaja"nacittAnIti, tAsAM cAhaM bhaviSyAmi sutarAM hRdayavallabhaH na sahiSyante tAH parapuruSagandhamapi na lavayiSyanti mama kadAcidAjJAM kari rathamAlA | "dhyanti me satataM cittAnandAtirekaM prasAdayiSyanti mAM darzitakRtrimakopavikAraM vidhAsyanti kAmotkocakaraNapaTUni cATuzatAni prakaTayi| "dhyantIGgitAkArairme hRdayasadbhAvaM hariSyanti nAnAvikArabibbokaimeM mAnasaM haniSyanti mAmanavarataM tAH paraspareya'yA sAbhilASaM kaTAkSavize-| "pairiti, tathA bhaviSyati me vinIto dakSaH zuciH suveSo'vasarajJo hRdayagrAhI mayyanuraktaH samastopacArakuzalaH zauyaudAryasampannaH sakala"kalAkauzalopetaH pratipattinipuNo'pahasitazakraparikaraH parikara iti, tathA bhaviSyanti me nijayazaHzubhrasudhAdhavalatayA svacittasannibhA "atyuccatayA ca himagirisaGkAzA vicitracitrojvalavitAnamAlopazobhitAH zAlabhajikAdyanekanayanAnandakArirUparacanAkalitA bahuvidha-18 "zAlAvizAlA nAnAprakAraprakoSThavinyAsA ativistIrNAnekAkArAsthAnamaNDapaparikaritAH samantAnmahAprAkAraparikSiptA aphsitvibudhaadhi-18|| 34 // 1 nAnAkAra. pra. Page #39 -------------------------------------------------------------------------- ________________ saMsArijI| vasya manorathamAlA upamitau *"pAvAsAH saptabhUmikAdayo bhUyAMsaH prAsAdAH, tathA kariSyanti me bhavane satataM prakAzaM marakatendranIlamahAnIlakarketanapadmarAgavanavaiDUryendu- pIThabandhaH "kAntasUryakAntacUDAmaNipuSparAgAdiratnarAzayaH, tathA virAjiSyante mama mandire samantAtpItodyotamAdarzayanto hATakakUTAH, tathA bhaviSyati |"mama sadane'nantatayA hiraNyadhAnyakupyAdikamanAsthAsthAnam , tathA nandayiSyanti me hRdayaM mukuTAGgadakuNDalapAlambAdayo bhUSaNavizeSAH, tathA // 35 // "janayiSyanti me cittarati cInAMzukapaTTAMzukadevAMzukaprabhRtayo vastravistArAH, tathA varddhayiSyanti me mAnasAnandaM maNikanakavicitrabhaktima"NDitarAjatakrIDAparvatakalitAni dIrghikAgujAlikAyanavApikAdyanekavidhajalAzayamanoharANi bakulapunnAganAgAzokacampakaprabhRtivividha"viTapijAtivistArANi paJcavarNagandhabandhurakusumabharAnamrazAkhAparyantAni kumudakokanadAdijalaruhacArUNi bhramadbhagamakArasAratAropagItAni "prAsAdasamIpavartIni lIlopavanAni, pramodayiSyanti mAM nirjitadinakarasyandanasaundaryA rathasaGghAtAH, harSayiSyanti mamA(mAma)pahastitasurA"dhipahastimAhAtmyAnAM varakariNAM koTayaH, toSayiSyanti mAmadharitavibudhapatiharirayA hayakoTikoTayaH, samullAsayiSyanti me manasi pramadA"tirekaM purato dhAvanto'nuraktA aparaparAkaraNapaTavaH parasparamavibhinnacetaso na cAtyantasaMhatAH saGkhyAtItAH padAtisaGghAtAH, rajayiSyanti "me pratidinaM praNatilAlasAni rAjavRndAni kirITamaNimarIcijAlaizcaraNAravindam , bhaviSyAmyahaM bhUribhUmimaNDalAdhipatiH, tatrayiSyanti me "samastakAryANi prajJA'vajJAtasuramatriNo'mAtyamahattamAH, tadidaM susaMskRtabhikSAlAbhecchAtulyaM vijJeyam / punazca cintayati-tato'hamatisamR"ddhatayA nizcintatayA ca paripUrNasamaprasAmagrIkaH kariSyAmi vidhinA kuTIprAvezikaM rasAyanaM, tatastadupayogAt saMpatsyate me valIpalitakhA| "lityavyaGgAdivikalaM jarAmaraNavikArarahitaM devakumArAdhikataradyutivitAnaM niHzeSaviSayopabhogabhAjanaM mahAprANaM zarIraM, tadidaM labdhabhikSasyai 1 upasita pA. 2 mahAmAtya. pra. KARATASAARI Jan Educatio n al For Private Personel Use Only Page #40 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 36 // Jain Education "kAntagamanamanorathasamamavagantavyam / bhUyazca manyate -- tato'hamati pramuditacetA gambhIraratisAgarAvagADhastena lalanAkalApena sArddhaM lalamAna: kha"lvevaM kariSye yaduta--kacidanavaratapravRttamadanarasaparavazo'nAratasuratavinodena sparzanendriyaM prINayiSye, kacidrasanendriyotsavadvAreNa svasthIkRtAze"SahRSIkavargAnmanojJarasAnAsvAdayidhye, vacidatisurabhi karpUrAnuviddha malayaja kazmIrajakuraGgamadAdivilepanadvAreNa ca paJcasugandhikatAmbUlAskhA"danavyAjena cAhaM ghrANendriyaM tarpayiSye, kacidanAratatADitamarujadhvani sanAthamamarasundarIvibhramalalanAlokasampAditamanekAkArakaraNAGgahAramano"haraM prekSaNakamIkSamANazcakSurindriyAnandaM vidhAstre, kacitkalakaNThatatprayoga vizAradajanaprayuktaM veNuvINAmRdaGgakAkalIgItAdisvanamAkarNayan zrotre"ndriyamAhlAdayiSye, kacitpunarakhilakalAkalApakauzalopetaiH samAnavayobhiH samarpita hRdayasarvasvaiH zauryaudAryavIryavaryairapahasitamakaradhvajasaundaryai"mitravargaiH sArddhaM nAnAvidhakrIDAvilAsa ramamANaH samayendriyagrAmamAhlAdAtirekamAskandayiSyAmIti / tadidamekAnte bhikSAbhakSaNAkAGkSAsaha"zamabaseyam / cintayati ca - tato mamaivaM niratizayasukhAnubhavadvAreNa tiSThato bhUyAMsaM kAlaM samutpatsyante surakumArAkAraghArakANi ripusu"ndarIhRdayadAhadAyakAni ca samAhlAditasamastabandhuvargapraNayijananAnAprakRtIni matpratibimbakasaMkAzAni sutazatAni, tato'haM sampUrNAzeSama"norathavistAraH pratyastamitapratyUhasamUho'nantakAlaM yatheSTaceSTayA vicariSyAmi, so'yaM bhUridinArthaM sthApanamanoratha iva varttate / yat puna"rAlocayati yaduta -- atha kadAcittaM tathAbhUtaM mAmakInaM saMpatprakarSa zeSanRpatayaH zroSyanti, tataste matsarAdhmAtacetasaH sarve'pi saMbhUya "madviSayeSUpalavaM vidhAsyanti, tato'haM teSAmupari caturaGgasenayA'vikSepeNa yAsyAmi tataste svabalAvalepavazena mayA saha saGgrAmaM kariSyanti, " tato bhaviSyati prabhUtakAliko mahAraNavimardaH, tataste parasparaM saMhatatayA bhUrisAdhanatayA ca manAg mAmAkramiSyanti tato'hamabhivarddhi1 prekSaNIyakaM pA0 2 janatA. pra. saMsArijIvisya manorathamAlA // 36 // ainelibrary.org Page #41 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 37 // u. bha. 4 Jain Educati "takrodhabandhatayA prAdurbhUtaprabalaraNotsAhastAnekaikaM sabalaM cUrNayiSye, nAsti samastAnAmapi pAtAle'pi praviSTAnAM mayA baddhAnAM mokSa ita " tadidaM roraraNakANDaviDvarasamAnamavaboddhavyam / bhUyazca bhAvayati - tato'hmavajitasamastapRthivIbhAvirAjavRndatvAllapsye cakravarttirAjyamahA"bhiSekam, tato nAsti vastu tatribhuvane yanme na sampatsyata iti," evameSa jIvo rAjaputrAdyavasthAyAM varttamAno bahuzo niSprayojanavikalpaparamparayA''tmAnamAkulayati, tatazca raudradhyAnamApUrayati, tato badhnAti niviDaM karma tataH patati mahAnarakeSu, na ceha tathA'pi vidyamAno'pi pUrvopArjitapuNyavikalaH svahRdayatApaM vimucyAparaM kathyanArthamAsAdayati, tadanenaitallakSaNIyaM- yadA khalveSa jIvo narapatisutAdyavasthAyAmativizAlacittatayA kilApakarNitatucchavastugocaramanoratho bRhadarthaprArthakatayA svabuddhyaiva mahAbhiprAyastadApi viditaprazamAmRtAsvAdana sukharasAnAM vijJAtaviSayadAruNavipAka viSabhAvAnAM siddhivadhUsambandhavaddhAdhyavasAyAnAM bhagavatAM satsAdhUnAM kSudradramakaprAyaH pratibhAsate, kiM punaH zeSAsvavasthAsthiti ? / tathAhi - " dvijAtivaNijakAbhIrAntyajAdibhAveSu varttamAno'yaM jIvo'dRSTatattvamArgoM va kastucchAbhiprAyatayA kvacidditrANAmapi "kSudragrAmANAM lAbhaM cakravarttitvaM manyate kacit kSetrakhaNDamAtraprabhutvamapi mahAmaNDalikatvamAkalayati kacijjArakulaTAmapyamarasundarIM kalpayati "kvacidezavirUpamapyAtmAnaM makaradhvajaM cintayati kvacinmAtaGgapATakAkAramapyAtmaparijanaM zakraparivAramiva pazyati kvacidraviNasya tricaturANAM "sahasrANAM zatAnAM viMzatInAM rUpakANAmapi lAbhaM koTIzvaratvamavagacchati kvacitpaJcaSANAmapi dhAnyadroNAnAmutpattiM dhanadavibhavatulyAM lakSa"yati kacitsvakuTumbabharaNamapi mahArAjyamavabudhyate kaciduSpUrodaradarIpUraNamapi mahotsavAkAraM jAnIte kacidbhikSAvAptimapi jIvitAvAptiM "nizcinoti, kacidanyaM zabdAdi viSayopabhoganiratamudvIkSya rAjAdikaM zakro'yaM devo'yaM vandyo'yaM puNyabhAgayaM mahAtmA'yaM puruSo yadi mamApyevaM 1 krodhAbandha pra.. tional arthakAmasaktAnAM ceSTAH saM kalpamAlAzca // 37 // w.jainelibrary.org Page #42 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH arthakAma| sakkAna ceSTAH saMkalpamAlAzca // 38 // sampadyantai viSayAstato'hamapyevaM vilasAmIti cintayanparitAmyati, tathAvidhAkUtaviDambitazca tadartha karoti bhUbhujAM sevAM paryupAste tAn "sarvadA darzayati vinayaM vadatyanukUlaM zokAkrAnto'pi hasati teSu hasatsu sajAtajAtakhaputraharSaprakarSo'pi roditi teSu rudassu nijazatrUnapi | "stauti tadabhimatIm svaparamasuhRdo'pi nindati tadviSo dhAvati purato rAtrindivaM maIyati khinnadeho'pi taJcaraNAn kSAlayatyazucisthAnAni vidhatte tadvacanAtsarvajaghanyakarmANi pravizati kRtAntavadanakuhara iva raNamukhe samarpayati karavAlAdighAtAnAmAtmahRdayaM mriyate dhanakAmo'pUrNakAma eva varAkaH, tathA prArabhate kRSI khidyate sarvamahorAtraM vAyati halaM anubhavatyaTavyAM pazubhAvaM vimaIyati nAnAprakArAn prANinaH "paritapyate vRSTyabhAvena bAdhyate bIjanAzena, tathA vidhatte vANijyaM bhASate'lIkaM muSNAti vizrabdhamugdhalokAn yAti dezAntareSu saheta zIta"vedanAM kSamate tApasantApaM titikSate bubhukSAM na gaNayati pipAsAM anubhavati trAsAyAsAdIni duHkhazatAni pravizati mahAraudrasamudre pralI. "yate yAnapAtrabhaGgena bhavati bhakSyaM jalacarANAM, tathA bhramati girikandarodareSu AskandatyasuravivarANi nibhAlayati rasakUpikAH bhakSyate "tadArakSarAkSasaiH, tathA'valambate mahAsAhasaM yAti rAtrau zmazAneSu vahati mRtakalevarANi vikrINAti mahAmAMsaM sAdhayati vikarAlavetAlaM "nipAtyate tena kupitena, tathA'bhyasyati khanyavAdaM nirIkSate nidhAnalakSaNAni tuSyati taddarzanena dadAti rAtrau tadbrahaNArtha bhUtabaliM dUyate "tadaGgArabhRtabhAjanavIkSaNena, tathA'nuzIlayati dhAtubAdaM samupacarati narendravRndaM gRhNAti tadupadezaM mIlayati mUlajAtAni samAharati dhAtu| "mRttikAH samupaDhaukayati pAradaM klizyate tasya jAraNacAraNamAraNakaraNena dhamate rAtrindivaM pUtkaroti pratikSaNaM hRSyati pItazvetakriyayole"zasiddhau khAdatyaharnizamAzAmodakAn vyayIkaroti tadartha zeSamapi dhanalavaM mAryate duHsAdhitakarmavibhrameNa, tathA viSayopabhogasampattaye dha"nArthameva cAyaM jIvaH kurute caurya ramate dyUtamArAdhayati yakSiNI parijapati matrAn gaNayati jyotiSIM prayuGkte nimitta Avarjayati loka // 38 // Jain Educat i onal For Private & Personel Use Only Www.jainelibrary.org Page #43 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 39 // "hRdayaM abhyasyati sakalaM kalAkalApaM kiM bahunA? tannAsti yanna karoti tanna vidyate yanna vadati tanna sambhavati yanna cintayati, na ca tathA-| KA arthakAma| "pyayamanavaratamitazcetazca tadartha baMbhramyamANaH prAgavihitapuNyazUnyaH samabhilaSitArthasya tilatuSatribhAgamAtramapi prApnoti, kevalaM svacittasa saktAnAM | "ntApAtaraudradhyAne gurutarakarmabhAraM tahAreNa durgatiM caatmno'bhivrddhytiiti"| yadi punaH kathaJcitpUrvavihitapuNyalavaH syAt tato'yaM jIva ceSTAH saM. stadudayena dhanasahasrAdikaM vA abhimatabhAryA vA svazarIrasaundarya vA vinItaparijanaM vA dhAnyasaJcayaM vA katicidrAmaprabhutvaM vA rAjyAdikaM kalpamAvA prApnuyAdapi, tatazca yathA'sau dramakaH 'kadannalezamAtralAbhAttuSTaH' tathA'yamapi jIvo mAdyati hRdaye madasannipAtagrastahRdayazca nAkarNayati lAzca | vijJAnAni na pazyati zeSalokaM na nAmayati grIvAM na bhASate praguNavacanaiH akANDa eva nimIlayati cakSuSI apamAnayati gurusaMhatimapi, |ato'yamevaMvidhatucchAbhiprAyahatasvarUpo jIvo jJAnAdiratnabharaparipUrNatayA paramezvarANAM bhagavatAM munipuGgavAnAM kSudradramakebhyo'pyadhamatamaH kathaM na pratibhAsate ?, yadA pazubhAve narakeSu vA vartate'yaM jIvastadA vizeSato dramakopamAmatileGghayati, yato vivekadhanAnAM maharSINAM ya ete | kila zakrAdayo devA maharddhayo mahAyutayo nirupacaritazabdAdiviSayopabhogabhAjanaM drAghIyaHsthitikAste'pi yadi samyagdarzanaratnavikalAH syustadA mahAdAridyabharAkrAntamUrtayo vidyullatAvilasitacaTulajIvitAzca pratibhAsante, kiM punaH zeSAH saMsArodaravivaravarttino jantava iti ? / yathA cAsau dramakaH avajJayA janairdattaM tatkadannaM bhujAnaH zakrAdapi zaGkate, yaduta-'ayaM mamaitaduddAlayiSyati', tathA'yamapi jIvo mahAmohopahataH "tadraviNakalatrAdikaM kathaJcittAvatA klezajAlenopArjitaM yadA'nubhavati tadA bibheti taskarebhyaH trasyati narapatibhyaH kampate "bhayena dAyAdebhyaH udvijate yAcakebhyaH, kiM bahunA'tra jalpitena ?, atyantaniHspRhamunipuGgavebhyo'pi zaGkate yadutaite mahatA vacanaracanATopena // 39 // 15. mArtadhyAnena, 2 nAsti pratyantare. 3 bhAtuSTa. pA. 4 na vijJapayati pra. 5tilate pra. Jain Education DIY Collainelibrary.org Page #44 -------------------------------------------------------------------------- ________________ arthakAma saktAna ceSTAH saMkalpamAlAzca upamitau "mAM pratArya nUnametad grahItumicchanti, tathAvidhagADhamU viSAbhibhUtacittazcintayatyevaM-hanta dhakSyate mamaitadraviNajAtaM citrabhAnunA plAvayi- pIThabandhaH "pyate vA salilapravAhena hariSyate vA caurAdibhiH ata: surakSitaM karomi, tato'sahAyaH zeSajanAvizrambhitayA rAtrAvutthAya khanatyatidUraM "bhUtalaM, nidhatte tattatra nibhRtasaJcAraH, punaH pUrayitvA garta kurute samaM bhUtalaM, vikirati tasyopari dhUlikacavarAdikaM, sampAdayati kilA- // 40 // | "lakSyaM svAkUtena, mA punarna jJAsyAmi svadezamiti vidhatte vividhAni cihnAni, prayojanAntareNa taddezena saJcarantamaparaM janaM muhurmuhurnibhA| "layati, kathazcittaddeze yAntIM tadRSTiM zaGkate-A jJAtametena, ato mUrchAdandahyamAnamAnaso na labhate rAtrau nidrA, punarutthAya tatpradezAtta"dutkhanati, nidhatte ca pradezAntare, nirIkSate punaH punardigantareSu sabhayaM nikSipazcakSuH, yaduta-mAM kazcidrakSyatIti, vyApArAntaramapi sa "kevalaM kAyena karoti cetastu tatpratibandhabandhanabaddhaM tataH sthAnAdanyatra padamapi na calatIti / atha kathaJcittathAvidhayatnazatairapi tena rakSya"mANamaparo lakSayet gRhNIyAca tato'sAvakANDavajrapAtanirdalitazarIra iva hA tAta! hA mAtarhA bhrAtariti viklavamArA(ra)TyamAnaH sakalavivekilokaM karuNAparItacittatA prApayati, atimUrchAvyAghrAghAtacetano mriyate vA, tadidaM dhanalavapratibaddhacetovRttInAM vilasitamupadarzitam / tathA gRhiNIpratibandhaprahagRhItavigrahaH api IrSyAzalyavitudyamAnamAnasaH khalveSa jIvastasyAH paravIkSaNarakSaNAkSaNikaH sanna niHsarati gehAt na "svapiti rajanyAM tyajati mAtApitarau zithilayati bandhuvargAna na dadAti paramasuhRdo'pi svagRhe DhokaM avadhIrayati dharmakAryANi na gaNa "yati lokavacanIyatAM, kevalaM tasyA eva mukhamanavaratamIkSamANastAmeva ca paramAtmamUrttimiva yogI nivRttAzeSavyApAro dhyAyannevAste, tasya maca yadeva sA kurute tatsundaraM yadeva sA bhASate tadevAnandakAri yatsA vicintayati tadeveGgitAkArairvijJAyAsau sampAdanAyAha manyate, eva 1vyAghAtacetanaH pra. // 40 // For Private Personel Use Only Page #45 -------------------------------------------------------------------------- ________________ ORG upamitI pIThabandhaH arthakAmasaktAnA ceSTAH saMkalpamAlAzca // 41 // "cAkalayati mohaviDambitena manasA yaduteyaM mamAnuraktA hitakAriNI, na cAnyedRzI saundayaudAryasaubhAgyAdiguNakalApakalitA jagati "vidyate, atha kadAcittAM mAteti bhaginIti devatetyapi manyamAnaH paro vIkSate, tato'sau mandaH mohAt krudhyatIva vihvalIbhavatIva mUrcchatIva "mriyata iva kiM karomIti na jAnIte, atha sA viyujyate mriyate vA tato'sAvapyAkrandati paridevate mriyate vA, atha sA kathaJcihuH- |"zIlatayA parapuruSacAriNI syAt parapuruSA vA balAttAM samAkramya gRhIyuH tato'sau mahAmohavihvalo yAvajIvaM hRdayadAhena jIryate prANairvA "viyujyate duHkhaasikaatirekenneti"| tadevamekaikavastuprativandhabaddhahRdayo'yaM jIvo duHkhaparamparAmAsAdayati, tathApi viparyastatayA tadrakSaNapravaNamanAH sarvathA zaGkate mamedamayaM hariSyatIti / yathA ca-tasya rorasya tena kadannenodarapUraM pUritasyApi na tRptiH saMpadyate, pratyuta pratikSaNaM sutarAM bubhukSA'bhivardhate' ityuktaM, tathA'syApi jIvasyAnena dhanaviSayakalatrAdinA kadannaprAyeNa pUryamANasyApi nAbhilASavicchedaH, kintarhi ?, gADhataramabhivarddhate tattarSaH / tathAhi-yadi kathaJcidraviNazataM sampadyate tataH sahasramabhivAJchati atha tadapi sajAyate tato lakSamAkAGkSati tatsampattAvapi koTImabhilapati tallAbhe rAjyaM prArthayati atha rAjA jAyate tatazcakravartitvaM mRgayate tatsambhave'pi vibudhatvamanvicchati atha devatvamapyAskandettataH zakratvamanveSayate athendratAmapi labhate tato'pyuttarottarakalpAdhipatitvapipAsAparyAsitacetaso nAstyevAsya jIvasya manorathaparipUrtiH, yathA hi gADhagrISme samantAddavadAhatApitazarIrasya pipAsAbhibhUtacetanasya mUrcchayA patitasya kasyacitpathikasya tatraiva svapnadarzane subahUnyapi prabala kallolamAlAkulAni mahAjalAzayakadambakAni pIyamAnAnyapi na tarSApakarSakaM manAgapi sampAdayanti tathA'syApi jIvasya dhanaviSayAdIni, tathAhi-anAdau saMsAre viparivarttamAnenAnantazaH prAptapUrvA devabhaveSu nirupacaritazabdAdyupabhogAH AsAditAnyanantAnyanardheyaratnakUTAni vilasitaM khaNDitarativibhramaiH saha vilAsinIsAthai H krIDitaM tribhuvanAtizAyinIbhirnAnAkrIDAbhiH,ra // 41 // Jain Education Intematosa For Private & Personel Use Only Page #46 -------------------------------------------------------------------------- ________________ upamitau M pIThabandhaH // 42 // Jain Educat tathA'pyayaM jIvo mahAbubhukSAkSAmodara iva zeSadinabhuktavRttAntaM na kiJcijjAnAti, kevalaM tadabhilASeNa zuSyatIti / yattUktaM- 'tatkadannaM tena dramakena laulyena bhuktaM jIryati, jIryamANaM punarvAtavisUcikAM vidhAya taM roraM pIDayatIti' / tadevaM yojanIyam -- yadA rAgAdiparItacitto'yaM jIvo dhanaviSayakalatrAdikaM kadannakalpaM svIkaroti tadA'sya karmmasaJcayalakSaNamajIrNaM sampadyate, tatazca yadA tadudayadvAreNa jIyati tadA nArakatiryaGnarAmarabhavabhramaNalakSaNAM vAtavisUcikAM vidhAyainaM jIvaM nitarAM kadarthayati, yathA ca tatkadannaM tasya sarvarogANAM nidAnaM pUrvotpannarogANAM cAbhivRddhikAraNamatyarthamabhihitaM tathedamapi rAgagrastacittenAnena jIvenopabhujyamAnaM viSayAdikaM mahAmohAdilakSaNAnAM prAgupavarNitAnAM samastarogANAM bhaviSyatAM kAraNaM pUrvanirvarNitAnAM punarabhivRddhihetubhUtaM varttate, yathA ca sa rora:- 'tadeva kubhojanaM cAru manyate, susvAdubhojanAsvAdaM tu svapnAnte'pi varAko nopalabhata ityuktaM tathA'yamapi jIvo mahAmohagrastacetovRttitayA yadidamazeSadoSarAzidUSitamupavarNitasthityA viSayadhanAdikaM tadevAtisundaramAtmahitaM ca cetasi kalpayati, yatpunaH pAramArthikaM svAdhInaniratizayAnandasandohadAyakaM mahAkalyANabhUtasaccAritrarUpaM paramAnnaM, tadayaM varAko mahAmohanidrAtirohitasadvivekalocanayugalo na kadAcidAsAdayati, tathA hi-yadyayamanAdau bhavabhramaNe pUrvameva tat kvacidalapsyata tato'zeSaklezarAzicchedalakSaNamokSAvAptiH, neyantaM kAlaM yAvatsaMsAragahane paryaTidhyat, yatazcAyamadyApi baMbhramIti tato nAnena madIyajIvena saJcaraNarUpaM sadbhojanaM prAgavAptamiti nizcIyate / yatpunarabhyadhAyi yathA - ' taddRSTamUlaparyantaM nagaramuccAvaceSu geheSu trikacatuSkacatvarAdiSu nAnArUpAsu ca rathyAsu paryaTato'navaratamazrAntacetasA'nena roreNAnantazaH parAvarttitamiti' tadapi sarvamatra samAnaM vijJeyaM, yato'munApi jIvenAnAditayA kAlasya bhramatA''nantapudgalaparAvarttAH paryantaM nItAH / yathA 1 pUrvanirvarttitAnAM pra. 2 locanAtkadAcidA pra0 ational arthakAmavikArAH // 42 // Page #47 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 43 // Jain Education ca tasya - ' bhramato dramakasya tatra nagare na jJAyate kiyAn kAlo laGghita ityuktaM' tathA jIvabhava bhramaNakAlakalanamapi na pratItigocaracA - ritAmanubhavati, nirAditayA tatparicchedasya karttumazakteriti tadevamaMtra saMsAranagarodare "madIyajIvaroro'yaM kuvikalpakutarkakutIrthikalakSaNairdu"rdAntaDimbhasaMghAtaistattvAbhimukhyarUpe zarIre viparyAsasaMpAdanalakSaNayA tADanayA pratikSaNaM tADyamAno mahAmohAdi rogavrAtaprastazarIrastadvazena "narakAdiyAtanAsthAneSu mahAvedanodayadalitasvarUpo'ta eva vivekavimalIbhUtacetasAM kRpAsthAnaM paurvAparyaparyAlocanavikalAntaHkaraNatayA tattvA"vabodhaviprakRSTo'ta eva prAyaH sarvajIvebhyo jaghanyatamo'ta eva dhanaviSayAdirUpakadannadurAzApAzavazIkRtaH kathaJcittallezalAbhatuSTo'pi tenA"tRptacetAstadupArjanavarddhanasaMrakSaNapratibaddhAntaHkaraNastaGkAreNa ca gRhItaniviDagurutarASTraprakArakarmabhArarUpAniSThitApathyapAtheyastadupabhogadvAreNa "vivarddhamAnarAgAdirogagaNapIDitastathApi viparyastacittatayA tadevAnavarataM bhuJjAno'prAptasaJccAritrarUpaparamAnnA''svAdo'raghaTTaghaTIyantranyAyenA"nantapudgalaparAvarttAnsamastayonisthAnAskandanadvAreNa paryaTita iti" / adhunA punarasya yatsampannaM tadabhidhIyate / iha ca -- trikAlaviSayatayA'sya vyatikarasya vivakSayA samastakAlAbhidhAyibhirapi pratyayairatra sarvatrApi kathAprabandhe nirdezaH saGgato draSTavyaH, yato vivakSayA kArakavatkAlo'pi vastusthityaikasvarUpe'pi vastuni nAnArUpaH prayukto dRSTo'bhISTazca zabdavidAM, yathA yo'yaM mArgo gantavyaH A pATaliputrAt tatra kUpo'bhUdbhavacca babhUva bhaviSyati bhaviteti vA ete sarve'pi kAlanirdezA ekasminnapi kUpAkhye vastuni vivakSAvazena sAdhavo bhavantItyalamaprastutavistareNeti / taMtra yo'sau tatsvabhAvatayA 'samastabhUtasaMghAtAtyantavatsalahRdayaH prakhyAtakIrttistasminnagare susthitAbhidhAno mahAnarendro darzitaH, sa iha paramAtmA jinezvaro bhagavAn sarvajJo vijJeyaH / sa eva hi pralInAzeSakkezarAzitayA'nantajJAnadarzanavIryatayA nirupacaritasvAdhInaniratiza1 dayAdabhiliptarUpo pra0 anAdi bhavaH jinezvarasya susthita nRpatA // 43 // ainelibrary.org Page #48 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 44 // zrutAnAM pamA yAnantAnandasandohasvarUpatayA ca paramArthena susthito bhavitumarhati, na zeSA avidyAdiklezarAzivazavartinaH, atiduHsthitatvAtteSAm , sa eva ca bhagavAn samastabhUtasaMghAtasyApi sUkSmarakSaNopadezadAyitayA'kSepeNa mokSaprApaNapravaNapravacanArthapraNetRtayA ca svabhAvenaivAtivatsalahRdayaH, sa| eva ca prakhyAtakIrtiH niHzeSAmaranaravisaranAyakaiH puruhUtacakravartyAdibhiH, yataH sa eva prazastamanovAkkAyavyAparaparAyaNairanavaratamabhiSTrayate, ata eva cAsAvevAvikalaM mahArAjazabdamudvoDhumarhati, yathA ca sa roraH- paryaTastasya mandiradvAraM kathaJcitprAptaH, tatra ca svakarmavivaro nAma dvArapAlastiSThati, tena ca kRpAlutayA tatra rAjabhavane pravezita ityuktaM' tadevamiha yojanIyam-tatra yadA'sya jIvasyAnAdimatA yathApravRttasaMjJena karaNena kathaJcid gharSaNaghUrNananyAyenAyuSkavarjitAnAM saptAnAM karmaprakRtInAM sthiteH samastA api sAgaropamakoTIkoTayaH paryantavartinImekAM sAgaropamakoTIkoTiM vihAya kSayamupagatA bhavanti, tasyA api kiyanmAtraM kSINaM, tadA'yaM jIvastasyAtmanRpateH sambandhi yadetadAcArAdidRSTivAdaparyantaM dvAdazAGgaM paramAgamarUpaM tadAdhArabhUtacaturvarNazrIzramaNasaGghalakSaNaM vA mandiraM tasya dvAri prApto'bhidhIyate, tatra ca pravezanapravaNaH-svasya-AtmIyasya karmaNo vivaro-vicchedaH svakarmavivaraH sa eva yathArthAbhidhAno dvArapAlo bhavitumarhati, anye'pi rAgadveSamohAdayastatra dvArapAlA vidyante, kevalaM te'sya jIvasya pratibandhakA na punastatra pravezakAH, tathAhi-anantavArAH prAptaH prApto'yaM jIvastai-- nirAkriyate, yadyapi kvacidavasare tatra te'pi pravezayantyenaM tathApi taiH pravezito na paramArthataH pravezito bhavati, rAgadveSamohAdyAkulitacittA yadyapi yatizrAvakAdicihnAH kvacidbhavanti tathApi te sarvajJazAsanabhavanAd bahirbhUtA draSTavyA ityuktaM bhavati, tatazcAyaM jIvastena svakarmavivaradvArapAlena tAvatI bhuvaM prApto pranthibhedadvAreNa sarvajJazAsanamandire pravezita iti yuktmbhidhiiyte| yathA ca tena kathAnakoktena 'tadrAjabhavanamadRSTapUrvamanantavibhUtisaMpannaM rAjAmAtyamahAyodhaniyuktakatalavargikairadhiSThitaM sthavirAjanasanAthaM subhaTasaMghAtAkIrNa vilasadvilAsinIsAtha nirupacari // 44 // Jain Education a l For Private & Personel Use Only mr.jainelibrary.org Page #49 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 45 // Jain Educatie tazabdAdiviSayopabhogavimardasundaraM satatotsavaM dRSTaM tathA'nenApi jIvena vajravaddurbhedo'bhinna pUrvazca saMsAre yaH liSTakarmagranthistadbhadvAreNa svakarmavivarapravezitenedaM sarvajJazAsanamandiraM tathAbhUtavizeSaNameva sakalamavalokyate, tathAhi - " dRzyante'tra maunIndre pravacane'pAstAjJAnatamaH paTalaprasarA "vividharatnanikarAkAradhArakA vilasadmalAlokaprakAzitabhuvanabhavanodarA jJAnavizeSAH, tathA virAjante'tra bhAgavate pravacane sampAditamunipuGga"vazarIrazobhatayA manoharamaNikhacitavibhUSaNavizadAkAratAM dadhAnAH khalvAmazaSadhyAdayo nAnarddhivizeSAH, tathA kurvanti sujanahRdayAkSepamatra "jinamate 'tisundaratayA vicitravastravistArAkArabahuvidhatapovizeSAH, tathA janayanti cittAhAdAtirekamatra pAramezvare mate lolojjvalAMzuko"llocAvalambimauktikAvacUlarUpatAmAbibhrANA racanAsaundaryayogitayA caraNakaraNarUpA mUlottaraguNAH, tathAvidhe'tra jainendradarzane varttamAnAnAM "dhanyAnAM vaktrasauSTavagandhotkarSacittAnandAtirekamudAratAmbUlasannibhaM satyavacanaM, tathA vyApnuvanti svasaurabhotkarSeNa dikakravAlamatra bhAgavate mate "munimadhukaranikarapramodahetutayA vicitrabhaktivinyAsaprathitatayA manohArikusumapracayAkAradhArakANyaSTAdazazIlAGgasahasrANi tathA nirvApayati "mithyAtvakaSAyasantApAnugatAni bhavya sattvazarIrANi gozIrSacandanAdivilepanasandohadezyatAM dadhAnamatra pAramezvaradarzane samyagdarzanaM, yatazcAtra "sarvajJopajJe sajjJAnadarzanacAritrapradhAne pravacane varttante ye jIvAstairmahAbhAgadheyaiH sthagito narakAndhakUpaH bhagnastiryaggaticArakAvAsaH nirda"litAni kumAnuSatvaduHkhAni vimarditAH kudevatvamAnasasantApAH pralayaM nIto mithyAtvavetAlaH niSpandIkRtA rAgAdizatravaH jaritaprAyaM "karmanicayAjIrNam apakarNitA jarAvikArAH apahastitaM mRtyubhayaM karatalavarttIni saMpAditAni svargApavargasukhAni, athavA'vadhIritAni tairbha"gavanmatasthairjIvaiH sAMsArikasukhAni gRhIto heyabuddhyA samasto'pi bhavaprapaJcaH kRtaM mokSaikatAnamantaHkaraNam, na ca teSAM paramapadaprAptiM prati "vyabhicArAzaGkA, 'na hyupAya upeyavyabhicArI," upAyazcApratihatazaktikaH paramapadaprApteH sajjJAnadarzanacAritrAtmako mArgaH, sa ca prApto'smA zAsanasya rAjamandi ratA zAsanaprAtiphalaM // 45 // Page #50 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 46 // bhiriti / sakhAte ca tallAbhe teSAmiti nizcitA buddhiH nAstyataH paraM prAptavyam, ityAkalayya vihitaM pratipUrNamanorathaM cetaH, ata eva teSAM pAramezvaramatavartinAM jantUnAM nAstyeva zoko na vidyate dainyaM pralInamautsukyaM vyapagato rativikAraH jugupsanIyA jugupsA asambhavI cittodvegaH atidUravarttinI tRSNA samUlakASaMkaSitaH satrAsaH, kintarhi ?, teSAM manasi varttate dhIratA kRtAspadA gambhIratA atiprabalamaudArya niratizayo'vaSTambhaH svAbhAvikaprazamasukhAmRtAnavaratAsvAdanajanitacittotsavAnAM ca teSAM prabalarAgakalAvikalAnAmapi pravarddhate ratiprakarSaH vinihatamadagadAnAmapi vivarttate cetasi harSaH samavAsIcandanakalpAnAmapi na sambhavatyAnandavicchedaH, tatazca jainendrazAsanasthAyino bhavyasattvAH svAbhAvikaharSaprakarSAmoditahRdayatayA gAyanti pratikSaNaM paJcaprakArasvAdhyAyakaraNavyAjena nRtyantyAcAryAdidazavidhavaiyyAvRttyAnuSThAnadvAreNa valganti jinajanmAbhiSekasamavasaraNapUjanayAtrAdisampAdanavyApAraparatayA utkRSTisiMhanAdAdIni cittAnandakAryANi darzayanti parapravAdinirAkaraNacAturyamAbibhrANAH kacidavasare AnandamaIlasandohAn vAdayantyeva bhagavatAmavataraNajanmadIkSAjJAnanirvANalakSaNeSu paJcasu mahAkalyANakAleSu, tasmAdidaM maunIndra pravacanaM satatAnandaM pralInAzeSacittasantApaM, na cAnena jIvena kacidapIdaM prAptapUrva bhAvasAratayA, bhavabhramaNasadbhAvAdevedaM nizcIyate, bhAvasArametallAbhe hi prAgeva mokSaprAptiH saMpadyeta, tadanena yattadrAjabhavanasya kathAnakoktasya vizeSaNadvayamakAri yaduta-'adRSTapUrvamanantavibhUtisampanna miti, tadasyApi sarvajJazAsanamandirasya darzitam / sAmprataM yaduktaM 'rAjAmAtyamahAyodhaniyuktakatalavargikairadhiSThitamiti' tadasyApi vizeSaNaM nidarzyate--tatreha bhagavacchAsanamandire rAjAnaH sUrayo vijJeyAH, ta eva hi yato'ntarbalatA mahAtapastejasA pralayIbhUtarAgAdizatruvargA bahizca prazAntavyApAratayA jagadAnandahetavaH, ta eva ca guNaratnaparipUrNalokamadhye prabhutvayogitayA nirupacaritarAjazabdavAcyAH / tathA mazriNo'tropAdhyAyA draSTavyAH, yataste viditavItarAgAgamasAratayA sAkSAdbhUtasamastabhuvanavyA saskara sUryAdeH rAjaparivAropamA // 46 // Jain Education Altonal For Private Personel Use Only 1212ainelibrary.org Page #51 -------------------------------------------------------------------------- ________________ upamitau pIThavandhaH sUryAdeH rAjapari // 47 // pArAH prajJayA'vajJAtarAgAdivairikasaGghA rAhasyikaprantheSu kauzalazAlitayA samastanItizAstrajJA ityucyante, ta eva ca subuddhivibhavaparitulitabhuvanatayA avikalamamAtyazabdamudvahanto rAjante / tathA mahAyodhAH khalvatra gItArthavRSabhA dRzyAH, yataste sattvabhAvanAbhAvitacittatayA na kSubhyanti daivikAgrupasargeSu na bibhyati ghoraparISahebhyaH, kimbahunA ?, vaivasvatasaGkAzamapi paramupadravakAriNaM puro'bhivIkSya na trAsa-16 vAropamA mupagacchanti, ata eva te gacchakulagaNasaGghAnAM dravyakSetrakAlopapattimagnAnAM paraMparAMkaraNadvAreNa nistArakAriNa iti hetormahAyodhAH procyante / niyuktakAH punaratra gaNacintakA grAhyAH, ta eva yato bAlavRddhaglAnaprAghUrNakAdyanekAkArAsahiSNuparipAlyapuruSasamAkulAH kulagaNasavarUpAH purakoTIkoTIrgaccharUpAMzvAsayagrAmAkarAn gItArthatayotsargApavAdayoH sthAnaviniyoganipuNAH prAsukaiSaNIyabhaktapAnabhaiSajyopakaraNopAzrayasaMpAdanadvAreNa sakalakAlaM nirAkulAH pAlayituM kSamAH, ta eva cAviparItasthityA AcAryaniyogakAritayA niyuktakadhvaninA'bhidheyA bhavitumarhanti / talavargikAH punaratra jainendrazAsanabhavane sAmAnyabhikSavo jJAtavyAH, yataste dattAvadhAnAH saMpAdayantyAcAryAdezaM kurvantyupAdhyAyAjJAM vidadhati gItArthavRSabhavinayaM na laGghayanti gaNacintakaprayuktamaryAdAM niyojayanyAtmAnaM gacchakulagaNasaGghaprayojaneSu svajIvitavyavyayenApi nirvahanti teSAmeva gacchAdInAmazivAdyapAyavyatikareSu, ata eva te zUratAbhaktatAvinItatAsvabhAvAdalaM tlvrgikshbdvaacyaaH| yatazcedaM maunIndrazAsanabhavanamanujJAtaM sUrINAM cinyate sadupAdhyAya rakSyate gItArthavRSabhaiH paripuSTiM nIyate gaNacintakairvihitani|zcintasamastavyApAra sAmAnyasAdhubhiratastairadhiSThitamityucyate / sAmprataM yaduktaM-'sthavirAjanasanAthamiti' tadatrApi jinasaGghasadane yojanIyam, tatreha sthavirA janAH khalvAryAlokA mantabyAH, tathAhi-te tatra [rAjamandire] pramattapramadAlokanivAraNaparAyaNA nivRttaviSayA DI // 47 // 10lApatti pA. 2 paraparA. pA. 3 asaMkhyAta.pra. 4 jinendra0 pra. 5 sUriNA pra. Jain Educat i onal For Private Personel Use Only Page #52 -------------------------------------------------------------------------- ________________ upamitausaGgAzca vyAvarNitAH, etaccobhayamapi nirupacaritamAryAlokAnAmeva ghaTAmATIkate, yatasta eva dharmakAryeSu pramAdaparatabratayA sIdantaM zramaNo-3 sUryAdeH pIThabandhaH |pAsakalalanAlokamAtmIyaziSyikAvarga ca paropakArakaraNavyasanitayA bhagavadAgamAbhihitaM mahAnirjarAkAraNaM sAdharmikavAtsalyaM cAnupA rAjaparita layantaH smAraNavAraNacodanAdAnadvAreNa kApathaprasthitamanavarataM nivArayanti sanmArge cAvatArayanti, ta eva ca viditaviSayaviSaviSamavipA- vAropamA // 48 // katayA viSayebhyo nivRttacittAH santo ramante saMyame krIDanti tapovizeSavidhAnaH rajyante'nAratasvAdhyAyakaraNe na sevante pramAdavRndaM sasamAcaranti nirvicAramAcAryAdezamiti / yaccoktam-'subhaTasaMghAtAkIrNa tadrAjabhavanamiti' te'tra bhagavacchAsane subhaTasaMghAtAH zramaNopAsaka samUhA draSTavyAH, yatasta eva samastamapIdaM vyApnuvantyatipracuratayA, tathAhi-asaMkhyeyA vidyante deveSu saMkhyeyAH santi manujeSu bhUriprakArAH saGgItAste tiryakSu bahavaH santi narakeviti, ta eva ca zauyaudAryagAmbhIryayogitayA bhagavacchAsanapratyanIkAnAM mithyAtvAdhmAtasattva| rUpANAM yodhasaMghAtAnAmuccATanacAturya bibhrANA nirupacaritapravRttinimittaM subhaTazabdaM svIkurvate, yatazcaite "sadA dhyAyanti sarvajJamahArAja "samArAdhayanti sUrirAjavRndAni samAcarantyupAdhyAyAmAtyopadezaM pravartante gItArthavRSabhamahAyodhavacanena sarvadharmakAryeSu vitaranti vidhinA "sadAtmA'nugrahadhiyA niyuktasthAnIyebhyaH sAdhuvargopagrahaniratebhyo gaNacintakebhyo vastrapAtrabhaktapAnabheSajAsanasaMstArakavasatyAdikaM namasku"vanti vizuddhamanovAkAyaistalavargikakalpamadyadIkSitAdibhedabhinnaM sakalamapi sAmAnyasAdhujanaM vandante bhaktibharanirbharahRdayAH sthavirAjanasthA"nIyamAryAlokaM protsAhayanti samastadharmakAryeSu vilAsinIsArthasthAnIyaM zrAvikAjanaM anuzIlayanti sakalakAlaM jinajanmAbhiSekanandIzva"ravaradvIpajinayAtrAmartyalokaparvasnAtrAdilakSaNAni tatra jinazAsanasadane nityanaimittikAni, kiM bahunoktena ?, te hi bhAvataH sarvajJazAsanaM // 48 // 1 tapovidhAnavizeSaiH pra. nin Educat onal For Private Personel Use Only Nw.jainelibrary.org Page #53 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 49 // ARRORSCR vimucya nAnyatkiJcitpazyanti nAkarNayanti na jAnanti na zraddadhate na rocayanti nAnupAlayanti, kintarhi ?, tadeva sakalakalyANakAraNaM sUryAdeH "manyante" iti, ato'tibhaktatayA sarvajJamahArAjAdInAmabhipretA itikRtvA tasyaiva mandirasya madhyavAsino vinItamaharddhikamahAkuTumbikaka- rAjaparilpAste draSTavyAH, anyAdRzAM kutastatra bhavane vAsa iti / tathA yaduktaM vilasadvilAsinIsArtha tannapatigRhamiti tadatrApi maunIndradarzane vAropamA darzanIyaM, tatreha vilasadvilAsinIsArthAH samyagdarzanadharaNANuvratacaraNajinasAdhubhaktikaraNaparAyaNatayA vilAsavatyaH zrAvikAlokasaMghAtA vijJeyAH, yatazca tA api zramaNopAsikAH zramaNopAsakavat sarvajJamahArAjAdyArAdhanapravaNAntaHkaraNAH satyaMkurvanti sadA''jJAbhyAsaM vAsayanti dRDhataramAtmAnaM darzanena dhArayantyaNuvratAni gRhNanti guNavratAni abhyasyanti zikSApadAni samAcaranti tapovizeSAna ramante khAdhyA-IM yakaraNe vitaranti sAdhuvargAya svAnugrahakaramupagrahadAnaM hRSyanti gurupAdavandanena tuSyanti susAdhunamaskaraNena modante sAdhvIdharmakathAsu pa| zyanti svabandhuvargAdadhikataraM sAdharmikajanamudvijante sAdhammikavikaladezavAsena na prIyante'saMvibhaugitabhogena saMsArasAgarAduttIrNaprAya-| mAtmAnaM manyante bhagavaddharmA''sevaneneti, tasmAttA api tasya maunIndrapravacanamandirasya madhye pUjopakaraNAkArAsteSAmeva zramaNopAsakAnAM pratibaddhA mutkalA vA nivasanti, yAH punarevaMvidhA na syustA yadyapi kathaJcittanmadhyAdhyAsinyo dRzyeran tathA'pi paramArthato bahirbhUtA vira | zeyAH / bhAvagrAhyaM hIdaM bhAgavata'zAsanabhavanaM, nAtra bahizchoyayA praviSTaH paramArthataH praviSTo bhavatIti vijJeyaM / tathA-yathA 'tadrAjabhavanaM nirupacaritazabdAdiviSayopabhogavimardasundaraM' tathedamapi vijJeyaM, tathAhi-sarve'pi devendrAstAvadetanmadhyAtino varttante, ye cAnye'pi maha|rddhikAmarasaMghAtAste'pi prAyo na bhagavanmatabhavanAdahibhUtA bhavitumarhanti, tatazca tathAvidhavibudhAdhArabhUtasyAsya nirupacaritazabdAdiviSayo- // 49 // 1 saMvibhAgasaMbhogena pra02 dhyAsino pA. 3 draSTavyAH pra. 4 degvataM zA. pra. 5 bahiHstho yathA pra. 6 vAsino pra0 u.ma.5 For Private & Personel Use Only Alaw.jainelibrary.org Page #54 -------------------------------------------------------------------------- ________________ 6 2- upamitau pIThabandhaH // 50 // pabhogavimardasundaratA na durupapAdA, tadvarNanena caitallakSaNIyaM, yaduta-bhogAstAvatpuNyodayena saMpadyante, kintu tadeva puNyaM dvividhaM-puNyA- puNyAnunubandhi pApAnuvandhi ca, tatra ye puNyAnubandhipuNyodayasampAdyAH zabdAdyupabhogAsta eva susaMskRtamanoharapadhyAnnavatsundaravipAkatayA niru- bandhibhoga pacaritazabdAdibhogavAcyatAM pratipadyante, te hi bhujyamAnAH sphItataramAzayaM saMpAdayanti, tatazcodArAbhiprAyo'sau puruSo na teSu pratibandha hetu: | vidhatte, tatazcAsau tAn bhujAno'pi nirabhiSvaGgatayA prAgbaddhapApaparamANusaJcayaM zithilayati, punazcAbhinavaM zubhataravipAkaM puNyaprAgabhA ramAtmanyAdhatte, sa codayaprApto bhavavirAgasampAdanadvAreNa sukhaparamparayA tathottarakrameNa mokSakAraNatvaM pratipadyata iti hetoH sundaravipAkAste|'bhidhIyante, ye tu pApAnubandhipuNyodayajanitAH zabdAdi viSayAnubhavAste sadyoghAtiviSopadigdhamodakavadAruNapariNAmatayA tattvato bhogA eva nocyante, yataste marumarIcikAjalakallolA iva tadupabhogArtha dhAvataH puruSasya viphalazramasampAdanena gADhataraM tRSNAmabhivarddhayanti, na tu saMpa-18 dyante, kathazcitsamprAptA api te bhujyamAnAH kliSTamAzayaM janayanti, tatazca tucchAbhiprAyo'sau puruSo'ndhIbhUtabuddhisteSu nitarAM pratibandha vidhatte, tatastAna katipayadivasabhAvino bhujAnastatsampAdakaM prAgupanibaddhaM puNyalavaM vyavakalayati punazcodapragurutarapApabharamAtmanyAdhatte, tatazca tenodayaprAptenAnantaduHkhajalacarAkulaM saMsArasAgaramanantakAlaM sa jIvaH parAvarttate, tena te pApAnubandhipuNyasampAdyAH zabdAdayo / dAruNapariNAmA ityabhidhIyante, yeSAM tu saMsArodaravivaravartinAM jantusaMghAtAnAmavazyatayA ye zabdAdiviSayopabhogAH sundarapariNAmAste niyamato bhagavacchAsanamandirAduktanyAyena na bahirbhUtA vartante, tasmAdanyairapi prekSApUrvakAribhirakSepeNa mokSaprApake'tra bhagavanmandire bhaavtH| stheyaM, atra sthitAnAmanuSaGgata eva te'pi sundaratarA bhogAdayaH saMpadyante, na teSAmapi sampAdako'nyo heturityuktaM bhavati, ata eva cedN|81||50|| 10vizeSasukhasAdhyA0 pra. Jain Educati o nal For Private & Personel Use Only H arjainelibrary.org Page #55 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 51 // Jain Education In 1 paramezvaradarzanasadnamapratipAtisukhaparamparAkAraNatayA satatotsavamabhidhIyate / tadevaM yathA yAvadvizeSaNakalApayuktaM tadrAjamandiraM tena kathAnakoktenAvalokitaM tathA tAvadvizeSaNakalA popetamevAnenApi jIvenedaM sarvajJazAsanasadanamavalokitamiti sthitam / yathA ca sa kathAnakoktaH / 'satatAnandaM tadrAjabhavanamupalabhya kimetaditi vismitazcintayati, na cAsau sonmAdatayA tadvizeSaguNAMstattvato jAnAtItyuktam' tathA'yamapi jIvaH sarvajJazAsanaM saJjAtakarmavivaraH kathaJcidupalabhya kimetaditi jijJAsate, na cAyaM mithyAtvAMzairunmAdakalpairanuvarttamAnaistasyAmavisthAyAmasya jinamatasya ye vizeSaguNAstAMstattvato jAnIte / yathA ca tasya kathAnakoktasya 'tAtparyavazena labdhacetasaH sato hRdayAkRtaiH | parisphuritaM yaduta -- yadetadrAjamandiraM sakalAzcaryadhAmAsya svakarmavivaradvArapAlasya prasAdena mayA'dhunA dRzyate lagnaM, nUnametanna mayA kadAciddRSTaM pUrvaM prApto'hamasya dvAradeze bahuzaH pUrva, kevalaM mama mandabhAgyatayA ye'nye dvArapAlAH pApaprakRtayastatrAbhUvaMstairahaM prAptaH prAptaH kadarthayitvA nirdhATita iti tadetatsarvaM jIve'pi samAnaM, tathAhi -- bhavyasya pratyAsannabhaviSyadbhadrasya kathaJcidupalabhya sarvajJazAsanamaviditataguNavizeSasyApi mArgAnusAritayA bhavatyevaMvidho'bhiprAyaH, yaduta -- atyadbhutamidamarhaddarzanaM, yato'tra tiSThanti ye lokAste sarve'pi suhRda iva bAndhavA ivaikaprayojanA iva samarpitahRdayA ivaikAtmakA iva parasparaM varttante, tathA'mRtatRptA iva nirudvegA iva nirautsukyA iva sotsAhA iva paripUrNamanorathA iva samastajantusaMghAtahitodyatacetasazca sakalakAlaM dRzyante, tasmAtsundaramidamadya mayA vijJAtaM, na pUrva, vimarzAbhAvAt, anyazcAyaM jIvo'nantavArA pranthipradezaM yAvatprApto na cAnena tadbhedadvAreNa kacidapi sarvajJazAsanamavalokitaM, yato rAgadveSamohAdibhiH krUradvArapAlakalpairbhUyo bhUyo nirasta iti etAvatAM'zenedamupadarzitaM, na punastasyAmavasthAyAmamuM vibhAgamadyApyayaM jIvo jAnIte 1 mapi pra0 jinasadanadarzanapramodaH // 51 // ainelibrary.org Page #56 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH sadvicArazreNiH // 52 // cintayati vA / yathA ca tasya kathAnakoktasya paryAlocanaparAyaNavRtteH sataH punaridaM parisphuritaM, yaduta-yena mayA pUrvamidaM nayanAnandakAri rAjasadanaM na dRSTaM, na cAsya darzanArtha kazcidupAyaH prAgvihitaH so'haM satyaM niSpuNyaka eva, kIdRzaM rAjamandiramiti jijJAsAmAtramapi mamAdhamasya kadAcidapi pUrva nAsIt , yena cAnena mahAtmanA svakarmavivaradvArapAlena kRpAparItacetasA bhAgyakalAvikalasyApi mamedaM darzitaM so'yaM me paramabandhubhUto varttate, ete ca dhanyatamA janA ye'tra rAjamandire sadA niHzeSadvandvarahitAH pramuditacetaso'vatiTante' tadetadapi samastamatra jIve yojanIyaM, tathAhi-zubhadhyAnavizudhyamAnAdhyavasAyasyApi jIvasya vivarttate cetasIdaM sarva sarvajJadarza-4 nagocaraM kacidavasare samavasaraNadarzanena vA jinasnAtravilokanena vA vItarAgabimbanirIkSaNena vA zAntatapasvijanasAkSAtkaraNena vA suzrAvakasaGgatena vA tadanuSThAnapratibhAsena vA drAvitamithyAtvatayA mRdUbhUtabhAvasya, tathAhi-upapadyate tadA tadvicAreNAsya prItiH zocati prAgavicArakamAtmAnaM gRhNAti mArgopadezakaM bandhubuddhyA bahu manyate saddharmaniratacittAMzcAnyalokAn sadbhAvanayeti, tadiyatA prapaJcena laghukarmaNaH sanmArgAbhyarNavartino'bhinnakarmagrantherbhinnakarmagranthervA puraskRtasamyagdarzanasya kiyantamapi kAlaM bhadrakabhAve vartamAnasyAsya jIvasya yo vyatikaro bhavati sa vyAvarNitaH / tadanantaramidAnIM sakalakalyANAkSepakAraNabhUtAM paramezvarAvalokanAM prApnuvato'sya yaH pra(tsyAyaM) paidyate, tatra yo'sau kathAnakokto roro 'labdhacetano yAvaditthaM viprakIrNa cintayati tAvad vRttAntAntaramaparaM mahArAjAvalokanalakSaNamApatitaM' tathehApi yadA'yaM jIvaH sajAtasvakarmalAghavatayA sanmArgAbhimukho bhadrakabhAve varttate tadA'sya yogyatayA paramAtmAvalokanalakSaNo'yamaparo vRttAntaH saMpaidyate / tatra 'yo'sau sundare prAsAdazikhare saptame bhUmikAtale niviSTamUrttiradhastAdvarttamAnaM tadadRSTamUlaparyantaM nagaraM samastaM samastavyApAra 1 anyadarzanamArgAdezakaM vacakavu. 2 saMpa* pra. 3 saMpatsyate pra. // 52 // Jan Education a l For Private Personel Use Only Jainelibrary.org Page #57 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 53 // Jain Educatio kalApopetaM sakalakAlaM samantAnnirIkSamANastasmAdbahirapi sarvatrApratihatadarzanazaktiH satatAnando lIlayA lalamAno mahAnarendro darzitaH' sa iha niSkalAvasthAyAM varttamAnaH paramAtmA bhagavAn sarvajJo vijJeyaH, sa eva yato martyalokApekSayA uparyuparisthAyinyo bhUmikAkalpAH saptarajjavaH tadAtmako yo lokaprAsAdastacchikhare varttate, sa eva hi paramezvaro yugapadamuM samastasaMsAravistAraM vicitranagarakhyApArAkAramalokAkAzaM ca tadbahirbhAgakalpaM kevalAlokena karatalagatAmalakanyAyenAvalokayati, sa eva cAnantavIryasukhaparipUrNatayA satatAnando lIlayA lalate, nAparo, bhavagarttamadhyapatitajantulIlAlalanasya paramArthato viDambanArUpatvAt / yathA ca sa kathAnakoktaH 'tena mahArAjena mahArogabharAkrAntatayA gADhabIbhatsadarzana itikRtvA karuNayA vizeSeNAvalokita ityuktam tadatraivaM draSTavyaM - yadA'yamAtmA nijabhavyatAdiparipAkavazAdetAvatIM koTimadhyArUDho bhavati tadA'sya bhavatyeva bhagavadanugrahaH, na tadvyatirekeNa yato mArgAnusAritA saMpadyate, tadanugraheNaiva bhavati bhAvato bhagavati bahumAno, nAnyathA, svakarmakSayopazamAdInAM zeSahetUnAmapradhAnatvAt, tato'yamAtmA tasyAmavasthAyAM varttamAno'mumarthamAkalayya bhagavatA vizeSeNAvalokita ityucyate, sa eva paramezvaro'cintyazaktiyuktatayA paramArthakaraNaikatAnatayA cAsya jIvasya mokSamArgapravRtteH paramo heturityuktaM bhavati, samastajagadanugrahapravaNaM hi bhagavato niSkalamapi rUpamiti paribhAvanIyaM, kevalaM tathApi tat jIvabhavyatAM karmakAlasvabhAvaniyatyAdikaM ca sahakArikAraNakalApamavekSya jagadanugrahe vyApriyate, tena na yaugapadyena samastaprANinAM saMsArottAra iti, AlocanIyametadAgamAnusAreNeti, tasmAdbhavatyeva bhAvikalyANasya bhadrakabhAve varttamAnasyAsya jIvasya bhagavadavalokanA / yathA ca 'tAM mahArAjadRSTiM tatra rore nipatantIM dharmabodhakarAbhidhAno mahAnasaniyukto nirIkSitavAnityuktaM' tathA paramezvarAvalokanAM majjIve bhavantIM dharmabodhakaraNazIlo 1 kSaNaM kurvANaH pra. 2 bhAvato pA. tional jinezvara sya nRpatA Atmani bhagavadanugrahaH // 53 // Xww.jainelibrary.org Page #58 -------------------------------------------------------------------------- ________________ POPL upamitau dharmabodhakara iti yathArthAbhidhAno manmArgopadezakaH sUriH sa nirIkSate sma, tathAhi-saddhyAnabalena vimalIbhUtAtmAnaH parahitaikanirata- sureH (haripIThabandhaH cittA bhagavanto ye yoginaH te pazyantyeva dezakAlavyavahitAnAmapi jantUnAM chadmasthAvasthAyAmapi vartamAnA dattopayogA bhagavadavalokanAyA bhadrasya)sa yogyatAM, purovartinAM punaH prANinAM bhagavadAgamaparikarmitamatayo'pi yogyatAM lakSayanti, tiSThantu viziSTajJAnA iti, ye ca mama sadupa- dRSTipAtaH // 54 // dezadAyino bhagavantaH sUrayaste viziSTajJAnA eva, yataH kAlavyavahitairanAgatameva tairjAtaH samasto'pi madIyavRttAntaH, svasaMvedanasaMsiddhame tadasmAkamiti / yatpunaH tena dharmabodhakaraNa sAkUtamAnasena satA tadanantaraM cintitaM yaduta-kimetadAzcarya mayA'dhunA dRzyate ?, yato'yaM 8 susthito mahAnarendro yasyopari vizeSeNa dRSTiM pAtayati sa puruSatribhuvanasyApi drAgeva prabhuH sajAyata iti suprasiddhametat , ayaM punaryos-15 dhunA'sya rAjJo dRSTagocaracAritAmanubhavannupalakSyate sa dramako dainyopahato rogagrastadeho'lakSmIbhAjanabhUto mohopahatAtmA'tibIbhatsadarzano jagadudvegahetustatkathaM samastadoSarAzerasya paramezvaradRSTipAtena sArddha sambandhaH?, paurvAparyeNa vicAryamANo na yujyate, na kadAcanApi dIrghatara daurgatyabhAjinAM geheSu anardheyaratnavRSTayo nipatitumutsahante, tatkathametaditi vismayAtirekAkulaM nazcetaH' tadidaM sarvamatrApi jIvaviSayaM saddha-5 sArmAcAryacetasi varttamAnaM yojanIyaM, tathAhi-yadA'yaM jIvo nitarAM gurukarmatayA prAgavasthAyAM samAcarati samastapAtakAni bhASate niH-15 zeSAsabhyAlIkavacanAni na mucyate'navarataM raudradhyAnena, sa eva cAkANDa eva kutazcinnimittAcchubhasamAcAra iva satyapriyaMvad iva prazAntacitta iva punarlakSyate, tadA bhavatyeva paurvAparyaparyAlocanacaturANAM vivekinAM manasi vitarko yaduta-na tAvatsundarA manovAkkAyapravRttiH saddharmasAdhikA bhagavadanugrahavyatirekeNa kasyacitsaMpadyate, ayaM cehabhava evAtikliSTamanovAkAyaprasaro'vadhArito'smAbhiH, tadidaM pUrvApara // 54 // | viruddhamiva pratibhAsate, yataH kathamevaMvidhapApopahatasattve bhagavadavalokanA pravartate, sA hi pravarttamAnA jIvasya mokSasampAdakatvena tribhuva Jain Education For Private & Personel Use Only CoMainelibrary.org Page #59 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 55 // Jain Education In nanAthatvamakSepeNa janayati, tasmAnnAtra tasyAH sambhavo lakSyate, yataJcAsya sundaramanovAkkAyapravRttilezo dRzyate, tato'nyathA'nupapattyA bhagavadavalokanAyAH sadbhAvo'tra nizcIyate, tadidamailabdhasandehavicchedakAraNaM asmAkaM mano dolAyate kimidamAzcaryamityAkUte yathA ca tena tAtparyeNa paryAlocayatA mahAnasaniyuktakena pazcAnnizcitaM yaduta - 'sambhavato'sya dramakasya dve kAraNe mahAnarendrAvalokanAyAH, tena yuktiyukta evAsya pAramezvaro dRSTipAtaH, tatra yasmAdeSa suparIkSitakAriNA svakarmmavivareNa dvArapAlenAtra bhavane pravezitaH tenocita evAyaM vizeSaSTerityekaM kAraNaM, tathA yasyaitadbhavanamAlokya narasya manaHprasAdo jAyate sa mahAnarendrasyAtyantavallabha iti prAgeva vinizcitamidaM mayA, saMjAtazcAsya manaH prasAdo lakSyate, yato netrarogapIDAbharAkrAnte api locane bhavanadidRkSayA pratikSaNamayamunmIlayati, taddarzanena bIbhatsa darzanamapyasya vadanaM sahasA prasAdasampatterdarzanIyatAmAsAdayati, dhUlidhUsarANi cAsya sarvAGgopAGgAni pulakodvedabhAji dRzyante, na caitadantarvivarttamAnaharSavyatirekeNa saMpadyate, tasmAdidamasya nRpabhavanapakSapAtalakSaNaM paramezvarAvalokanAyA dvitIyaM kAraNamiti' tadetatsarvaM saddharmAcAryA api jIvaviSayaM paryAlocayantaH parikalpayantyeva, tathAhi --yo jIvo hetubhirlakSyate yathA saMjAtakarmmavivaro'yaM tathA bhagavacchAsanamupalabhya yasya prAdurbhavati manaH prasAdaH sa ca bhagavAn lakSyate pratikSaNaM netronmIlanakalpayA jIvAdipadArthajijJAsayA vibhAvyate pravacanArthalavAdhigame vikasitavadanakalpena saMvegadarzanena nizcIyate ca dhUlidhUsaritAGgopAGgaromA bhvAkAreNa sadanuSThAnalezapravRttivilokanena tasya jIvasya sampannA bhagavadavalokaneti nirNIyate, tasmAdihApi nizvayakaraNe tadastyeva hetudvayaM, yaduta - saJjAtakarmmavivaratA bhagavacchAsanapakSapAtazceti / yathA ca ' tena mahAnasaniyuktakena dramakagocarametazcintitaM yaduta - yadyapIdAnImeSa rorAkAramAbibhartti tathA'pi mahA 10 mavalabdhasaM0 pA. AcAryeNa jIvasya yogyatA parIkSaNaM // 55 // Inelibrary.org Page #60 -------------------------------------------------------------------------- ________________ sadupadezaH ___ upamitau , narendrAvalokanAdevottarottarakrameNa saMbhavatkalyANaparamparaH kAlAntareNa vastutattvaM pratipatsyate khalveSa, nAstyatra sandeha iti tathA saddharmaguravo- pIThabandhaH P'pi paramAtmAvalokanAM jIve vinizcitya tasya bhaviSyadbhadratAM vigatasandehAH svahRdaye sthApayantyeva, yathA ca 'asau mahAnasaniyuktakasta 4 imake mahAnarendrAvalokanAM nirNIya tadanuvRttivazena karuNApravaNaH sampannaH' tathA jIve'pi paramAtmAvalokanAmAkalayya sddhrmgurvstdaaraa||56|| dhanaparAyaNatayaiva karuNApravaNamAnasAH sajAyante, tadanukampayA tairapi bhagavAnArAdhito bhvtiityrthH| yat punarabhyadhAyi, yathA-'asau rasa-IN vatIpatiH zIghraM tatsamIpamAdaravazenA''gacchat , gatvA caihyehi bhadra ! dIyate tubhyaM bhikSetyevaM roramAkAritavAniti tadevamiha yojanIyaMyadA'sya jIvasya pUrvoktanyAyenAnAdau saMsAre paryaTataH paripakkA bhavyatA kSINaprAya liSTakarma stokamAste taccheSaM tenApi dattaM randhra prAptA manujabhavAdisAmagrI dRSTaM sarvajJazAsanaM saMjAtA tatra sundarabuddhiH pravRttA manAk padArthajijJAsA samutpannA kuzalakamalezabuddhiH atha cAnuvarttante'dyApi pApakalAH, tadevaMvidhe bhadrakabhAve vartamAnasya saJjAtAyAM bhagavadavalokanAyAM saddharmAcAryAH prAdurbhUtatIvrakaruNApariNAmAH sanmArgAvatAraNArtha yogyatAM nizcitya bhAvato'bhimukhIbhavanti, tadetatteSAM tatsamIpagamanamabhidhIyate, sajAtaprasAdAzca kathayanti te tasmai yathA-'bhadra ! akRtrimo'yaM lokaH anAdinidhanaH kAlaH zAzvatarUpo'yamAtmA karmajanito'sya bhavaprapaJcaH taccAnAdisambaddhaM "pravAheNa mithyAtvAdayastasya hetavaH, tat punardvividhaM karma-kuzalarUpamakuzalarUpaM ca, yattatra kuzalarUpaM tat puNyaM dharmazcocyate, yat puna"rakuzalarUpaM tatpApamadharmazcAbhidhIyate, puNyodayajanitaH sukhAnubhavaH, pApodayasaMpAdyo duHkhAnubhavaH, tayoreva puNyapApayoranantabhedabhinnena "tAratamyena saMpadyate khalveSo'dhamamadhyamottamAdyanantabhedavartitayA vicitrarUpaH saMsAravistAra iti," tatazcaivaMvidhaM saddharmAcAryavacanamAkarNaya 1 tato'sau pra. // 56 // Jan Education For Private Personel Use Only Page #61 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH kuvikalpa nAzaH to'sya jIvasya te pUrvamanAdikuvAsanAjanitAH kuvikalpAH pravarttante sma, yaduta-'aNDasamudbhUtametatribhuvanaM yadivezvaranirmitaM brahmA-16 | "dikRtaM vA prakRtivikArAtmakaM vA yadivA pratikSaNavinazvaraM vA paJcaskandhAtmako'yaM jIvaH paJcabhUtAtmako vA vijJAnamAtraM cedaM sarva "zUnyarUpaM vA, na vidyate vA karma, mahezvaravazAdidaM sarva nAnArUpaM varttata ityAdayaH," te sarve'pi bhImamahAyodhadarzanAtsaMgrAmazirasi pratyanIkakAtaranarA iva nivarttante, tatazcAyaM tadA jIvo manyate yadete mahAtmAno mahyaM kathayanti tatsarvamupapadyate, matto'dhikataraM parIkSituM vastutattvameta eva jAnanti, tatazca yaduktaM kathAnakaM kathayatA yaduta-'kadarthanArthamAyAtAH, pazcAlagnAH sudAruNAH / durdAntaDimbhA ye tasya, dRSTvA taM te palAyitAH // 185 // tadapi yojitaM vijJeyaM, yataH kuvikalpA eva duntiDimbhAH, ta eva jIvaM kadarthayanti, tannivRttizca sugurusamparkeNeti, tadevamapagateSu sakaleSu kuvikalpeSu yadA'yaM jIvaH saddharmagurUNAM tadvacanAkarNanaspRhayA manAgabhimukho bhavati tadA te parahitakaraNaikavyasanitayA sanmArgadezanAM kurvANAH khalvevamAcakSate yaduta-"AkarNaya bho bhadra! saMsAre paryaTato'sya jIvasya dharma evAti| "vatsalahRdayaH pitA dharma eva gADhasnehabandhurA janayitrI dharma evAbhinnahRdayAbhiprAyo bhrAtA dharma eva sadaikasneharasavazA bhaginI dharma "eva samastasukhakhAnIbhUtA'nuraktA guNavatI bhAryA dharma eva vizvAsasthAnabhekarasamanukUlaM sakalakalAkalApakuzalaM mitraM dharma eva surakumA"rAkAradhArakazcittAnandAtirekahetustanayaH dharma eva zIlasaundaryaguNalabdhajayapatAkAkulonnatinimittabhUtA duhitA dharma evAvyabhicArI "bandhuvargaH dharma eva vinItaH parikaraH dharma eva narezvaratA dharma eva cakravartitvaM dharma eva vibudhabhAvaH dharma evAmarezvaratA dharma eva "vanAkAro lAvaNyApakarNitabhuvano jarAmaraNavikAravikalaH kAyaH dharma evaM samastazAstrArthazubhazabdagrahaNacaturaM zrotraM dharma eva bhuvanAlo| "kanakSame kalyANadarzane locane dharma eva manaHpramodahetavo'nayeyA ratnarAzayaH dharma eva cittAhAdavidhAyino viSaghAtanAdyaSTaguNopetAH sanmArgadezanA // 57 // PA lain Education international For Private & Personel Use Only Page #62 -------------------------------------------------------------------------- ________________ upamitau pIThavandhaH // 58 // | "kanakakUTAH dharma eva paranirAkaraNadakSaM caturaGgaM balaM dharma evAnantaratisAgarAvagAhanahetubhUtAni vilAsasthAnAni, kiMbahunA jalpitena ?, "dharma evaiko nirvighnAnantasukhaparamparAkAraNaM, nAparaM kiccidapI" yevaM ca kathayati madhurabhASiNi bhagavati dharmagurau bhavatyasya jIvasya manAk cittAkSepaH tadvazena visphArayatIkSaNayugalaM darzayati vadanaprasannatAM tyajati vikathAdIni vikSepAntarANi kacidbhAvitahRdayo vidhatte sa-18 smitaM vakuharaM dadAti nakhasphoTikA, tato bhagavantaH sUrayo manAga praviSTarasaM tamAkalayyetthamabhidadhate yaduta-saumya! sa dharmazcatu|vidho bhavati, tadyathA-dAnamayaH zIlamayastapomayo bhAvanAmayazceti, ato "yadi bhavato'sti sukhAkAGkSA tato'yamanuSThAtuM caturvidho'pi FI"yujyate bhavatA, dIyatAM supAtrebhyo yathAzaktyA dAnaM kriyatA samastapApebhyo vA sthUlapApebhyo vA prANAtipAtAdvA mRSAvAdAdvA cauryakara-18 "NAdvA paradAragamanAdvA aparimitagrahaNAdvA rAtribhojanAdvA madyapAnAdvA mAMsabhakSaNAdvA sajIvaphalAsvAdanAdvA mitradrohAdvA gurvaGganAgamanAdvA "anyasmAdvA zakyaparihArAnnivRttiH, tathA vidhIyatAM yathAzakti kazcittapovizeSaH, bhAvyatAmanavarataM zubhabhAvanA bhavatA, yena te saMpadyante || | "niHsaMzayamihAmutra ca sakalakalyANAnI"ti, tadanena yattaduktamAsItkathAnake yathA-mahAnasaniyuktakastaM roraM samAhUya bhikSAcarocite bhUbhAge bhikSAdA| sthApitavAn , tatastadbhikSAdAnArtha parijanamAdiSTavAn , tadanantaraM taddayA nAma tahuhitA sA paramAnnamAdAyAtisundaraM tvarayA tahAnArthamupa- nAhvAnosthiteti' tatsarvaM yojitaM vijJeyam , tathAhi-iha dharmaguNavarNanaM jIvasyA''kAraNakalpaM vijJeyaM, taccittAkSepo bhikSAcarocitabhUbhAgasthApa- | panayaH |panatulyo draSTavyaH, dharmabhedavarNanaM parijanAdezasamaM mantavyaM, tasyaiva guroryA jIvasyopari kRpA saiva taddayA nAmnI duhitA vijJeyA, caturvidhadharmAnuSThAnakAraNaM sundaraparamAnnagrahaNasamAnaM vijJeyaM, tacca saddharmAcAryAnukampayaiva jIvaM pratyupaDhaukayati nAparo heturiti vijJeyam / yat // 58 // punarabhihitaM yaduta-AkAraNasamanantaraM taM tathAbhUtamatyAdaramAlokya sa rorazcintayati sma, yathA-mAmanyadA bhikSA prArthayamAnamapi lokA| RECORRECE Jain Educat onal For Private Personel Use Only Now.jainelibrary.org Page #63 -------------------------------------------------------------------------- ________________ bhikSAdAnAhvAnopanayaH upamitau nirAkurvanti, tiraskArapUrva vA kiJciddadati, adhunA punareSaH suveSo narendrAkAraH puruSaH svayamAgatya mAmAkArayati bhikSA te dIyata iti hai pIThavandhaH |ca mAmupapralobhayati, tatkimidamAzcarya ?, tatastucchAbhiprAyavazena paryAlocayatastasya cetasi parisphuritaM, hanta-naivaitatsundaraM mama pratibhA |sate, manmoSaNArthaH khalveSa prArambho, yato bhRtaprAyamidaM bhikSAyA bhAjanaM mAmakInaM, tadeSa vijane nItvA mAM nizcitametaduddAlayiSyati, // 59 // evaJca sthite kiM mayA'dhunA vidheyaM ?, kimita eva sthAnAt sahasA nazyAmi ?, utopavizya tAvadbhakSayAmIdaM bhAjanasthaM bhojanaM ?, Ahosvinna kArya mama bhikSayeti pratiSedhaM vidhAya padamapi na calAmi?, kiM vA vaJcayitvainaM puruSaM kutracit satvaraM pravizAmi?, kathaM kurvato mamAsmA-1 nmokSo bhaviSyatIti na jAne, yAvadevaM nizcinvan vikalpamAlAkulacetAzcintayati tAvattasya pravarttate prabalaM bhayaM prasarpati tRSNA zuSyati hR dayaM vihvalIbhavatyantarAtmA stabdhAtirekAbhibhUtacittavRtteH saMrakSaNAnubandhi prAdurbhUtaM mahAraudradhyAnaM niruddhaH karaNaprAmaprasaraH mIlite 8 vilocane naSTA cetanA na jAnIte kAhaM nItaH kutra vA sthitaH ?, kevalaM nikhAtakASThakIla ivo kAro'vatiSThate, sA tu taddayA gRhANedaM 8 bhojanamiti bhUyo bhUyaH samAkulA vyAharati sma, tathA'pi sa niSpuNyako dramakaH sarvarogakaraM tucchaM yattadAtmIyaM kadazanaM tatsaMrakSaNAnu bandhena naSTAtmA tAM kanyakAM samastarogaharAmRtAsvAdaparamAnnadAnArtha vyAharantIM varAko nAvabudhyate' tadidaM samastaM jIve'pi samAnamavagahantavyaM, tathAhi-yadA'sya hitacikIrSayA bhagavantaH saddharmaguravo vistareNa dharmaguNAnupavarNya punazcaturvidhadharmAnuSThAnamupadizanti tadA'yaM jIvo mithyAjJAnamahAtamaHkAcapaTalatimirakAmalAvalepaluptavivekalocanayugaladIdhitiprasaro'nAdibhavAbhyastamahAmithyAtvonmAdasantApavidhuritahRdayaH prabalacAritramohanIyarogakadambakavihvalacetanastatra viSayadhanakalatrAdikayA gADhamUrchayo'bhibhUtacittavRttiH sannevaM cintayati 1 mUrchA.pra. 2 mUrchAtayA pra. // 59 // Jain Educati o nal For Private & Personel Use Only M w.jainelibrary.org Page #64 -------------------------------------------------------------------------- ________________ upamitauyAvadahaM pUrva dharmAdharmavicAraparyeSaNAM nAkarSa tAvadete zramaNAH kacidupalabhyamAnA api na mama vArtAmapi pRSTavanto, yadyapi tat kathaJcit thyAtvAmipIThabandhaH kacidavasare mAM dharmagocaraM kiJcid brUyuH tathA'pyanAdareNa vacanaM vA dveSeNa vA, idAnIM punarmA dharmAdharmajijJAsAparamavagamya gato'yamasmAka- vRtajantoH mAdezagocaramiti matvA svagalatAluzoSamavagaNayyoccairdhvaninA mahatA vacanaracanATopena svayamadRSTa evaiSa lokaprakAzaH zramaNo mama purato kuvikalpAH dharmaguNAnupavarNayati mAM cAkSiptacittamupalabhya dAnaM dApayati zIlaM grAhayati tapazcArayati bhAvanAM bhAvayati, tadiyato'kANDa eva sphuTATopasyAsya hanta ko garbhArthaH?, A jJAtam , asti me sundarakalatrasaGgrahaH vidyate nAnAkAro draviNanicayaH sambhavati bhUrirUpo dhAnya-14 prAgabhAraH samasti sampUrNa catuSpadakupyAdikaM, nUnaM tat jJAtametena, tadeSo'tra tAtparyArtho yaduta-dIkSA te dIyate rajaste pAtyate bIjadAhaste kriyate kuru liGgapUraNaM vidhehi gurupAdapUjanaM nivedaya svakalanadhanakanakAdikaM samastasarvakhaM gurupAdebhyaH, punastairanujJAtaM anubhavitetastvamevaM vidadhAnaH piNDapAtena zivIbhaviSyasItyevaM vacanaracanayA vipratArya zaivAcArya iva mAmeSa zramaNako mumuSati yadivA bhUriphalaM suvarNadAnaM mahodayaM godAnamakSayyaM pRthivIdAnaM atulaM pUrtadharmakaraNamanantaguNaM vedapArage dAnaM, yadi punargaurvijJAyamAnA nirgatavatsakhuramukhA sacelA kanakazRGgI ratnamaNDitA sopacArA dvijebhyo dIyate tatazcaturudadhimekhalA sagrAmanagarAkarA sazailakAnanA pRthivI tena dattA bhavati, sA cAkSayyaphalA saMpadyate, ityevaM mugdhajanavaJcanaparaiH kUTazlokaracitagranthairmA vipralabhya dvijAtiriva nUnameSa zramaNo me draviNajAtaM jihIpati, athavA kAraya ramaNIyatarAn vihArAn vAsaya teSu bahuzrutAn pUjaya savaM prayaccha bhikSubhyo dakSiNAM mIlaya saGghasambandhini koze svIyaM draviNajAtaM nikSipa saGghasambandhinyeva koSThAgAre svadhAnyasaJcayaM samarpaya saGghasambandhinyAmeva saMjJAtau svakIyaM 1 dAnaM haste. Jain Educat i onal For Private & Personel Use Only Shw.jainelibrary.org Page #65 -------------------------------------------------------------------------- ________________ upamitIcatuSpadavarga bhava buddhadharmasaGghazaraNaH, evaM te kurvato'cirAd buddhapadaM bhaviSyatIyevaM vAcAlaviracitamAyAjAlenAtmIyazAstrasandarbhaNa rakta-12 mithyApIThabandhaH bhikSuriva mAM visaMvAdya nizcitameSa zramaNo madIyasarvasvaM lAtumabhikAGkati / yadvA kriyatA saGghabhaktaM bhojyantAmRSayo dIyantAM sundarakhA- hattve dyAni upanIyantAM mukhakSepaNAni dAnameva gRhasthasya paramo dharmaH tata eva saMpadyate saMsArottAraH ityevaM mAmupapralobhya svazarIrapoSaNaparo vikalpA: digambara iva madIyadhanameSa zramaNo nirvAhayiSyati / anyathA kathamevaMvidho'sya mamopari prapaJcakathanarUpo'tyAdaraH syAt ?, tadidamiha tattvaM -tAvadevate sundarAH zramaNAH yAvannopalabhyante yAvaccaiteSAM na vazavartibhirbhUyate, vazavarttinaM punarmugdhajanaM zraddhAlumavagamyate mAyAvino nAnAvacanaracanayA vipratArya madIyasarvaskhamapaharanti, nAstyatra sandehaH, tato mayA'dhunA'nena zramaNena prArabdhena satA kiM vidheyamityAlocayAmi, kimadattaprativacanaH samutthAya gacchAmi ? uta nAstyeva dharmAnuSThAnakaraNe mama zaktiriti dIpayAmi ? AhokhicauraharaNAdibhiH pralInaM me dravyajAtaM nAstyevAdhunA kiJcidyat dIyate pAtrebhya ityevaM pratyuttarayAmi ? utAho na kArya me tAvakadharmAnuSThAnena na punarmahyaM kizcidbhavatA kathanIyamityevamenaM zramaNaM nirAkaromi ? kiM vA akANDakathanajanitakrodhasUcikAM bhRkuTI janayAmIti?, na jAne kathameSa zramaNo madvaJcanapravaNamanA nivAsmAhuradhyavasAyAnmama mokSaM dAsyatIti?, na punarasau varAko gADhamUDhAtmatayA khalvetallakSayati yathA-"ete bhaga| "vantaH saddharmAcAryA viditatuSamuSTiniHsArasaMsAragarbhArthA atulasantoSAmRtatRptAntaHkaraNA avagataviSayaviSaviSamavipAkA mokSakAkatAnena | "cetasA sarvatra samavRttatayA'tyantaniHspRhatayA ca sanmArgopadezadAne pravarttamAnAH santo na devendradramakayorvizeSa lakSayanti na maharddhivibudha"nirddhanapuruSayovibhAgaM kalpayanti na cakrezvararorayorantaraM darzayanti nodAraparamezvarakRpaNanarayorAdarAnAdarAbhyAM vivarttante, samAnameSAM ce- // 61 // 1racaMyAmIti pra. dezaka svarUpa u.bha.6 Jain Educati o nal For Private & Personel Use Only Mainelibrary.org Page #66 -------------------------------------------------------------------------- ________________ upamitau8 "tasi vivarttate paramaizvarya dAriyeNa tulyA mahAharanarAzayo jaraThapASANanikaraNa sadRzA uttaptahATakakUTA loSTapUgena sadRzA hiraNyastomA pIThabandhaH | "dhUlipujena sannibho dhAnyanicayaH kSArarAzeH tulyaM catuSpadakupyAdikaM niHsArakacavareNa na vizeSo nirjitaratirUpAbhirapi lalitalala "nAbhiH saha jrtkaasstthstmbhaanaamiti"| evaJca sthite naiteSAM parahitakaraNaikavyasanitAM vimucyAparaM sa(ma)dupadezadAne pravarttamAnAnAM kaarnnmupl||62|| bhyate, yataH svArthasampAdanamapi paramArthataH svAdhyAyadhyAnatapazcaraNakaraNAdinA dvArAntareNaiva sampadyata eva, na tadarthamapyeteSAmatra pravRttiH, durApAstAvakAzA lAbhAdikA zeSAkAGkSA, na caitadeSako''dhyAndhIkRtabuddhirjAnIte, tato'yaM jIvo'navagatasadgurUdArAzayo'tyantatucchasvacittaduSTatA'numAnena taccittamapi tathArUpaM parikalpayan mahAmohavazena tAnatattvadarzanaiH zaivadvijAtiriva raktabhikSudigambarAdibhistulyAn kalpa| yati, sambhavanti ca bhinnakarmagrantherapi darzanamohanIyapujatrayakaraNena yadA punarmithyAtvapuje varttate'yaM jIvastadaivaMvidhAH kuvikalpA iti, tatazca tairAkulIkRtahRdayasyAsya jIvasya punaH "prasarpati mithyAtvaviSaM, tatastadazago'yaM jIvaH zithilayati maunIndradarzanapakSapAtaM, vimuJcati | "padArthajijJAsAM, avadhIrayati saddharmanirataM janaM, bahu manyate nirvicArakalokaM, pramAdayati prAk pravRttaM satkarttavyalezaM, parityajati bhadraka"bhAvaM, rajyate nitarAM viSayeSu, pazyati tattvabuddhyA tatsAdhanaM dhanakanakAdikaM, gRhAti tathopadizantaM guruM vaJcakabuddhyA, nAkarNayati tadva"canaM, bhASate dharmAvarNavAdAn , udghaTTayati dharmagurUNAM marmasthAnAni, lagati pratIpaM kUTavAdena, nirAkriyate pade pade gurubhiH, tatazcAsau "cintayati-suracitagranthaprapaJcA ete zramaNA na nirAkartuM mAdRzaiH pAryante, tato mAmalIkavikalpajAlena vipratArya punaH kariSyantyete mA| "yAvitayA''tmabhakSyasthAnaM, ato dUrata eva mayaite varjanIyAH, svagRhAdvAraNIyAH, dRSTA api na sambhASaNIyAH, nAmApi na soDhavyameteSA" 1degSa jIvo'hitAndhI. dhyAndhIbhUta bu. pra. mithyA dRttve pravRttiH R // 62 // Join Educa tional For Private Personel Use Only X djainelibrary.org Page #67 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH mityevaM kadannakalpadhanaviSayakalatrAdike mUrcchitahRdayastatsaMrakSaNapravaNo'yaM jIvaH sadupadezadAyakAn mahAmohavazago vaJcakatvena kalpayan raudra-18 dhyAnamApUrayati, tato naSTavivekacetanastaiH saddharmAcAryairUbhaMkAranikhAtakASThakIlakakalpo lakSyate, ata eva ca teSAM sambandhinyA dayayA | | dIyamAnaM tadAnIM sundaraparamAnnakalpaM sadanuSThAnopadezaM varAko'yaM jIvo na jAnIte, na cetaH paraM vivekinAM vismayakaramasti, yadeSa jIvo hA mahAnarakagarttapAtahetau dhanaviSayAdike gRddhAtmA'nantasukhamokSAkSepakAraNaM sadanuSThAnaM sadgurudayopanItamavadhIrayati / yathA ca tena mahAnasani-| yuktakena tattathAbhUtamasaMbhAvyaM vyatikaramavalokya cintitaM yaduta-'kiM punareSa roro dIyamAnamAdareNedaM paramAnnaM na gRhNAti, nUnamayamasya dezakakhedaH | pApopahatAtmatayA na yogya iti tadatrApi tulyaM vijJeyaM, tathAhi-sadgurUNAmapi taM tathAvidhaM vistaradharmopadezanayA'nyathA vA vinaSTabhadra-| kabhAvaM viparItacAriNaM jIvamupalabhya bhavatyevambhUto bhAvo yaduta-na bhAjanameSo'kalyANabhAjanatayA bhagavaddharmasya, nocito kuMgatigAmi-| tayA sugatigamanasya, na parikarmaNIyo durdalakalpatayA saddharmacetasAM, tato'tra mohopahatacetasi viphalo me parizrama iti / yathA ca puna-| vimRzatA tena rasavatIpatinA nizcitaM yaduta-'nAsya varAkasyAyaM doSaH, yato bahirantazcAyaM rogajAlena pariveSTita itikRtvA vedanAvihvalo na kiJciccetayate, yadi punareSa nIrogaH syAt tato yo'yaM kadannalavalAbhenApi tuSyati so'mRtAsvAdametatparamAnnaM dIyamAnaM kathaM na gRhNIyAditi' tadetadAcAryasyApi paryAlocayato manasi varttata eveti, yaduta-yadeSa jIvo gRdhyati viSayAdiSu gacchati kumArgeNa nAdatte / dIyamAnaM sadupadezaM naiSo'sya varAkasya doSaH, kiM tarhi ?, mithyAtvAdInAM bhAvarogANAM, tairvisaMsthulacetano'yaM na kiJcijjAnIte, yadi | punareSa tadvikalaH syAt tatkathamAtmano hitaM vimucyAtmAhite pravarteta ? / yacca tena mahAnasaniyuktena paryacinti yathA-kathaM punareSa // 63 // . 1degdharmadeza. 2 naraka. MASALAMGARLOCALCOROSCOROS Jain Educati o nal For Private & Personel Use Only Harjainelibrary.org Page #68 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 64 // roro nIrogaH syAt ?, tato manasi nirUpayatA tena punaH paryakalpi, aye vidyata evAsya roganirAkaraNopAyaH, yato'sti mama cAru bheSa- vimalA jatritayaM, tadyathA-eka tAvadvimalAlokaM nAma paramAjanaM, tad vidhAnena prayujyamAnaM samastanetrarogAnnAzayati, sUkSmavyavahitAtItabhAvi- lokatAntvabhAvavilokanadakSaM cakSuH saMpAdayati, tathA dvitIyaM tattvaprItikaraM nAma sattIrthodakaM, tat punarvidhinA svAdyamAnaM samastagadavAtatAnavaM vi- prItikara dhatte, dRSTezcAviparItArthagrahaNacaturatAM kurute, vizeSataH punarunmAdamuddalayati, tRtIyaM punaretadeva kanyakopanItaM mahAkalyANakaM nAma para- mahAkamAnnaM, etatpunaH samyaG niSevyamAnaM niHzeSarogagaNaM samUlakASa kaSati tathA puSTiM janayati dhRtiM vardhayati balamujvalayati varNamutkarSa-18 lyANaka yati manaHprasAdaM saMpAdayati vayastambhaM vidhatte savIryatAM karoti aurjityaM pravaNayati, kimbahunA ?, ajarAmaratvamapi niHsandehametatsa- bheSajatrayam nidhApayati, tasmAdanenauSadhatrayeNa samyagupakramyainaM tapakhinaM vyAdhibhyo mocayAmIti tena manasi siddhAntaH sthApitaH / tadetatsaddharmAcAryo'pi jIvagocaraM samastaM cintayatyeva, tathAhi-yadA nizcitaM tena prAkpravRttidarzanena yathA bhavyo'yaM jIvaH, kevalaM prabalakarmakalAss-18 kulitacetAH sanmArgAtparibhraSTaH, tadA bhavati gurorayamabhiprAyaH yathA-kathaM punareSo'smAdrogasthAnIyAt karmajAlAnmokSyate?, paryAlocayatazca tAtparyaparyAkulena cetasA sudUramapi gatvA punaretadeva jJAnadarzanacAritrarUpatrayaM bheSajatrayakalpaM tanmocanopAyaH pratibhAsate, nAparaH, tatreha jJAnamaJjanaM vijJeyaM, tadeva parisphuTadarzitayA vimalAlokamucyate, tadeva ca nayanagadasandohakalpamajJAnamunmUlayati, tadeva ca bhUtabhavadbhAvibhAvasvabhAvAvirbhAvanacaturaM jIvasya vivekacakSuH saMpAdayati, darzanaM punaH sattIrthodakaM boddhavyaM, tadeva jIvAdipadArthagocarazraddhAnahetutayA tattvaprItikaramabhidhIyate, yatazca tadudayasamaye sarvakarmaNAmantaHsAgaropamakoTIkoTimAtramavatiSThate, samutpannaM punaH pratikSaNaM tattAni tanUkurute // 64 // tena samastagadatAnavakAraka, karmaNAmiha rogakarUpatvAt , tadeva dRSTiprakhyasya jJAnasya yathAvasthitArthagrahaNacAturyamAdhatte, tadeva ca mahonmAda-12 Jain Educatholiminational For Private & Personel Use Only jainelibrary.org Page #69 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 65 // Jain Educat dezyaM midhyAtvamuddalayatIti, cAritraM punaratra paramAnnamavagantavyaM, tasyaiva sadanuSThAnaM dharmaH sAmAyikaM viratirityAdayaH paryAyAH, tadeva mokSalakSaNamahAkalyANAnyavahitakAraNatayA mahAkalyANakamiti gIyate, tadeva ca rAgAdimahAnyAdhikadambakaM samUlaghAtaM hanti, tadeva ca varNapuSTidhRtibalamanaHprasAdaurjityavayaH stambhasavIryatAtulyAnAtmaguNAn samastAnAvirbhAvayati, tathAhi tajjIve varttamAnaM prabhavo dhairyasya kAraNamaudAryasyA''karo gAmbhIryasya zarIraM prazamasya svarUpaM vairAgyasyAtulaheturvIryotkarSasya Azrayo nirdvandvatAyAH kulamandiraM cittanirvANasya utpattibhUmirdayAdiguNaratnAnAM kiM cAnena ?, yattadanantajJAnadarzanavIryAnandaparipUrNamakSayamavyayamavyAbAdhaM dhAma tadapi tatsampAdyamevetyato'jarAmaratvamapi tajjanayatItyucyate, tasmAdenamanena jJAnadarzanacAritratrayeNa samyagupakramya jIvaM kiSTakarmakalAjAlAnmocayAmIti saddharmagururapi citte'vadhArayati / tato yathA tena rasavatIpatinA 'zalAkAgre tadaJjanaM vinyasya tasya dramakasya gADhamAdhUnayato grIvAmaJjite locane, tadanantarameva tena prahlAdakatayA zItatayA'cintyaguNayogitayA cAJjanasya punazcetanA labdhA, tatazconmIlitaM cakSuH, prazAntA manAG netrabAdhA, vismitena ca tena kimetaditi cintitaM' tadatraivaM yojanIyaM - yadA'yaM jIvaH prathamaM pratipadya bhadrakabhAvaM rocayitvA bhagavacchAsanaM namaskRttyArhadvimbAni paryupAsya sAdhulokaM vidhAya dharmapadArthajijJAsAM kRtvA dAnAdipravRttimutpAdya dharmagurUNAmAtmaviSayAM pAtrabuddhi punaH kliSTakarmodayena vistaradharmadezanAdikaM kiJcinnimittamAsAdya paribhraSTapariNAmo bhavati, tatazca na gacchati caityAlaye nA''lIyate sAdhUpAzraye na vandate dRSTamapi sAdhulokaM nAmantrayati zrAvakajanaM nivArayati svagRhe dAnAdipravRttiM palAyate dUradRSTebhyo'pi dharmagurubhyaH | vidhatte pRSThatastadavarNavAdAdikaM, tatastaM tathAbhUtaM naSTavivekacetanamavagamya guravaH svabuddhizalAkAyAM tatpratibodhopAyA khanaM nidadhate, kathaM ?, bahirbhUmyAdau kathazcidakANDadRSTasya kurvanti priyasaMbhASaNaM darzayanti hitabuddhiM prakhyApayantyAvasabhAvaM utpAdayantyavipratArakapratyayaM puruSa ational vimalA lokatattva prItikara mahAka lyANaka bheSajatrayam // 65 // w.jainelibrary.org Page #70 -------------------------------------------------------------------------- ________________ punarbodhA zeSaH kimityanubhUyate pAraNa kAryopacArAditi / tadetadAha dharmacintA bhavati, mAdRza upamitaura vizeSaM tadbhAva copalakSya vadanti ca-bhadra ! kiM nAgamyate sAdhUpAzraye kinna vidhIyate bhavatA''tmahitaM kiM viphalIkriyate manuSyabhavaH pIThabandhaH "kinna vijJAyate zubhAzubhavizeSaH kimityanubhUyate pazubhAvo bhavatA?, vayaM hi bhavata evedaM pathyamiti bhUyo bhUyo'bhidhmahe, tadidaM sarva |"zalAkA janasthApanakalpaM vijJeyaM, sajjJAnahetutayA kAraNe kAryopacArAditi" / tadetadAkarNya tato'sau aSTottarANi viracayannevaM brUyAt-bho bhoH zramaNA ! gADhamakSaNiko'haM, na sarati me bhagavatsamIpamAgacchato, nirvyApArANAM hi dharmacintA bhavati, mAdRzAM punaranyatra gatAnAM sIdati kuTumbAdikaM, na pravarttate gRhetikarttavyateti, na vahati vANijyaM, na saMpadyate rAjasevA, vistai (sU)rayati kRSikarmAdikamiti / tadetatsamastaM zirodhUnanamabhidhIyate / tatastadvacanamAkarNya karuNAparItahRdayAH saddharmaguravo yAsyatyeSa varAko'kRtapuNyakarmA durgatimityato nopekSaNIya ityAlocyetthamAcakSIran-vatsa! yadyapyevaM tathApi madanurodhena kriyatAM yadahaM vacmi tadvacanamekaM, draSTavyAstvayA'horAtramadhye'vazyatayopAzrayamAgatya sakRtsAdhava iti gRhyatAmabhigraho, nAnyadahaM kizcidapi bhavantaM bhaNiSyAmi, tato'sau kA gatiH prativeze (pUtapradeze) patita ityAlocya tamabhigrahaM gRhNIyAt , tadidaM sadguruvacanapratipattikaraNaM prAgvallocanAjanapAtanatulyaM boddhavyaM, tatastatprabhRti tadupAzrayaM gacchataH pratidinaM susAdhusaMparkeNa teSAM niSkRtrimAnuSThAnadarzanena nispRhatAdiguNAnAlokayato nijapApaparamANudala~nena ca tasya yA vivekakalA saMpadyate sA naSTA satI cetanA punarAgatA ityabhidhIyate, yattu bhUyo bhUyo dharmapadArthajijJAsanaM tannayanonmIlanakalpaM vijJeyaM, yastu pratikSaNamajJAna| vilayaH sa netrarogabAdhopazamatulyo mantavyaH, yaH punarbodhasadbhAve manAka cittatoSaH sa vismayakAro'vagantavyaH / yathA ca tAvati vyatikare sampanne'pi yattasya dramakasya tadbhikSArakSaNalakSaNamAkUtaM bahukAlAbhyastAbhinivezena pravarttamAnaM na niHzeSatayA'dyApi nivarttate, tadvazI 1 vyAjottarANi / naSTottarANi pra. 2 gRhasaMpUrNakAryANi. 3 mahatprayatnasAdhyaM jAyate. 4 AdhInatAyAM. 5 degkalayya pra. 6 vijJeyaM pra. 7 layan pra. Jain Educati o nal For Private Personel Use Only Conjainelibrary.org Page #71 -------------------------------------------------------------------------- ________________ -50-13% arvAka sAmya ktvAddazA R upamitau hai bhUtacittazca taM puruSaM tadbAhitayA punaH punaH zaGkate, tato naMSTumabhilaSati' tadihApi sambhavatItyavagantavyaM, tathAhi-yAvadeSo'dyApi jIvaH pIThabandhaH prazamasaMveganirvedAnukampAstikyAbhivyaktilakSaNaM nAdhigamajasamyagdarzanamApnoti tAvadvyavahArataH zrutamAtraprAptAvapi svalpavivekatayA'syAtra dhanaviSayakalatrAdike kadannakalpe paramArthabuddhirna vyAvartate, tadabhibhUtacetanazca svacittAnumAnenAtiniHspRhahRdayAnapi munipuGgavAnmAmete pratyAsannavatinaM kiJcinmRgayiSyanta ityevaM muhurmuhurAzaGkate, tatastaiH saha gADhaparicayaM parijihIrSan na tatsamIpe ciraM tiSThatIti / yatpunarabhihitaM yaduta-'sa mahAnasaniyuktakastaM dramakamajanamAhAtmyena saMjAtacetanamupalabhyAbhihitavAn-bhadra ! pibedamudakaM yena te khasthatA sampadyate, sa tu na jAne'nena pItena mama kiM saMpatsyata iti zaGkAkulAkUtastatsamastatApopazamakAraNamapi tattvaprItikaraM toyaM na pAtumicchati sma, tatastena kRpAparItacittena balAtkAreNApi hitaM vidheyamiti matvA khasAmarthena mukhamudghATya tasya tat salilaM gAlitaM, tata-1 |stadAsvAdanasamanantaraM tasya mahonmAdo naSTa iva zeSarogAstAnavaM gatA iva dAhArtirupazAntevetikRtvA svasthacitta ivAsI vibhAvyate sma' tadidaM jIve'pi samAnamavagantavyaM, tatra yadA gRhItakSaNaM susAdhUpAzrayamAgacchantaM tatsaGghaTena saMpannadravyazrutamAtratayA sajAtavivekalavaM viziSTatattvazraddhAnavikalaM dhanaviSayAdiSu paramArthadarzinaM tanmUrcchayA susAdhUnapi tanmArgaNatayA zaGkamAnaM ata eva prabandhadharmakathA''karNanaM pariharantamenaM jIvamupalabhante dharmasUrayaH tadA teSAM dayAlutayA bhavedabhisandhiH-yadeSa viziSTataraguNabhAjanaM saMpadyate(tAM), tataste kacitsamIpavartinaM tamavagamya tasyAkarNayato'nyaM janamuddizya samyagdarzanaguNAn varNayanti, tasya ca durlabhatAM prakhyApayanti, tadaGgIkurvatAM svargApavargAdikaM phalamupadarzayanti, ihaloke'pi paramacittanirvANakAraNatAM tasya sUcayanti, tadetatsarva sajAtacaitanyasyodakanimantraNakalpaM vijJeyaM, tato'sau saddharmaguruvacanaM nizamya dolAyamAnabuddhirevaM cintayet-eSa zramaNo bahasyAtmIyasamyagdarzanasya guNajAtamupavarNayati, kevalaM ya // 67 // -x Jain Educat onal For Private & Personel Use Only Marjainelibrary.org Page #72 -------------------------------------------------------------------------- ________________ upamito pIThabandhaH // 68 // dIdamahamaGgIkariSye tato mAmAtmavazavarttinamavabudhya dhanAnnAdikaM prArthayiSyati, tataH kiM prayojanam ? mamAnenAdRSTAzayA dRSTatyAgalakSaNenAtmavaJcaneneti vicintyAkarNazrutaM kRtvA tannAGgIkurute, tadidamudakanimazritasya tatpAnAnicchAsamAnamavaboddhavyaM, tato dharmaguravazcintayanti -kaH punarbodhopAyo'sya bhaviSyatIti ?, tataH paryAlocayanto nijahRdaye vinizcityaivaM vidhate-kacidavasare taM sAdhUpAzrayamAgAmukamavagamya janAntaroddezenAgrimatarAM prArabhate mArgadezanAM, yaduta bho bho lokA! vimucya vikSepAntaramAkarNayata yUyaM, iha catvAraH puruSArthA | |bhavanti, tadyathA-arthaH kAmo dharmo mokSazceti, tatrArtha eva pradhAnaH puruSArtha iti kecinmanyante, atrAntare sa Agacchet tatastasyA''karNayato vadanti guravaH, tathAhi-"arthanicayakalitaH puruSo loke jarAjIrNazarIro'pi unmattapaJcaviMzatikataruNanarAkAraH pratIyate, atikAtara"hRdayo'pi mahAsamarasacaTTaniyUMDhasAhaso'tulabalaparAkrama iti gIyate, siddhamAtRkApAThamAtrazaktivikalabuddhirapi samastazAstrArthAvagAhanaca"turamatiriti bandibhiH paThyate, kurUpatayA nitarAmadarzanIyo'pi cATukaraNaparAyaNaiH sevakajanairavajitamakaraketuriti hetubhiH sthApyate, avi"dyamAnaprabhAvagandho'pi samastavastusAdhanapravaNaprabhAvo'yamiti sarvatra taddhanalubdhabuddhibhiH prakAzyate, jaghanyaghaTadAsikAtanayo'pi prakhyAto"nnatamahAvaMzaprasUto'yamiti praNayijanaiH stUyate, AsaptamakulabandhutAsambandhavikalo'pi paramabandhubuddhyA'dhyAropeNa samastalokairgRhyate, tadidaM |"samastamarthasya bhagavato vilasitaM, kiJca-samAne puruSatve samasaMkhyAvayavAH puruSA yadete dRzyante loke yaduta-eke dAyakAH anye tu "yAcakAH tathaike narapatayo'nye padAtayaH tathaike niratizayazabdAdyupabhogabhAjanamanye tu duSpUrodaradarIpUraNakaraNe'pyazaktAH tathaike poSakA | "anye poSyA ityAdayo niHzeSavizeSA nijasadbhAvAsadbhAvAbhyAmarthenaiva saMpAdyante, tasmAdartha eva pradhAnaH puruSArthaH / ata evocyate-'a 1 akArAdInyakSarANi. 2 kubjeti. POSSUAASTASUSREOSTAS arthapurupAthekhyAtiH // 68 // Jain Educat i onal For Private & Personel Use Only ainelibrary.org Page #73 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH khyiH puruSArtho'yaM, pradhAnaH pratibhAsate / tRNAdapi laghu loke, dhigartharahitaM naram // 1 // " tadetadAcAryavadanavinirgatamarthavarNanamanuzrutya sa jIvazcintayet-aye! zobhanaH prastAvaH prArabdhaH kathayituM, tato'vahitaH zRNuyAt , zRNvan budhyeta, budhyamAnaH svabodhasUcanArtha grIvAM cAlayet , locane visphArayet , vadanaM vikAzayet , cAru cArUktamiti zanaiH zanairabhidadhyAt , tatastairliGgaiH saMjAtamasya zravaNakutUhalamiti bhagavanto dharmaguravastaM lakSayeyuH, tataH sAdarataraM punaste brUyuH-bho bho lokAH! kAma eva pradhAnaH puruSArtha ityanye manyante, tathAhi- kAmapuru| "na khalu lalitalalanAvadanakamalamakarandAsvAdanacaturacaJcarIkatA''caraNamantareNa puruSaH paramArthataH puruSatAM svIkurute, kiM ca-arthanicayasya SArthato "kalAkauzalyasya dharmArjanasya janmanazca kAma eva vastutaH paramaM phalaM, kAmavikalaiH punaH kimetaiH sundarairapi kriyate ?, anyaJca-kAmAse- ditiH "vanapravaNacetasA puruSANAM tatsampAdakA dhanakanakakalatrAdayo yogyatayA svata evopatiSThante, saMpadyante bhoginAM bhogA iti gopAlabA"lAbalAdInAmapi suprasiddhamidaM, api ca-smitaM na lakSeNa vaco na koTibhirna koTilakSaiH savilAsamIkSitam / avApyate'nyairadayopagRhanaM, | "na koTikoTyA'pi tadasti kAminAm ||1||atH kinna paryAptaM teSAM ?, tasmAtkAma eva pradhAnaH puruSArthaH / ata evAbhihitam-kAmAkhyaH "puruSArtho'yaM, prAdhAnyenaiva gIyate / nIrasaM kASThakalpaM hi, dhikkAmavikalaM naram // 1 // " tadetadAkarNya sa jIvo harSaprakarSeNa svahRdayAdapyutkalitaH prakAzamevaM brUyAt-sAdhu sAdhUditaM bhaTTArakaiH, bahoH kAlAdadya sundaraM vyAkhyAnamArabdha, yadyevaM dine dine kathayatha tato vaya-| |makSaNikA api santo'vahitacittatayA''karNayAma iti / tadetaddharmagurubhiH svasAmadhyena tasya jIvasya mukhamudghATitamityavagantavyaM, evaM ca | vadati tasmin jIve dharmagurUNAmidaM manasi varttate, yaduta-pazyatAho mahAmohavijRmbhitaM, yadete tadupahatAH prANinaH prasaGgakathitayorapya-lA // 69 / / rthakAmakathayo rajyante, na punaryanato'pi kathyamAnAyAM dharmakathAyAM, tathAhi-ihAsmAbhirarthakAmapratibaddhacetasAM kSudraprANinAmabhiprAyo va-13 Jain Educa t ional For Private & Personel Use Only L ainelibrary.org Page #74 -------------------------------------------------------------------------- ________________ dharmasya upamitaurNitaH, ayaM tu varAkastatraiva sundaratAbuddhiM vidhatte, tathA'pyasya zravaNAbhimukhIkaraNena saphalo'smatparizramaH, sarvathA macintitapratibodhopIThabandhaHpAyabIjena mukto'Gkaro, bhaviSyatyasya mArgAvatAraH, ityevaM svacetasyavadhArya tairabhidhIyate-bhadra! vayaM yathAvasthitavastusvarUpaprakAzanaM kurma| puruSArthatA eva, nAlIkaM jalpituM jAnImaH, tato'sau pratyAyitacittatayA brUyAt-evametadbhagavan ! nAstyatra sandehaH, guravo'bhidadhyuH, yadyevaM bhadra! tAttvikI tatkimavadhAritaM bhavatA'rthakAmayormAhAtmyaM ?, so'bhidadhIta-bADhamavadhAritaM, tato guravo vadeyuH-saumya ! ete catvAraH puruSArthAH kathayituM prakrAntAH, tatraiva dvayoH svarUpamabhihitaM, adhunA tRtIyasyAbhidhIyate, tadapyekacittena bhavatA''karNanIyaM, sa vadet-eSa dattAvadhAno'smi, kathayantu bhagavantaH, tatme guravo jhUyuH-bho lokA! dharma eva pradhAnaH puruSArtha ityanye manyante, tathAhi-tulye jIvatve kimityeke "puruSAH kulakramAgatadraviNopaciteSu gurutaracittAnandasandarbhadhAmasu niHzeSajagadabhyahiteSu kuleSupajAyante?, kimiti cAnye puruSA eva dhana| "gandhasambandhavikaleSu samastaduHkhabharabhAjaneSu sarvajananindanIyeSu kuleSUtpadyante ?, tathA kimityekajananIjanakatayA sahodarayoryamalayozca "dvayoH puruSayoreSa vizeSo dRzyate yaduta-ekastayormadhye rUpeNa mInaketanAyate prazAntatayA munijanAyate buddhivibhavenAbhayakumArAyate "gambhIratayA kSIranIrezvarAyate sthiratayA sumeruzikharAyate zauryeNa dhanaJjayAyate dhanena dhanadAyate dAnena karNAyate nIrogatayA vajra"zarIrAyate pramuditacittatayA maharddhivibudhAyate ?, tatazcaivaM niHzeSaguNakalAkalApakalito'sau sakalajananayanamanonandano bhavati, dvitIyaH | "punarbIbhatsadarzanatayA bhuvanamudvejayati duSTaceSTatayA mAtApitarAvapi santApayati mUrkhazekharatayA pRthvI vijayate tucchatayA'rkazAlmalItU| "lamatizete capalatayA vAnaralIlAM viDambayati kAtaratayA mUSakakadambakamadharayati nirdhanatayA rorAkAramAbibharti kRpaNatayA ttkjaatii-IX|| 70 // 1 mlecchavizeSAn. -5 JainEducatale For Private 45 Personel Use Only Hogainelibrary.org Page #75 -------------------------------------------------------------------------- ________________ upamitau "yAnatilayati mahArogabharAkrAntatayA viklavaM krandamAno jagato'pyAtmani kAruNyamutpAdayati dainyodvegazokAdyupahatacittatayA ghoramahA- dharmasya pIThabandhaH 18"narakAkAraM santApaM svIkurute tatazcaivaM samastadoSabhAjanatayA lokaiH pApiSTho'yamiti nindyate, anyaca-dvayoH puruSayoranupahatasattvabuddhi- puruSArthatA "pauruSaparAkramayoniHzeSavizeSaistulyakakSayorarthopArjanArtha pravarttamAnayoH kimityeko yadyadArabhate kRSi pAzupAlyaM vANijyaM rAjAdisevAmanyadvA tAtAttvikI // 71 // "tadartha karma tattatsaphalatAmupagacchati, itarasya punastadeva karma na kevalaM viphalaM saMpadyate, kintarhi ?, pUrvapuruSopArjitamapi dhanalavaM vaiparItyA"pattyA pratyuta niHzeSayati ?, anyaccedamapi cintanIyaM, yaduta-dvayoreva puruSayonirupacaritAH paJcaprakArAH zabdAdiviSayAH kacidupanamante, "tatra tayorekaH prabalazaktiH pravarddhamAnaprItistAnanavaratamanubhavati, dvitIyasya punarakANDa eva kimiti kArpaNyarogAdikaM kAraNamutpadyate ? yena "vAJchannapi tAneva bhoktuM na zaknotIti / na hyevaMvidhAnAM vizeSANAM jIveSu jAyamAnAnAM paridRSTaM kiJcitkAraNamupalakSyate, na cAkAraNaM | "kizcidbhavitumarhati, yadi punarakAraNA evaMvidhA vizeSA bhaveyuH tataH sarvadA bhaveyuH yathA''kAzaM, na vA kadAcidbhaveyuryathA zazaviSANA "dayo, yatazcaite kacidbhavanti kacinna bhavanti tasmAnnaite niSkAraNA iti gmyte"| atrAntare gRhItArthaH sa jIvo brUyAt-bhagavan ! kiM punareteSAmutpAdakaM kAraNaM?, tato dharmaguravo vadeyuH-bhadrAkarNaya "samastAnAmapi jIvagatAnAM sundaravizeSANAM dharma evAntaraGgaM kAraNaM bha| "vati, sa eva hi bhagavAnenaM jIvaM sukuleSutpAdayati niHzeSaguNamandiratAM nayati samastAnyanuSThAnAnyasya saphalayati upanatabhogAnanavarataM | "bhojayati anyAMzca samastazubhavizeSAn saMpAdayati, tathA sarveSAmapi jIvagatAnAmazobhanavizeSANAmadharma evAntaraGgaM kAraNaM, sa eva hi | "duranto'muM jIvaM duSkUlepUtpAdayati niHzeSadoSanivAsatA prApayati sarvavyavasAyAnasya viphalayati upanatabhogopabhogavinnabhUtaM zaktivai-1 "kalyaM janayati aparAMzcAmanojJAnanantAn vizeSAnasya jIvasyAdhatte, tasmAdyadbalenaitAH samastasampadaH sa eva dharmaH pradhAnaH puruSArthaH" Jain Educat onal For Private & Personel Use Only jainelibrary.org Page #76 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 72 // arthakAmau hi vAJchatAmapi puruSANAM na dharmavyatirekeNa saMpadyete, dharmavatAM punaratarkitau svata evopanamete, ato'rthakAmArthibhiH puruSaiH para- dharmatya mArthato dharma evopAdAtuM yuktaH tasmAtsa eva pradhAna iti / yadyapyanantajJAnadarzanavIyonandAtmakajIvasvarUpAvasthAnalakSaNazcaturtho'pi mokSarUpaHparUSArthatA puruSArtho niHzeSaklezarAzivicchedarUpatayA svAbhAvikasvAdhInAnandAtmakatayA ca pradhAna eva, tathA'pi tasya dharmakAryatvAt tatprAdhAnyavarNane- tAtvikI nApi paramArthataH tatsampAdako dharma eva pradhAnaH puruSArtha iti darzitaM bhavati, tathA cAbhyadhAyi bhagavatA-"dhanado dhanArthinAM dharmaH, kA| minAM sarvakAmadaH / dharma evApavargasya, pAramparyeNa sAdhakaH // 1 // " iti nAtaH pradhAnataraM kiJcidastItyucyate-dharmAkhyaH puruSArtho'yaM, pra dhAna iti gamyate / pApaprastaM pazostulyaM, dhig dharmarahitaM naram // 1 // tadidamAkarNya sa jIvo'bhidadhIta-bhagavan ! etau tAvadarthakAmau |sAkSAdupalabhyete, yo'yaM punarbhagavadbhirdharmo varNitaH sa nAsmAbhiH kacidRSTaH, tato nidaryatAmasya yatsvarUpamiti / tato dharmasUrirAcakSItabhadra ! mohAndhAH khalvenaM na pazyanti, vivekinAM punaH pratyakSa eva dharmaH, tathAhi-"sAmAnyena tAvaddharmasya trINyeva rUpANi draSTavyAni "bhavanti, tadyathA-kAraNaM svabhAvaH kArya ca, tatra sadanuSThAnaM dharmasya kAraNaM, tad dRzyata eva, svabhAvaH punardvividhaH-sAzravo'nAzravazca, |"tatra sAzravo jIve zubhaparamANUpacayarUpaH, anAzravastu pUrvopacitakarmaparamANuvilayamAvalakSaNaH, sa eSa dvividho'pi dharmasvabhAvo yogi"bhidRzyate, asmAdRzairapyanumAnena dRzyata eva, kArya punardharmasya yAvanto jIvagatAH sundaravizeSAH te'pi pratiprANi prasiddhatayA parisphuTataraM "dRzyanta eva, tadidaM kAraNasvabhAvakAryarUpatrayaM pazyatA dharmasya kiM na dRSTaM bhavatA? yenocyate na dRSTo mayA dharma iti, yasmAdetadeva tRtIyaM "dharmadhvaninA'bhidhIyate, kevalameSa vizeSo yaduta-sadanuSThAnaM kAraNe kAryopacArAddharma ityucyate, yathA tandulAn varSati parjanya iti, sva-lA // 72 // "bhAvastu yaH sAzravo nigaditaH sa puNyAnubandhipuNyarUpo vijJeyaH, yaH punaranAzravaH sa nirjarAtmako mantavyaH, sa eSa dvividho'pi sva Jain Educat i onal For Private & Personel Use Only Marjainelibrary.org Page #77 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH samyagdarzanasvarUpaM // 73 // "bhAvo nirupacaritaH sAkSAddharma evAbhidhIyate, ye tvamI jIvavartinaH samastA api sundaravizeSAH te kArye kAraNopacArAddharmazabdena gIyante, | "yathA mamedaM zarIraM purANaM karmeti" / tataH punareSa jIvo brUyAt-bhagavan ! atra traye katamatpunaH puruSeNopAdeyaM bhavati ?, tato dharmagururabhidhIta-bhadra! sadanuSThAnameva, tasyaivetaradvayasampAdakatvAt , sa brUyAt-kiM punastatsadanuSThAnam ?, tataH saddharmasUrayo'bhidadhIransaumya! sAdhudharmo gRhidharmazca, tasya punardvividhasyApi mUlaM samyagdarzanaM, tato'yaM jIvo vadet-bhagavan ! upadiSTamAsIdetatsamyagdarzanaM prAgbhavatA, kintu tadA mayA nAvadhAritaM, tadadhunA kathayata-kimasya svarUpamiti?, tataH saGkepeNa prathamAvasthocitamasya purato dharmaguravaH samyagdarzanasvarUpaM varNayeyuH, yathA-"bhadra ! yo rAgadveSamohAdirahito'nantajJAnadarzanavIryAnandAtmakaH samastajagadanugrahapravaNaH sakalaniSkalarUpa: |"paramAtmA sa eva paramArthato deva iti buddhayA tasyopari yadbhaktikaraNaM tathA tenaiva bhASitA ye jIvAjIvapuNyapApAzravasaMvaranirjarAbandhamo|"kSAkhyA nava padArthAH te avitathA eveti yA pratipattiH tathA tadupadiSTe jJAnadarzanacAritrAtmake mokSamArge ye pravartante sAdhavaH ta eva | "guravo vandanIyA iti yA buddhistatsamyagdarzanaM, tatpunarjIve vartamAnaM prazamasaMveganirvedAnukampAstikyAbhivyaktilakSaNairbAhyaliGgairlakSyate, tathA "tadaGgIkRtya jIvena sattvaguNAdhikaklizyamAnAvineyeSu maitrIpramodakAruNyamAdhyasthyAni samAcaraNIyAni bhavanti, tathA sthiratA bhagavadAyata| "nasevA AgamakuzalatA bhaktiH pravacanaprabhAvanA ityete paJca bhAvAH samyagdarzanaM dIpayanti, tathA zaGkA kAGghA vicikitsA parapApaNDaprazaMsAsaM"stavazcaite tu tadeva dUSayanti, tadeSa sakalakalyANAvaho darzanamohanIyakarmakSayopazamAdinA''virbhUtaH khalvAtmapariNAma eva vizuddhasamyagdarzana"mabhidhIyate" / evaJca kathayatA bhagavatA dharmasUriNA samyakapratyAyitamA sastadanubhAvAdeva vilInakliSTakarmamalaH so'yaM jIvaH samyagdarzanaM 1 manAH pra0 // 73 / / Jain Educat D ainelibrary.org Page #78 -------------------------------------------------------------------------- ________________ % 4 upamitau pIThabandhaH pratipadyeta, tatazcaitatsattIrthodakamiva tattvaprItikaraM dharmagurubhirbalAdgAlitamityavaseyaM, yatazca tatprabhRti tatpratipattau mithyAtvaM yadudIrNamA- samyagdazasIt tatkSINaM, yatpunaranudIrNa tadupazAntAvasthAM gataM, kevalaM tadapi pradezAnubhavenAnubhUyate, tadeva cAtra mahonmAdaH, tasmAtsa naSTa eva prAyo nalAbhAnaikAntenAdyApi naSTa iti boddhavyaM, yatazca samyagdarzanalAbhe samastAnyapi zeSakarmANi tanutAM gacchanti, tAnyeva ca gadabhUtAni, ato'yaM jIvasya jIvastatprAptau saMjAtAnyagadatAnava ityucyate, yatazcarAcarajantusaMghAtaduHkhadAhadalanatvAdatyantazItaH samyagdarzanapariNAmo'yaM, atastatsa- zuddhatA |mpattAvayaM jIvo vigatadAhArtiH svasthamAnaso lakSyata iti / yathA ca tena roreNa svasthIbhUtacetasA cintitaM, yaduta-ayaM puruSo mamA-3 tyantavatsalo mahAnubhAvastathApi mayA mohopahatena pUrva vaJcako'yaM hariSyatyanena prapaJcena mAmakaM bhojanamiti kalpitaH, tato dhiGa mAM duSTacintakaM, tathAhi-yadyayaM hitodyatamatirna syAt tataH kimitya janaprayogeNa mama paTudRSTitAM vihitavAn ?, kimiti vA toyapAnena svasthatAM saMpAditavAn ?, na cAyaM mattaH kathaJcidupakAramapekSate, kiM tarhi ?, mahAnubhAvataivaikA'sya pravartiketyuktaM tadetajjIvo'pi saMjAtasamyagdarzanaH sannAcAryagocaraM cintayatyeva, tathAhi-yathAvasthitArthadarzitayA tadA'yaM jIvo vimuJcati raudratAM rahayati madAndhatAM parityajati kauTilyAtirekaM vijahAti gADhalobhiSTatAM zithilayati rAgaprakarSa na vidhatte dveSotkarSa apakSipati mahAmohadoSaM, tato'sya jIvasya prasIdati mAnasaM vimalIbhavatyantarAtmA vivarddhate matipATavaM nivarttate dhanakanakakalatrAdibhyaH paramArthabuddhiH saMjAyate jIvAditattveSvabhinivezaH tanUbhavanti niHzeSadoSAH tato'yaM jIvo vijAnIte paraguNavizeSa lakSayati svakIyadoSajAtaM anusmarati prAcInAmAtmAvasthA |avabudhyate tatkAlabhAvinaM guruvihitaprayatnaM avagacchati tanmAhAtmyajanitAmAtmayogyatA, tato yo jIvo mAdRzaH prAgatyantakliSTapariNAma- // 74 // tayA dharmagurvAdiviSaye'pyanekakuvikalpakaraNaparo'bhUt sa tadA labdhavivekazcintayati, yaduta-aho me pApiSThatA aho me mahAmohA Jain Educatio n For Private & Personel Use Only M ainelibrary.org Page #79 -------------------------------------------------------------------------- ________________ pIThabandhaH samyagdarzanalAbhAjIvasya // 75 // zuddhasaM kalpAH SHOROSPEROSSAMROSAGAR ndhatA aho me nirbhAgyatA aho me kArpaNyAtirekaH aho mamAvicArakatvaM, yena mayA'tyantatucchadhanalavAdipratibaddhAntaHkaraNena satA ya ete bhagavantaH sarvadA parahitakaraNaniratamatayo nirdoSasantoSapoSitavapuSo mokSasukhalakSaNAnidhanadhanArjanapravaNAntaHkaraNAH tuSamuSTiniHsArasaMsAravistAradarzinaH svazarIrapajare'pi mamatvabuddhirahitA madIyadharmaguruprabhRtayaH sAdhavaH, kiM te'pi hariSyanti mamAnena dharmakathAdiprapaJcena zaThatayA mAM vipratArya nUnamete dhanakanakAdikamiti prAganekazaH parikalpitAH, tato dhiG mAmadhamAdhamaduSTavikalpakamiti, yadi hote bhagavanto mAM prati paramopakArakaraNaparAyaNA na syustataH kimiti sugatinagaragamanasambandhabandhuramavyabhicAriNaM mArgamAdezayantaH | samyagajJAnadAnavyAjena mahAnarakavartinIpravRttacetovRttiM mAM nivArayanti sma ?, kimiti vA viparyAsaparyAsitacetaso me samyagdarzanasampAdanadvAreNa nijazemuSyA niHzeSadoSamoSavizeSa vizeSato vidadhati sma ?, na caite niHspRhatAtizayena samaloSTahATakAH parahitAcaraNavyasanitayA pravarttamAnAH kadAcidupakAryAtsakAzAt kacitpratyupakAramapekSante, na caiteSAM paramopakArakAriNAM bhagavatAM mAdRzaiH skhajIvitavyayenApi pratyupakAraH kartuM pAryate AstAM dhanadAnAdineti, tAvadeSa jIvastadA saMjAtasamyagbhAvaH pUrvavihitasvakIyaduzcaritAnusmaraNena pazcAttApamanubhavati, sanmArgadAyinAM ca gurUNAmupari viparItazaGkAM virahayati, tadA'nenaitaduktaM bhavati-dvaye khalvamI kuvikalpAH prANino bhavanti, tadyathA-eke kuzAstrazravaNavAsanAjanitAH yaduta-aNDasamudbhUtametatribhuvanaM, mahezvaranirmitaM, brahmAdikRtaM, prakRtivikArAtmakaM, kSaNavinazvaraM, vijJAnamAtraM, zUnyarUpaM vA ityAdayaH, te hyAbhisaMskArikA ityucyante, tathA'nye sukhamabhilaSanto duHkhaM dviSanto draviNAdiSu paramArthabuddhyadhyavasAyino'ta eva tatsaMrakSaNapravaNacetaso'dRSTatattvamArgasyAsya jIvasya pravartante, yaireSa jIvo'zaGkanIyAni zaGkate, acintanI 1 pakAriNAM pra. dvividhAH kuvikalpAH // 75 // Jain Education D onal For Private Personal Use Only linelibrary.org Page #80 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH samyagdRSTe yAni cintayati, abhASitavyAni bhASate, anAcaraNIyAni samAcarati, te tu kuvikalpAH sahajA ityabhidhIyante, tatrAbhisaMskArikAH prathamasugurusaMparkaprabhAvAdeva kadAcinnivarteran , ete punaH sahajA yAvadeSa jIvo mithyAtvopaplutabuddhistAvanna kathaJcinnivartante, yadi parama&Adhigamajasamyagdarzanameva prAdurbhUtametAnnivartayatIti / yatpunarabhihitaM yaduta 'tasya dramakasya tasminnaJjanasaliladAyake puruSe sajAtavizrambhasyApi mahopakAritAM cintayatastathApi tatrAtmIye kadannake yA'tyantamUrchA sA gADhaM bhAvitatvAnna kathaJcinnivartata iti tadetajjIve'pi yojanIyaM, tathAhi-yadyapi kSayopazama (mamupa) gataM jJAnAvaraNaM darzanamohanIyaM ca samutpannaM samyagajJAnaM samyagdarzanaM ca, ata eva nivRttA bhavaprapaJcagocarA tattvabuddhiH, saMjAto jIvAditattvAbhinivezaH, gRhItAH paramopakArakAritayA samyagjJAnadarzanadAyino bhagavantaH saddharmaguravaH, tathApyasya jIvasya yAvadAste samudIrNa kaSAyadvAdazakaM, yAvacca prabalamadyApi nokaSAyanavakaM, tAvadanAdibhavAbhyAsavAsanApATavaparAyattatayA pravarttamAnAmeteSu dhanaviSayakalatrAdiSu kadannakalpeSu mUrchAmeSa jIvo na nivArayituM pArayati, yato'sya jIvasya kuzAstrazravaNasaMskArajA mahANDasamudbhUtaM tribhuvanametadityAdayo mohavitarkAH pravarttante, ye ca sahajA api dhanAdiSu paramArthadarzitayA tatsaMrakSaNagocarA azaGkanIyeSvapi gurvAdiSu zaGkAkAriNo mithyAdarzanodayaprabhavAH kadabhiprAyAH prAdurbhavanti te marumarIcikAvakracumbina iva jalakallolamAlApratibhAsino mithyAjJAnavizeSAH tatpratyanIkArthopasthApakena pramANAntareNa bAdhyamAnAH samyagdarzanotpattikAle nivartante, yaH punareSa dhanavirSayAdiSu mUrchAlakSaNo mohaH so'pUrvarUpo, yato'yaM diGmoha iva tattvadhiyA'pi sArddhamavyAhata evAste, anena hi mohito'yaM jIvo jAnannapi sakalaM kuzAgralagnajalalavataralaM na jAnIte, pazyannapi dhanaharaNasvajanamaraNAdikaM na pazyatIva, paTuprajJo'pi jaDabuddhiriva ceSTate, 1 kanakA pra. pAyodayAnmohavitarkAH / / 76 // For Private & Personel Use Only Alibrary.org Page #81 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 77 // samastazAstrArthavizArado'pi mahAmUrkhacUDAmaNiriva varttate, tatazcAsya jIvasya pratibhAti mutkalaMcAritA, rocate tasmai yatheSTaceSTA, bibhetyayaM mohavitavrataniyamaniyatraNAyAH, kimbahunoktena ?, na zaknotyayaM jIvastadA kAkamAMsabhakSaNAdapi nivRttiM vidhAtumiti / evaM ca sthite yattaduktaM yaduta- kodviratya'taM roraM mUrchAtirekeNa punaH punaH svabhojanabhAjane dRSTiM pAtayantamupalabhya sa dharmabodhakarAbhidhAno rasavatIpatistasyAbhiprAyamavagamya manAk bhAva: saparuSamitthamabhihitavAn-are dramaka ! durbuddhe ! keyaM bhavato viparItacAritA ?, kimitIdaM paramAnnaM kanyakayA prayatnenApi dIyamAnaM tvaM nAvabuddhyase ? bhavantyanye'pi pApino rorAH, kevalaM bhavatA sadRzo'nyo nirbhAgyo nAstIti me vitarkaH, yastvamatra tucche kadannake pratibaddhacittaH | dramakaprati sannamRtAsvAdametanmayA dApyamAnamapi paramAnnaM na gRhAsi, anyacca-yatastvamatra bhavane praviSTastathedaM dRSTvA manAgAhAditaH paramezvareNa cAva sUdasya lokitaH tena kAraNena bhavantaM pratyAdaro'smAkaM, ye punarasmAtsadmano bahirvartante jantavo ye cedaM vilokya na modante ye ca rAjarAjena na nirIkSitAsteSAM vayaM na vArtAmapi pRcchAmo, vayaM hi sevakadharmamanuvartamAnA ya eva kazcinmahAnRpatervallabhastatraiva vAllabhyamAcarAmaH, ayaM cAsmAkamavaSTambho'bhUt-kilAmUDhalakSyo'yaM rAjA na kadAcanApAtre matiM kurute, yAvatA so'pyasmadavaSTambho'dhunA bhavatA viparItacAriNA vitatha iva sampAditaH, tadidamavagamya tyajedaM vaiparItyaM, hitvedaM kadannaM gRhANedaM paramAnaM, yanmAhAtmyenaite pazya sarve'tra sadmani varttamAnA jantavo'mRtatRptA iva modanta iti' etadapi samastamatra jIvavyatikare sugururAcaratyeva, tathAhi-yadA'yaM janturAvirbhUtajJAnadarzano'pi karmaparatatratayA na stokamAtrAmapi viratiM. pratipadyate tadA'muM tathAbhUtaM viSayeSu gADhaM mUrchitacittatayA'bhiramamANamupalabhya saddharmagurUNAM bhavatyevaMvidho'bhisandhiH yaduta-keyamasyAtmavairitA? kimityayaM ratnadvIpaprAptanirbhAgyapuruSa ivAnardheyaratnarAzisadRzAni brtniymaacrnnaa-M|| 77 // aviratatvenAvasthAnaM. 2 pAramezvara vi01 pra. paruSa vacanaM - Jain Educat i onal For Private & Personel Use Only - Marjainelibrary.org Page #82 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH jIvaMprati dharmagurUNAM kaTuvAkyAni // 78 // nyavadhIrya jaratkAcazakalakalpeSu viSayeSu pratibandhaM vidhatte, tataste guravaH prAdurbhUtapraNayakopA iva taM pramAdaparaM jIva mitthamAcakSate ayi! | "jJAnadarzanavidUSaka! keyaM bhavato'nAtmajJatA? kimiti pratikSaNamasmAnArAraTyamAnAn bhavAnna lakSayati?, dRSTA bahavo'smAbhiranye'pyakalyANa"bhAjanabhUtAH prANinaH, kevalaM teSAmapi madhye zekharAyitaM bhavatA, yatastvaM jAnannapi bhagavadvacanaM zraddadhAno'pi jIvAdipadArthasArtha vidya"mAne'pi mAdRze protsAhake lakSayannapIdRzasAmagryAH sudurlabhatAM bhAvayannapi saMsAradurantatAM parikalayannapi karmadAruNatAM buddhyamAno'pi "rAgAdiraudratA tathApi samastAnarthasArthapravartakeSu katipayadivasavartiSu tuSamuSTiniHsAreSu viSayeSu satataM rajyase, na punarasmAbhiranarthagartta"pAtinaM bhavantamavagamya dayayopadizyamAnAmenAM sakalaklezadoSavirekakAriNI bhAgavatIM samastapApaviratiM bhavAnavahelayA'pi vilokayati, a"nyacca-etadapi na lakSitaM bhavatA yadarthameSo'smAkaM bhavantaM prati mahAnAdaraH, tadAkarNaya atrApi yatkAraNaM-yatastvaM sajjJAnadarzanayuktatayA "sarvajJazAsanAbhyantarabhUto varttase yatazca prathamAvasare'pi bhagavanmatamavalokya jAtaste pramodaH taddarzanena ca lakSitA'smAbhistvayi bhavantI "paramAtmAvalokanA tato vayaM bhagavadanugRhIto'yamitikRtvA tavoparyAdaravantaH, yujyate ca bhagavadnucarANAM tadabhimateSu pakSapAtaH kartta, | "ye tu jIvAH sarvajJazAsanamandiramadyApi nAvagAhante, kathazcitpraviSTA api tatra na taddarzanena hRSyanti ata eva ca paramAtmAvalokanAyA "bahirbhUtA lakSyante tAMstathAbhUtAnanantAnapi jIvAn pazyanto'pi ca yadudAsInabhAvaM bhajAmahe, nocitAste khalvAdarakaraNasya, ayaM ceyantaM "kAlaM yAvadavaSTambho'smAkamAsIt-kilAmunopAyena ye yogyAH sanmArgAvataraNasyeti nizcIyate te na kadAcana vyabhicaranti, yAvatA bha"vatA'yamanekasattveSu sunizcito'pyasmAbhirupAyo viparItamAcaratA vyabhicArito vartate, tato bho durmate! maivaM vidhehi, kuruSvAdhunApi yadahaM 1degvidveSaka pra. // 78 // Jain Educa t iona For Private & Personel Use Only Tejainelibrary.org Page #83 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 79 // Jain Education & "vacmi, parityajedaM dauH zIlyaM, vihAya durgatipurIvartanIkalpAmaviratimurarIkuru nirdvandvAnandasandohadAyikAM sarvajJopajJAM jJAnadarzanayoH phalabhUtAM "viratiM, itarathA paramArthato jJAnadarzane api niSphale saMpatsyete, iyaM hi bhAgavatI dIkSA gRhItA satI samyak pAlyamAnA sakalakalyANa"paramparAM saMpAdayati, yadivA tiSThantu tAvat pAralaukikakalyANAni, kiM na pazyati bhavAnidAnImevaite bhagavaduktaviratiratacittAH susA"dhavo yadanantAmRtarasatRptA iva svasthAH sadA mAnasena avedayitAro viSayAbhilASajanitAnAM kAmavikalatayautsukyapriya virahavedanAnAM a"nabhijJAtAro lobhamUlAnAM niSkaSAyatayA dhanArjanarakSaNanAzaduHkhAnAM vandanIyAstribhuvanasya saMsArasAgarAduttIrNamevAtmAnaM manyamAnAH sadA "modante, tadevaMbhUtaguNeyaM viratiH kimAtmavairitayA nAdIyate bhavateti ?" tadetaddharmaguruvacanamAkarNya yathA - 'asau dramakastasminpuruSe saMjAtavizvAso'pi tathA''virbhUtanirNayo'pi yathA'tyantahitakArI mamAyaM puruSa iti, tathApi tasya kadannasya tyAjanavacanena vihvalIbhUto dainyamAlambyetthamabhihitavAn yaduta -- yadetadgaditaM nAthaistatsamastamavitathaM pratibhAti me cetasi, kevalamekaM vacanaM vijJApayAmi tadAkarNayata yUyaM -- yadetanmAM bhojanaM tyAjayanti bhavantastatprANebhyo'pyabhISTatamaM nAhametadvirahe kSaNamapi jIvAmi mahatA ca klezena mayedamupArjitaM, kiM ca -- kAlAntare'pi nirvAhakaM mamaitad, bhavadIyasya punarbhojanasya na jAne'haM svarUpaM, kiM cAnena mamaikadinabhAvineti ?, tatkimatra bahunA jalpi tena ?, eSa me nizcayo -- naivedaM bhojanaM moktavyaM, yadi vidyamAne'pyasminnAtmIyaM bhavadbhirbhojanaM dAtuM yuktaM tato dIyatAmitarathA vinaiva tena sariSyatIti' tathA'yamapi jIvaH karmmaparatantratayA'vidyamAnacaraNapariNAmassaddharmagurUNAmagrataH samastamapIdRzaM jalpatyeva, astyeva tadA'sya guruSu vizrambhaH saJjAto jJAnadarzanalAbhena saMpratyayaH, tathApi na nivartate dhanAdibhyo gADhamUrcchA, dharmaguravazcAritraM grAhayantastattyAjanaM 1NAmataH pra. prAptavizvAso'pi kadannaM naiva muJcati // 79 // anelibrary.org Page #84 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 80 // Jain Education kArayanti tato'sya jIvasya saMjAyate dainyaM, tato'yaM brUte -- satyametatsarvaM yadAjJApayanti bhagavantaH, kintu zrUyatAM bhavadbhirekA madIyA vijJaptikA--gRddho'yamAtmA madIyo gADhaM dhanaviSayAdiSu, na zakyate tebhyaH kathaJcinnivarttayituM, mriye'haM tyAge nUnameteSAM mahatA ca klezena mayaite samupArjitAH, tatkathamahametAnakANDa eva muzcAmi kiM ca - mAdRzAH pramAdino na yuSmAbhirupadiSTAyA virateH svarUpamavabudhyante, kintarhi ?, mAdRzAmidameva kAlAntare'pi dhanaviSayAdikaM cittAbhiratikAraNaM, yuSmadIyaM punaranuSThAnaM rAdhAvedhakalpaM, kiM tena mAdRzAM ?, bhagavatAmapyasthAna evAyaM nirbandhaH, tathAhi - 'mahatA'pi prayatnena tattve ziSTe'pi paNDitaiH / prakRtiM yAnti bhUtAni, prayAsasteSu niSphalaH // 1 // athaivamapi sthite bhagavatAmAgrahaH, tato dIyatAmeteSu dhanaviSayAdiSu vidyamAneSu yadi deyamAtmIyaM cAritramitarathA paryAptaM mamAneneti, tataJcaivaM vadati satyasmin jIve yathA 'tena rasavatIpatinA taM dramakaM paramAnnagrahaNaparAGmukhamavalokya cintitaM yaduta -- pazyatAho mohasAmarthyaM, yadeSa roraH sarvavyAdhikare'tra kadannake saktabuddhirmAmakaM paramAnnamavadhIrayati, nizcitaM ca prAgeva mayA, yathA nAsya varA - kasyAyaM doSaH, kiM tarhi ?, cittavaidhuryakAriNAM rogANAM, ataH punarenaM zikSayAmi vizeSeNa varAkaM, yadyayaM pratyAgatacittaH paramAnnamidaM gRhIyAt tato'sya mahAnupakAraH saMpadyeteti tathA saddharmaguravo'pi cintayanti -- yadutApUrvarUpo'yamasya jIvasyAho mahAmohaH, yadayamanantaduHkhahetau rAgAdibhAvarogavRddhikare'sminviSayadhanAdike viniviSTabuddhirjAnannapi bhagavadvacanamajAnAna iva zraddadhAno'pi jIvAditattvamazradadhAna iva na mayopadizyamAnAM niHzeSaklezavicchedakArikAM viratimurarIkurute, yadivA nAsyAyaM tapasvino doSaH, kintarhi ? karmaNAmiti, tAnyevainaM jIvaM visaMsthalayanti, ato nAsmAbhiretatpratibodhanapravRttairasyavidheyatAmupalabhya nirvedaH kAryaH, tathAhi - ' anekazaH kRtA kuryA - 1 prANino pra. 2 azakyazikSaNIyatAM. saJjAtavizvAsopi mUrcchati dhanAdiSu saddharmagurUNAM puna zcintA // 80 // Snelibrary.org Page #85 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 81 // Jain Educat ddezanA jIvayogyatAm / yathA svasthAnamAdhatte, zilAyAmapi mRdghaTaH // 1 // yaH saMsAragataM jantuM, bodhayejjinadezite / dharme hitakarastasmAnAnyo jagati vidyate // 2 // viratiH paramo dharmaH, sA cenmatto'sya jAyate / tataH prayatnasAphalyaM, kiM na labdhaM mayA bhavet ? // 3 // ' anyacca - 'mahAntamarthamAzritya yo vidhatte parizramam / tatsiddhau tasya toSaH syAdasiddhau vIraceSTitam // 4 // tasmAtsarvaprayatnena, punaH pra tyAyya pezalaiH / vacanairbodhayAmyenaM, guruzcitte'vadhArayet // 5 // ' tato yathA 'tena sUpakAreNa tasmai bhikSAcarAya niveditAH punarvizeSataH kadannadoSAH, upapAditA tasya yuktitastyAjyarUpatA, dUSitaM kAlAntare tadabhipretaM tasya nirvAhakatvaM prazaMsitamAtmIyaM paramAnnaM, prakaTitaM tasya sarvadA dAnaM samutpAdito mahAprabhAvAJjanasaliladAyakatvanidarzanenAtmavizrambhAtirekaH, abhihitaJcAsau dramakaH - kiM bahunAnena ?, muzcedaM svabhojanaM gRhANedamamRtakalpaM madIyamannamiti' tathA saddharmasUrayo'pi sarva kurvanti, tathAhi ---- te'pi jIvAya nivedayanti dhanaviSayakalatrAde rAgAdihetutAM dIpayanti karmasaJcayakAraNatAM, prakAzayanti durantAnantasaMsAranimittatAM, vadanti ca yathA-- bhadra! yata eva klezenopArjyante | khalvete dhanaviSayAdayaH klezena cAnubhUyante punazcAgAminaH klezasya kAraNabhAvaM bhajante ata evaite parityAgamarhanti, anyacca -- bhadra ! | tavApyete moha viparyAsitacetasi sundarabuddhiM janayanti, yadi punastvaM cAritrarasamAsvAdayasi tato'smAbhiranukta eva naitebhyo manAgapi spRhase, ko hi sakarNako'mRtaM vihAya viSamabhilaSati ?, yatpunarasmadIyopadezasaMpAdyasya cAritrapariNAmasya kAdAcitkatvenAnirvAhakatvaM dhanaviSayakalatrAdestu prakRtibhAvagamanena sadAbhAvitayA ca nirvAhakatvaM manyase tadapi mA maMsthAH, yato dhanAdayo'pi dharmarahitAnAM na sakalakAlabhAvino bhavanti, bhavanto'pi na prekSApUrvakAriNA nirvAhakatayA'GgIkartavyAH, na hi samastarogaprakopanaheturapadhyAnnaM sakalakAlabhAvuka1 cenmatto'sya prajAyate pra0 ational dharmasya dhanAdezca nirvAhakA nirvAhakatvaM // 81 // Page #86 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 82 // mapi nirvAhakamityucyate, sarvAnarthasArthapravartakAzcaite dhanAdayaH, tasmAnnaiteSu sundarA nirvAhakatvabuddhiH, na ceyaM prakRtirjIvasya, yato'nantajJAna- dharmasya darzanavIryAnandarUpo'yaM jIvaH, ayaM tu dhanaviSayAdiSu pratibandho'sya jIvasya karmamalajanito vibhrama iti tattvavedino manyante, ata eva | dhanAdezca cAritrapariNAmo'pi tAvatkAdAcitko yAvajjIvavIrya nollasati, tadullAse punaH sa eva nirvAhako bhavitumarhatItyato viduSA tatraiva yatno vidheyaH, nirvAhakAtadbalenaiva mahApuruSA apahastayanti parISahopasargAn avadhIrayanti dhanAdikaM nirdalayanti rAgAdigaNaM unmUlayanti karmajAlaM taranti saMsArasAgaraM nirvAhatiSThanti satatAnande'nantakAlaM zivadhAmnIti, kiM ca-matsaMpAditena jJAnena kiM na janitastavAjJAnatamovilayaH ? kiM vA darzanena nApAsto katvaM viparyAsavetAlo? yena madvacane'pyavizrabdhabuddhiriva vikalpaM kuruSe, tasmAdbhadra! vimucyedaM bhavavarddhanaM dhanAdikamaGgIkuru mama dayayopanItametaccAritraM yena saMpadyate te niHzeSalezarAzivicchedaH, prApnoSi ca zAzvataM sthAnamiti / tato yathA 'mahAprayatnenApi bruvANe tasmin rasavatIpatAvi-da |tareNAbhihitaM, yaduta-na mayedaM svabhojanaM moktavyaM, yadyatra satyeva dIyate tato dIyatAmAtmabhojanamiti' tathA'yamapi jIvaH saddharmagurubhirevaM bhUyo / bhUyo'bhidhIyamAno'pi galiriva balIvardaH pAdaprasArikAmavalambyetthamAcakSIta-bhagavannAhaM dhanaviSayAdikaM kathaJcana moktuM pArayAmi, yadyatra vidyamAne'pi bhavati kiJciccAritraM tanme dIyatAmiti, tato yathA 'vijJAya tasya rorasyAgrahavizeSaM sa sUri(da)zcintayati sma-nAsyedAnImanyaH zikSaNopAyo'sti, tato'smin satyeva dIyatA, pazcAjjJAtamadIyAnnaguNaH svayamevaitatkadannameSa vihAsyati, evaM ca vicintya dApitaM tattena, bhuktamitareNa, tadupayogena zAntA bubhukSA, tanUbhUtA rogAH, pravarddhitama janasalilajanitAdadhikataraM sukhaM, jAto manaHprasAdaH, prAdurbhUtA taddAyake tatra puruSe bhaktiH, abhihitazcAsau tena, yathA-'bhavAneva me nAtho, yenAhaM bhAgyavikalo'pyevamanukampita' iti, tathA dharmaguravo- daa||82|| MispyevaM baddhAgrahatvenAmuJcati dhanaviSayAdikamatra jIve parikalayanti-na zakyate tAvadayamidAnIM sarvaviratiM grAhayituM, tadevaM sthite dezavira Jain Educa t ional For Private & Personel Use Only jainelibrary.org Page #87 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 83 // Jain Education tistAvadasmai dIyatAM, tatpAlanenopalabdhaguNavizeSaH svayameva sarvasaGgaparityAgaM kariSyatItyAkalayya tathaiva kurvanti, tadanenaitaduktaM bhavati -- ayamatra kramaH - prarUpya prathamaM prayatnataH sarvaviratiM tataH sarvathA tatkaraNaparAGmukhamupalabhya jIvaM dezaviratiH prarUpaNIyA deyA vA, prathamaM punardezaviratiprarUpaNe kriyamANe tasyAmeva pratibandhaM vidadhyAdayaM jIvaH, sAdhozca sUkSmaprANAtipAtAdAvanumatiH syAditi, tatastasyA | dezavirateH pAlanaM paramAnnalezabhakSaNatulyaM vijJeyaM, tadupayogenaivAsya jIvasya prazAmyati manAg viSayAkAGkSAlakSaNA bubhukSA, tanUbhavanti rAgAdayo bhAvarogAH, pravarddhate jJAnadarzanasaMpAditAt samargalataraM svAbhAvikasvAsthyarUpaM prazamasukhaM, saMjAyate sadbhAvanayA manaHprasAdaH prAdurbhavati taddAyakeSu guruSu paramopakAriNo mamaita iti bhAvayato bhaktiH, abhidhatte ca tAneSa jIvastadAna, yaduta -- yUyameva meM nAthAH, yairahamevaM | durdArukalpatayA gADhamakarmaNyo'pi svasAmarthyena karmaNyatAM prApya guNabhAjanatAM nIta iti, tatastadanantaraM yathA 'tena sUdena taM vanIpakamupavezya madhuravacanaistasya manaH prahlAdayatA varNitA mahArAjaguNAH darzitaJcAtmano'pi tadbhRtyabhAvaH prAhitaH so'pi vizeSatastadanucaratvaM samutpAditaM tasya mahAnRpatereva vizeSaguNeSu kutUhalaM, kathitastatparijJAnaheturvyAdhitanubhAvaH, prakAzitaM tasyApi kAraNaM bheSajatrayaM, samAdiSTaH pratikSaNaM tasya paribhogaH, dIpitaM tatparibhogabalena mahAnarendrArAdhanaM, pratipAditaM mahAnarendrArAdhakAnAM tatsamAnameva mahArAjyamiti' tathA dharmaguravo'pi jJAnadarzanasaMpannaM pratipannadezaviratimapyenaM jIvamupalabhya viziSTatarasthairyasampAdanArthaM samastametadAcarantyeva, tathAhi te taM pratyevaM brUyuH, yathA - bhadra ! yaduktaM bhavatA 'yaduta yUyameva me nAthA' iti yuktametadbhavAdRzAM, kintu sAdhAraNaM naivaM vaktavyaM, yato bhavato'smAkaM ca paramAtmA sarvajJa eva bhagavAn paramo nAthaH, sa eva hi carAcarasyAsya tribhuvanasya pAlakatayA nAtho bhavitumarhati, vizeSataH punarye tatpraNIte'tra jJAnadarzanacAritrapradhAne darzane varttante jantavasteSAmasau nAthaH, asyaiva kiGkarabhAvaM pratipadya mahAtmAnaH kevalarAjyAsA dezavira - tidAnaM saMtoSazca tataH // 83 // Inelibrary.org Page #88 -------------------------------------------------------------------------- ________________ MO tataH upamitI hadanena bhuvanamapyAtmakiGkaraM kurvanti, ye punaH pApiSThAH prANinaste'sya bhagavato nAmApi na jAnate, bhAvibhadrA eva sattvAH svakarmavivare- dezavirapIThabandhaH NAsya darzanamAsAdayanti, yatazca tvametAvatIM koTimadhyArUDho'tastvayA pratipanna eva bhAvato bhagavAna , kevalaM tAratamyabhedena saGkhyAtItAni tidAnaM | tasya pratipattisthAnAni, tena vizeSapratipattinimittameSo'smAkaM yatnaH, yataH sAmAnyena jAnate'pyenaM bhagavantaM jantavaH sugurusampradAyama- saMtoSazca // 84 // ntareNa na vizeSato jAnate, tadevaM te guravastasya jIvasya purato bhagavadguNAn varNayanti, tathA''tmAnamapi tatkiGkaraM darzayanti, taM ca jIvaM | vizeSato bhagavantaM nAthatayA grAhayanti, bhagavadvizeSaguNeSu tasya kautukamutpAdayanti, tajjJAnopAyabhUtaM rAgAdibhavarogatAnavaM kathayanti, tasyApi kAraNaM jJAnadarzanacAritrarUpaM trayaM dIpayanti, tasya ca pratikSaNamAsevanamupadizanti, tadAsevanena bhagavadArAdhanaM nivedayanti, bhagavadArAdhanena paramapadaprAptiM mahArAjyAvAptikalpAM pratipAdayanti, evamapi kathayati hitakAriNi gRhItaguNasthiratAvidhAyini bhagavati dharmasUrau yathA 'asau vanIpakaH sUpakAravacanamavagamyAtmIyAkUtavazenetthamabhihitavAn yathA-nAthAH! kimbahunoktena ?, na zaknomyahaM kathaJcanedaM kadannaM moktumiti' tathA ayamapi jIvazcAritramohanIyena karmaNA vihvalIbhUtabuddhirevaM cinteyat-aye! yadevaM mahatA prabandhena punaH punarete bhagavanto mama dharmadezanAM kurvanti tannUnaM mAM dhanaviSayakalatrAdikametadete tyAjayanti, na cAhaM tyaktuM zaknomi, tatkathayAmyeSAM sadbhAvaM yena niSkAraNaM bhUyo bhUyo bhagavantaH svagalatAluzoSamete na viddhate, tatastathaiva sa jIvaH svAbhiprAyaM gurubhyaH kathayediti, tato yathA 'tena rasavatIpatinA cintitaM na mayA'yaM svabhojanatyAgaM kAritaH, kintarhi?, idaM bheSajatrayamAsevasvetyuktastatkimevameSa bhASate?, aye! svAbhiprAya| viDambito'yaM jAnIte-madIyAnnatyAjananimittametat samastaM vAgADambaramiti, tato vihasya tenoktaM-bhadra ! nirAkulo bhava, nAdhunA bh-18|||84|| vantaM kiJcittyAjayAmi, tavaiva pathyametattyajanamitikRtvA vayaM brUmo, yadi punarbhavate na rocate tato'trArthe ataH prabhRti tUSNImAsiSyAmahe, For Private Personal use only Page #89 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 85 // u. bha. 8 Jain Educatio yatpunaretadanantarameva tava purato'smAbhirmahArAjaguNavarNanAdikaM vihitaM karttavyatayA ca tava kiJcitsamAdiSTaM tattvayA kiM kiJcidavadhAritaM vA na veti ?' tathA dharmaguravo'pi sarvamidaM cintayanti vadanti ca taca spaSTataramiti svabuddhyaiva yojanIyaM tato yathA 'asau vanIpako - vAdIt yathA - nAtha ! na mayA kiJcidatra bhavatkathitamupalakSitaM, tathApi tAvakaiH komalAlApairullasito manAg manasi pramodaH, niveditaizca tena vanIpakena 'nAdhunA kiJcittyAjayAmIdaM bhavantaM bhojana miti sUdavacanazravaNAnnaSTabhayAkUtena satA svacetaso vaidhuryakAraNabhUtastasya sUdasya samakSamAditaH prabhRti samasto'pyAtmavRttAntaH, abhihitazcAsau sUpakAro yaduta - ' evaM sthite yanmayA vidheyaM tadAjJApayantu nAthAH, yenAdhunA'vadhArayAmIti tathA'trApi viditatazcittA yadA dharmaguravo vadanti, yaduta na vayaM bhavantamazaknuvantaM sarvasaGgatyAgaM kArayAmaH, kevalaM yadidaM bhavataH sthirIkaraNArthamanekazo bhagavadguNavarNanAdikaM vayaM kurmaH yaca samyagjJAnadarzanacAritrANAmaGgIkRtAnAmeva bhavatA sAtatyamanupAlanAdikamupadizAmaH, tadatra bhavAn kiJcidavadhArayati vA na veti ?, tadA vadatyevaM jIvo - bhagavannAhaM samyakkizvidavadhArayAmi, tathApi yauSmAkINapezalavacanairmoditacitto yadA yadA kathayanti bhagavantastadA tadA zUnyahRdayo'pi visphAritekSaNaH kila budhyamAna ivetyAkarNayaMstiSThAmi kutaH punarmAdRzAM viziSTatattvAbhinivezo ?, yato'haM mahatA'pi prayatnena tattvamArga vyAcakSANeSu bhagavatsu supta iva matta ivonmatta iva sammUrcchanaja iva zokApanna iva mUcchita iva sarvathA zUnyahRdayo na kiJcilakSayAmi yacca macetaso vaisaMsthulyakAraNaM tadAkarNayantu | bhagavantaH -- tataH saMjAtapazcAttApo'yaM jIvo gurusamakSaM garhate svaduzcaritAni jugupsate svaduSTabhASitAni prakaTayati pUrvakAlabhAvinaH samastAnapi kuvikalpAn nivedayatyAditaH prabhRti niHzeSamAtmavRttAntamiti vadati ca - jAnAmyahaM bhagavanto mama hitakaraNalAlasAH santo bahuzo nindanti viSayAdikaM varNayanti saGgatyAgaM prazaMsanti tatrasthAnAM prazamasukhAtirekaM lAghante tatkAryabhUtaM paramapadaM, 1 nigaditazca pA0 tional svAkUtakathanaM / / 85 / / Page #90 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 86 // tathApi karmaparatantratayA'haM bhakSitabahumAhiSadadhivRntAkasaMghAta iva nidrAM pItAmantrapUtatItraviSa iva vihvalatAM dhanaviSayAdiSvanAdibhavAbhyAsavazena bhavantIM mUrcchA na kathaJcinnivArayituM pArayAmi, tayA ca vihvalIbhUtacetaso me bhagavatAM sambandhinIM dharmadezanAM mahAnidrA'vaSTabdhahRdayasyeva puruSasya pratibodhakanaroccAritAM zabdaparamparAM samAkarNayato'pi gADhamudvegakAriNIva pratibhAsate, atha ca tasyA mAdhuryaM gAmbhIryamudAratAM pariNAmasundaratAM ca paryAlocayataH punarantarA'ntarA cittAhAdo'pi saMpadyate, etadapi pUrvoktaM yad bhagavadbhirabhyadhAyiyaduta nAzaknuvantaM vayaM saGgatyAgaM kArayAma iti, tato mayA naSTabhayavaidhuryeNa bhagavatAM purataH kathayituM zakitaM, itarathA yadA yadA bhagavanto |dezanAyAM pravarttante sma tadA tadA mama cetasi vikalpaH prAdurabhUt - aye ! svayaM nispRhAstAvadete, kevalaM mAM dhanaviSayAdikaM tyAjayanti, na cAhaM hAtuM zaknomi tadeSa vyarthakaH prayAso'mISAmityevaM cintayannapi bhayAtirekAnna svAkUtamapi prakaTayituM pAritavAniti, tadevaM sthite yanmayA vidheyamevaMvidhazaktinA tatra bhagavantaH zrIsUraya eva pramANamiti, tato yathA 'asau paurogavastasmai vanIpakAya punaH prapaJcato nivedya prAcInamazeSamarthaM tataH svakIyabheSajatrayasya yogyAyogyavibhAgaM pUrva mahAnarendrasaMpradAyitamAcacakSe, taM covAca yathA - 'bhadra ! kRcchrasAdhyatvamato mahAyAtnamantareNa na rogopazamaste dRzyate, tasmAdatraiva rAjamandire prayato bhUtvA dhyAyannanavaratamenaM samastagadoddalanakSamavIryAtizayaM mahArAjendra bheSajatrayopabhogaM cAharnizaM kurvANastiSTheti, iyaM ca taddayA taba paricArikA, tataH pratipannaM samaistaM tena, sthitaH kiyantamapi kAlaM vidhAyaikadeze tadbhikSAbhAjanamanArataM tadeva pAlayanniti' tadidamatraivaM yojanIyam - yadA'yaM jIvaH prAguktanyAyena nivedya svAbhiprAyaM gurubhyaH punarupadezaM yAcate tadA te tadanukampayA pUrvoktaM punarapi samastaM pratipAdya pazcAttasya vyutpAdanArthaM yenAyaM kAlAntareNApi na vyabhicaratIti 1 mahAnasAdhipaH, 2 tiSThati. 3 sarabhAsaM. Jain Educatinational guroruparyAsthA // 86 // jainelibrary.org Page #91 -------------------------------------------------------------------------- ________________ 54 upamitau pIThabandhaH // 87 // dharmasAmagryAH sudurlabhatAM darzayanto rAgAdInAM bhAvarogANAMcAtiprabalatAM khyApayantaH svAtatyaparijihIrSayA cAtmanaH sAJjasamitthamAca- bhAvaro kSate-yathA bhadra ! yAdRzI sAmagrI bhavataH saMpannA nAdhanyAnAmIdRzI kathaJcana saMpadyate, na hi vayamapAtre prayAsaM kurmo, yato bhAgavatI-| gANAM sA| yamAjJA--yogyebhya eva jIvebhyo jJAnadarzanacAritrANi deyAni, nAyogyebhyaH, ayogyadattAni hi tAni na svArthasaMsAdhakAni saMjAyante, dhyAsAdhyapratyuta vaiparItyApattyA'narthasantatiM varddhayanti, tathA coktam-"dharmAnuSThAnavaitathyAtpratyapAyo mahAn bhavet / raudraduHkhaughajanako, duSprayuktA- tvavicAraH divauSadhAt // 1 // " jJAtaM cAsmAbhirbhagavadAdiSTaM sugurupAramparyAt , jJAtaM bhagavatprasAdAdeva taducitAnucitAnAM jIvAnAM lakSaNaM, etAnyeva hi jJAnadarzanacAritrANi bhagavatA teSAM jIvAnAM saGgrahaparicchedakArakANi pratipAditAni, tatra yeSAmAdyAvasthAyAmapi kathyamAnAni tAni prItiM janayanti tatsevinazcAnye pratibhAsante ye ca sukhenaiva tAni pratipadyante yeSAM sevyamAnAni ca drAgeva vizeSa darzayanti te laghukarmANaH pratyAsannamokSAH sudAruvadrUpanirmANasya teSAM yogyAH tathA bhAvarogocchedaM prati susAdhyAste vijJeyAH, yeSAM punarAdyAvasare pratipAdyamAnAni tAni na pratibhAnti tadanuSThAnaparAyaNAMzcAnyAn ye'vadhIrayanti sadguruvihitamahAprayatnena ca ye pratibudhyante tathA''sevyamA-15 |nAni tAni yeSAM kAlakSepeNa vizeSa darzayanti punaH punaraticArakArakA nizcayena te gurukarmANo vyavahitamokSA madhyamadAruvadrUpanirmANasya sadguruparizIlanayA teSAM yogyatAM pratipadyante tathA bhAvarogopazamaM prati te kRcchrasAdhyA mantavyAH, yebhyaH punaretAni nivedyamAnAni na | kathaJcana rocante prayatnazatairapi saMpAdyamAnAni yeSu na kramante tadupadeSTAramapi pratyuta ye dviSanti te mahApApA abhavyAH ata evaikA-13 // 87 // ntena teSAmayogyAH tathA bhAvavyAdhinibarhaNaM pratyasAdhyAste'vagantavyA iti, tadidaM saumya! yad bhagavatpAdaprasAdenAsmAbhirlakSaNamavadhAritaM anena lakSaNena yathA tvamAtmasvarUpaM kathayasi yathA ca vayaM bhavatsvarUpaM lakSayAmaH tathA tvaM parizIlanAgamyaH kRcchrasAdhyo varttase, evaM Jain Education a l For Private & Personel Use Only K inelibrary.org Page #92 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 88 // ca sthite na bhavato mahAprayatnavyatirekeNa rAgAdirogopazamamupalabhAmahe, tasmAdvatsa ! yadyadyApi na bhavataH sarvasaGgatyAgazaktirvidyate tato'tra || dezaviravitate bhAgavate pravacane kRtvA bhAvato'vicalamavasthAnaM vihAyAzeSAkAGkSAvizeSAn bhagavantamevAcintyavIryAtizayaparipUrNatayA niHzeSado-| tigrahaH pazoSaNasahiSNumanavarataM cetasi gADhabhaktyA vyavasthApayan dezavirata evAvatiSThasva, kevalamanavaratametadeva jJAnadarzanacAritrarUpaM trayamuttarottarakrameNa viziSTaM viziSTataraM viziSTatamaM bhavatA yatnenAsevanIyaM, evamAcarataste bhaviSyati rAgAdirogopazamo, nAnyatheti / yA ceyamIdRzI sadupadezadAne pravarttamAnAnAM bhagavatAM saddharmagurUNAmasya jIvasyopari dayA saiva asya paramArthataH paripAlanakSamA paricArikA vijJeyA, tato'yaM jIvaH pratipadyate tadAnIM tadguruvacanaM karoti yAvajjIvaM mayaitadevaM karttavyamiti nizcayaM tiSThati dezavirataH kiyantamapi kAlamatra bhagavanmatamandire, pAlayati dhanaviSayakuTumbAdyAdhArabhUtaM bhikSApAtrakalpaM jIvitavyaM / tasminnavasare evaM ca tiSThatastasya yo vRttAntaH so'dhunA pratipAdyate, tatra yaduktaM yaduta-'sA taddayA dadAti tasmai tatritayamaharnizaM, kevalaM tatra kadanne'timUrcchitasya vanIpakasya na tasminnAdara iti' tadihApi tulyamevAvaseyaM tathAhi-guroH sambandhinI dayA sampAdayatyevAsya jIvasyAnArataM vizeSato jJAnAdIni, tathApi karmapara anAdara tatratayA dhanAdiSu mUchitacitto'yaM na tAni samyag bahumanyate, anyaJca-yathA 'asau kathAnakokto mohavazena tat kubhojanaM bhUri / bhute, taddayAdattaM punaH paramAnamupadaMzakalpaM kalpayati', tathA'yamapi jIvo mahAmohAdhmAtamAnaso dhanopArjanaviSayopabhogAdiSu gADhamAdri-1 yate, gurudayayopanItaM tu vrataniyamAdikamanAdareNAntarA'ntarA sevate vA na vA, yathA-'asau taddayoparodhena tadaJjanaM kvacideva netrayonidhitte' tathA'yamapi jIvaH sadgurubhiranukampayA preryamANo'pi yadi paraM tadanurodhenaiva pravarttate tathA jJAnamabhyasyati tadapi kacideva, na sa dA, yathA ca-'asau tattIrthodakaM pAtuM tadvacanenaiva pravarttate' tathA'yamapi jIvaH pramAdaparAyattatayA'nukampAparagurucodanayaiva samyagdarzana punardharma Jain Education a l For Private & Personel Use Only ENeelibrary.org Page #93 -------------------------------------------------------------------------- ________________ saba upamitaumuttarottaravizeSairuddIpayati na svotsAheneti, yattu vizeSeNa punarabhihitaM yathA-'sa vanIpakaH saMbhrameNa taddayayA bhUri vitIrNa tatparamAnaM punardharmapIThabandhaH stokaM bhuktvA zeSamanAdareNa svabhAjane vidhatte, tatsAnnidhyena tatkadannamabhivarddhate, tatastad bhakSayato'pi divAnizaM na niSThAM yAti, tato'sau 'nAdaraH tuSyati, na ca jAnIte kasyedaM mAhAtmyaM, kevalaM tatra gRddhAtmA bheSajatrayasya paribhoga zithilayan kAlaM nayati, tathA cApathyabhojinastasya | // 89 // te rogA nocchidyante, kevalaM yadantarA'ntarA taddayoparodhena tatparamAnnAdikamasau manAg prAzayati tAvanmAtreNa te rogA yApyAvasthA gatAstiSThanti, yadA punaranAtmajJatayA bhRzataramapathyaM sevate tadA te rogAH kacidAtmIyaM vikAraM darzayantaH zUladAhamUrchArocakAdIni | janayanti, tatastairasau bAdhyata iti tatrApi jIve samAnamavaboddhavyaM, tathAhi-yathA kacidavasare cAturmAsakAdau dayAparItacittA guravo'sya jIvasya purato viziSTataraviratipAhaNArthamaNuvratavidhiM visphArayanti, tadA'pyayaM jIvaH prabalacAritrAvaraNatayA mandavIryollAsastIvasaMvegena kAnicideva vratAni gRhNAti, tadidaM bahordattasya stokabhakSaNamabhidhIyate, kAnicitpunavratAni dayAparItagurUparodhena manaso'nabhi-12 pretAnyapyaGgIkaroti, so'yaM zeSasya bhAjane nikSepo draSTavyaH, tacca vratAGgIkaraNaM mandasaMvegenApi kriyamANamanuSaGgata eva viSayadhanAdInyatra bhave bhavAntare vA'bhivardhayati, tadidaM paramAnnasannidhAnenetarasyAbhivarddhanamabhihitaM, te ca tatprabhAvasaMpannA viSayAdayo dRDhakAraNatayA'navarataM bhuJAnasyApyasya jIvasya na niSThAM pratipadyante, tato'yaM jIvaH suranarabhaveSu vartamAnastAM tathAbhUtAmAtmavibhUtimupalabhya harSamudvahati, na cAyaM 3 varAko lakSayati yathA-ete dhanaviSayAdayo dharmamAhAtmyena mamopanamante tatkimatra harSeNa ?, sa eva bhagavAn dharmaH kartuM yukta iti, tato-4 'yamalakSitasadbhAvasteSu viSayAdiSu pratibaddhacitto jJAnadarzanadezacAritrANi zithilayati, kevalaM jAnannapyajAnAna iva mohadoSeNa nirarthakA // 89 // kAlamativAhayati, evaM cAsya varttamAnasya draviNAdiSu pratibaddhamAnasasya dharmAnuSThAne mandAdarasya bhUyasA'pi kAlena rAgAdyo bhAvarogA Jain Educa t ional For Private & Personel Use Only R jainelibrary.org Page #94 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 9 // naiva saMcchidyante, kiM tu tAvatA'pi sadanuSThAnena gurUparodhato mandasaMvegatayApi vidhIyamAnenaitAvAn guNaH saMpadyate yaduta-te bhAvarogA yApyatA nIyanta iti, "yadA punarayaM jIvo'nAtmajJatayA gADhataraM viSayadhanAdiSu gRddhiM vidhatte, tatazcAdatte bhUriparigrahaM, samArabhate mahAjA- mUrchayApa"lakalpaM vANijyaM, samAcarati kRSyAdikaM, vidhApayati tathAvidhAnanyAMzca sadA''rambhAna , tadA te rAgAdayo bhAvarogAH prabalasahakArikAraNa-| | rigrahAdau "kalApamAsAdya nAnAkArAn vikArAn darzayantyeva, nAnAdaravihitamanuSThAnamAtra tatra trANaM, tatazcAyaM jIvaH kacitpIDyate akANDazUlaka- jIvasyapra| "lpayA dhanavyayacintayA, kaciddandahyate pareAdAhena, kacinmumUrSuriva mUrchAmanubhavati sarvasvaharaNena, kacidbAdhyate kAmajvarasantApena, vRttiH "kacicchardimiva kAryate blaaduttmehiitdhnniryaatnaaN, kacijADyamiva saMpadyate jAnato'pyasyaivaMvidhA pravRttiriti pravAdena lokamadhye | "mUrkhatvaM, kacittAmyati hRtpArzvavedanAtulyayA iSTaviyogAniSTasamprayogAdipIDayA, kacitprabhavati pramattasya punarapi mithyAtvonmAdasantApaH, "kvacidbhavati sadanuSThAnalakSaNe pathye bhRzataramarocakaH, tadevamevaMvidhairvikAraistAvatIM koTimadhyArUDho'pi khalveSa jIvo'pathyasevanAsakto bA| "dhyate" iti / tatastadanantaraM yadavAci yaduta 'sa vanIpakastathA vi(vidhaivi)kArairupadruto dRSTastaddayayA, tato'pathyabhojitAmadhikRtyopAlabdhastayA, tenoktaM nAhamabhilASAtirekeNa svayametatparihartumutsahe, tato'muto'pathyasevanAdvAraNIyo'haM bhavatyA, pratipannaM tayA, tatastadvaca-TU nakaraNena jAtastasya manAga vizeSaH, kevalaM sA yadA'bhyaNe tadaivAsau tadapathyaM pariharati, nAnyadA, sA cAnekasattvapratijAgaraNAkuleti na jIvasya sarvadA tatsannidhau bhavati, tato'sau mutkalo'pathyamAsevamAnaH punarapi vikAraiH pIDyata evaM' tadetadapyatra jIvavyatikare sadRzaM varttate, kevalaM | gurorupAguroryA jIvasyopari dayA saiva prAdhAnyAtpArthakyena kI vivakSitA, tatazcAyaM paramArthaH-te guravo dayAparItacittAH pramAdinamenaM jIvamupala- laMbhaH bhyAnekapIDAparyAkulatayA krandantamevamupAlabhante, yathA-"bhoH kathitamevedaM prAgeva bhavato, na durlabhAH khalu viSayAsaktacittairmanaHsantApAH, // 9 // ACCORRRRRC COMCARAL Jain Education For Private Personal use only ww.jainelibrary.org Page #95 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 11 // "na dUravarttinyo dhanArjanarakSaNapravaNAnAM nAnA vyApadaH, tathApi bhavatastatraiva gADhataraM pratibandhaH, yatpunaretadazeSalezarAzimahA'jIrNavireka-13 "kAritayA paramasvAsthyakAraNaM jJAnadarzanacAritratrayaM tadanAdareNAvalokayasi tvaM, tatra kiM kurmo vayaM ?, yadi kiJcid brUmastato bhavAnA| "kulIbhavati, tato dRSTavRttAntA vayaM bhavantamanekopadravairupadrUyamAnaM pazyanto'pi tUSNImAsmahe, na punarAkulatAbhayAdbhavantamamArga prasthitamapi "vArayAmaH, AdaravatAmeva puMsAM viruddhakarmANi pariharatAM jJAnadarzanadezacAritrANyanutiSThatAM tAni vikAranivAraNAyAlaM, nAnAdaravA, yadA | "cAsmAkaM pazyatAmapi tvaM rAgAdirogairabhibhUyase tadA bhavadgurava itikRtvA vayamapyupAlambhabhAjanaM loke bhaviSyAmaH" iti, so'yaM taddayAvihitastadupAlambha ityucyate, tato'yaM jIvo gurUnabhidadhIta-bhagavan ! anAdibhavAbhyastatayA mAM mohayantIme tRSNAlaulyAdayo bhAvAH, tatastadazago'haM na sadA''rambhaparigrahaM jAnannapi taddoSavipAkaM moktuM zaknomi, tato bhagavadbhirnAha mupekSaNIyo, nivAraNIyo yatnato'satpravRttiM prArthanA kurvANaH, kadAcidbhavanmAhAtmyenaiva me stokastokAM doSaviratiM kurvataH parigativizeSeNa sarvadoSatyAge'pi zaktiH saMpatsyata iti, tataH prati- gurorudyapadyante tadvacanaM guravaH, codayanti pramAdyantaM kacidavasare, saMpadyate prAkpravRttapIDopazamaH tadvacanakaraNena, pravarddhante jJAnAdayo guNAsta-18 mazca tprasAdena, so'yaM taddayAvacanakaraNena manAgArogyalakSaNaH saMjAto vizeSa ityucyate / kevalamaya jIvo viziSTapariNAmavikalatayA yadaiva te codayanti tadaiva svahitamanuceSTate, taccodanA'bhAve punaH zithilayati satkarttavyaM, pravarttate nirbharaM bhUyo'sadArambhaparigrahakaraNe, tatazcollasanti / rAgAdayo, janayanti manaHzarIravividhabAdhAH, tatastavasthaiva vihvalateti, teSAM tu bhagavatAM gurUNAM yathA'yaM prastutajIvaH saccodanAdAnadvAreNa paripAlyastathA bahavo'nye'pi tathAvidhA vidyante, tatazca samastAnugrahapravaNAste kadAcideva vivakSitajIvacodanAmAcaranti, zeSakAlaM tu mutkalatayA vAhitamanutiSThantamenaM na kazcidvArayati, tatazcAyamanantarokto'narthaH saMpadyata iti, so'yaM taddayAsannidhAnavirahAdapathyasevanena MOR Jain Education For Private & Personel Use Only Planelibrary.org Page #96 -------------------------------------------------------------------------- ________________ SCX upamitI pIThabandhaH // 12 // saddhi punA rogavikArAvirbhAva ityabhidhIyate, tato yathA punastena dramakeNa tasmai sUdAya svavRttAntaM nivedyedamabhihitaM yaduta-'nAthAstathA yatadhvaM yathA na me svapnAnte'pi pIDopajAyate, tatastenoktaM-iyaM taddayA vyagratayA na samyak tavApathyanivAraNaM vidhatte, tataH karomyanyAM niya'nAM tava paricArikA, kevalaM tadvacanakAriNA bhavatA bhAvyaM, tataH pratipannaM tattena, dattA tasmai niHsAdhAraNA sadaddhirnAma paricArikA sUdena, tatastadgaNena nivRttaM tasyApathyalAmpaTyaM, tatastanUbhUtA rogAH, nivRttaprAyAsta dvikArAH, saMpannA manAga zarIre sukhAsikA, varddhitazcAnanda iti' tathaiSa vyatikaro jIve'pi samAno vartate, tathAhi-yathA dhAvannandho bhittistambhAdau labdhAsphoTo vedanAvihvalastAmAsphoTavedanAM parasmai kathayati tathA'yamapi jIvo yadA gurunivAritAcaraNena dRSTApAyatvAt saMjAtapratyayo bhavati tadA tAnanekaprakArAnapAyAn gurubhyo nivedayati, yaduta-"bhagavannahaM yadA yuSmannivAraNayA na gRhNAmi stenAhRtaM, na karomi viruddharAjyAtikrama, nAcarAmi vezyAdiga"manaM, nAnutiSThAmi tathAvidhamanyadapi [dharma lokaviruddhaM, na rajyAmi mahArambhaparigrahayoH, tadA mAM lokaH sAdhutayA gRhNAti, mayi vizrambhaM "vidhatte, zlAghAM cAcarati, tathA na jAnAmi zarIrAyAsajanitaM duHkhaM, saMpadyate hRdayasvAsthya, dharmazcaivaM tiSThatAM sugatiprApako bhavatItibhA"vanayA bhavati cittAnanda iti, yadA tu yuSmannivAraNA na bhavati bhavantI vA tAmanapekSya nirbhayatayA na jAnanti mAM gurava ityabhiprAyeNa | "dhanamUrchanayA gRhNAmi stenAhRtAdikaM viSayalaulyena gacchAmi vezyAdikaM samAcarAmi tAdRzamanyadapi bhagavannivAritaM tadA lokAdazlAghAM | "rAjakulAtsarvasvaharaNaM zarIrakhedaM manastApamaparAMzca samastAnanAnihaloka eva prApnomi, pApaM ca durgatigartapAtaheturevaM vartamAnAnAM bhavatI| "ticintayA dandahyamAnahRdayaH kSaNamapi sukhaM na labhe'hamiti, tasmAnnAthAstathA kurudhvaM yUyaM yathA'hamanavarataM yuSmadvacanAcaraNasannAhena sa"tatametasmAdnarthazarajAlAdrakSito bhavAmI"ti, tatastadAkarNya guravo brUyuH-bhadra ! yadetatparapratyayenAkAryavarjanaM, kAdAcitkametat , kevalaM | // 92 / / Jain Education For Private & Personel Use Only Pahelibrary.org Page #97 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 93 // tathA'pi kriyamANasya tasyetarasya ca dRSTa eva bhavatA vizeSaH, vayaM cAnekasattvopakArakaraNavyagrAH, na sadA sannihitA bhavantaM vArayituM| pArayAmaH, evaM ca sthite na yAvadbhavataH svakIyA sadbuddhiH saMpannA tAvadeSA'smannivAritAcaraNanibandhanA'narthaparamparA bhavantI na vinivataite, sadbuddhireva hi parapratyayamanapekSya svapratyayenaiva jIvamakAryAnnivArayati, tato mucyate'narthebhya iti, tato'yaM jIvo brUyAt-nAthAH! sA'pi bhavatprasAdAdeva yadi paraM mama saMpatsyate, nAnyathA, tato guravo'bhidadhyu:-"bhadra ! dIyate sadbuddhiH, vacanAyattA hi sA mAdRzAM "varttate, kevalaM dIyamAnA'pi sA puNyabhAjAmeva jantUnAM samyak pariNamati, netareSAM, yataH puNyabhAja eva tasyAmAdaravanto jAyante, | "nApare, tadabhAvabhAvino hi dehinAM sarve'narthAH, tadAyattAnyeva sakalakalyANAni, tasyAmeva ca ye mahAtmAno yatante ta eva bhagavantaM "sarvajJamArAdhayanti, netare, tatsaMpAdanArthaH khalveSa mAdRzAM vacanaprapaJcaH, sadbuddhivikalAnAM hi puruSANAM vyavahArataH saMjAtAnyapi jJAnA| "dIni nAsaMjAtebhyo viziSyante, svakAryAkaraNAt , kiMbahunoktena ?, sadbuddhivikalaH puruSo na pazUnatizete, tasmAdyadi te'sti sukhAkAGkSA | "duHkhebhyo vA yadi bibheSi tato'syAmasmAbhirdIyamAnAyAM sadbuddhau yatno vidheyaH, tasyAM hi yatnavatA samArAdhitaM pravacana bahumato bhuvana| "bhartA, paritoSitA vayaM, aGgIkRtaM lokottarayAnaM, parityaktA lokasaMjJA, samAsevitA dharmacAritA, samuttArito bhavodadherAtmA bhavateti" tato bhagavatAM saddharmagurUNAmevaMvidhavaco'mRtapravAhaprahlAditahRdayo'yaM jIvastadvacanaM tatheti pratipadyate, tataste tasmai dagurupadezaM yadutasaumyedamevAtra paramaguhyaM samyagavadhAraNIyaM bhavatA yaduta-"yAvadeSa jIvo viparyAsavazena duHkhAtmakeSu dhanaviSayAdiSu sukhAdhyAropaM | "vidhatte sukhAtmakeSu vairAgyatapaHsaMyamAdiSu duHkhAdhyAropaM kurute tAvadevAsya duHkhasambandhaH, yadA punaranena viditaM bhavati-viSayeSu | "pravRttirduHkhaM, dhanAdyAkAGkSAnivRttiH sukhaM, tadA'yamazeSecchAvicchedena nirAkulatayA svAbhAvikasukhAvirbhAvAt satatAnando bhavati, upadeza dAnaM // 93 // Jain Educat i onal For Private & Personel Use Only R Mrjainelibrary.org Page #98 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 94 // "anyacca -- bhavato'yaM paramArthaH kathyate, yathA yathA'yaM puruSo niHspRhIbhavati tathA tathA'sya pAtratayA sakalAH saMpadaH saMpadyante, "yathA yathA saMpadabhilASI bhavati tathA tathA tadayogyatAmiva nizcitya tAstato gADhataraM dUrIbhavanti, tadidaM nizcitya bhavatA sarvatra sAMsArikapa"dArthasArthe nAsthA vidheyA, tataste svapnadazAyAmapi pIDAgandho'pi manaH zarIrayornaiva saMpatsyata iti," tato'yaM jIvastamupadezamamRtamiva gRhIyAt, tataste dharmaguravaH saMpannA sadbuddhirasyetikRtvA nedAnImeSo'nyathA bhaviSyatIti taM prati nizcintA bhaveyuriti / tataH prAdurbhUtasaguddhirayaM jIvo yadyapi zrAvakAvasthAyAM varttamAnaH kurute viSayopabhogaM, Adatte dhanAdikaM, tathApi yastatrAbhiSvaGgo'tRptikAraNabhUtaH sa na bhavati, tato jJAnadarzanadezacAritreSu pratibaddhAntaH karaNasya tasya te draviNabhogAdayo yAvanta eva saMpadyante tAvanta eva santoSamutpAdayanti, tato'yaM sadbuddhiprabhAvAdeva tadAnIM yathA jJAnAdiSu yatate na tathA dhanAdiSu tato'pUrvA na varddhante rAgAdayaH tanUprabhavanti prAcInAH, tathA pUrvopacitakarmapariNativazena yadyapi kacidavasare kAciccharIramanasorvAdhA saMpadyate tathApi sA niranubandhatayA na ciramavatiSThate, tato jAnIte tadA'yaM jIvaH santoSa santoSayorguNadoSavizeSaM, saMjAyate cottaraguNaskandanena cittapramoda iti / tato yathA - ' tena vanIpakena tayA sadbuddhyA paricArikayA saha paryyAlocitaM bhadre ! kinnimittaH khalveSa mama dehacetasoH pramodaH ?, tayA ca kadannalaulyavarjanaM bheSajatrayAsevanaM ca tasya kAraNamAkhyAtaM, tatra yuktizcopanyastA' tadihApi samAnameva, tathAhi -- sadguddhyaiva saha paryAlocayanneSa jIvo lakSayati, yaduta -- yadetatsvAbhAvikaM dehamanonivRttirUpaM sukhamAvirbhUtaM mama asya nibandhanaM viSayAdiSvabhiSvaGgatyAgo jJAnAdyAcaraNaM ca, tathAhi -- prAgabhyAsavazena viSayAdiSu pravarttamAno'pyeSa jIvaH sadbuddhikalitaH sannevaM bhAvayati na yuktamIdRzaM vidhAtuM mAdRzAM tato gRddhivikalatA nivarttate cetaso'nubandhaH, tataH saMpadyate prazamasukhAsiketyayamatra yukterupanyAso vijJeya iti, tataH -- ' yadupalabdhasukharasena Jain Educats national rAgAdihAnizca samuddhyA svasvarUpa cintA // 94 // w.jainelibrary.org Page #99 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH tena roreNa tasyAH paricArikAyAH purato'bhihitaM yaduta-bhadre ! sarvathA'dhunA muJcAmIdaM kadannaM yenAtyantikametatsukhaM me saMpadyata iti, tayoktaM-cArvidaM, kevalaM samyagAlocya mucyatAM bhavatA, yataste'tyantavallabhametad, tato yadi mukte'pi tavAtra snehabandho'nuvartate tadvarataramasyAtyAga eva, yatastIvalaulyavikalatayA bhujAnasyApIdaM bheSajatrayAsevanaguNenAdhunA yApyatA te vidyate, sA'pi cAtyantadurlabhA, yadi punarasya sarvatyAgaM vidhAya tvametadgocaraM smaraNamapi kariSyasi tato rogA bhUyo'pi kopaM yAsyanti, tadvacanamAkarNya tasya dolAyitA hai tyAgaparAbuddhiH, kiM karavANIti na saMjAto manasi nizcaya iti' tadidamatrApi jIve tulyaM varttate, tathAhi-"yadA'yaM sAMsArikArtheSu cittAnuba- mukhatA "ndhatroTanena jJAnAdyAcaraNe dRDhamanusaktatayA gRhasthAvasthAyAmapi vartamAno vijJAtasaMtoSasukhasvarUpo bhavati tadA'syAvicchinnaprazamasukhavA"chayA prAdurbhavatyeva sarvasaGgatyAgabuddhiH, parsAlocayati cAtmIyasadbuddhyA sArddha yaduta-kimahamasya vidhAne samartho na veti ?, tataH sa - "ddhiprasAdAdevedameSa lakSayatyeva yathA-anAdibhavAbhyAsavazena svarasapravRttireSa jIvo viSayAdiSu, tato yadi niHzeSadoSanivRttilakSaNAM bhAga"vatImapi dIkSAmurarIkRtya punarayaM tAmanAdirUDhakarmajanitAM prakRtimanuvarttamAno viSayAdispRhayA'pyAtmAnaM viDambayiSyati tato'syAdita| "eva tadanaGgIkaraNaM zreyaskara, yatastIbrAbhiSvaGgarahito viSayAdiSu vartamAno gRhastho'pi dravyastavaM jJAnAdyAcaraNapradhAnaM kurvANaH karmAjIrNa"jaraNena rAgAdibhAvarogatanutAmadhikRtya yApyatAM labhate, na ceyamapyanAdau bhavabhramaNe kacidavAptapUrvA'nena jIvenAto'tyantadurlabheyaM, yadi tu "pravrajyAM pratipadya punarviSayAdyabhilASaM vidhatte tataH pratijJAtAkaraNena bRhattaracittasaMklezaprAptergurutararAgAyudrekeNa tAmapi yApyatAM na labhate, "tato yAvadevaM nirUpayatyayaM jIvaH tAvadasya cAritramohanIyakarmAzairanuvartamAnairvidhuritA satI pUrva pravRttA'pi sarvasaGgatyAgabuddhiH punardolA- // 95 // "yate, tataH saMpadyate vIryahAniH, tato'valambate khalvayamevaMvidhAni kadAlambanAni, yaduta-sIdati tAvadadhunA mamedaM kuTumbakaM, manmukha-15 Jain Education a l For Private & Personel Use Only ainelibrary.org Page #100 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 16 // | "nirIkSaka cedaM na varttate madvirahe, ataH kathamakANDa eva muJcAmi ?, yadivA'dyApyasaMjAtabalo'yaM tanayaH, apariNIteyaM duhitA, proSitabhartR "keyaM bhaginI, mRtapatikA vA, ataH pAlanIyA mameyaM, tathA nAdyApi gRha dharaNakSamo'yaM bhrAtA, jarAjarjaritazarIrAvimau mAtApitarau, | "snehakAtarau ca, garbhavatIyaM bhAryA dRDhamanuraktahRdayA ca na jIvati madvirahitA, ataH kathamevaM visaMsthulaM parityajAmi ?, yadivA vidyate 13 |"me bhUridhananicayaH, santi bahavo'dhamarNAH, asti ca suparIkSitabhaktirbhUyAn parikaro bandhuvargazca, tadayaM poSyo me varttate; tasmAdudrAhya | "draviNaM lokebhyaH, kRtvA bandhuparikarAdhInaM, vidhAya dharmadvAreNa dhanaviniyoga, anujJAtaH svarabhasena sarvairmAtApitrAdibhirvihitAze "SagRhasthakRtya eva dIkSAmaGgIkariSye, kimanenAkANDaviDareNeti ?, anyacca-yadidaM prabrajanaM nAma sAkSAdbAhubhyAM taraNametat svayaM- bhagnatayA | "bhUramaNasya varttate, pratisrotogamanametadgaGgAyAH, carvaNametadyoyavAnAM, bhakSaNametadayogolakAnAM, bharaNametatsUkSmapavanena kambala- pravrajyA"mutkolyAH, bhedanametat zirasA suragireH, mAnagrahaNametatkuzAgreNa nIranidheH, nayanametadabindupAtaM dhAvatA yojanazataM tailApUrNa duSkaratA"pAtryAH, tADanametat savyApasavyabhramaNazIlASTacakravivaragAminA zilImukhena vAmalocane putrikAyAH, bhramaNametadanapekSitapAdapAtaM pratibhAsa: "nizAtakaravAladhArAyAmiti, yato'tra parisoDhavyAH pariSahAH, nirAkarttavyA divyAdyupasargAH, vidhAtavyA samastapApayoganivRttiH, | "voDhavyo yAvatkathaM suragiriguruH zIlabhAro, vartayitavyaH sakalakAlaM mAdhukaryA varttanayA''tmA, niSTaptavyo vikRSTatapobhirdehaH, | "svAtmIbhAvamAnetavyaH saMyamaH, samunmUlayitavyA rAgAdayo, niroddhavyo hArdatamaHprasaraH, kiMbahunA ?, nihantavyo'pramattacittairmohamahAvetAla pravrajyA|"iti, mRduzayanAhAralAlitapAlitaM ca mAmakaM zarIraM, tathA aparikarmitamadyApi cittaM, tannatAvataH prAyeNa mahAbhArasyodvahane sAmarthya, guNA: // 96 // "athacaitadapyasti, na yAvatsakaladvandvavicchedadvAreNa bhAgavatI dIkSA'bhyupagatA na tAvatsampUrNa prazamasukhamazeSaklezavitroTalakSaNo vA Jain Education a l For Private & Personel Use Only Punelibrary.org Page #101 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 97 // vairAgyam "mokSo'vApyata iti, na jAnImaH, kiM kurmahe ?," tato'yameva jIvo'navAptakarttavyanirNayaH sandehadolArUDhahRdayaH kiyantamapi kAlaM cintayanevAvatiSThate, tato yaduktaM yaduta-anyadA 'tena vanIpakena mahAkalyANakApUrNodareNa tatkadannaM lIlayA kathaJcit prAzitaM, tatastRptyuttarakAlaM bhuktatvAttasya yathAvasthitaireva guNaiH kuthitatvavirasatvanindyatvAdibhizcetasi pratibhAtaM, tataH saMjAto'sya tasyopari vyalIkIbhAvaH, tatastyaktavyamevedaM mayeti siddhAntIkRtya svamanasA tattyAgArthamAdiSTA sadbuddhiH, tayA'bhihitaM-dharmabodhakaraNa sArddha paryAlocya mucyatAmetaditi, tatastadantike gatvA niveditaH svAbhiprAyo vanIpakena, tenApi nikAcanApUrva tyAjito'sau tatkadannaM, kSAlitaM vimalajalaistadbhAjanaM, pUritaM paramAnnena, vihitastadine mahotsavaH, jAtaM janapravAdavazena tasya vanIpakasyAbhidhAnaM sapuNyaka iti' tadidaM vRttAntAntaramasyApi jIvasya dolAyamAnabuddhastathA gRhasthAvasthAyAM vartamAnasya kacitsaMbhavatItyavagantavyaM, tathAhi-yadA'yaM jIvo viditaprazamasukhAsvAdo bhavati bhavaprapaJcAdviraktacittastathApi kenacidAlambanena gRhamadhivasati tadA karotyeva viziSTataraM taponiyamAbhyAsa, sa eSa paramAnAbhyavahAro'bhidhIyate, yattu tasyAmavasthAyAmanAdareNArthopArjanaM kAmAsevanaM vA tallIlayA kadazanaprAzanamiti vijJeyaM, tato "yadA bhAryA vA "vyalIkamAcaret , putro vA durvinItatAM kuryAt , duhitA vA vinayamatiladhayet , bhaginI vA viparItacAritAmanuceSTeta, bhrAtA vA dharmadvA"reNa dhanavyayaM vidhIyamAnaM na bahu manyate, jananIjanako vA gRhakarttavyeSu zithilo'yamiti janasamakSamAkrozetA, bandhuvargo vA vyabhicAraM "bhajeta, parikaro vA''jJA pratikUlayet , svadeho vA'tilAlitapAlito'pi khalajanavadrogAdikaM vikAramAdarzayet , dhananicayo vA akANDa "eva vidyullatAvilasitamanuvidhyAt, tadA'sya jIvasya paramAnnatRptasya kubhojanamiva samasto'pi saMsAravistaraH sutarAM yathAvasthitasvarUpeNa "manasi pratibhAsayet ," tatastadA'yaM viviktena cetasA prAdurbhUtasaMvegaH sannevaM bhAvayet-aye! yadarthamahaM vijJAtaparamArtho'pi svakAryamavadhIrya // 97 // u. bha.9 Jain Education a l Pirjainelibrary.org Page #102 -------------------------------------------------------------------------- ________________ upamitau sadanamadhivasAmi tasya svajanadhanAderevaMvidhaH pariNAmaH, tathApi mamAparyAlocitakAriNo nAsyopari meha(:) [mohaH] pravarttamAno nivarttate, pIThabandhaH nUnamavidyAvilasitamevedaM, yadIdRze'pyatra cetasaH pratibandhaH, tatkimarthamanarthavyAmUDhahRdayaH khalvahamAtmAnaM vazcayAmi, tasmAnmuJcAmIdaM sakalaM jambAlakalpaM kozikAkArakITasyevAtmabandhanamAtraphalaM bahirantaraGgasaGgakadambakaM, yadyapi yadA yadA paryAlocyate tadA tadA vissy||98|| snehakalAkulitacetasi duSkaro'sya tyAgaH pratibhAsate tathA'pi tyaktavyamevedaM mayA, pazcAdyadbhAvyaM tadbhaviSyati, athavA kimatra yadbhAvyaM ?, na bhaviSyatyeva me kiJcitparityakte'sminnasundaraM, kintarhi ?, nirupacaritazcittapramoda eva saMjaniSyate, tato yAvadeSa jIvo'tra parigrahakardame gaja iva nimagno'vasIdati tAvadevAsyAyamatidustyajaH pratibhAsate, yadA punarayametasmAnnirgato bhavati tadA'yaM jIvaH sati viveke nAsya dhanaviSayAdeH saMmukhamapi nirIkSate, ko hi nAma sakarNako loke mahArAjyAbhiSekamAsAdya punazcANDAlabhAvamAtmano'bhilapet ?, tadevameSa jIvastyaktavyamevedaM mayA nAsti tyajataH kazcidapAyaH iti sthitapakSaM karoti, tatazca punaH sadbuddhyA paryAlocayanne nizcinute, yadutapraSTavyA mayA'tra prayojane saddharmaguravaH, tato gatvA tatsamIpe tebhyaH savinayaM svAkUtaM nivedayati, tataste tamupabRMhayanti, sAdhu bhadra ! sundaraste'dhyavasAyaH, kevalaM mahApuruSakSuNNo'yaM mArgaH trAsahetuH kAtaranarANAM, tato'tra pravartitukAmena bhavatA gADhamavalambanIyaM dhairya, na khalu viziSTacittAvaSTambhavikalAH pumAMso'sya paryantagAminaH saMpadyante, seyaM nikAcanA vijJeyA, tato'yaM jIvastadguruvacanaM tatheti bhAvataH la pratipadyate, tato guravaH samyak parIkSya sannihitagItArthaMzca sArddha paryAlocya yogyatAmenaM pravrAjayeyuriti, tatazca samastasaGgatyAgakAraNaM * kadannatyAjanatulyaM varttate, AjanmAlocanAdApanapurassaraM prAyazcittena tajjIvitavyasya vizodhanaM vimalajalairbhAjanakSAlanakalpaM vijJeyaM, cAritrAropaNaM tu tasyaiva paramAnnapUraNasadRzamavagantavyamiti, bhavati ca sadgarUpadezaprasAdAdevAsya jIvasya dIkSAgrahaNakAle bhavyapramodahetuzcaityasaM dIkSA dAnaM kaa||98|| Jain Educatiointe For Private Personal use only Page #103 -------------------------------------------------------------------------- ________________ - -- upamitau pIThabandhaH COLORCAMGASC dhAdipUjApradhAno'nyeSAmapi sanmArgapravRttikAraNabhUto mahAnutsava iti, tathA saMjAyate gurUNAmapi samuttArito'smAbhirayaM saMsArakAntArA-18| yathArthasaditibhAvanayA cittaparitoSaH, tataH pravarddhate teSAmasyopari gurutarA dayA, tatprasAdAdevAsya jIvasya vimalatarIbhavati sadbuddhiH, tatastAha- puNyakatvaM zasadanuSThAnavilokanena lokato varNavAdotpattiH, saMpadyate pravacanodbhAsanA, tatazcedaM tena samAnaM vijJeyaM yadavAci kathAnake yaduta'dharmabodhakaro hRSTastaddayA pramadoddhurA / sadbuddhirvarddhitAnandA, muditaM rAjamandiram // 417 // tato'GgIkRtamandarAkAraviratimahAbhAramenaM jIvaM tadA zlAghante bhaktibharanirbharatayA romAJcAzcitavapuSo bhavyalokAH, yaduta-dhanyaH kRtArtho'yaM sulabdhamasya mahAtmano janma, yasyAsya satpravRttidarzanena nizcIyate saMjAtA bhagavadAlokanA, saMpannaH saddharmasUripAdaprasAdaH, tata evAvirbhUtA sundarA buddhiH, tataH kRto'nena bahirantaraGgasaGgatyAgaH, svIkRtaM jJAnAditrayaM, nirdalitaprAyA rAgAdayaH, na hyapuNyavatAmeSa vyatikaraH saMbhavati, tato'yaM jIvaH sapuNyaka iti janaistadA sayuktikamabhidhIyata iti, tatastadanantaraM yaduktaM yathA 'tasya vanIpakasyApathyAbhAve nAsti parisphuTA dehe rogapIDA, yadi rAgAdi| syAtpUrvadoSajA kacidavasare sApi sUkSmA bhavati tathA jhaTiti nivarttate, tacca cArubheSajatrayamanavaratamAsevate, tatastasya dhRtibalAdIni rogalAghavarddhante, kevalaM bahutvAdrogasantaternAdyApi nIrogo bhavati, vizeSastu mahAna saMpannaH, tathAhi-'yaH pretabhUtaH prAgAsIdgADhaM bIbhatsadarzanaH / vatA sa tAvadeSa saMpanno, mAnuSAkAradhArakaH / / 418 // iti, tadatrApi jIve tulyaM varttate, tathAhi-bhAvasAraM parimuktagRhAdidvandvasyAsya kAra|NAbhAvAnna bhavatyevAbhivyaktA kAcidrAgAdibAdhA, atha kathaJcit prAgupacitakarmodayavazena saMjAyate tathA'pi sA sUkSmaiva bhavati, na cirakAlamavatiSThate, tato'yaM lokavyApArAdinirapekSo'navarataM vAcanApracchannAparAvarttanAnuprekSAdharmakathAlakSaNapaJcaprakArasvAdhyAyavidhAnadvAreNa haa||99|| jJAnamabhivarddhayati, pravacanonnatikarazAstrAbhyAsAdinA samyagdarzanaM sthiratA lambhayati, viziSTatarataponiyamAdyanuzIlanayA cAritramapi sA Jain Education d For Private Personel Use Only Nainelibrary.org Page #104 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH dAnecchA mIbhAvaM nayati, tadidaM bhAvato bheSajatrayasevanamabhidhIyate, tatastatpariNatyA prAdurbhavantyevAsya dhIdhRtismRtibalAdhAnAdayo guNavizeSAH, kevalamanekabhavopAttakarmapracayaprabhavA bhUyAMsaH khalu rAgAdayo bhAvarogAH, tato nAyamadyApi nIrogaH saMpadyate, kiMtu rogatAnavavizeSo bRhattamaH saMjAtaH, tathAhi--yo'yaM jIvo gADhamanAryakAryAcaraNaratiH svasaMvedanena prAganubhUtaH so'dhunA dharmAcaraNena prItimanubhavannanubhUyata iti, tato yathA 'bheSajatrayopabhogamAhAtmyenaiva rorakAlAbhyastatucchatAklIbatAlaulyazokamohabhramAdIn bhAvAn virahayya sa vanIpako manAgudAracittaH saMpanna ityuktaM' tathA'yamapi jIvo jJAnAdyabhyAsaprabhAvenaivAnAdikAlaparicitAnapi tucchatAvibhAvAnavadhIrya kizcinmAnaM sphItamAnasa iva saMjAta ityuktamiti lakSyate, yatpunarabhihitaM yaduta tena vanIpakena sA sadbuddhiH pRSTA hRSTena yathA-bhadre ! kena karmaNA mayaitadbhepajatrayamavAptaM ?, tayoktaM svayaM dattamevAtra loke labhyate, tadetajanmAntare kacihattapUrva tvayeti, tatastena cintitaM yadi dattaM labhyate tataH punarapi mahatA yatnena satpAtrebhyaH prayacchAmi yenedaM sakalakalyANahetubhUtaM janmAntare'pi mamAmayyaM saMpadyata iti' tadidamatrApi jIve | samAnaM varttate, tathAhi-jJAnadarzanacAritrAcaraNajanitaM prazamAnandaM vedayamAno'yaM jIvaH sadbuddhiprasAdAdevedamAkalayati, yaduta-yadidaM jJAnAditrayamazeSakalyANaparamparAsaMpAdakamatidurlabhamapi mayA kathaJcidavAptaM, nedaM prAcInazubhAcaraNavyatirekeNa ghaTate, tadasyAnuguNaM vihitaM mayA prAgapi kiJcivadAtaM karma yenedamAsAditamiti, tatazceyamAvirbhavatyasya cintA, yaduta-kathaM punaretatsakalakAlamavicchedena mayA lakSya(bhya)te, tato'yametaddAnamevAsya lAbhakAraNaM nizcinute, tato'vadhArayatyevaM prayacchAmIdamadhunA yathAzakti satpAtrebhyo yena saMpadyate me samIhitasiddhiriti, yathA ca 'asau dramakastathA cintayannapi mahArAjAdyabhimato'hamityavalepenedaM manyate, yaduta-yadi mAM kazcidAgatya prArthayiSyati tato'haM dAsyAmi, netarathA, ityabhiprAyeNa disurapi yAcakaM pratIkSamANazcirakAlamavatiSThate sma, tatra ca mandire ye lokA M // 10 // Jan Education For Private Personel Use Only Page #105 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH mithyAbhimAna // 101 // steSAM tadbheSajatrayaM cArutaramastyeva, ye'pi tatra tatkAlapraviSTatayA tena vikalAste('nyebhya)bhya eva tad bhUri labhante, tato'sau vanIpako dizo nibhAlayanAste, na kazcittajighRkSayA tatsamIpamupatiSThata iti' tathA'yamapi jIvazcintayati, yaduta-vidyate me bhagavadavalokanA, bahumatoshaM dharmasUripAdAnAM, nUnamanavaratamanuvarttate mamopari sadanuprahapravaNA taddayA, samunmIlitA me manasi lezataH sadbuddhiH, zlAghito'haM sama lokaistadvAreNa, tataHsapuNyatayA kila lokottamo varte'hamiti, ato mithyAbhimAnaM vitanute, bhavati cAtyantanirguNasyApi jantormahadbhiH katagauravasya cetasi gatirekaH, atra cedamevodAharaNaM, anyathA kathamayaM jIvaH samastajaghanyatAmAtmano vismRtyetthaM pragalbhate?, tato'yaM | bhAvayati-yadi mAM vinayapurassaraM kazcidarthitayA jJAnAdisvarUpaM praznayiSyati tato'haM tattasmai pratipAdayiSyAmi, nAparathA, tatastAdRzAkUtaviDambito'yaM bhUyAMsamapi kAlamavatiSThamAno'tra maunIndrapravacane na kathaJcittathAvidhaM pratIcchakamAsAdayati, yato'tra bhavane vartante ye jIvAste svata eva jJAnadarzanacAritratrayaM sundarataramAbibhrate, naivaMvidha(sya) sambandhinamupadezamapekSante, ye'pyadhunaiva labdhakarmavivarAH sanmArgAlAbhimukhacittavRttayo'dyApi viziSTajJAnAdirahitA vidyante'tra kecijjIvA te'pyamuSya prastutajIvasya saMmukhamapi na nirIkSante, yato'tra bhaga-1 vanmate vidyante bhUritamA mahAmatayaH sadbodhAdividhAnapaTavo'nya eva mahAtmAno yebhyaste prANinastajjJAnadarzanacAritratrayamaparikvezena yathecchayA prAptavanti, tato'yaM jIvo'nAsAditatadarthI vyarthaMkamAtmaguNotsekamanuvartamAnazciramapyAsIta, na kathaJcana svArtha puSNIyAditi, tata|stadanantaraM yathA 'tena sapuNyakena sA sadbuddhistaddAnopAyaM paripRSTA, tayA cokaM-bhadra ! nirgatya ghoSaNApUrvakaM bhavatA dIyatAmiti, tato'sau tatra rAjakule ghoSayannucaiHzabdena yaduta-madIyaM bheSajatrayaM bho lokA! lAta lAtetyevaM paryaTati sma, tatastasmAtpUtkurvataH kecittathAvidhAstucchaprakRtayo gRhItavanto'nyeSAM punarmahatAM sa hAsyaprAyaH pratibhAsate sma, hIlitazcAnekAkAraM, tato niveditastena saduddharvRttAntaH, 455555 dAnodghoSaNA 11 Jain Educat i onal For Private & Personel Use Only Tww.jainelibrary.org Page #106 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 102 // tayA'bhihitaM -- bhadra ! bhavato rorabhAvaM smarantaH khalvete lokA bhadramanAdareNAvalokayanti tena na gRhNanti bhavatA dIyamAnaM, tato yadi bhadrasya samasti samasta janagrAhaNAbhilASaH tato'yaM tadupAyo mAmake cetasi parisphurati yaduta -- nidhAyedaM bheSajatrayaM vizAlAyAM kASThapAtryAM tatastAM mahArAjasadanAjire yatra pradeze samastajanAH pazyanti tasmin vimucya tato vizrabdhamAnaso'vatiSThasva, kA te cintA ?, yato'jJAtasvAmibhAvAH sAdhAraNametaditibuddhyA tathAkRtaM sarve'pi grahISyanti, kiM vA tena ?, yadyeko'pi sadguNaH puruSastadAdadyAt tato bhaviSyati te manorathaparipUrttiriti, tatastathaiva kRtaM samastaM tatteneti' tathA'yamapi jIvo'nAsAditajJAnAdinikSepapAtraH sadbuddhiparyAlocAdevedaM jAnIte yaduta -na maunamAlambamAnaiH pareSAM jJAnAdyAdhAnaM vidhAtuM pAryate, na ca jJAnAdisaMpAdanaM vihAyAnyaH paramArthataH paropakAraH saMbhavati, avAptasanmArgeNa ca puruSeNa janmAntare'pi tasyAvicchedanamabhilaSatA paropakArakaraNapareNa bhavitavyaM, tasyaiva puruSaguNotkarSAvirbhAvakatvAt, yataH "paropakAraH samyak kriyamANo dhIratAmabhivarddhayati, dInatAmapakarSati, udAracittatAM vidhatte, AtmambharitAM mocayati, cetovaimalyaM vita"nute, prabhutvamAvirbhAvayati, tato'sau prAdurbhUtavIryollAsaH praNaSTarajomohaH, paropakArakaraNaparaH puruSo janmAntareSvapyuttarottarakrameNa cArutaraM "sanmArgavizeSamAsAdayati, na punastataH pratipatatIti," tadidamavetya svayamupetyApi jJAnAdisvarUpaprakAzane yathAzakti pravarttitavyaM, na parAbhyarthanamapekSaNIyamiti, tato'yaM jIvo'tra bhagavanmate varttamAno dezakAlAdyapekSayA'parAparasthAneSu paribhraman mahatA prapazyena kurute bhavyebhyo jJAnadarzanacAritrarUpamArgapratipAdanaM, seyaM ghoSaNA vijJeyA, tatastathA kathayato'smAt prastutajIvAdye mandataramatayaste tadupadiSTAni jJAnAdIni kadAcid gRhIyuH, ye punarmahAmatayasteSAmeSa doSapuJjatAM prAktanInAmasyAnusmaratAM hAsyaprAyaH pratibhAsate, hIlanocitazca teSAmayaM jIvA, yattu na hIlayanti sa teSAmeva guNo, na punarasyeti, tato'yaM cintayati -- kathaM punarayaM jJAnAdyupadeza: sarvAnugrAhako bhaviSya Jain Educationational dAnopAyaH paropakAre guNAH // 102 // Kola w.jainelibrary.org Page #107 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 103 // tIti?, tataH sadbuddhibalAdevedaM lakSayati yaduta-na sAkSAnmayA dIyamAno'yamamISAM samastalokAnAmupAdeyatA pratipadyate, tasmAdevaM kariSye kathAkRte | yaduta-yAnyetAni jJAnadarzanacAritrANi bhagavanmatasArabhUtAni pratipAdyAni varttante, tAnyekasyAM granthapaddhatau jJeyazraddheyAnuSThayArthaviracanena prayojana viSayaviSayiNorabhedopacAradvAreNa vyavasthApya tatastAM prandhapaddhatimatra maunIndre pravacane bhavyajanasamakSaM mutkalAM muJcAmi, tatastasyAM varttamAnAni tAni samastajanAdeyAni bhaviSyanti, kiM ca-yadyekasyApi jantostAni bhAvataH pariNameyuH tatastatkA, kiM na paryAptamiti, | tadidamavadhAryAnena jIveneyamupamitibhavaprapaJcA nAma kathA yathArthAbhidhAnA prakRSTazabdArthavikalatayA suvarNapAtryAdivyavacchedena kASThapAtrI| sthAnIyA nihitajJAnadarzanacAritrabheSajatrayI tathaiva vidhAsyate, tatraivaM sthite bho bhavyAH! zrUyatAM bhavadbhiriyamabhyarthanA yathA-tenApi roreNa kathAGgItathA prayuktaM tadbheSajatrayamupAdAya ye rogiNaH samyagupabhujate te nIrogatAmAskandanti, yujyate ca tatteSAM gRhItuM, tasya grahaNe roropakA- di kartuH guNarasaMpatteH, tathA mAdRzA'pi bhagavadavalokanayA'vAptasadgurupAdaprasAdena tadanubhAvAvirbhUtasadbuddhitayA yadasyAM kathAyAM viracayiSyate jJAnAdi prAptiH trayaM tallAsyanti ye jIvAsteSAM tadrAgAdibhAvaroganibarhaNaM saMpatsyata eva, na khalu vakturguNadoSAvapekSya vAcyAH padArthAH svArthasAdhane pravartante, tathAhi-yadyapi svayaM bubhukSAkSAmaH puruSaH svAmisaMbandhinamAhAravizeSaM tadAdezenaiva taducitaparijanAya prakaTayan na bhojanAyotsaGge kalayati tathA'pyasAvAhAravizeSastaM parijanaM tarpayatyeva, na vaktadoSeNa svarUpaM virahayati, tathehApi yojanIyaM, tathAhi-svayaM jJAnAdyaparipUrNenApi mayA bhagavadAgamAnusAreNa niveditAni jJAnAdIni ye bhavyasattvA grahISyanti teSAM rAgAdibubhukSopazamena svAsthyaM kariSyantyeva, svarUpaM hi tatteSAmiti, kiM ca yadyapi bhagavatsiddhAntamadhyamadhyAsInamekaikaM padamAkarNyamAnaM bhAvataH sakalaM rAgAdirogajAlaM smu| 1degtsavaM pra. // 10 // Jain Education a l For Private & Personel Use Only Painelibrary.org Page #108 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 104 // Jain Education nmUlayituM paTiSThameva, svAdhInaM ca tadAkarNanaM bhavatAM, tathA yadyapi cirantanamahApuruSopanibaddhakathAprabandhazravaNenApi sadbhAvanayA kriyamANena rAgAditroTanaM sundarataraM saMbhavatyeva tathA'pyamunopAyena saMsArasAgaraM taritukAme mayi paramakaruNaikarasAH santaH prastutakathAprabandhamapi sa - |rve'pi bhavantaH zrotumarhantIti / tadevametatkathAnakaM prAyaH pratipadamupanItaM yatpunarantarAntarA kiJcinnopanItaM tasyApyanenaivAnusAreNa svabuddhyaivopanayaH kAryaH, bhavatyeva gRhItasaGketAnAmupamAnadarzanAdupameyapratItiH, ata evedaM kathAnakamAdAvasyaivArthasya darzanArthamupanyastaM yato'syAM kathAyAM na bhaviSyati prAyeNa nirupanayaH padopanyAsaH, tato'tra zikSitAnAM sukhenaiva tadvagatirbhaviSyatItyalamativistareNeti - iha hi jIvamapekSya mayA nijaM, yadidamuktamadaH sakale jane / lagati saMbhavamAtratayA tvaho, gaditamAtmani cAru vicAryatAm // 1 // nindA''tmanaH | pravacane paramaH prabhAvo, rAgAdidoSagaNadauSTyamaniSTatA ca / prAkkarmaNAmatibahuzca bhavaprapaJcaH, prakhyApitaM sakalametadihAdyapIThe // 2 // saMsAresa nirAdike vicaratA jIvena duHkhAkare, jainendraM matamApya durlabhataraM jJAnAdiratnatrayam / labdhe tatra vivekinA''dravatA bhAvyaM sadA varddhane, tasyaivA''dyakathAnakena bhavatAmityetadAvedittam // ityupamitibhavaprapaJcAyAM kathAyAM pIThabandho nAma prathamaH prastAvaH samAptaH // 1 // kathAzravaNe vijJaptiH // 104 // ainelibrary.org Page #109 -------------------------------------------------------------------------- ________________ SAE upamitI pIThabandhaH atha dvitIyaH prstaavH| // 105 // 95% 2 manujagate 5455532522 nagarakalpanA astIha loke sumerurivAkAlapratiSThA, nIranidhiriva mahAsattvasevitA, kalyANaparampareva manorathapUraNI, jinapraNItapravrajyeva satpuruSapramodahetuH, samarAdityakathevAnekavRttAntA, nirjitatribhuvaneva labdhazlAghA, susAdhukriyevApuNyairatidurlabhA, manujagati ma nagarI, sA ca kIdRzI?, utpattibhUmidharmasya, mandiramarthasya, prabhavaH kAmasya, kAraNaM mokSasya, sthAnaM mahotsavAnAmiti, yasyAmuttuGgAni vizAlAni vicitrakanakaratnabhittivicitrANi atimanohAritayA paramadevAdhyAsitAni merurUpANi devakulAni, yasyAM cAnekAdbhutavastusthAnabhUtatvenApahasi-|| tAmaranivAsAH kSitipratiSThitAdyanekapurakalitA bharatAdivarSarUpAH pATakAH, atyuccatayA kulazailAkArAH pATakaparikSepAH, yasyAzca madhyabhAgavartI dIrghatarAkAro vijayarUpAvaipaNapatibhirvirAjito mahApuruSakadambakasaMkulaH zubhAzubhamUlyAnurUpapaNyalAbhaheturmahAvideharUpo vipaNimArgaH, yasyAzca niruddhacandrAdityAdigatiprasaratayA'tItaH paracakralaGghanAyA mAnuSottaraparvatAkAraH prAkAraH, tasmAtpa(dA)rato yasyAM vistIrNagambhIrA samudrarUpA parikhA yasyAM ca sadA vibudhAdhyAsitAni bhadrazAlavanAdirUpANi nAnAkAnanAni yasyAM ca bahuvidhajantusaMghAtajalapUravAhinyo mahAnadIrUpA mahArathyAH, yasyAM ca samastarathyAvatArAdhArabhUtau lavaNakAlodasamudrarUpI dvAveva mahArAjamAgauM, yasyAM ca mahA-| 1 zAzvatI. 2 mahAjalacarAH tIrthakRdAdyAzca. 3 tiraskRtAH. 4 degpApaNa. pA05 mAnuSottarapuSkarArdhAbhyAM arvAka. 2%25*5523 105 // Jain Educatio n al For Private Personel Use Only Filmjainelibrary.org Page #110 -------------------------------------------------------------------------- ________________ manujanagaryAH varNana vanyatamA narAH upamitau rAjamArgapravibhaktAni jambUdvIpadhAtakIkhaNDapuSkaravaradvIpArddharUpANi vasanti trINyeva pATakamaNDalAni, yasyAM ca lokasukhahetavaH samucitapIThabandhaH sthAnasthAyinaH kalpadrumarUpA bhUyAMsaH sthAnAntarIyanRpataya iti / api ca yasyAH kaH koTijihvo'pi, guNasaMbhAragauravam / zakto varNa |yituM loke, nagaryAH ? kimu mAdRzaH // 1 // yasyAM tIrthakRto'nantAzcakrikezavazIriNaH / saMjAtAH saMjaniSyante, jAyante'dyApi kecana // 106 // // 2 // yA ceha sarvazAstreSu, loke lokottare'pi ca / anantaguNasaMpUrNA, durlabhatvena gIyate // 3 // uccAvaceSu sthAneSu, hiNDitvA zrA-TU ntajantavaH / prAptAH khedavinodena, labhante yatra nirvRtim // 4 // vinItAH zucayo dakSA, yasyAM dhanyatamA narAH / na dharmamapahAyAnyanUna cetasi kurvate // 5 // yasyAM nAryaH sdaa'naarykaaryvrjnttpraaH| puNyabhAjaH sadA dharma, jainendraM paryupAsate // 6 // kiMcAtra bahunoktena ?, vastu nAsti jagatraye / tasyAM nivasatAM samyak , puMsAM yannopapadyate // 7 // sA hi ratnAkaraiH pUrNA, sA vidyAbhUmiruttamA / sA manonayanAnandA, sA duHkhaughavinAzikA // 8 // sA'khilAzcaryabhUyiSThA, sA vizeSasamanvitA / sA munIndrasamAkIrNA, sA suzrAvakabhUpitA // 9 // sA jinendrAbhiSekAditoSitAkhilabhavyakA / sA'pavargAya bhavyAnAM, sA saMsArAya pApinAm // 10 // jIvo'jIvastathA puNyapApAdyAH santi neti vA / ayaM vicAraH prAyeNa, tasyAmeva vizeSataH // 11 // yastasyAmapi saMprApto, nagaryA puruSAdhamaH / na yujyate guNairlokaH, so'dhanya iti gaNyate // 12 // tAM vimucya na loke'pi, sthAnamastIha mAnavAH! / saMpUrNa yatra jAyeta, puruSArthacatuSTayam 4 // 13 // tasyAM ca manujagatau nagaryAmatulabalaparAkramaH svavIryAkrAntabhuvanatrayaH zakrAdibhirapratihatazaktiprasaraH karmapariNAmo nAma mahAnarendraH, yo nItizAstramullacaya, pratApaikarasaH sadA / tRNatulyaM jagatsarva, vilokayati helayA // 1 // nirdayo niranukrozaH, sarvAvasthAsu | 1 maNyate pra0 samyak , puMsAM yanamAjaH sadA dharma, karmaNa rAjJatvakalpanA // 106 // Jain Education anal For Private & Personel Use Only sww.jainelibrary.org Page #111 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH karmaNo nATakam // 107 // SSSSSSSS dehinAm / sa caNDazAsano daNDaM, pAtayatyanapekSayA / / 2 / / sa ca kelipriyo duSTo, lobhAdibhaTaveSTitaH / nATakeSu parAM kASThAM, prApto'tyantavicakSaNaH // 3 // nAsti mallo jagatyanyo, mameti madavihvalaH / sa rAjopadravaM kurvanna dhanAyati kasyacit / / 4 // tato hAsyaparo |lokAn , nAnAkAraiviDambanaiH / sarvAnviDambayannucairnATayatyAtmano'prataH // 5 // te'pi lokA mahAnto'pi, pratApamasahiSNavaH / tasya yadya-15 dasau vakti, tattatsarva prakurvate // 6 // tatazca-kAMzcinnArakarUpeNAkrozato vedanAturAn / nartayatyAtmanaH prIti, manyamAno muhurmuhuH // 1 // yathA yathA mahAduHkhairvihvalAMstAnudIkSate / tathA tathA manasyuccairullasatyeSa toSataH // 2 // kAMzciddarpoddhuro bhUtvA, sa itthaM bata bhASate / bhayavihvalacittatvAdAjJAnirdezakArakAn // 3 // are re tiryagAkAra, gRhItvA raGgabhUmiSu / kurudhvaM nATakaM tUrNa, mama cittapramodakam // 4 // tatazca-kAkarAsabhamArjAramUSakAkAradhArakAH / siMhacitrakazArdUlamRgaveSaviDambakAH // 5 // gajoSTrAzvabalIvardakapotazyenarUpiNaH / yUkA| pipIlikAkITamatkuNAkAradhAriNaH // 6 // anantarUpAstiryaJco, bhUtvA taccittamodanam / te nATakaM mahAhAsyakAraNaM nATayanti vai // 7 // kubjavAmanamUkAndhavRddhabAdhiryasaMgataiH / tathA'nyamAnuSaiH pAtrairnATakaM nATayatyasau // 8 // IrSyAzokabhayagrastairdevaveSaviDambakaiH / vihitaM nATakaM dRSTvA, sa tuSTo bata jAyate // 9 // tathA yatheSTaceSTo'sau, punastAneva sundaraiH / AkArairyojayatyuJcairlokAnnATakakAmyayA // 10 // viDambyamAnAste tena, prANinaH prabhaviSNunA / trAtAramAtmanaH kazcinna labhante kadAcana // 11 // sa hi vijJApanAtItaH, svatantro yaccikIpati / tatkarotyeva kenApi, na niSiddho nivartate // 12 // tatazca kvacidiSTaviyogAta, kacitsaMgamasundaram / kacidrogabharAkrAntaM, kacihAridryadUSitam // 13 // kacidApagatAnekasattvasaMghAtadAruNam / kacitsaMpatsamudbhUtamahAnandamanoharam // 14 // vilakSya kulamaryAdAM, pra 1 gRddhiviSayo na bhavati. OCCASSAMASSAGE 107 // Jain Education a l For Private & Personel Use Only ainelibrary.org Page #112 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 108 // dhAnakulaputrakaiH / anAryakAryakAritvAt , kaciddarzitavismayam // 15 // kacidanuraktabhartAraM, muJcadbhiH kulaTAgaNaiH / nIcagAmibhirAzcarya, dadhAnaM sukulodgataiH // 16 / / kacit kRtacamatkAraM, nRtyadbhirhAsyahetubhiH / svAgamottIrNakarttavyAsaktapAkhaNDamaNDalaiH // 17 // tadevaMvidhavRttAntapratibaddhamanAkulam / saMsAranATakaM citraM, nATayatyeSa lIlayA // 18 // rAgadveSAbhidhAnau dvau, murajau tatra nATake / duSTAbhisandhinAmA tu, tayorAsphAlako mataH / / 19 / / mAnakrodhAdinAmAno, gAyanAH kalakaNThakAH / mahAmohAbhidhAnastu, sUtradhAraH pravartakaH // 20 // rAgAbhilASasaMjJo'tra, nAndImaGgalapAThakaH / anekavibbokakaraH, kAmanAmA vidUSakaH / / 21 / / kRSNAdilezyAnAmAno, varNakAH pAtrama| NDanAH / yoniH pravizatpAtrANAM, nepathyaM vyavadhAyakam // 22 // bhayAdisaMjJA vijJeyAH, kaMzikAstatra nATake / lokAkAzodarA nAma, vizAlA raGgabhUmikA // 23 // pudgalaskandhanAmAnaH, zeSopaskarasaMcayAH / itthaM samagrasAmagrIyukte nATakapeTake / / 24 / / nAnApAtraparA|vRttyA, sarvalokaviDambanAm / aparApararUpeNa, kurvANo'sau pramodate // 25 // yugmam // kiMcAtra bahunoktena ?, nAsti tadvastu kizcana / | yadasau manaso'bhISTaM, na karoti mahAnRpaH // 26 // tasya caivaMbhUtasya trigaNDagalitavanahastina iva sarvatrAskhalitaprasaratayA yatheSTaceSTayA | vicarato yathAbhirucitakAriNaH karmapariNAmamahAnRpateH samastAntaHpurakulatilakabhUtA RtulakSmINAmiva zaralakSmIH zarallakSmINAmiva kumu kAlaparidinI kumudinInAmiva kamalinI kamalinInAmiva kalahaMsikA kalahaMsikAnAmiva rAjahaMsikA bahvInAM niyatiyadRcchAprabhRtInAM devInAM NateH mahAmadhye nijarUpalAvaNyavarNavijJAnavilAsAdibhirguNai ramaNIyatvena pradhAnatamA kAlapariNatirnAma mahAdevI, sA ca tasya nRpaterjIvitami-131 devIkavAtyantavallabhA, AtmIyacittavRttiriva sarvakAryeSu yatkRtapramANA, sumatrisaMhatiriva svayamapi kiJcit kurvatA tena praSTavyA, sumitrasantati lpanA 4 / 108 // 1 navAkSaro'yaM pAdaH. 2 vAdakaH. 3 raGgAH. For Private Personel Use Only Artinelibrary.org Page #113 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 109 // u. bha. 10 Jain Educatio riva vizvAsasthAnaM, kiM bahunA ?, tadAyattaM hi tasya sakalamadhirAjyamiti, ata eva candrikAmiva zazadharo ratimiva makaradhvajo lakSmImiva kezavaH pArvatImiva trinayanastAM kAlapariNatiM mahAdevIM sa karmapariNAmo mahAnarezvaro virahakAtaratayA na kadAcidekAkinIM virahayati, kiM tarhi ?, sarvatra gacchaMstiSThazcAtmasannihitAM dhArayati, sA'pi ca dRDhamanuraktA bharttari na tadvacanaM pratikUlayati, parasparAnukUlatayA hi dampatyoH prema nirantaraM saMpadyate, nAnyathA, tatastathA varttamAnayostayorgADhaM nirUDhamAgataM prema, vicchinnA tadvicalanAzaGkA, tatazcAsau kAlapariNatirgurutayA mahArAjaprasAdasya unmAdakAritayA yauvanasya tucchatayA strIhRdayasya caJcalatayA tatsvabhAvAnAM kutUhalatayA tathAvidhaviDambanasya sarvatra labdhaprasarA'haM prabhavAmIti manyamAnA yuktA suSamaduSpamAdibhiH zarIrabhUtAbhiH priyasakhIbhiH pariveSTitA samayAvalikAmuhUrttapraharadinAhorAtrapakSamA sanvayanasaMvatsarayugapalyopamasAgaropamAvasarpiNyutsarpiNIpudgalaparAvarttAdinA parikareNa vividhakAryakaraNakSamA'smi loke'hamiti saMjAtotsekA'sminneva karmmapariNAmamahArAjapravarttite citrasaMsAranATake tasyaiva rAjJo nikaTopaviSTA satI sAhaGkAramevaM nimantrayati yaduta - " yAnyetAni yonijavanikAvyavahitAni pAtrANi tiSThanti (tAni) madvacanena nirgacchantu zIghraM, etAni ca nirga" tAni upagataruditavyApArANi gRhNantu mAtuHstanaM, punardhUlIdhUsarANi raGgantu bhUmau punaluThamAnAni pade pade pariSvajantu caraNAbhyAM kurvantu "mUtrapurISavimarddanavIbhatsamAtmAnaM, punaratikrAntabAlabhAvAni dhArayantu kumAratAM, krIDantu nAnAvidhakrIDAvibbokaiH, abhyasyantu sakalaka - "lAkalApakauzalaM, punaratilaGghitakumArabhAvAnyadhyAsayantu taruNatAM darzayantu manmathagurUpadezAnusAreNa sakalavivekilokahAsyakAriNo'na"pekSitanijakulakalaGkAdyapAyAn kaTAkSavikSepAdisArAn nAnAkAravilAsavizeSAniti, pravartantAM pAradAryAdiSvanAryakAryeSu punarapagata"tAruNyAni svIkurvantu madhyamavayastAM, prakaTayantu sattvabuddhipauruSaparAkramaprakarSa, punarativAhitamadhyamavayobhAvAni saMzrayantu jarAjIrNatAM, kAlapariNatikRtaM citrasaMsA nATakaM // 109 // jainelibrary.org Page #114 -------------------------------------------------------------------------- ________________ upamitau||"darzayantu valIpalitAGgabhaGgakaraNavikalatvamalajambAlAvilazarIratA, samAcarantu viparItasvabhAvatAM, punarvyavakalitasakalajIvitabhAvAni || | kAlaparipIThabandhaH | "dehatyAgena nATayantu mRtarUpatAM, tataH punaH pravizantu yonijavanikAbhyantare, anubhavantu tatra garbhakalamalAntargatAni vividhaduHkhaM, punazca NatikRtaM | "nirgacchantu rUpAntaramupAdAya, kurvantvevamanantavArAH pravezanirgamanam" / tadevaM sA kAlapariNatirmahAdevI teSAM saMsAranATakAntargatAnAM sama citrsNsaa||110|| stapAtrANAmavasthitarUpeNa kSaNadvayamapyAsituM na dadAti, kiM tarhi ?, kSaNe kSaNe varAkANi tAnyaparApararUpeNa parAvarttayati, kiM ca teSAM | ranATakaM nRtyatAM yAnyupakaraNAni pudgalaskandhanAmAni pUrvamAkhyAtAni tAnyaSyaticapalakhabhAvatayA sA''tmanaH prabhutvaM darzayantI kSaNe kSaNe aparApararUpaM bhAjayati, tAni ca pAtrANi kiM kriyate ! tatra rAjApyasyA vazavartI na cAnyo'sti kazcidAtmano mocanopAya iti vicintya nirgatikAni santi yathA yathA sA kAlapariNatirAjJApayati tathA tathA nAnAkAramAtmAnaM viDambayatIti, kiM ca-karmapariNAmAdapi sakAzAtsA kAlapariNatirAtmanyadhikataraM prabhutvamAvedayatyeva svacaritaiH, tathAhi-karmapariNAmasya saMsAranATakAntarbhUtajantusantAnAparApararUpakaraNagocara eva prabhAvaH, tasyAH punaH kAlapariNateH saMsAranATakavyatikarAtItarUpeSvapi nirvRtinagarInivAsilokeSu kSaNe kSaNe aparAparAvasthAkaraNacAturya samastyeva, ityataH sA saMjAtotsekAtirekA kiM na kuryAditi ?, tadevamanavaratapravRttena paramAdbhutabhUtena tena nATakena tayordaivInRpayorvilokitena saMpadyate manaHpramodaH, taddarzanameva tau kharAjyaphalamavabudhyete iti-tayozca tiSThatorevamanyadA rahasi sthitA / saharSa vIkSnya rAjAnaM, sA devI tamavocata // 1 // bhuktaM yazcAdya bhoktavyaM, pItaM yatpeyama jasA / mAnitaM yanmayA mAnyaM, sAbhimAnaM ca // 110 // jIvitam // 2 // nAstyeva tatsukhaM loke, yasya nAsvAdito rasaH / prAptaM samastakalyANaM, prasAdAddevapAdayoH // 3 // dRSTaM draSTavyamapyatra, loke yannAtha ! sundaram / kintu putramukhaM deva!, mayA nAdyApi vIkSitam // 4 // yadi taddevapAdAnAM, prasAdAdeva jAyate / tato me jIvitaM - Jain Education pational For Private & Personel Use Only D ainelibrary.org Page #115 -------------------------------------------------------------------------- ________________ upamitI pIThabandhaH // 111 // zlAghyamanyathA jIvitaM vRthA // 5 // narapatiruvAca-sAdhu sAdhUditaM devi!, rocate mahyamapyadaH / samaduHkhasukho devyA, varte'haM sarvakarmasu // 6 // kiM ca-na viSAdo'tra karttavyo, devyA yasmAtprayojane / AvayorekacittatvaM, yatra tajjAyate dhruvam // 7 // kAlapariNatiruvAca-cAru cArUditaM nAthairvihito madanugrahaH / bhaviSyatItthamevedaM, baddho prandhirayaM mayA // 8 // AnandajalapUrNAkSI, bharturvAkyena tena sA / tataH saMjAtavizrambhA, satoSA samapadyata // 9 / / anyadA pazcime yAme, rajanyAH zayanaM gatA / svapne kamalapatrAkSI, dRSTvaivaM sA vyabudhyata / / 10 // vadanena praviSTo me, jaThare nirgatastataH / nItaH kenApi mitreNa, naraH sarvAGgasundaraH / / 11 // tato harSaviSAdADhyaM, vahantI rasamutthitA / taM svapnaM naranAthAya, sA''cacakSe vicakSaNA // 12 // narapatiruvAca-svapnasyAsya phalaM devi!, mama cetasi bhaaste| bhaviSyatyuttamaH putrastavAnandavidhAyakaH // 13 // kevalaM na ciraM gehe, tAvake sa bhaviSyati / dharmasUrivacobuddhaH, svArthasiddhiM kariSyati // 14 // kAlapariNatiruvAca-jAyatAM putrakastAvatparyAptaM tAvataiva me / karotu rocate tasmai, yattadeva tataH param / / 15 / / tatazcAvirabhUgarbhastaM vantyAH pramodataH / atha mAse tRtIye'syAH, saMjAto'yaM manorathaH // 16 // abhayaM sarvasattvebhyaH, sarvArthibhyo dhanaM tathA / jJAnaM ca jJAna zUnyebhyazcedyacchAmi yathecchayA // 17 // tathAvidhavikalpaM taM, nivedya varabhUbhuje / saMpUrNecchA tato jAtA, kRtveSTaM tadanujJayA // 18 // |atha saMpUrNakAlena, muhUrte sundare'naghA / sA dArakaM zubhaM sUtA, sarvalakSaNasaMyutam // 19 // tataH sasambhramamupagamya niveditaM dArakasya janma narapataye priyanivedikAbhidhAnayA dAsadArikayA, dattaM ca tenAlhAdAtirekasaMpAdyamanAkhyeyamavasthAntaramanubhavatA tasyaiva manorathAdhika pAritoSikaM dAnaM, dattazcAnandapulakodbhedasundaraM dehaM dadhAnena mahattamAnAmAdezaH yaduta-bho bho mahattamAH ! devIputrajanmAbhyudayamuddizya 1 tadA saphalaM januriti zeSaH, NAAMKARAARAAR bhavyapurupAparanAmasumaterjanma // 11 // in Eduentan na For Private & Personel Use Only D elibrary.org Page #116 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 112 // ghoSaNApUrvakaM dadadhvamanapekSitasArAsAravicArANi mahAdAnAni, pUjayata gurujanaM, saMmAnayata parijanaM, pUrayata praNayijanaM, mocayata bandha- janmotsanAgAraM, vAdayatA''nandamaIlasandohaM, nRtyata yatheSTamuddAmatayA, pibata pAnaM, sevadhvaM dayitAjanaM, mA gRhIta zulka, muzcata daNDaM, AzvA- va: nAmakasayata bhItalokaM, vasantu susvasthacittAH samastA janAH, nAsti kasyacidaparAdhagandho'pIti / tato yadAjJApayati deva iti vinayanatotta-| raNotsavazca mAGgaH pratipadya saMpAditaM tadrAjazAsanaM mahattamaiH, nirvatito'zeSajanacamatkArakArI janmadinamahotsavaH, pratiSThApitaM samucite kAle dArakasya naranAthena svacittenaivaM paryAlocya yato'sya garbhAvatArakAle jananI sarvAGgasundaraM naraM vadanena pravizantaM dRSTavatI tato'sya bhavatu bhavyapuruSa iti nAma, tatastadAkarNya devI rAjAnamuvAca-devAhamapi putrakasya kiMcinnAma kartumabhilaSAmi tadanujAnAtu deva iti, nRpatigaha-devi ! kaH kalyANeSu virodhaH ?, abhidhIyatAM samIhitamiti, tatastayoktaM yato'tra garbhasthe mama kuzalakarmakaraNapakSapAtinI | matirabhUttato'sya bhavatu sumatirityabhidhAnaM, tato'ho kSIre khaNDakSepakalpametaddevIkauzalena saMpannaM yadbhavyapuruSasya sataH sumatirityabhidhAnAntaramiti bruvANaH paritoSamupAgato rAjA, viziSTataraM nAmakaraNamahotsavaM kArayAmAsa, itazcAsti tasyAmeva manujagatau nagaryAmagRhItasaGketA nAma brAhmaNI, sA janavAdena narapatiputrajanmanAmakaraNavRttAntamavagamya sakhIM pratyAha-priyasakhi prajJAvizAle! pazya yacchrayate mahAzcarya loke yathA kAlapariNatirmahAdevI bhavyapuruSanAmAnaM dArakaM prasUteti, tataH prajJAvizAlayoktaM-priyasakhi ! kimatrAzcarya ?, agRhItasaGketA''ha-yato mayA'vadhAritamAsIt kilaipa karmapariNAmamahArAjo nirvIjaH svarUpeNa iyamapi kAlapariNatirmahAdevI vandhyeti, idAnIM punaranayorapi putrotpattiH zrUyata iti mahadAzcaryam, prajJAvizAlA''ha-ayi mugdhe! satyamagRhItasaGketA'si, yato na vijJAtastvayA | paramArthaH, ayaM hi rAjA avivekAdimirmatribhiratibahubIja iti mA bhUhurjanacakSurdoSa iti kRtvA nirbIja iti prakAzito loke, iyamapi3 " patA navizatistvayA // 112 // Join Education a l MEnelibrary.org Page #117 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 113 // Jain Educat mahAdevyanantApatyajanayitrI tathApi durjanacakSurdoSabhayAdeva taireva mantribhirvandhyeti loke prakhyApyate, tathAhi -- yAvantaH kvacitkecijjantavo | jAyante teSAM sarveSAmetAveva devInRpau paramavIryayuktatayA paramArthatayA jananIjanakau, anyacca - kiM na dRSTaM zrutaM vA kvacidapi priyasakhyA anayornATakaM pazyatoryanmAhAtmyaM ? yaduta - rAjA samastapAtrANi yathecchayA nArakatiryaGnarAmaragatilakSaNasaMsArAntargatAnekayonilakSaprabhavajanturUpeNa nATayati, mahAdevI punasteSAmeva mahArAjajanitanAnArUpANAM samastapAtrANAM garbhAvasthitibAlakumArataruNamadhyamajarAjIrNamRtyugarbhapraviSTaniSkrAntAdirUpANyanantavArAH kArayatIti, agRhItasaGketA''ha -- priyasakhi ! zrutametanmayA, kintu yadi nAma karmmapariNAmasya rAjJaH samastapAtraparAvartane sAmarthya kAlapariNatervA mahAdevyAsteSAmevAparAparAvasthAkaraNazaktiH tatkimetAvataivAnayorjananIjanakatvaM saMbhavati ?, prajJAvizAlA''ha - ayi priyavayasye ! atyantamugdhA'si, yato gaurapIhArddhakathitamavabudhyate tvaM punaH parisphuTamapi kathyamAnaM na jAnISe, yataH saMsAra evAtra paramArthato nATakaM, tasya ca yau janakAvetau paramArthataH sarvasya jananIjanakAviti, agRhItasaGketA''ha - priyasakhi ! yadi samastajagajjananIjanakayorapi devInRpayordevyA vandhyAtvaM nRpasya nirbIjatvaM durjanacakSurdoSabhayAdavivekAdibhirmantribhiH prakhyApitaM loke tatki - mityadhunA'yaM bhavyapuruSo'nayoH putratayA mahotsavakalakalena prakAzita iti, prajJAvizAlA''ha -- samAkarNayAsya prakAzane yatkAraNamastyasyAmeva nagaryA zuddhasatyavAdI samastasattvasaGghAtahitakArI sarvabhAvasvabhAvavedI anayozca kAlapariNatikarmmapariNAmayordevInRpayoH samastarahasyasthAneSvatyantabhedajJaH sadAgamo nAma paramapuruSaH, asti ca tena sArddha mama ghaTanA, sa cAnyadA dRSTo mayA saharSaH, pRSTo nirbandhena harSakAraNaM, tenoktam- ' AkarNaya bhadre ! yadi kutUhalaM, yeyaM kAlapariNatirmahAdevI anayA rahasi vijJApito rAjA yaduta - nirviNNA'hamanenAtmano'lIkavandhyApravAdena yato'hamanantApatyApi durjanacakSurdoSabhayAdavivekAdibhirmantribhirvandhyeti prakhyApitA loke, mamaivApatyAnyanya national karmakAlapariNatyoH sarvAn prati janakIjanakate // 113 // w.jainelibrary.org Page #118 -------------------------------------------------------------------------- ________________ upamitau janApatyatayA gIyante, so'yaM svedajanimittena zATakatyAganyAyaH, tadidaM vandhyAbhAvalakSaNaM mamAyazaHkalavaM kSAlayitumarhati devaH, pIThabandhaH tato nRpeNoktam-devi ! mamApi nirbIjatayA samAnametat , kevalaM dhIrA bhava, labdho mayA ayazaHpaGkakSAlanopAyaH, devyaah-ktmo||114|| 'sau ?, prabhurAha-devyasyAmeva manujagatau mahArAjadhAnyAM vartamAnayA bhavatyA mantrimaNDalavacanamanapekSya prakAzyate pradhAnaputrasya janma, kriyate mahAnandakalakalaH, tatazcirakAlarUDhamapyAvayornijatvavandhyAbhAvalakSaNamayazaHkalaGka kSAlitaM bhaviSyatIti, tataH satoSayA pratipannaM | mahArAjavacanaM devyA, kRtaM ca yathA''locitaM tAbhyAM, tataH prajJAvizAle! yo'yaM bhavyapuruSo jAtaH sa mamAtyantavallabhaH, asya janmanA'hamAtmAnaM saphalamavagacchAmItyato harSamupAgata iti' tato mayoktaM-zobhanaM te harSakAraNaM, tato'yamanena kAraNena bhavyapuruSo devInRpaputratayA - prakAzita iti, agRhItasaGketayoktaM sAdhu vayasye ! sAdhu sundaramAkhyAtaM bhavatyA nAzito me sandehaH, tathA ca tvatsamIpamupagacchantyA mayA'dya haTTamArge samAkarNito lokapravAdastathA devInRpayoH kSAlitamevAyazaHkalaGkamavagacchAmi, prajJAvizAlayoktaM-kimAkarNitaM priyasakhyA?, tayoktaM-dRSTo mayA tatra bahulokamadhye sundarAkAraH puruSaH, sa ca savinayaM pRSTaH pauramahattamaiH-bhagavan ! ya eSa rAjadArako jAtaH sa kIdRgguNo bhaviSyatIti, tenoktaM-bhadrAH! zRNuta-samastaguNabhArabhAjanameSa varddhamAnaH kAlakrameNa bhaviSyatItyato na zakyante'sya sarve bhavyapuruSaguNAH kathayituM kathitA api na pAryante'vadhArayituM, tathApi lezoddezataH kathayAmi-bhaviSyatyeSa nidarzanaM rUpasya, nilayo yauvanasya, bhaviSya "mandiraM lAvaNyasya, dRSTAntaH prazrayasya, niketanamaudAryasya, nidhivinayasya, sadanaM gAmbhIryasya, Alayo vijJAnasya, Akaro dAkSiNyasya, ttAkhyAnam "utpattibhUmirdAkSyasya, iyattAparicchedaH sthairyasya, pratyAdezo dhairyasya, gocaro lajAyAH, udAharaNaM viSayaprAgalbhyasya, sadbharttA dhRtismRtizra 18 // 114 // HI"ddhAvividiSAdisundarINAmiti, anyaccAnekabhavAbhyastakuzalakarmatayA bAlakAle'pi pravarttamAno'yaM na bhaviSyati kelipriyaH, darzayiSyati Jain Education intentional For Private Personel Use Only Lainelibrary ara Page #119 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 115 // Jain Education In "jane vatsalatAM, samAcariSyati guruvinayaM prakaTayiSyati dharmAnurAgaM, na kariSyati lolatAM viSayeSu vijeSyate kAmakrodhAdikamAntarama"riSaDurga, nandayiSyati bhavatAM cittAnIti," tatastadAkarNya sabhayaM saharSaM ca dizo nirIkSamANaistairabhihitam -- aho viSamazIlatayA samastajanaviDambanAhetubhUtayApi kAlapariNatyA karmmapariNAmena cedamekaM sundaramAcaritaM yadAbhyAmasyAM sakaladezavikhyAtAyAM manujagatau nagaryAmeSa bhavyapuruSaH sumatirjanitaH, kSAlitAnyetajjananenAbhyAmAtmanaH samastaduzcaritAnyaputratvAyazazceti, tadidaM samastamavahitacittayA mayAsskarNitaM, tata eva saMjAto me manasi vitarkaH, kathaM punaranapatyatayA prasiddhayordevI nRpayoH putrotpattiH ?, ko vaiSa puruSaH sarvajJa iva bhaviSyatkAlabhAvinIM rAjadArakavaktavyatAM samastAM kathayatIti ?, tatazcintitaM mayA -- priyasakhImetahUyamapi praznayiSyAmi, kuzalA hi sA sarvavRttAntAnAM tatrApanIto bhavatyAH prathamaH sandehaH, sAmprataM me dvitIyamapanayatu bhavatI, prajJAvizAlayoktam -- vayasye ! kAryadvAreNAhamavagacchAmi, sa eva mama paricitaH paramapuruSaH sadAgamanAmA tadAcakSANo'valokito bhavatyA, yataH sa evAtItAnAgatavarttamAnakAlabhAvino bhAvAn karatalagatAmalakamiva pratipAdayituM paTiSTo, nAparaH, yato vidyante'syAM manujagatau nagarthyAmanye'pi tAdRzA abhinibodhAvadhimanaHparyAya kevalanAmAnazcatvAra paramapuruSAH, kevalaM na teSAM parapratipAdanazaktirasti mUkA hi te catvAro'pi svarUpeNa teSAmapi svarUpaM satpuruSaceSTitamavalambamAnaH paraguNaprakAzanavyasanitayA lokasamakSameSa eva sadAgamo bhagavAnutkIrttayati, agRhItasaGketayoktam -- vayasye ! kiM punaH kAraNameSa rAjadArako'sya sadAgamasyAtyantavallabhaH ? kiM caitajjanmanA''tmAnamayaM saphalamavagacchatIti zrotumicchAmi, prajJAvizAlayoktam - eSa hi mahApuruSatayA satataM paropakArakaraNaparAyaNaH samastajantubhyo hitamAcaratyeva, kevalamete pApiSThAH prANino nAsya vacane varttante, te hi na lakSayanti varAkA yadasya bhagavato mAhAtmyaM, tatastebhyo hitamupadizantamapyenaM sadAgamaM kecid dUSayanti, sadAgamazaktiH sadAgamAnandasya hetuH // 115 // Klibrary.org Page #120 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 116 // kecidapakarNayanti, kecidupahasanti, kecidupadiSTAkaraNazaktimAtmano dIpayanti, kecittadvacanAd dUrata eva trasyanti, kecittaM pratAraka|dhiyA zaGkante, kecittadvacanamAdita eva nAvabudhyante, kecittadvacanaM zrutamapi na rocayanti kecittadrocitamapi nAnutiSThanti, kecidanudhAtumadhikRtamapi punaH zithilayanti, tatazcaivaM sthite nAsya samyak saMpadyate paropakArakaraNalakSaNA samIhitasiddhiH, tato'yamanayA satataM prANinAmapAtratayA gADhamudvejitaH, bhavatyeva hi gurUNAmapi niSphalatayA kupAtragocaro mahAprayAsaH cittakhedahetuH, ayaM tu rAjadArako | bhavyapuruSa iti pAtrabhUto'sya pratibhAsate, bhavyapuruSaH sannapi yadi durmatiH syAt tato na pAtratAM labheta, ayaM tu rAjadArako yataH sumatirataH pAtrabhUta evetikRtvA'muSya sadAgamasyAtyantavallabhaH, anyaccAyaM sadAgamo manyate-yato'sya dArakasyaivaMrUpatayA janakatvAdeva sundarataraH karmapariNAmaH jananItvAdeva cAnukUlA kAlapariNatiH tato'yaM vimuktabAlabhAvaH sundaratayA nijakhabhAvasya pratyAsannatayA | kalyANapAramparyyasya pramodahetutayaivaMvidhapuruSANAM madarzanamasyAmupalabhya niyamenAsya bhaviSyati manasyevaMvidho vitarka:-yathA sundareyaM | manujagatirnagarI yasyAmeSa sadAgamaH paramapuruSaH prativasati, mamApyasti prAyeNa yogyatA kAcittathAvidhA yayA tena saha mIlakaH saMpannaH, | tato'muM paramapuruSaM vinayenA''rAdhyAsya sambandhi jJAnamabhyasyAmi, tato'nukUlatvAjananIjanakayostAbhyAM samarpito bhaviSyati mamaiSa | ziSyaH, tato'hamasya saMkrAmitanijajJAnaH kRtakRtyo bhaviSyAmIti buddhyA'yaM sadAgamo'sya sumaterbhavyapuruSasya janmanA saphalamAtmAnamavagacchatIti, ata eva saMjAtaparitoSatayA janasamakSaM rAjadArakaguNAneSa varNayati, agRhItasaGketayoktam-priyasakhi!, kiM punarasya bhaga-18 sadAgamavataH sadAgamasya mAhAtmyaM ? yadete pApiSThasattvA nAvabudhyante, anavabudhyamAnAzca nAsya vacane vartante iti, prajJAvizAlayoktam-vayasye!, mahimA samAkarNaya-ya eva sarvatrAnivAritazaktiprasaraH karmapariNAmo mahArAjo yatheSTaceSTayA saMsAranATakamAvarttayamAnaH satatamIzvarAn daridra- // 116 // -- JainEducation a l For Private Personel Use Only Page #121 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 117 // Jain Educatio yati, subhagAn durbhagayati, surUpAn kurUpayati, paNDitAnmUrkhayati, zUrAn klIvayati mAnino dInayati, tirazco nArakAyati, nArakA - nmanuSyayati, manuSyAndevayati, devAn pazubhAvamAnayati, narendramapi kITayati, cakravarttinamapi dramakayati, daridrAnvezvarAdibhAvAn prApayati, kimbahunA ? yatheSTaM bhAvaparAvarttanaM vidadhAno na kvacitpratihanyate, ayamapyasya bhagavataH sadAgamasya saMbandhino'bhidhAnAdupi bibheti, gandhAdapi palAyate, tathAhi - tAvadeSa karmmapariNAma etAnsamastalokAnsaMsAranATakaviDambanAyA viDambayati yAvadayaM sadAgamo bhagavAnna huMkArayati, yadi punareSa huGkArayettato bhayAtirekasrastasamastagAtro mahAsamarasaMghaTTe kAtaranara iva prANAn svayameva samastAnapi muzcet, mocitAzcAnenAmuSmAdanantAH prANinaH, agRhItasaGketayoktam-te kimiti na dRzyante ?, prajJAvizAlAssha -- asti karmmapariNAmamahArAjabhukteratikrAntA nirvRtirnAma mahAnagarI, tataste sadAgamadduGkAreNa karmmapariNAmamaprabhavantamAtmanyupalabhya mocitA vayaM sadAgame - neti matvA karmmapariNAmazirasi pAdadAnadvAreNoDDIya tasyAM gacchanti, gatAzca tasyAM sakalakAlaM samastopadravatrAsarahitAH paramasukhinastiSThanti, tena kAraNena te neha dRzyante, agRhItasaGketayoktam -- yadyevaM kimityeSa sarvalokAnna mocayati ?, kadarzitA hyete varAkAH sarve'pyanenAtiviSamazIlatayA karmmapariNAmamahArAjena, tanna yuktamasya mahApuruSazekharasya satyAmevaMvidhazaktau tatkadarthanasyopekSaNamiti, prajJAvizAlAsse - satyametat, "kevalaM prakRtiriyamasya bhagavataH sadAgamasya yayA vacanaviparItakAriSu kupAtreSvavadhIraNAM vidhatte, tatastenAvadhIritAH "santo nAtharahitA iti matvA gADhataraM karmmapariNAmarAjena kadarthyante, ye tu pAtrabhUtatayA'sya nirdezakAriNo bhavanti tAneva svAM prakRti - "manuvarttamAnaH karmmapariNAmakadarthanAyAH sarvathA'yaM mocayatIti, ye'pi lokA bhagavato'sya sadAgamasyopari bhaktimanto'pyasya sambandhi vacanaM "tathAvidhazakti vikalatayA saMpUrNamanuSThAtuM na zaknuvanti, kiM tarhi ? tanmadhyAd bahutamaM bahutaraM bahu stokaM stokataraM stokatamaM vA kurvanti bhakti - ational sadAgamamahimA // 117 // jainelibrary.org Page #122 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 118 // Jain Educatio " mAtrakaM vA'syopari vidadhati nAmamAtraM vA'sya gRhNanti yadivA ye'sya bhagavataH saMbandhini vacane vartante mahAtmAnasteSAmupari 'dhanyAH "kRtArthAH puNyabhAjaH sulabdhajanmAna ete ityAdivacanaliGgagamyaM pakSapAtaM kurvanti yadvA'sya bhagavato'bhidhAnamAtramapyajAnAnAH prakRtyaiva "ye bhadrakA bhavanti tatazca mArgAnusArisadandhanyAyenAnAbhogato'pyasya vacanAnusAreNa varttante tAnapyevaMvidhAnanalpavikalpAn lokA"neSa karmmapariNAmo mahAnarendro yadyapi saMsAranATake kiyantamapi kAlaM nATayati tathA'pi sadAgamasyAbhipretA eta iti matvA nAdhamapAtra"bhAvaM nArakatiryakkumAnuSakadamararUpaM teSAM vidhatte, kiM tarhi ?, keSAJcidanuttarasurarUpaM darzayati, keSAJcid maiveyakAmarAkAraM prakaTayati, keSA"zciduparitana kalpopapannadevarUpatAM janayati, keSAJciddhastanakalpotpannamaharddhilekhakaraNiM kArayati, keSAJcid bhuvi surUpatAM lakSayati, kepA"zciJcakravartimahAmaNDalikAdipradhAnapuruSabhAvaM bhAvayati, sarvathA pradhAnapAtrarUpatAM vihAya na kadAcidrUpAntareNa tAnnarttayati, tatparyAptame" tAvatA'sya bhagavataH sadAgamasya mAhAtmyena yadevaMvidhasAmarthyayukto'pyeSa karmmapariNAmo mahAnRpatiretadbhayAkAntahRdayaH khalvevaM varttate"anyacca kathyate tubhyaM, kautukaM yadi vidyate / rUpaM sadAgamasyAsya tad budhyasva mRgekSaNe ! ||1|| eSa eva jagannAtho, vatsalaH paramArthataH / " eSa eva jagatrANameSa eva subAndhavaH // 2 // eSa eva vipadrtte, patatAmavalambanam / eSa eva bhavATavyAmaTatAM mArgadezakaH // 3 // eSa " eva mahAvaidyaH, sarvavyAdhinibarhaNaH / eSa eva gadocchedakAraNaM paramauSadham // 4 // eSa eva jagaddIpaH sarvavastuprakAzakaH / pramAdarAkSa"sAttUrNameSa eva vimocakaH // 5 // eSo'viratijambAlakalmapakSAlanakSamaH / eSa eva ca yogAnAM duSTAnAM vAraNodyataH / / 6 / / zabdA"dicaraTAkrAnte, hRtadharmmadhane jane / samartho bhagavAneSa, nAnyastasya vimocane // 7 // eSa eva mahAghoranarakoddharaNakSamaH / pazutvaduHkhasaM"ghAtAtrAyako'pyeSa dehinAm // 8 // eSa eva kumAnuSyaduHkhavicchedakAraNam / eSa eva kudevatvamanaH santApanAzakaH // 9 // ajJAnatada sadAgama mahimA // 118 // ainelibrary.org Page #123 -------------------------------------------------------------------------- ________________ japAmatA pIThabandhaH sadAgamamahimA // 119 // "viccheda, eSa eva kuThArakaH / eSa eva mahAnidrAdrAvaNaH pratibodhakaH // 10 // eSa svAbhAvikAnandakAraNatvena gIyate / sAtAsAtodayo"tpAdyamithyAbuddhividhUnakaH // 11 // eSa eva gurukrodhavahnividhyApane jalam / eSa eva mahAmAnaparvatoddalane paviH // 12 // eSa mAyA"mahAvyAghrIghAtane zarabhAyate / eSa eva mahAlobhanIrade zoSaNAnilaH // 13 // eSa hAsyavikArasya, gADhaM prazamanakSamaH / eSa mohodayo"tpAdyAM, ratiM nirnAzayatyalam // 14 // eSa evArti(bhaya)praste, jane'sminnamRtAyate / eSa eva bhayobhrAntasattvasaMrakSaNakSamaH // 15 // eSa "zokabharAkrAntaM, saMdhIrayati dehinam / eSa eva jugupsAdivikAraM zamayatyalam // 16 // eSa kAmapizAcasya, dRDhamuccATane paTuH / eSa eva "ca mArtaNDo, mithyAtvadhvAntasUdanaH // 17 // eSa eva caturbhedajIvitocchedakAraNam / yato jIvaM tato'tIte, nayatyeSa zivAlaye // 18 // "zubhetareNa yA nAmnA, kRtA lokaviDambanA / kRnte tAmeSa lokAnAmanaGgasthAnadAnataH // 19 // sarvottamatvaM bhaktAnAM, vidhAyAkSayamavya"yam / eSa eva chinttyunycairniicairgotrviddmbnaam||20|| eSa eva ca dAnAdizaktisandohakAraNam / eSa eva mahAvIryayogaheturudAhRtaH // 21 // "anyacca ye mahApApA, nirbhAgyAH puruSAdhamAH / na te sadAgamasyAsya, nAmApi bahu manyate // 22 // tatastena narendreNa, te pUrvoktavi "dhAnataH / saMsAranATakenoccaiH, kadarthyante nirantaram // 23 // ya eva bhAvikalyANAH, puNyabhAjo nrottmaaH| te sadAgamanirdezaM, SI"kurvanti mahadAdarAt // 24 // tato'pakarNya rAjAnaM, te viDambanakAriNam / saMsAranATakAnmuktA, modante nirvRtau gatAH // 25 // "rAjabhuktau vasanto'pi, rAjAnaM tRNatulyakam / sadAgamaprasAdena, manyante te nirAkulAH // 26 // kiMcA'tra bahunoktena ?, nAsti tadvastu "kiJcana / sadAgame'smin bhaktAnAM, sundaraM yanna jAyate // 27 // tadetadasya mAhAtmyaM, kiJcillezena varNitam / vizeSataH punaH ko'sya, 1 tena-karmapariNAmena atIte-rahite 2 na vidyate' zarIraM yatra tat anaGga zivAspadameva 3 0 ya pada. pA0 4 tato'nena pra. 5 vihitAdarAH pra. // 119 // Jain Education in For Private & Personel Use Only Alimelibrary.org Page #124 -------------------------------------------------------------------------- ________________ upamitau guNAna guNAnAM varNanakSamaH ? // 28 // " tataH prajJAvizAlAyA, vAkyamAkarNya vismitA / hRdaye cintayatyevaM, sA sandehamupAgatA // 29 // yadidaM pIThavandhaH priyasakhyA me, vihitaM guNavarNanam / yadi satyamidaM tena, nAsti tulyastato'paraH // 30 // ataH pazyAmi taM tAvatkaromi khaM vinizcayam / parapratyayato jJAte, na sandeho nivatete // 31 // tatazcaivaM vicintya tayA agRhItasatayA'bhihitA prajJAvizAlA-priyasakhi ! // 12 // sunizcitaM satyavAdinImapi bhavatImadhunA'hamanena sadAgamasyAsambhAvanIyaguNavarNanenAnargalabhASiNImiva parikalpayAmi, bhavati ca me manasi vikalpaH-kila paricitamitikRtvA tameSA varNayati, anyathA kathaM karmapariNAmo mahAnarendraH kutazcidvibhiyAt ? kathaM vaikatra puruSe etAvAn guNasaMghAtaH saMbhAvyeta? na ca priyasakhI kadAcana mAM vipralambhayati tataH sandehApannaM dolAyate me manaH, atastamAtmaparicitaM paramapuruSaM vizeSato darzayitumarhati me bhavatI, prajJAvizAlA''ha-sundarametad abhipretameva me hRdayasya, abhigamanIyo draSTavya eva cAsau bhagavAn , tato gate dve api tanmUlaM, dRSTazca tAbhyAM tasya mahAvijayarUpApaNapatibhirvirAjitasyAnekamahApuruSAkIrNasya mahAvideharUpasya vipa- | sadAgama|NimArgasya madhye vartamAnaH pradhAnajanaparikarito bhUtabhavadbhaviSyadbhAvasvabhAvAvirbhAvanaM kurvANo bhagavAn sadAgamaH, tataH pratyAsannIbhUya praNamya 4pArzve gamalatacaraNayugalamupaviSTe te tannikaTe, tadAkRtidarzanAdeva sabahumAnaM muhurmuhurvilokanAdagRhItasaGketAyAH pranaSTa iva sandeho, varddhitazcittAnandaH, naM sakhI samutpanno vizrambho, matA''tmanaH kRtArthatA taddarzaneneti, tataH prajJAvizAlA pratyabhihitamanayA, api ca-dhanyA'si tvaM mahAbhAge!, yugmasya sundaraM tava jIvitam / yasyAH paricayo'nena, puruSeNa mahAtmanA // 1 // ahaM tu mandabhAgyA''saM, vaJcitA''saM purA yayA / na dRSTo'yaM mahA|bhAgaH, puruSaH pUtakalmaSaH // 2 // nAdhanyAH prApnuvantIma, bhagavantaM sadAgamam / nirlakSaNanaro naiva, cintAmaNimavAmute // 3 // saMjAtA pUtapApA'hamadhunA mRgalocane! / tava prasAdAd dRSTvemaM, mahAbhAgaM sadAgamam / / 7 // tvayA kamalapatrAkSi!, ye'sya saMvarNitA gunnaaH| Jain Education a l x elibrary.org Page #125 -------------------------------------------------------------------------- ________________ upamitau agRhItasaMketAyA bodhodaya: nta, saphalovA! | yenAhazcattArAdhanasAmya te tathaiva mayA sarve, darzanAdeva nizcitAH // 8 // nAhaM vizeSato'dyApi, vedayasya guNagauravam / nAsyanyaH puruSo'nena, tulya etattu pIThabandhaHlAlakSaye // 9 // AsInme mandabhAgyAyAH, puremaM prati saMzayaH / guNeSu darzanAdeva, sAmprataM pralayaM gataH // 10 // nigUDhacaritA'si tvaM, satyaM sadbhAvavarjitA / yayA na darzitaH pUrva, mamaiSa puruSottamaH // 11 // tatsAmprataM mayA'pyasya, bhavatyA saha sundari! / dine dine smaa||121|||| gatya, karttavyA paryupAsanA // 12 // guNAH svarUpamAcArazcittArAdhanamuccakaiH / tvayA'sya sarva cArvani, jJAtaM kAlena bhUyasA // 13 // ato mamApi tatsarva, nivedyaM valgubhASiNi! / yenAhamenamArAdhya, bhavAmi tava sannibhA // 14 // tataH prajJAvizAlA''ha, cArucArUditaM | priye! / yadyevaM kuruSe hanta, saphalo me parizramaH // 15 // aho vizeSavijJAnamaho vacanakauzalam / aho kRtajJatA gurvI, taveyaM cArulo|cane! // 16 // saGketAbhAvato bhadre!, na jAnISe sadAgamam / tathApi paramArthena, yogyatA tava vidyate // 17 // evaM ca kurvatI nityaM, mayA sArddha vicAraNam / ajJAtaparamArthA'pi, jJAtatattvA bhaviSyasi // 18 // tataH saMjAtatoSe te, namaskRtya sadAgamam / priyasakhyau gate tAvatsvasthAnaM tatra vAsare // 19 // evaM dine dine sakhyo:, kurvattyoH sevanAM tayoH / sadAgamasya gacchanti, dinAni kila lIlayA // 20 // athAnyadA vizAlAkSI, proktA sA tena dhImatA / prajJAvizAlA sAnandaM, puruSeNa mahAtmanA // 21 // eSa sarvaguNAdhAro, bha|vatyA snehanirbharaH / bAlakAlAtsamArabhya, karttavyo rAjadArakaH / / 22 // gatvA rAjakulaM bhadre!, vidhAya dRDhasaGgatam / AvayaM jananI cittaM, dhAtrI bhava kathaJcana / / 23 // tvayi saMjAtavinambho, yenArya rAjadArakaH / sukhaM vivarddhamAno'pi, prayAti mama vazyatAm / / 24 // prItato nikSipya niHzeSamAtmIyaM jJAnakauzalam / supAtre'tra bhaviSyAmi, kRtakRtyo'hamajasA // 25 // tato yadAdizatyArya!, ityuktvA 1valgu-sundaram. (vastubhASiNi! pra0) 2 degsaMvRtam pra. u. bha. 11 prajJAvizAlAdvArA bhavyapurapAnayana // 121 // G Jain Educati o nal ainelibrary.org Page #126 -------------------------------------------------------------------------- ________________ -GOALSO upamitau pIThabandhaH prajJAvizAlAdvArA | bhavyapuruSAnayana // 122 // natamastakA / prajJAvizAlA tadvAkyamanutasthau kRtAdarA // 26 // athAsau bhavyapuruSastAM dhAtrI prApya sundarAm / lalamAnaH sukhenA''ste, devavaddivi lIlayA // 27 // kramAtsaMvarddhamAno'sau, kalpapAdapasaMnibhaH / saMjAtaH sarvalokAnAM, locanAnandadAyakaH // 28 // ye te sadAgamenoccai vino varNitA guNAH / AvirbhUtAH samastAste, kaumAre tasya tiSThataH // 29 // tataH paricayaM kartuM, tayA prajJAvizAlayA / nItaH sadAgamAbhyarNe, so'nyadA rAjadArakaH // 30 // sa ca taM vIkSya puNyAtmA, mahAbhAga sadAgamam / bhAvibhadratayA dhanyaH, paraM harSamupAgataH // 31 // tataH praNamya sadbhaktyA, niSaNNo'sau tadantike / AkarNitaM manohAri, tadvAkyamamRtopamam // 32 // Avarjito guNaistasya, zazAGkakaranirmalaiH / sa bhavyapuruSazcitte, tatazcedamacintayat // 33 // asyAho vAkyamAdhuryamaho rUpamaho guNAH / aho me dha-| nyatA yena, naro'yamavalokitaH // 34 // dhanyeyaM nagarI yasyAM, vasatyeSa sadAgamaH / saMjAtaH pUtapApo'haM, darzanAdasya dhImataH // 35 // nUnameSa bhavadbhUtabhAvibhAvavibhAvanam / bhAvato bhagavAnucaiH, karotyeSa sadAgamaH // 36 // tadeSa sadupAdhyAyo, yadi saMpadyate mama / tato'hamasya nediSTho, gRhAmi sakalAH kalAH // 37 // tataH prajJAvizAlAyAstenAkUtaM niveditam / janIjanakayorgatvA, tayA'pi kathitaM vacaH | // 38 // prAdurbhUtastayostoSaH, pravidhAya mahotsavam / tataH samarpitastAbhyAM, so'nyadA zubhavAsare // 39 // katham? -kRtakautukasatkAraH, paripUjya sadAgamam / sa bhavyapuruSastasya, ziSyatvena niveditaH // 40 // sitAmbaradharo dhIraH, sitabhUSaNabhUSitaH / sitapuSpabharApUrNaH, sitacandanacarcitaH // 41 // tato mahApramodena, vinayena vineyatAm / prapannastasya puNyAtmA, kalAgrahaNakAmyayA // 42 // | tato dine dine yAti, sa pArzve tasya dhImataH / sadAgamasya jijJAsuH, sArddha prajJA vizAlayA // 43 / / anyadA haTTamArge'sau, lIlayA''ste sadAgamaH / sa bhavyapuruSo'bhyarNe, yuktaH prajJAvizAlayA // 44 // sa bhUrinarasaGghAtaparivAritavigrahaH / azeSabhAvasadbhAvaM, vadannAste sadA // 122 // Jain Educatio n al For Private & Personel Use Only Hainelibrary.org Page #127 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH saMsArijIvAgamaH // 123 // gamaH // 45 // athAgRhItasaGketA, sakhyAH pArzve samAgatA / natvA sadAgarma sA'pi, niSaNNA zuddhabhUtale // 46 // pRSTA priyasakhIvArtA, mAnito rAjadArakaH / sthitA sadAgamamukhaM, pazyantI stimitekSaNA // 47 // itazcaikakAlamevaikasyAM dizi samullasito vAkkalakalaH zrUyate virasaviSamaDiNDimadhvaniH samAkarNyate durdAntalokakRto'dRTTahAsaH, tataH pAtitA tadabhimukhA samastaparSadA dRSTiH, yAvat-viliptasamastagAtro bhasmanA carcito gairikahastakaiH khacitastRNamaSIpuNDkaiH vinATito lalamAnayA kaNavIramuNDamAlayA viDambito vakSaHsthale ghUrNamAnayA zarAvamAlayA dhAritAtapatro jarapiTakakhaNDena baddhalodhro galaikadeze Aropito rAsabhe veSTitaH samantAdrAjapuruSaiH nindyamAno lokena prakampamAnazarIraH taralataramitazvetazcAtikAtaratayA bhayoddhAntahRdayo dazApi dizo nirIkSamANo nAtidUrAdeva dRSTaH saMsArijIvanAmA taskaraH, taM ca dRSTvA saMjAtA prajJAvizAlAyAH karuNA, cintitamanayA-yadi paramasya varAkasyAmuSmAt sadAgamAtsakAzAt zaraNaM nAnyasmAtkutazcit , tato gatA tadabhimukhaM, darzito'smai yanena sadAgamo, abhihitaM ca-bhadrAmuM bhagavantaM zaraNaM pratipadyasveti, sa ca sadAgamamupalabhya sahasA saMjAtAzvAsa iva kiJciccintayannanAkhyeyamavasthAntaraM vedayamAnaH pazyatAmeva lokAnAM nimIlitAkSaH patito dharaNItale, sthitaH kiyantamapi kAlaM nizcalaH, kimetaditi vismitA nAgarikAH, labdhA kathaJciccetanA, tataH samutthAya sadAgamamuddizyAsau trAyadhvaM nAthAstrAyadhvamiti mahatA zabdena pUtkRtavAn , tato mA bhaiSIrabhayamabhayaM tavetyAzvAsito'sau sadAgamena, tatastadAkarNya prapanno'yaM sadAgamasya zaraNaM aGgIkRtazcAnena ato na gocaro'dhunA rAjazAsanasyeti vicintya viditasadAgamamAhAtmyAH sabhayAH pratyakpadairapasRtAH kampamAnAste rAjapuruSAH, sthitA dUradeze, tato vizrabdhIbhUto manAk saMsArijIvaH, pRSTo'gRhItasaGketayA-bhadra ! katamena vyatikaraNa gRhItastvamebhiH kRtAntasadRzai rAjapuruSairiti ?, so'vocad-alamanena vyatikaraNa, anAkhyeyaH khalveSa vyatikaraH, yadivA jAnantyevAmuM // 123 // Jain Education in ma For Private & Personel Use Only Whitelibrary.org Page #128 -------------------------------------------------------------------------- ________________ 29- 09 upamitau pIThabandhaH // 124 // vyatikaraM bhagavantaH sadAgamanAthAH, kimAkhyAtena?, sadAgamenoktam-bhadra! mahatkutUhalamasyAH, atastadapanodArtha kathayatu bhavAn , ko doSaH ?, saMsArijIvenoktaM yadAjJApayanti nAthAH!, kevalaM janasamakSamAtmaviDambanA kathayituM na pArayAmi, tato viviktamAdizantu nAthA | iti, tataH sadAgamena vilokitA pariSat sthitA gatvA dUradeze, prajJAvizAlA'pyuttiSThantI tvamapyAkarNayasveti bhaNitvA dhAritA sadAgamena, tasyAzca nikaTavartI sadAgamavacanenaiva bhavyapuruSo'pi sthita eva, tatasteSAM caturNAmapi purataH kevalamagRhItasaGketAmuddizya prajalpito'sau saMsArijIsaMsArijIvaH astIha loke AkAlapratiSThamanantajanAkulamasaMvyavahAraM nAma nagaraM, tatra sarvasminneva nagare'nAdivanaspatinAmAnaH kulapu- | vavRttAnta trakAH prativasanti, tasmiMzcAsyaiva karmapariNAmasya mahAnarendrasya saMbandhinAvatyantAbodhatIbamohodayanAmAnau sakalakAlasthAyinau balAdhikRtamahattamau prativasataH, tAbhyAM cAtyantAbodhatIvramohodayAbhyAM tatra nagare yAvanto lokAste sarve'pi karmapariNAmamahArAjAdezenaiva suptA | iva aspaSTacaitanyatayA mattA iva kAryAkAryavicArazUnyatayA mUrchitA iva parasparaM lolIbhUtatayA mRtA iva lakSyamANaviziSTaceSTAvikalatayA | | nigodAbhidhAneSvapavarakeSu nikSipya saMpiNDitAH sakalakAlaM dhAryante, ata eva ca te lokA gADhasammUDhatayA na kiJciccetayanti na bhApante na viziSTaM ceSTante nApi te chidyante na bhidyante na dahyante na plAvyante na kudRzyante na pratighAtamApadyante na vyaktAM vedanA manubhavanti nApyanyaM kaJcana lokavyavahAraM kurvanti, idameva ca kAraNamurarIkRtya tannagaramasaMvyavahAramiti nAmnA gIyate, tatra nagare saMsA- avyavahA& rijIvanAmAhaM vAstavyaH kuTumbiko'bhUvaM, gatazca tatra vasato mamAnantaH kAlaH, anyadA dattA''sthAne tIvramohodayamahattame tannikaTavartini | rAnnirgamaH cAtyantAbodhabalAdhikRte praviSTA samudravIciriva mauktikanikaravAhinI prAvRTakAlalakSmIriva samunnatapayodharA malayamekhaleva candanagandhadhA yaa||124|| |riNI vasantazrIriva rucirapatratilakAbharaNA tatpariNatirnAma pratIhArI, tayA cAvanitalanyastajAnuhastamastakayA vidhAya praNAmaM viracitaka Jain Education For Private Personel Use Only selibrary.org Page #129 -------------------------------------------------------------------------- ________________ avyavahArAnnigamaH Fassau kRtocitA yAcI, tanniyogenoktamati, tanmiya upamitaurapuTamukulayA vijJApitaM-deva! eSa sugRhItanAmadheyasya devasya karmapariNAmasya saMbandhI tanniyogo nAma dUto devadarzanamabhilaSan pratIhA-3 pIThabandhaH4ArabhUmau tiSThati, tadevamavasthite devaH pramANamiti, tato nirIkSitaM tIbramohodayena sasaMbhramamatyantAbodhavadanaM, sa prAha-zIghraM pravezayatu taM | bhavatI, tato 'yadAjJApayati deva' ityabhidhAya pravezitaH pratihAryA tanniyogaH, tenApi savinayamupasRtya praNato mahattamo balAdhikRtazca, // 125 // abhinanditastAbhyAM dApitamAsanaM upaviSTo'sau kRtocitA pratipattiH, tato vimucyAsanaM baddhA karamukulaM kRtvA lalATataTe tIvramohodayenoktam-api kuzalaM devapAdAnAM mahAdevyAH zeSaparijanasya ca?, tanniyogenoktam-suSTu kuzalaM, tIvramohodayenoktam-anugraho'yamasmAkaM yadatra bhavataH preSaNenAnusmRtA vayaM devapAdairityataH kathaya tAvadAgamanaprayojanamiti, tanniyogenoktam-ko'nyo bhavantaM vihAya devapAdAnAmanugrahAhaH ?, AgamanaprayojanaM punaridam -'asti tAvadviditaiva bhavatAM vizeSeNa mAnanIyA praSTavyA sarvaprayojaneSu alaGghanIyavAkyA acintyamAhAtmyA ca bhagavatI lokasthiti ma devapAdAnAM mahattamabhaginI, tasyAzca tuSTairdevapAdaiH sakalakAlameSo'dhikAro vitIrNaH, ythaa|'sti tAvadeSo'smAkaM sarvadA paripanthI kathaJcidunmUlayitumazakyaH sadAgamaH paramazatruH, tato'yamasmadalamabhibhUya kacidantarA'ntarA la bdhaprasaratayA'smadIyamukternissArayati kAMzcillokAn sthApayati cAsmAkamagamyAyAM nivRtau nagaryAm , evaM ca sthite viralIbhaviSyatyeSa kA4 lena lokaH tataH prakaTIkariSyatyasmAkamayazastanna sundarametat , ato bhagavati lokasthite! tvayedaM vidheyam-asti mamAvicalitarUpame&Atadeva prayojanamapekSya saMrakSaNIyamasaMvyavahAraM nAma nagaraM, tato yAvantaH sadAgamena mocitAH santo madIyabhukternirgatya nirvRtinagaryA gaIMcchanti lokAH tAvanta eva bhagavatyA tasmAdasaMvyavahAranagarAdAnIya madIyazeSasthAneSu pracAraNIyAH, tataH pracuralokatayA samastasthAnAnAM sadAgamamocitAnAM na kazcidvArtAmapi praznayiSyati, yato na bhavatyasmAkaM chAyAmlAniriti, tato mahAprasAda iti kRtvA pratipannaH so' // 125 // Jain Educat i onal For Private & Personel Use Only M ainelibrary.org Page #130 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH avyavahArAnnirgamaH // 126 // |dhikAro lokasthityA, ahaM ca yadyapi devapAdopajIvI tathApi vizeSato lokasthiteH pratibaddhaH, ata eva taDAraNa tanniyoga iti prasiddho'haM loke, mocitAzca kiyanto'pi sAmprataM sadAgamena lokAH, tato'haM bhagavatyA lokasthityA yuSmanmUlaM tAvatAM lokAnAmAnayanAyeha prahitaH' | iti, etadAkarNya bhavantaH pramANaM, tato yadAjJApayati bhagavatIti pratipannaM tacchAsanaM mahattamena balAdhikRtena ca, tato'pi mahattamenoktambhadra ! tanniyoga! tAvaduttiSTha darzayAmo bhadrasyAsaMvyavahAranagaralokapramANaM yena gataH san nivedayasi tvaM taddevapAdebhyaH kAlAntare'pi yena na bhavati teSAM lokaviralIbhavanacintA, tanniyogenoktam-yadAjJApayatyAryaH, tataH samutthitAstrayo'pi nagaraM nirIkSituM, darzitAH samucchritakareNa paryaTatA tIbramohodayenAsaMkhyeyA golakanAmAnaH prAsAdAstanniyogasya, tanmadhyavartinazvAsaMkhyeyA eva darzitA nigodanAmAno| 'pavarakAH, te ca vidvadbhiH sAdhAraNazarIrANItyabhidhIyante, tadantarbhUtAzca darzitA anantA lokAH, tato vismitastanniyogaH, ukto mahattamena-bhadra ! dRSTaM nagarapramANaM ?, sa prAha-suSTa dRSTaM, tataH sahastatAlamaTTahAsena vihasya tIvramohodayenoktam-pazyata vimUDhatAM sadAga| masya, sa hi kila sugRhItanAmadheyasya devasya karmapariNAmasya saMbandhinaM lokaM nirvAhayitumabhilaSati na jAnIte varAkastatpramANaM, tathA hi-atra nagare tAvadasaMkhyeyAH prAsAdAH, teSu pratyekamasaMkhyeyA evApavarakAH, teSu caikaikasminnanantalokAH prativasanti, anAdirUDhazvAsya | sadAgamasyAyaM lokanirvAhaNAgraharUpo grahaH tathApi teneyatA kAlena nirvAhayatA yAvanto'traikasminnapavarake lokAsteSAmanantabhAgamAtraM ni|vAhitaM, tataH keyaM devapAdAnAM lokaviralIbhavanacintA?, tanniyogenoktam-satyametad, astyeva cAyaM devasyApyavaSTambhaH, vizeSataH punayuSmadvacanametadahaM kathayiSyAmi, anyaccoktaM bhagavatyA lokasthityA yathA-na bhavatA kAlakSepaH kAryaH tatsaMpAdyatAM zIghraM tadAdeza iti, tataH sthitAvutsArake mahattamabalAdhikRtau, mahattamenoktam-ke'tra prasthApanAyogyA iti?, atyantAbodhaH prAha-Arya ! kimatra bahunA''lo HTHHTH // 126 // Jain Educatio n al For Private & Personel Use Only Mainelibrary.org Page #131 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 127 // Jain Education citena ? jJApyatAmeSa vyatikaro nAgaralokAnAM dIyatAM paTahakaH kriyatAM ghoSaNA, yathA - 'devakarmmapariNAmAdezena kiyadbhirapi lokairitaH sthAnAttadIyazeSasthAneSu gantavyamato yeSAmasti bhavatAM tatra gamanotsAhaH te svayameva pravarttantAmiti, tato'nukUlatayA zeSasthAnAnAmutsaGkalitA vayamiti ca matvA bhUyAMso lokAH svayameva pravarttiSyante, tato vizeSato neyalokasaMkhyAM dRSTvA pRSTvA ca tanniyogaM teSAM madhyAdye'smabhyaM roci - Syante tAneva tAvatsaMkhyAn prahiSyAma iti, mahattamenoktam -- bhadra ! svayamapi parihitasya bhaktiM na jAnISe tvaM yato'mIbhirlokairna kadAciddRSTaM sthAnAntaramato na jAnanti tatsvarUpamapi kimpunastasyAnukUlatAm ?, anAdipravAheNa cAtraiva vasanto ratimupagatAH khalvete, tathA'nAdisambandhe| naiva rUDhasnehAH parasparaM necchanti viyogaM, tathAhi pazyatu bhadro ye'tra lokA ekaikasminnapavara ke varttante te'tisnigdhatayA''tmano gADhaM sambandhamupadarzayantaH samakamucchrasanti samakaM niHzvasanti samakamAhArayanti samakaM nirdhArayanti ekasminpriyamANe sarve mriyante ekasmin jIvati sarve'pi jIvanti, tatkathamete sthAnAntaraguNajJAnarahitA evaMvidhapremabaddhAtmAnazca svayameva pravarttiSyante ?, tasmAdaparaH kazcitprasthAnocitalokaparijJAnopAyazcintyatAM bhavateti, tataH paryAkulIbhUto balAdhikRtaH kimatra vidheyamiti, itazcAsti bhavitavyatA nAma mama bhAryA, sA ca zATikAbaddhaH subhaTo varttate, yato'haM nAmamAtreNaiva tasyA bharteti prasiddhaH, paramArthataH punaH saiva bhagavatI madIyagRhasya zeSalokagRhANAM ca samvandhinIM samastAmapi karttavyatAM tatrayati, yataH sA acintyamAhAtmyatayA svayamabhilaSitamarthaM ghaTayantI nApekSate'nyasambandhinaM puruSakAraM sahAyatayA na vicArayati puruSAnukUlapratikUlabhAvaM na gaNayatyavasaraM na nirUpayatyApadgataM na nivAryate suraguruNA'pi buddhivibhavena na pratiskhalyate vibudhapatinA'pi parAkrameNa nopalabhyate yogibhirapi tasyAH pratividhAnopAyaH atyantamasambhAvanIyamapyarthaM sA bhagavatI svakaratalavarttinamiva lIlayA saMpAdayati lakSayati ca pratyekaM samastalokAnAM yasya yadA yatra yathA yAvadyacca prayojanaM karttavyaM tatastasya tadA avyavahArAnnirgamaH // 127 // ainelibrary.org Page #132 -------------------------------------------------------------------------- ________________ upamitau pIThabandhaH // 128 // Jain Education tatra tathaiva tAvattadeva prayojanaM racayantI na tribhuvanenApi nivArayituM pAryate, kiM ca yadi zakracakravarttyAdInAmapi kathyate yathA-bhadrikA bhavatAmupari bhavitavyateti tataste'pi tuSyanti hRdaye darzayanti mukhaprasAdaM visphArayanti vilocane dadati kathakAya pArito SikaM kurvantyAtmani bahumAnaM kArayanti mahotsavaM vAdayantyAnandadundubhiM cintayantyAtmanaH kRtakRtyatAM manyante saphalaM janmeti, kiM punaH zeSalokA iti ?, atha teSAmapi zakracakravaryAdInAM kathyate yathA na bhadrikA bhavatAmupari bhavitavyateti, tataste kampante bhayAtirekeNa pratipadyante dInatAM kurvanti kSaNena kRSNaM mukhaM nimIlayanti vIkSaNe ruSyanti kathakAya samadhyAsyante cintayA gRhyante raNaraNakena parityajanti zokAtirekeNetikarttavyatAM Alocayanti tatprAsAdanArthamanekopAyAn kiM bahunA ?, na labhante tasyAmatuSTAyAM manAgapi cittanirvRtiM kathameSA'pi punaH praguNIbhaviSyatItyudvegena, kiM punaH sAmAnyajanA iti ?, sA punarbhagavatI yadAtmane rocate tadeva vidhatte na paraM vijJApayantaM vilapantaM pratikurvantaM vA'pekSate, ahamapi tadbhayoddhAntacitto yadeva sA kiJcitkurute yatheSTaceSTayA tadeva bahu manyamAnastasyAH patirapi karmakara iva jaya devi ! jaya devIti bruvANastiSThAmi api ca-sA sarvatra kRtodyogA, sA jJAtabhuvanocitA / sA jAgartti prasupteSu, sA sarvasya nirUpikA // 1 // sA kevalaM jagatyatra, vicarantI nirAkulA / na kutazcidvibhetyucairmattAvadgandhahastinI // 2 // sA karmmapariNAmena, mahArAjena pUjitA / yato'nuvarttayatyeva, tAmeSo'pi prayojane // 3 // tathA'nye'pi mahAtmAnaH kurvanti svaM prayoja - nam / yAnto'nukUlatAM tasyA, yata etadudAhRtam // 4 // buddhirutpadyate tAdRgU, vyavasAyAzca tAdRzAH / sahAyAstAdRzAzcaiva yA dRzI bhavitavyatA // 5 // tasyAzca madIyagRhiNyA bhavitavyatAyAH sambandhinamenaM guNasandohaM jAnAtyeva so'tyantAbodho balAdhikRtaH, tatastasya tadA paryAlocayatazcetasi parisphuritam -- aye ! kimahamevaM satyapyupAye cintayA''tmAnamAkulayAmi ?, yato jAnAtyeva sA saMsA bhavitavyatAmahimA // 128 // nelibrary.org Page #133 -------------------------------------------------------------------------- ________________ bhavitavyatAmahimA upamitI rijIvapatnI bhavitavyatA ye'tra prasthApanocitA lokAsteSAM svarUpamiti, atastAmevAhUya pRcchAmi, tataH kathitastIbamohodayAya tena svApIThabandhaHbhiprAyaH, sundarametaditi bahumataM tasyApi tasyA AkAraNaM, tataH prahitaH puruSaH, samAhUtA bhavitavyatA, samAgatA vegena, pravezitA pra- tihAryA, mahAprabhAveyaM sarvApi strI kila devateti vicintya kRtaM tasyAH pAdapatanaM vAcikaM mahattamabalAdhikRtAbhyAm , abhinanditau tau // 129 // tayA''zIrvAdena, dApitamAsanaM, upaviSTA bhavitavyatA, tato balAdhikRtAbhimukhaM mahattamena cAlitA bhralatA, tatastena kathayitumArabdhastasyai tanniyogavyatikaraH, tato hasitaM tayA, sa prAha-bhadre! kimetat ?, bhavitavyatA''ha-na kiJcit , balAdhikRtenoktam-tatkimakANDe hasitama?, bhavitavyatA''ha-ata eva, yato na kiJcididam , balAdhikRtenoktam-katham ?, bhavitavyatA''ha-satyamatyantAbodho'si, yastvamenamapi vyatikaraM mahyaM kathayasi, kRtodyogA'hamevaMvidheSu vyatikareSu, lakSayAmyanantakAlabhAvino'pi sarvavyatikarAnahaM, kiM punaH sAmpratikAn ?, ato niSprayojanatvAnna kizcidetattvadIyakathanaM mameti, atyantAbodhaH prAha-satyamidam , vismRtaM me tAvakaM mAhAtmyaM, soDhavyo'yameko mamAparAdho bhavatyA, anyaza-prasthApaya tvameva ye'tra prasthApanocitA lokAH, kiM no vyApAreNa ?, bhavitavyatayoktam-ekastAvadeSa eva madIyo bhartA prasthApanayogyaH, tathA'nye ca ye tajjAtIyAH, balAdhikRtenoktam-tvameva jAnIye, tatkimatroktena ?, tato nirgatA bhavitavyatA, AgatA mama samIpe kathito vyatikaraH, mayoktam-yaddevI jAnIte, tataH samuccalito'hamanye ca majjAtIyAstanniyogAbhipretasaGkhyAnusAreNa, uktau ca bhavitavyatayA mahattamabalAdhikRtau yaduta-mayA yuvAbhyAM cAmIbhiH saha yAtavyaM, yato bhartRdevatA nArIti na moktavyo mayA saMsArijIvo, yatazcAsti yuvayorapi pratijAgaraNIyamekAkSanivAsaM nAma nagaraM, tatrAmIbhirlokaH prathamaM gantavyaM, ato yujyate yuvAbhyAM OMAsahavAmISAM tatrAsituM, nAnyathA, tato yadbhavatI jAnIta ityabhidhAya pratipannaM tadvacanaM mahattamabalAdhikRtAbhyAM, pravRttAH sarve'pi samAga Jain Educatio n al Page #134 -------------------------------------------------------------------------- ________________ bAdaratAvAptiH upamitaulatAstadekAkSanivAsaM nagaraM, tatra ca nagare mahAntaH paJca pATakA vidyante, tato'hamekaM pATakaM karApreNa darzayatA tIvramohodayenAbhihitaHpIThabandhaHbhadra saMsArijIva! tiSTha tvamatra pATake, yato'yaM pATako'saMvyavahAranagareNa bahutaraM tulyo varttate, tato bhaviSyatyatra tiSThato dhRtiriti, ta thAhi-yathA tatrAsaMvyavahAranagare golakAbhidhAnAnAM prAsAdAnAM madhyavarttino ye nigodAbhidhAnA apavarakAsteSu yathA lokAH pratyekamanantAH // 130 // saMpiNDitAH snehAnubandhena prativasanti atrApi pATake bahutamA lokAstathaiva prativasanti, kevalamasaMvyavahAranagarasambandhino na kacillokavyavahAre'vatarantIti asaMvyAvahArikA ucyante, te hi yadi paraM yUyamiva bhagavatyA lokasthiterAdezena sakRdevAnyasthAneSu gacchanti, | nAnyathA, ete punarasya pATakasya saMbandhino lokAH kurvanti lokavyavahAraM samAcaranti zeSasthAneSu gamAgamaM tena sAMtryavahArikA ityabhidhIyante, tathA teSAmasaMvyavahAranagarasaMbandhinAmanAdivanaspataya iti sarveSAmapi sAmAnyAbhidhAnaM etatpATakasambandhinAM tu vanaspataya ityetAvAn vizeSaH, tathA pratyekacAriNo'pi prAsAdApavarakanyAyarahitA mutkalacAreNAtra vidyante te'saMkhyeyA lokAH, tatastiSTha tvamatra, pUrvaparicitanagarasamAna evAyaM pATakastaveti, tato mayoktam-yadAjJApayati devaH, tataH sthApito'hamekasminnapavarake, zeSalokAstu kenacinmadIyavidhAnenaiva sthApitAstatraiva pATake, kecinmutkalacAreNa, kecitpunarnItAH pATakAntareSviti, tato'haM tatra sAdhAraNazarIranAnni bhadre ! apavarake pUrvoktasthityaiva supta iva matta iva mUrcchita iva mRta ivAnantalokaiH saMpiNDitaistaiH samakamucchasan samakaM niHzvasana sama| kamAhArayan samakaM niriyana sthito'nantakAlamiti, anyadA karmapariNAmamahArAjAdezenaivAnumato mahattamabalAdhikRtAbhyAM niHsAritastato'pavarakanyAyAd bhavitavyatayA, dhAritastatraiva pATake punarasaMkhyakAlaM pratyekacAritayeti, itazca pUrvameva karmapariNAmamahArAjena paripu- cchaya lokasthiti samAlocya saha kAlapariNatyA jJApayitvA niyatiyadRcchAdInAM anumate bhavitavyatAyAH apekSya vicitrAkAraM loka-| // 130 // Jain Educat onal For Private & Personel Use Only jainelibrary.org Page #135 -------------------------------------------------------------------------- ________________ bAdaratAvAptiH upamitaukhabhAvaM AtmIyasAmarthyaprabhavaiH paramANubhirniSpAditAH sarvArthakAriNya ekabhavavedyasaMjJAH pradhAnaguTikAH samarpitA bhavitavyatAyAH, sA pIThabandhaH cAbhihitA tena-yathA bhadre! samastalokavyApArakaraNodyatA tvaM zrAntA'si samastalokAnAM kSaNe kSaNe nAnAvidhasukhaduHkhAdikAryANi |saMpAdayantI, tato gRhANAmUrguTikAH, tatastvayA tAsAmekaikasya sattvasya jIrNAyAM jIyAmekaikasyAM guTikAyAmanyA dAtavyA, tataH sNpaa||131|| dayanyetAH svayameva vividhamapyekatra janmavAsake vasatsu pratyekaM sattveSu taveSTaM sarvaM prayojanamiti bhaviSyati te nirAkulatA, tataH pratipannaM | bhavitavyatayA tadrAjazAsanaM, vidhatte ca sakalakAlaM samastasattvAnAM tathaiva sA taM guTikAprayogaM, tato'haM yadA tatrAsaMvyavahAranagare'bhUvaM tadA mama jIrNAyAM jIrNAyAmaparAM sA guTikAM dattavatI, kevalaM sUkSmameva me rUpamekAkAraM sarvadA tatprayogeNa vihitavatI, tatra punarekAkSanivAsanagare samAgatA tIbamohodayAtyantAbodhayoH kutUhalamiva darzayantI tena guTikAprayogeNa mamAnekAkAraM svarUpaM prakaTayati sma, yataH kRto'haM tatra pATake vartamAnaH kvacidavasare sUkSmarUpaH tatrApi kacitparyAptakarUpaH tathA kvacidavasare vihito'haM bAdarAkAraH tatrApi | kacitparyAptakarUpaH kacidaparyAptakarUpaH tathA bAdaraH san kacidapavarakavartI kacitpratyekacArI atrApi kacidaGkurAkAradhArakaH kaciskandarUpaH kacinmUlabhAjI kacittvakacArI kacit skandhavartI kvacicchAkhAcaraH kvacitprazAkhAgataH kacitpravAlasaMcariSNuH kaci-* tpatrAkAraH kacitpuSpasaMsthaH kacitkalAtmakaH kacidvIjasvabhAvaH tathA kacinmUlabIjaH kvacidagravIjaH kvacitparvabIjaH kacit skandhabIjaH kacidvIjaruhaH kacitsammUrchanajaH tathA kacid vRkSAkAraH kacidgalmarUpaH kvacillatAtmakaH kvacidballIsvabhAvaH kaciddharitAtmaka iti, tathArUpeNa ca vartamAna mAmupalabhyAnyanAmanagarasambandhino lokAH kampamAnaM bhavitavyatAyAH samakSameva chindanti bhindanti dalanti piMpanti moTayanti luJcayanti takSNuvanti dahanti nAnAkadarthanAbhiH kadarthayanti, tathApi bhavitavyatA tatropekSAM kurute, tato'ti-| // 131 // Jain Education A nal nelibrary.org Page #136 -------------------------------------------------------------------------- ________________ pari pIThabandhaH // 132 // vAhite tathAvidhaduHkhairanantakAle jIrNAyAM paryavasAnakAladattAyAM guTikAyAM dattA bhavitavyatayA mamAnyA guTikA, tatprabhAvAdgato'haM dvitI-ICTpRthvItAyapATake, tatra pArthivasaMjJayA lokAH prativasanti, tato'hamapi teSAM madhye saMpannaH pArthivaH, viDambitastatra bhavitavyatayA'parAparaguTikA- dyavAptiH dAnadvAreNa sUkSmabAdaraparyAptakAparyAptakarUpatayA kRSNanIlazvetapItalohitavarNAdirUpatayA sikatopalalavaNaharitAlamanaHzilA janazuddhapRthivyA-| dyAkAratayA cAsaMkhyeyaM kAlaM, titikSitAni ca tatra pATake vasatA mayA bhedanadalanacUrNanakhaNDanadahanAdIni duHkhAni, tataH paryantaguTikAjaraNAvasAne dattA bhavitavyatayA mamAnyA guTikA, gato'haM tanmAhAtmyena tRtIye pATake, tatra cApyAbhidhAnAH kuTumbinaH prativasanti, tato mamApi tatra gatasya saMpannamApyarUpaM, vigopitastatrApyahaM jIrNAyAM jIrNAyAmaparAparAM guTikAM dattvA rUpAntaraM saMpAdayantyA bhavitavyatayA asaMkhyeyameva kAlaM, tathAhi-kRto'hamavazyAyahimamahikAharatanuzuddhodakAdyanekabhedarUpo rUparasagandhasparzabhedena vicitrAkAraH, tathA ! | soDhAni ca tatra pATake vartamAnena mayA zItoSNakSArakSatrAdyanekazastrasaMpAdyAni nAnAduHkhAni, tatastatkAlaparyante jIrNAyAmanyaguTikAyAM dattA mamAparA guTikA bhavitavyatayA, gato'haM tattejasA caturthe pATake, tatrApyasaMkhyeyAstejaskAyanAmAno brAhmaNAH prativasanti, tato'hamapi teSAM madhye bhAsvaro varNena uSNaH sparzena dAhAtmakaH kAyena zucirUpaH sthAnena saMpannastejaskAyo brAhmaNaH, pravRttazca mama tatra vasato jvAlA'GgAramurmurArciralAtazuddhAgnividyudulkAzaniprabhRtayo vyapadezAH, jAtAni vidhyApanAdito nAnAduHkhAni, sthitaH sUkSmabAdaraparyAptakAparyAptakarUpatayA vivarttamAno'saMkhyeyaM kAlaM, dattA ca tadante mamAparA guTikA payarntaguTikAjaraNAvasAne bhavitavyatayA, gato'haM tadupayogena paJcamapATake, tatrApyasaMkhyeyA vAyavIyAbhidhAnAH kSatriyAH prativasanti, tato'hamapi tatra gato jJAtaH sparzena alakSyazcakSuSmatA // 132 / rUpeNa patAkAkAraH saMsthAnena saMjAto vAyavIyaH kSatriyaH, AhUtazca tatra vartamAno'hamutkalikAvAto maNDalikAbAto guJjAvAto jhaJjhA Jain Education For Private Personel Use Only Page #137 -------------------------------------------------------------------------- ________________ upamitau dvi. 2 pra. // 133 // u. bha. 12 Jain Education vAtaH saMvarttakavAto ghanavAtastanuvAtaH zuddhavAta ityAdibhirabhidhAnaiH samuddhRtAni tatra me zastrAbhighAtanirodhAdIni nAnAduHkhAni, vinATitastatrApi sUkSmabAdaraparyAptakAparyAptakAkArarUpatayA ghUrNamAno'saMkhyeyaM kAlaM bhavitavyatayA, tatastadavasAne jAte paryantaguTikAjaraNe datvA'parAM guTikAM punarnIto'haM prathamapATake bhavitavyatayA, sthitastatra punaranantaM kAlaM tataH punaraparAparaguTikAprayogeNaiva prApito dvitIyAdipATakeSu, sthitacaikaikasminnasaMkhyeyaM kAlaM, tatazcAnena prakAreNa tasminnekAkSanivAse nagare kArito'hamanantavArAH samastapATakaparyaTanaviDambanaM tIvramohodayAtyantAbodhayoH samakSaM bhavitavyatayA, anyadA manAk prasannacittayA'bhihitaM - yathA''ryaputra ! sthito bhUyAMsaM kAlaM tvamatra nagare, tato'panayAmi bhavataH sthAnAjIrNa, nayAmi bhavantaM nagarAntare, mayoktam -- yadAjJApayati devI, tatra prayuktA guTikA bhavitavyatayA, itazcAsti vikalAkSanivAsaM nAma nagaraM tatra ca trayaH pradhAnapATakA vidyante, tasya nagarasya paripAlakaH karmmapariNAmamahArAjaniyukta evonmArgopadezo nAma mahattamaH, tasya ca mAyA nAma gRhiNI, tato'haM guTikAmAhAtmyena prAptastatra prathame pATake, tasmiMzca saptakulakoTilakSavarttino'saMkhyeyA dvihRSIkAbhidhAnAH kulaputrakAH prativasanti, tato'hamapi saMpannasteSAM madhye dvihRSIka:, tato'pagatA me sA suptamattamUrcchitamRtarUpatA, jAto manAgabhivyaktacaitanyaH, tatazca -- kRto'haM guTikAdAnadvAreNaiva tatastayA / kRmirUpo'zucisthAne, mahApApaH | svabhAryayA // 1 // mUtrAle jambAlapUrite jaThare sthitam / mAM pazyantI vizAlAkSI, tataH sA parituSyati // 2 // kadAcitsArameyAdidurgandhitraNakoTare / mAmanyakRmijAlena, saMyutaM vIkSya modate || 3 || varco'paghasarAdyeSu, lolamAnaM suduHkhitam / mAM dRSTvA kRmibhAvena, tuSTA'bhUdbhavitavyatA // 4 // jalUkAbhAvamApAdya guTikAdAnatastathA / mametthaM cAkarodduHkhaM, hasantI saha mAyayA // 5 // mAye ! pazya vikalAkSapATake vAsaH | // 133 // jainelibrary.org Page #138 -------------------------------------------------------------------------- ________________ upamitI dvi.2-pra. vIryayogataH // 7 pATake tenAhaM, dviguNaM duHkhamamAnaH khabhAryayA / // 134 // 4 madIyasya, bhartuH sAmarthyamIdRzam / tvamunmArgopadezena, bhAtmIyena garvitA // 6 // kSudhA" vArake kSiptastato nirgatya matpatiH / niHzeSaM vikalAkSa karSayatyeSa, vraNAriM vIryayogataH // 7 // anyacca tyAgasAmarthya, pazya bhatturmamedRzam / yadeSa raktasarvasvaM, dadate hastadhAriNe // 8 // tato'gRhItasaGkete, bhadre ! bhAryAviDambitaH / upahAsena tenAha, dviguNaM duHkhamAgataH // 9 // punazca guTikAM dattvA, kRtvA zaGkha mahodadhau / mA-IN vAsaH meSA zAjikaizchinnaM, raTantaM vIkSya tuSyati // 10 // tadevaM pATake tatra, vartamAnaH svabhAryayA / aparApararUpeNa, saMkhyAtItaM viDambita; // 11 // anyadA punaryatheSTaceSTayaiva prayuktA bhavitavyatayA mamAnyaguTikA, nIto'haM tatsAmarthena dvitIye pATake, tatra cASTakulakoTilakSasthAyino'saMkhyeyAstrikaraNanAmAno gRhapatayo'dhivasanti, tato'hamapi teSAM madhye saMpannastrikaraNo gRhapatiH, tatazca-yUkAmatkuNamatkoTakunthurUpavivartinam / pipIlikAdirUpaM ca, kRtvA mAM bhavitavyatA // 1 // paryaTantaM bubhukSAta, piSyamANaM ca bAlakaiH / dagdhaM dRSTvA tathA | toSAdAnandamavagAhate // 2 // tadevaM pATake tatra, guTikAdAnapUrvakam / asaMkhyavArAH pApo'haM, kArito naikarUpatAm // 3 // athAnyadA punardattA, guTikA mama helyaa| tRtIye pATake nItastayaivocitahelayA // 4 // koTilakSakulAnAM ca, vasanti nava tatra ye / asaMkhyAsteSu vidyante, caturakSAH kuTumbinaH / / 5 // tato'hamapi saMjAtazcaturakSaH kuTumbikaH / pataGgamakSikAdaMzavRzcikAkAradhArakaH // 6 // soDhAni | tatra duHkhAni, nAnAkArANi tiSThatA / nirvivekajanAdibhyo, mardanAdividhAnataH // 7 // jIrNe jIrNe punardattvA, guTikAmaparAparAm / asaMkhyarUpaistatrApi, pATake nATitastathA // 8 // bhUyo bhUyazca teSveva, pATakeSu vivarttanam / saMkhyAtItAni varSANAM, sahasrANi vidhApitaH // 9 // // 134 // evaM ca sthite-kacitparyAptarUpeNa, tathA'paryAptarUpakaH / teSu triSvapi paDhyA'haM, pATakeSu vinATitaH // 10 // athAnyadA prahRSTena, cetasA | 1 ghaTe. 2 rudhiraM. Jain Education anal For Private & Personel Use Only jainelibrary.org Page #139 -------------------------------------------------------------------------- ________________ upamitau dvi.2-pra. // 135 // POSESAUSAUSASSAREX bhavitavyatA / jJAtvA taducitaM kAlaM, tatazcedamabhASata // 11 // Aryaputra! bhavantaM kiM, nayAmi nagarAntaram ? / vikalAkSanivAse'tra,|| nagare nAsti te dhRtiH // 12 // mayoktaM devi! yattubhyaM, rocate tadvidhIyatAm / kimatra bahunA ? tvaM me, pramANaM sarvakarmasu // 13 // tato jIrNA mama jJAtvA, guTikAmantavartinIm / nagarAntarayAnAya, prayuktA guTikA tayA // 14 // athonmArgopadezasya, pratijAgaraNe sthitam / paJcAkSapazusaMsthAnaM, nAmAsti nagaraM param / / 15 / / tatra sArvatripaJcAzatkoTIlakSapramANake / vasanti kulasaMghAte, lokAH paJcA- paJcAkSapazukSanAmakAH // 16 // jalasthalanabhazcArAH, spaSTacaitanyasaMyutAH / saMjJinaste'bhidhIyante, garbhajA iti vA budhaiH // 17 // ye punastatra vi- saMsthAne dyante, spaSTacaitanyavarjitAH / asaMjJina iti khyAtAste sammUrcchanajA janAH // 18 // tato'haM teSu saMjAtaH, spaSTacaitanyavarjitaH / paJcAkSo vAsaH nAma vikhyAto, guTikAyAH prabhAvataH // 19 // raTannuJcairvinA kArya, dardurAkAradhArakaH / kelipriyatayA tatra, bhAryayA'haM vinATitaH // 20 // tatra ca sammUchenajamadhye rUpairevamasaMkhyeyairdhamayitvA ttstyaa| vihito garbhajAkAradhArako'haM mahelayA // 21 // tatazca jalacareSu varttamAnaH-gRhIto dhIvaraistatra, bibhrANo matsyarUpatAm / chedapAkAdibhirduHkhaM, prApito'haM sahasrazaH // 22 // tathA catuSpadasthalacareSu varttamAnasya-zazasUkarasAraGgarUpamAbibhrato mama / vyAdhairbhittvA zarairgAtraM, kRtA nAnA vikatanAH // 23 // tathA bhujaparisoraHparisapeSu varttamAnena-godhAhinakulAdInAM, rUpaM dhArayatA ciram / anyo'nyabhakSaNAd duHkhaM, prAptaM krUratayA mayA // 24 // tathA-kAkolUkAdirUpANAM, pakSiNAM madhyacAriNAm / saMkhyAtItAni duHkhAni, soDhAni suciraM mayA // 25 // asaMkhyajanasaGkIrNe, tadevaM tatra pattane / jalasthalanabhazcArI, saMjAto'haM kule kule // 26 // anyacca tasmin paJcAkSapazusaMsthAne nagare-saptASTavArA rUpANi, nairantaryeNa kAritaH / // 135 // nItastato'nyasthAneSu, tatrAnItaH punastayA // 27 // evaM ca sthite-zeSeSu sarvasthAneSu, gatvA gatvA'ntarA'ntarA / mayA tatra pure'nantAH, Jain Education inithilia For Private & Personel Use Only Plainelibrary.org Page #140 -------------------------------------------------------------------------- ________________ upamitau dvi. 2 - pra. // 136 // Jain Education In | kRtA rUpaviDambanAH / / 28 / / kAlatastu - sthitazca nairantaryeNa, paraM palyopamatrayam / ahaM tatra pure kizcitsAdhikaM pUrvakoTibhiH // 29 // asaMjJisaMjJirUpeNa, paryAptetarabhedataH / tadevaM nagare taMtra, nAnAkArairviDambitaH // 30 // anyadA kuraGgarUpaH saMpAdito'haM bhavitavyatayA, sthito yUthamadhye taralitatAraM bhayena nirIkSamANo dazApi dizaH, utplavamAnastaruzikharANItazcetazca paryaTAmi, yAvadekena lubdhakakumArakeNa kaladhvaninA prArabdhaM gItaM, tatastenAkSiptaM mRgayUthaM, parityaktamutplavanaM, niruddhA ceSTA, nizcalIkRtAni locanAni, nivRttaH zeSendriyavyA4 pAraH, saMjAtaH karNendriyamAtranimagno'ntarAtmA, tato niSpandamandIbhUtaM tattAdRzaM hariNayUthamavalokyAbhyarNIbhUto vyAdhaH, praguNIkRtaM kodaNDaM, sandhitastatra zilImukhaH, baddhamAlIDhaM sthAnakaM, IpadAkuJcitA kandharA, samAkRSTo bANaH karNAntaM yAvat, tato muktena tenArAdbhAge varttamAno'haM nirbhidya pAtito bhUtale, atrAntare jIrNA me pUrvadattA guTikA, tato jIrNAyAM tasyAM hariNabhavanibandhanabhUtAyAmekabhavavedyAyAM | guTikAyAM dattA mamAnyA guTikA bhavitavyatayA, saMpannastanmAhAtmyenAhaM karivararUpaH, varddhitaH kAlakrameNa, saMjAto yUthAdhipatiH, tataH svabhAvasundareSu nalavaneSu abhISTatameSu sallakIkisalayeSu atyantakamanIyeSu vanavibhAgeSu parikaritaH kareNukAvRndena cittAnandasandohasAgaramavagAhamAno yatheSTaceSTayA vicarAmi, yAvadekadA'kANDa eva saMtrastaM tatkariyUthaM, nazyanti zvApadAni zrUyate veNusphoTaravaH, prasarpitaM dhUmavitAnaM, tataH kimetaditi nirIkSito mayA pazcAdbhUbhAgaH, yAvannikaTIbhUto jvAlAmAlAkulo davAnalaH, tataH prAdurbhUtaM me maraNabhayaM, parityaktaM pauruSaM, aGgIkRtaM dainyaM samAzritA AtmambharitA, vyapagato'haGkAraH, parityaktaM yUthaM, palAyito gRhItvaikAM dizaM gataH stokaM bhUbhAgaM tatra cAsIcirantanagrAmapazusaMbandhI vizAlaH zuSko'ndhaH kUpaH, sa ca taTavarttitRNavyavahitatayA bhayAkulatayA ca na lakSito mayA dhAvatA vegena, tataH praviSTau mama tatrAprapAdau, tannirAlambatayA paryastaH pazcAdbhAgaH, tataH patito'hamuttAnazarIrastatrAndhakUpe, saMcUrNito %%%% paJcAkSapazusaMsthAne vAsaH // 136 // ainelibrary.org Page #141 -------------------------------------------------------------------------- ________________ upamitI dvi.2-pra. // 137 // gAtrabhAreNa, mUchitaH kSaNamAtraM, labdhA kathaJciccetanA, yAvanna cAlayituM zaknomi zarIraM, prAdurbhUtA ca sarvAGgINA tIvravedanA, tataH saMjAto | me pazcAttApaH, cintitaM ca mayA-yathedRzameva budhya(yujya)te mAdRzAnAM, ye pratipannabhRtyabhAvaM cirakAlaparicitamupakArakamApannimagnamanu- (yujya)maraktamAtmavarga parityajya kRtaghnatayA kukSimbharitAmurarIkurvantaH palAyante, aho me nirlajjatA, mayyapi kila yUthAdhipatizabdo rUDhaH, tatkima nuSyAyurunena?, adhunA svaceSTitAnurUpamevedaM mama saMpannam, ato na mayA manasi khedo vidheyaH, tato'nayA bhAvanayA pratipannaM mayA manAGa mAdhya- pArjanaM sthyaM, titikSitA bhavantI tIbrApi vedanA, sthitastadavasthaH saptarAtraM yAvat , atrAntare tuSTA mamopari bhavitavyatA, tatastayA'bhihitam-5 & sAdhvAryaputra! sAdhu zobhanaste'dhyavasAyaH, titikSitaM bhavatA paramaM duHkhaM, tuSTA'hamidAnIM bhavato'nena ceSTitena, nayAmi bhavantaM nagarA-4 ntare, mayA'bhihitam-yadAjJApayati devI, tato darzitastayA sundarAkAraH puruSaH, abhihitazcAhaM yathA''ryaputra! tuSTayA mayA'yamadhunA bhavataH sahAyo nirUpitaH puNyodayo nAma puruSaH, tadanena saha bhavatA gantavyaM, mayA'bhihitam-yadAjJApayati devI, atrAntare jIrNA me puNyodayaH pUrvadattA guTikA, tataH prayuktA'nyA guTikA bhavitavyatayA, abhihitaM ca tayA, yathA''ryaputra! tatra gatasyAyaM puNyodayaste pracchannarUpaH sa-IN hodaraH sahacarazca bhaviSyatIti / evaM ca vadati saMsArijIve bhavyapuruSaH prajJAvizAlAyAH karNAbhyaNe sthitvedamAha-yathAmba! ko'yaM puruSaH, kiM vA'nena kathayitumArabdhaM ? kAni cAmUni asaMvyavahArAdIni nagarANi? kA ceyaM guTikA? yaikaikavAsake prayuktA satI nAnAvidharUpANi saMketo- . kArayati vividhasukhaduHkhAdikAryANi darzayati, kathaM vA puruSasyeyantaM kAlamekasyAvasthitiH, kathaM cAsaMbhAvanIyAni manuSyasya sataH kRmi-| pipIlikAdIni rUpANi jAyerana , tadidaM sakalamapUrvA''lajAlakalpamasya taskarasya caritaM mama pratibhAsate, tatkathayAmbike ! ko'sya bhAvArtha iti?, prajJAvizAlayoktam-vatsa! yadasyedAnIntanaM vizeSarUpamupalabhyate tannAnena kathitam , kiM tarhi ? sAmAnyarUpeNa saMsArijIvanAmAyaM // 137 // 1951 dvodhaH Jain Education Dional For Private & Personel Use Only jainelibrary.org Page #142 -------------------------------------------------------------------------- ________________ saMketo upamitau dvi.2-a. dvAdhaH // 138 // puruSaH, atastadevAnenAtmAbhidhAnamAkhyAtamanena cAtmacaritaM sarvamidaM ghaTamAnakameva nivedayituM prakrAntaM, tathAhi-asAMvyavahArikajIva-x rAziratrAsaMvyavahAranagaram , ekendriyajAtayaH paJcApi pRthivyaptejovAyuvanaspatirUpAsteSAM sthAnaM ekAkSanivAsaM, vikalendriyANAM dvIndriyatrIndriyacaturindriyalakSaNAnAM sthAnaM vikalAkSanivAsaM, paJcendriyatirazcAM nilayaH paJcAkSapazusaMsthAnam , ekajanmaprAyogyaM karmaprakRtijAlamekabhavavedyA guTiketyucyate, tadudayena bhavantyeva nAnAvidharUpANi, saMpadyante eva vividhasukhaduHkhAni kAryANi, ajarAmarazcAyaM puruSaH, tato yuktamevAsyAnantamapi kAlamavasthAnaM, saMsArijIvasya cAtra bhadra! bhavanyeva kRmipipIlikAdirUpANi, kimatrAzcaryam ?, athavA mugdhabudviradyApi vatso na jAnIte yadasya svarUpaM, vatsa! na saMbhavatyeva bhavanodare tatsaMvidhAnakaM yadasya saMsArijIvasya saMbandhini carite nAvatarati, tadvatsa! nivedayatu tAvadeSaH sarva yathAvRttaM, pazcAttavAhamasya bhAvArtha nirAkulA kathayiSyAmi, bhavyapuruSeNoktam yadAjJApayatyambeti-utpattistAvadasyAM bhavati niyamato varyamAnuSyabhUmau, bhavyasya prANabhAjaH samayapariNateH karmaNazca prabhAvAt / etaccAkhyAtamatra prathamamanu tatastasya bodhArthamitthaM, prakrAnto'yaM samastaH kathayitumatulo jIvasaMsAracAraH // 1 // sa ca sadAgamavAkyamapekSya bho!, jaDajanAya ca tena nivedyate / budhajanena vicAraparAyaNastadanu bhavyajanaH pratibudhyate // 2 // prastAve'tra niveditaM tadatulaM saMsAravisphUrjitaM, dhanyAnA| midamAkalayya viratiH saMsArato jAyate / yeSAM tveSa bhavo vimUDhamanasAM bhoH! sundaro bhAsate, te nUnaM pazavo na santi manujAH kAryeNa manyAmahe // 3 // ityupamitabhavaprapaJcAyAM kathAyAM saMsArijIvacarite tiryaggativaktavyatAvarNano nAma dvitIyaH prastAvaH smaaptH||2|| DEED // 138 // Jain Educatio n al For Private & Personel Use Only A w .jainelibrary.org Page #143 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. atha tRtIyaH prstaavH| // 139 // bhavaprapaJcastiryakSu, vartamAnasya dehinaH / eSa prokto manuSyatve, yatsyAttadadhunocyate // 1 // saMsArijIva uvAca-tato'haM bhadre ! a-IG gRhItasaGkete! samAsvAditaikabhavavedyaguTikaH pravRtto gantum , itazcAstyasyAmeva manujagatau nagaryA bharatAbhidhAnaH pATakaH, tasya ca vizeSakabhUtamasti jayasthalaM nAma nagaraM, tatra ca mahAnRpatiguNasaMpadAliGgitamUrtiH padmo nAma rAjA, tasya ca ratiriva makaraketanasya nandA nAma pradhAnadevI, tato'haM tasyAH kukSau pravezito bhavitavyatayA, sthitastatrocitakAlaM, nirgataH saha puNyodayena, dRSTo nandayA, saMpannastasyAH putro mama jAta ityabhimAno, niveditaH pramodakumbhAbhidhAnena dAsadArakeNa narapataye, prAdurbhUtaH suto me iti samutpannastasyApyanuzayaH, harSavizeSAdullasito gAtreSu pulakodbhedaH, dApitaM nivedakadArakAya pAritoSikaM, samAdiSTo majanmamahotsavaH, tato dIyante mahAdAnAni 8 mucyante bandhanAni pUjyante nagaradevatAH kriyante haTTadvArezobhAH zodhyante rAjamArgAH Ahanyante AnandabheryaH Agacchanti vizeSojvalanepathyA rAjakule nAgarakalokAH vidhIyante tadupacArAH prayujyante samAcArAH AsphAlyante tUryasaMghAtAH gIyante dhavalamaGgalAni nRtyanti lalanAlokAH saha kaJcakivAmanakubjAdibhirnarendravRndeneti, tatazcaivaM vRtte janmamahAnande atikrAnte mAse tirodhAya saMsArijIva iyabhidhAnaM pratiSThitaM me nandivarddhana iti nAma, jAto mamApyahamanayoH putra ityabhimAnaH, tato janayannAnandaM jananIjanakayoH paJcabhirdhA 1 pramodaH. 2 degmArga. pra. RASACRECORAN janmamahotsavaH // 139 // kara Jain Education Intel For Private & Personel Use Only NEnelibrary.org Page #144 -------------------------------------------------------------------------- ________________ tR. 3-a. avivekitAputro vaizvAnaraH upamitaula trIbhirlAlitaH saMpanno'haM trivArSikaH, mama cAsaMvyavahAranagarAdArabhya sakalaM kAlaM dvividhaH parikaro'nuvarttate, tadyathA-antaraGgo bahira maGgazca, tatrAntaraGgaparikaramadhye'sti mamAvivekitA nAma brAhmaNajAtIyA dhAtrI, sA'pi prasUtA majanmadine, jAto dArakaH, pratiSThitaM tasya nAma vaizvAnara iti, sa cAdita evArabhyAnabhivyaktarUpatayA''sIdeva, kevalamadhunA'bhivyaktarUpaH saMpannaH, tato mayA'sau saha dhArayana // 14 // vairakalahAbhidhAnau viSamavistIrNau caraNau dadhAnaH paristhUlakaThinahasveyAsteyAbhidhAne jo samudvannanuzayAnupazamanAmAnau viSamaprati-IN SThitAvUrU bibhrANaH paizunyasaMjJakamekapA.nnataM kaTitaTaM darzayana paramarmodghaTTananAmakaM vakraM viSamaM lambamudaraM kalito'ntastApanAmakenAti-13 saGkaTenoraHsthalena yuktaH kSAramatsarasaMjJAbhyAM viSamaparihasvAbhyAM bAhubhyAM virAjamAnaH krUratArUpayA vakrayA sudIrghayA ca zirodharayA viDambyamAno'sabhyabhASaNAdirUpairvarjitadantacchadaiviralaviralairmahadbhirdazanaiH vigopyamAnazcaNDatvAsahanatvanAmakAbhyAM zuSiramAtrarUpAbhyAM ka bhyAm upahAsyasthAnaM tAmasabhAvasaMjJayA sthAnamAtreNa lakSyamANayA'ticipiTayA nAsikayA bibhradbhAsuratAM raudratvanRzaMsatvasaMjJAbhyAmatiraktatayA gujArddhasaMnibhAbhyAM vartulAbhyAM locanAbhyAM vinAyyamAno'nAryAcaraNasaMjJakena mahatA trikoNena zirasA yathArthIkurvANo vaizvAnaratAM paropatApasaMjJakenAtipiGgalatayA jvAlAkalApakalpena kezabhAreNa dRSTo vaizvAnaro brAhmaNadAraka iti, tato'nAdiparicayAdAvirbhUto mama tasyopari snehaH gRhIto mitrabuddhyA na lakSitA paramArthazatrurUpatA avivekitAputro'yamiti saMpannA'syopari gADhamantaraGgaparijanatayA hitakArI mamAyamiti buddhiH, tato lakSitastena madIyo bhAvaH-aye! karotyeSa mamopari rAjaputraH prItiM tadenamupasarpAmi, tataH samAgato nikaTe samAliGgito'haM darzitaH snehabhAvaH, prarUDhazcAvayoH praNayaH lagnA maitrI tato yatra yatra kvacidahaM saMcarAmi gRhe bahizca tatra tatra nAsau kSaNamapi muJcatIti, tato ruSTo nijacittamadhye mamopari puNyodayo vaizvAnareNa saha maitrIkaraNena, cintitaM ca tena-aye! mama ri // 14 // Jain Education Intel For Private & Personel Use Only Matinelibrary.org Page #145 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 141 // Jain Educatio pureSa vaizvAnaraH, tathApyevamavizeSajJo'yaM nandivarddhano yena mAmanuraktamavadhIryAnena samastadoSarAzirUpeNAtmano'pi paramArthavairiNA saha maitrIM karoti, athavA kimatrAcarya ?, na lakSayantyeva mUDhAH pApamitrasvarUpaM nAvabudhyante tatsaGgaterdurantatAM na bahu manyante tatsaGganivArakaM sadupadeSTAraM parityajanti tatkRte sanmitrANi pratipadyante tadvazena kumArga, te hi yadi paraM dhAvanto'ndhA iva kuDyAdau gADhaM sphoTalAbhena | pApamitrasaGgAnnivarttante na paropadezeneti mUDhazcAyaM nandivarddhanakumAro yo'nenApi saha sAGgatyaM vidhatte, tatkiM mamAnena nivAritena ?, nirdiSTazvAhamasya bhavitavyatayA sahacaratvena, AvarjitazcAhamanena karirUpatAyAM varttamAnena vedanAsamudghAte'pi nizcalatayA mAdhyasthyabhAvanayA, tasmAdeva nandivarddhanakumAraH pApamitrasaGgatiparo'pi nAkANDa eva mama tAvanmoktuM yukta iti paryAlocyAsau puNyodayo ruSTo'pi mama pArzve tadA pracchannarUpatayA sadA tiSThatyeva, jAtAJcAnye'pi bahiraGgA mama bahavo vayasyAH, tatastaiH sArddhamanekakrIDAbhiH krIDannahaM pravarddhituM pravRttaH, prastute ca krIDane matto mahattamA api DimbhAH pradhAnakulajA api parAkramavanto'pi mAM vaizvAnarAdhiSThitamavalokya bhayena kampante gacchanti ca mama praNatiM kurvanti cATukarmANi pratipadyante padAtibhAvaM dhAvanti purato na pratikUlayanti madvacanaM, kiM bahunA ? likhitAdapi matto bibhyatIti, tasya ca sarvasyApi vyatikarasyAcintyamAhAtmyatayA pracchannarUpo'pi puNyodayaH kAraNaM mama tu mahAmohavazAttadA cetasi parisphuritaM yaduta -- tadete bRhattamA api DimbhA mamaivaM kurvANA varttante so'yamasya varamitrasya vaizvAnarasya guNaH, yato'yaM sannihitaH sannAtmIyasAmarthyena varddhayati mama tejasvitAM karotyutsAhaM projjvalayati balaM saMpAdayatyojaH sthirIkaroti manaH janayati dhIratAM vidhatte zauNDIratAM, kiM bahunA ?, samastapuruSaguNairmAmeSa yojayati, tato'nayA bhAvanayA saMjAto vallabhataro me vaizvAnaraH, tataH saMjAto'hmaSTavArSikaH, samutpannA padmanRpatezcintA ' grAhyantAmadhunA kumAraH kalA iti' tato nirUpitaH prazastadivasaH, samAhUtaH pra tional aviveki putro vaizvAnaraH // 141 // Page #146 -------------------------------------------------------------------------- ________________ upamitau tR. 3 - pra. // 142 // Jain Education avivekitAputro dhAnaH kalAcArya:, pUjito'sau vidhinA, kRtamucitakaraNIyaM samarpito'haM tasya pitrA mahatA''dareNeti, samarpitAca madIyabhrAtaro'nye'pi bahavo rAjadArakAH prAgeva tasya kalAcAryasya, tatastaiH sArddhamahaM pravRttaH kalAgrahaNaM karttu, tataH saMpUrNatayA sarvopakaraNAnAM gurutayA tAtotsAhasya hitatayA kalAcAryasya nizcintatayA kumArabhAvasya sannihitatayA puNyodayasyotkaTatayA kSayopazamasyAnukUlatayA tadA bhavitavya - 6 vaizvAnaraH tAyA ananyahRdayatayA mayA gRhItaprAyaH svalpakAlenaiva sakalo'pi kalAkalApaH, kevalamativallabhatayA sadA sannihito'sau vaizvAnaraH, sanimittamanimittaM vA karoti mama samAliGganaM, tatastena samAliGgito'haM na smarAmi gurUpadezaM na gaNayAmi kulakalaGkaM na bibhemi tAtamanaH khedasya na lakSayAmi paramArtha na jAnAmyAtmano'ntastApaM na vedmi kalAbhyAsanirarthakatvaM kintu ? tameva vaizvAnaramekaM priyaM kRtvA tadupadezena galatsvedavinduraktIkRtalocano bhugnabhRkuTi: karomi samastadArakaiH saha kalahaM vidadhAmi sarveSAM mamrmodghaTTanaM uccArayAmyasa - bhyavacanAni na kSame teSAM madhyasthamapi vacanaM tADayAmi pratyekaM yathAsannihitena phalakAdinA tataste sarve'pi vaizvAnarAliGgitaM mAmavalokya bhayena trastamAnasAH santo vadantyanukUlaM kurvanti cATUni ArAdhayanti mAM pAdapatanaiH, kiM bahunA ?, madIyagandhenApi te vIryava nto'pi rAjadArakA nAgadamanIhatapratApA iva viSadharA na svatantraM ceSTante tataste samudvignAH kampamAnA bandhanAgAragatA iva mahAduHkhena jananIjanakAnurodhena kalAgrahaNaM kurvantaH kAlaM nayanti na kathayanti taM vyatikaraM kalAcAryAya mA bhUtsarveSAM pralaya iti bhAvanayA, tathApi nityasannihitatvAllakSayatyeva tanmAmakaM ceSTitaM sakalaM kalAcArya:, kevalaM dArakeSu dRSTavipAkatayA bhayena trastahRdayo'sAvapi na mama saMmukhamapi zikSaNArthaM nirIkSate, yadi punaranyavyapadezenApi mAM pratyeSa kiJcid brUyAt tato'hamenamapi kalAcAryamAkrozAmi tADayAmi ca, tato'sAvapi mama rAjadArakavadvarttate, tato mahAmohadoSeNa mayA cintitam - aho me varamitrasya mAhAtmyAtizaya: aho hitakA // 142 // jainelibrary.org Page #147 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 143 // Jain Education, ritA aho kauzalaM aho vatsalatA aho sthirAnurAgaH yadeSa samAliGganadvAreNa mama savIryatAM saMpAdya mAmevaM sarvatrApratihatAzaM janayati, na ca mAM kSaNamapi muJcatIti, tadeSa me paramo bandhureSa paramaM zarIrameSa me sarvasvameSa jIvitameSa eva me paraM tattvamiti, anena rahita: purupo'kiJcitkaratayA tRNapuruSAnna viziSyate, tatazcaivaMvidhabhAvanayA saMjAto mama vaizvAnarasyopari sthiratAnurAgaH, anyadA rahasi pravRtte tena saha vizrambhajalpe mayA'bhihitaM varamitra ! kimanena (matra) bahunA jalpitena ?, yuSmadAyattA mama prANAH tadete bhavatA yatheSTaM niyojanIyA iti, tatazcintitaM vaizvAnareNa - aye ! saphalo me parizramo yadeSa mama vazavarttI varttate, darzito'nenaivaM vadatA nirbharo'nurAgaH, anuraktAzca prANinaH samAkarNayanti vacanaM gRhNanti nirvikalpaM pravarttante tatra bhAvena saMpAdayanti kriyayA, tadidamatra prAptakAlamiti vicintya tenAbhihitaM kumAra ! evametat kaH khalvatra sandehaH ?, yacca gRhItahRdayasadbhAvAnAmapi mAdRzAM purataH kumAro'pyevaM mantrayati mahAprasAdo'tra kAraNaM, sa hi harSotkarSAtjJAtArthamapi vAkyaM balAdbhANayati, tatkimanena ?, karomi kumArasyAhamakSayAn prANAn eSa eva me tanniyogo, mayA'bhihitam -- kathaM ?, tenoktaM jAnAmyahaM kiJcidrasAyanaM, mayA'bhihitaM - karotu varavayasya:, tenoktaM - yadAjJApayati kumAraH, tataH kRtAni tena krUracittAbhidhAnAni vaTakAni, samupanItAni me rahasi varttamAnasya, abhihitazcAhaM -- kumAra ! etAni madIyasAmarthyaprabhavAni varttante vaTakAni kurvantyupayujyamAnAni vIryotkarSasaMpAdanena puruSasya sarvaM yatheSTaM dIrghataraM cAyuSkaM tasmAd gRhANa tvametAni atrAntare laghudhvaninA kakSAntarasthitena kenApyabhihitam -- bhaviSyati tavAbhimate sthAne, ko'tra sandehaH ?, na zrutaM tanmayA zrutaM vaizvAnareNa, tataH saMpatsyate mama samIhitaM yAsyatyeSa vaTakopayogena mahAnarake bhaviSyati tatra gatasyAsya dIrghataramAyuSkaM kathamanyathaivaMvidhaH zabdo ?, mahAnaraka eva mamAbhihitaM sthAnamitibhAvanayA tuSTo'sau cittena, mayA'bhihitaM - kiM na saMpadyate me bhavAdRzi varamitre'nukUle ?, tadAkarNya avivekitAputro vaizvAnaraH // 143 // jainelibrary.org Page #148 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 144 // Jain Education dviguNataraM parituSTo'sau samarpitAni vaTakAni, gRhItAni mayA, abhihitaM ca tena kumAra ! ayamaparo mama prasAdo vidheyaH kumAreNa yaduta - | mayA'vasare saMjJitena nirvikalpameteSAM madhyAdekaM vaTakaM bhakSitavyaM kumAreNeti, mayA'bhihitaM - kimatra prArthanayA ?, nivedita evAyamAtmA varamitrasya vaizvAnareNAbhihitam -- mahAprasAdo'nugRhIto'haM kumAreNeti / itaJca tAtena sarvatra vizvasanIyo niyukto rAjavallabho dArakaH, yaduta -- are vidura ! samAdiSTo mayA kumAraH yathA'nanyamanaskena bhavatA kalAgrahaNaM vidheyam, ahamapi na draSTavyaH, ahameva bhavantamAgatya drakSyAmi, tadevaM sthite mama rAjyakAryavyAkulatayA kadAcittatsamIpe gamanaM na saMpadyate tato bhavatA pratidinaM kumArazarIravArtA mama saMpAdanIyA, vidureNoktam - yadAjJApayati devaH, tataH saMpAdayatA tena tadrAjazAsanaM lakSitaH sa sarvo'pi madIyo rAjadArakakalAcAryaka darthanavyatikaraH tathApi manaHkSatibhayena kiyantamapi kAlaM na kathito'sau tAtAya, atibharamavalokya nivedito'nyadA tatazcintitaM tAtena, naiSa vidurastAvadasatyaM bhASate, na cApi kumAraH prAyeNaivaMvidhamAcarati, tatkimatra tattvaM bhaviSyatIti na jAnImahe, yadi ca kalAcAyasyApi kadarthanaM vidhatte kumAro niSpannaM tataH kalAgrahaNaprayojanamiti cintayA samudvino'bhUttAtazcittena, punazcintitamanenedam -- atra prAptakAlaM pRcchAmi tAvatkalAcAryameva yathAvasthitam, tato nizcitya vRttAntaM tannivAraNopAye yatnaM kariSyAmi, tataH preSitastadAkAraNAya sabahumAnaM viduraH, samAgataH kalAcArya:, abhyutthitastAtena, dApitamAsanaM, vihitA paricaryA, tatastadanujJAtaviSTaropaviSTena tAtenAbhihitaM -Arya buddhisamudra ! api samutsarpati kalAgrahaNaM kumArANAm, tenAbhihitaM -- deva ! bADhamutsarpati yuSmadanubhAvena, tAtenAbhihitaM -- kiM pariNatAH kAzcinnandivarddhanakumArasya kalAH ?, kalAcAryeNAbhihitaM-- suSThu pariNatAH, deva! niSpanna eva kalAsu nandivarddhanakumAraH, tathAhi 1 gADha0 pra0 avivekitAputro vazvAnaraH // 144 // ainelibrary.org Page #149 -------------------------------------------------------------------------- ________________ upamitau tU. 3-pra. // 145 // u. bha. 13 - " svIkRtamanena samastamapi lipijJAnaM svayaMpRSTamiva gaNitaM utpAditamivAtmanA vyAkaraNaM kSetrIbhUtamasya jyotiSaM sAtmIbhUtamaSTAGga" mahAnimittaM vyAkhyAtamanyebhyazchando'nena abhyastaM nRttaM zikSitaM geyaM praNayinIvAsya hastazikSA vayasya iva dhanurvedaH mitramiva vai"dyakaM nirdezakArIva dhAtuvAdaH anucarANIva naralakSaNAdIni AdheyavikreyANi patracchedyAdIni kiM bahunA ? nAsti sA kAcitkalA yA " kumAramAsAdya na prAptA parAM kASThAmiti," tataH prAdurbhavadAnandodakaparipUritanayanayugalenAbhihitaM tAtena - Arya ! evametat, kimatrAzcaryam ? kiM vA''rye kRtodyoge na saMpadyate kumArasya ?, dhanyaH kumAro yasya yuSmAdRzA guravaH, buddhisamudreNoktaM deva ! mA maivamAdiza, ke'tra vayaM ?, yuSmadanubhAvo'yaM, tAtenAbhihitaM - Arya ! kimanenopacAravacasA ?, yuSmatprasAdenaivAsmadAnandasandarbhadAyikAM saMprAptaH kumAraH sakalaguNabhAjanatAm, buddhisamudreNoktaM--yadyevaM tato deva ! karttavyeSu niyuktairanucarairna vaJcanIyAH svAmina iti paryAlocanayA kiJcidevaM vijJApayitumicchAmi, tacca yuktamayuktaM [ato'rhasi zaktumasAdhusAdhu ] vA kSantumarhati devo, yato yathArtha manoharaM ca durlabhaM vacanaM, tAtenAbhihitaM --vadatvArya:, yathAvasthitavacane ko'vasaro'kSamAyAH ?, buddhisamudreNoktaM -- yadyevaM tato yadAdiSTaM devena yathA sakalaguNabhAjanatAM saMprAptaH kumAra iti tathaiva svAbhAvikaM kumArasya svarUpaM pratItya nAstyatra sandehaH, kintu sakalamapi kumArasya guNasandohaM kalaGkeneva zazadharaM kaNTakeneva tAmarasaM kArpaNyeneva vittanicayaM nairlajyeneva strIjanaM bhIrutveneva puruSavargaM paropatApeneva dharmma vaizvAnarasaMparkeNa dUSitamahamavagacchAmi, yataH sakalasyApi kalAkalApakauzalasya prazamo'laGkaraNam, eSa tu vaizvAnaraH pApamitratayA sannihitaH sannAtmIyasAmarthyena taM prazamaM kumArasya nAzayati, kumArastu mahAmohavazAtparamArthavairiNamapyenaM vaizvAnaraM paramopakAriNamAkalayati, tadanenedRzena pApamitreNa yasya pratihataM jJAnasAraM prazamAmRtaM kumArasya tasya niSphalo guNaprAgbhAra iti, tatastadAkarNya tAto vajrAhata iva gRhIto mahAduHkhena, tatastAtenAbhihitaM aviveki tAputro vaizvAnaraH // 145 // n Page #150 -------------------------------------------------------------------------- ________________ upamitI tR. 3-a. // 146 // -bhadra ! vedaka parityajedaM candanarasasekazItalaM tAlavRntaM, na mAmeSa bahistApo bAdhate, gaccha samAhvaya kumAraM, yenApanayAmi tasya pApamitrasaMsargavAraNena duHsahamAtmano'ntastApamiti, tato vimucya tAlavRntaM kSitinihitajAnukaramastakena vedakenAbhihitaM yadAjJApayati vizvAnaradevaH, kintu mahAprayojanamapekSya bhaviSyAmyahamasthApitamahattamaH, tato na tatra devena kopaH karaNIyaH, tAtenAbhihitaM-bhadra! hitabhASiNi maitrItyAkaH kopAvasaro?, vadatu vivakSitaM bhadraH, vedakenAbhihitaM deva! yadyevaM tataH kumAraparicayAdevAvadhAritamidaM mayA, yadutAyaM vaizvAnaroDa-13| godyamaH ntaraGgabhUtaH kumArasya vayasyo, na zakyo'dhunA kenApyapasArayituM, gRhItaH kumAreNAtyartha hitabandhubuddhyA, na zaknoti tadvirahe kSaNamapyAsituM kumAraH, yato na labhate dhRtiM gRhyate raNaraNakena manyate tRNatulyamanena rahitamAtmAnaM, tato yadyapyayaM kumAro vaizvAnarasaMsargatyAgaM prati | kizciducyate tato'hamevaM tarkayAmi mahAntamudvegaM kuryAt AtmaghAtAdikaM vA viddhyAt anyadvA kiJcidakANDaviDaramanantaraM saMpAdayedityato nAbArthe kiMcidvaktaM kumAramarhati devaH, buddhisamudreNoktaM deva! satyameva sarvamidaM yadAveditaM vedakena, tathAhi-vayamapi ku-da mArasya pApamitrasaMbandhavAraNe gADhamuyuktAH sakalakAlamAsmahe, cintitaM cAsmAbhiH-yadyayaM kumAro'nena vaizvAnarapApamitreNa viyujyeta | tataH satyaM nandivarddhanaH syAt , kevalamIdRzaM kathaJcidanayorgADhanirUDhaM prema yena na zakyate'dhunA kumAro'narthabhIrutayA viyojanaM vidhAtumityato'zakyAnuSThAnarUpaM kumArasya vaizvAnareNa saha maitrIvAraNamiti manyAmahe, tAtenAbhihitam-Arya! kaH punaratropAyo bhaviSyati?,KI buddhisamudreNoktam-atigahanametat , vayamapi na jAnImo, vidureNAbhihitam-deva! zrUyate'tra kazcidatItAnAgatavartamAnapadArthavedI sa-1 |mAgato jinamatajJo nAma siddhaputro mahAnaimittikaH, sa kadAcidatropAyaM lakSayati, tAtenAbhihitaM-sAdhvabhihitaM bhadra! sAdhu, zIghraM s-8||146 // mAhUyatAM sa bhavatA, vidureNAbhihitaM yadAjJApayati deva iti, nirgato viduraH, samAgato naimittikena saha stokavelayA, dRSTo naimitti JainEducationala For Private Personel Use Only ow.jainelibrary.org Page #151 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a. zAntikanyAvRtiH // kastAtena, tuSTazcetasA, dApitamAsanaM, kRtamucitakaraNIyaM, kathito vyatikaraH, tato buddhinADIsaMcAreNa nirUpya tenAbhihitaM-mahArAja! na vidyate'trAnyaH kazcidupAyaH, eka evAtra paramupAyo vidyate, durlabhazcAsau prAyeNa, tAtenAbhihitaM kIdRzaH sa iti kathayatvAryaH, jitamatajJenAbhihitaM-mahArAjAkarNaya, asti rahitaM sarvopadravairnivAsasthAnaM samastaguNAnAM kAraNaM kalyANaparamparAyA durlabhaM mandabhAgadhe- vaizcittasaundarya nAma nagaraM, tathAhi-vasatAM tatra lokAnAM, nagare puNyakarmaNAm / rAgAdicaraTAH sarve, jAyante naiva baadhkaaH|| 1 // yatazca kSutpipAsAdyA, bAdhante tatra no janam / tatastaducyate dhIraiH, sarvopadravavarjitam // 2 // jJAnAdibhAjanaM lokastadazenaiva jAyate / kalAkalApakauzalyaM, na tato'nyatra vidyate // 3 // bhavantyaudAryagAmbhIryadhairyavIryAdayo guNAH / vasatAM tatra tatsarvaguNasthAnamato matam // 4 // yatazca vasatAM tatra, dhanyAnAM saMpravardhate / uttarottarabhAvena, viziSTA sukhapaddhatiH // 5 // na ca saMpadyate tasyAH, pratipAtaH kadAcana / kalyANapaddhaterheturatastannagaraM matam // 6 // sarvopadravanirmuktaM, samastaguNabhUSitam / kalyANapaddhateheturyata eva ca tatpuram // 7 // ata eva sadAnandaM, tatsapuNyairniSevitam / nagaraM cittasaundarya, mandabhAgyaiH sudurlabham // 8 // arthatazcaturbhiH kalApakam / tatra ca nagare|'sti hitakArI sarvalokAnAM kRtodyogo duSTanigrahe dattAvadhAnaH ziSTaparipAlane paripUrNaH kozadaNDasamudayena zubhapariNAmo nAma rAjA, | yato'sau sarvalokAnAM, cittsntaapvaarkH| tathA saMparkamAtreNa, mahAnandavidhAyakaH // 1 // sadanuSThAnamArge'pi, jantUnAM sa pravartakaH / ato dhIrajanoMke, hitakArI nigadyate // 2 // rAgadveSamahAmohakrodhalobhamadabhramAH / kAmeAzokadainyAdyA, ye cAnye duHkhahetavaH // 3 // |duSTaceSTatayA nityaM, lokasantApakAriNaH / teSAmuddalanaM rAjA, sa kurvannavatiSThate // 4 // yugmam / jnyaanvairaagysNtosstyaagsaujnylkssnnaaH| ye cAnye janatA''hAdakAriNaH shissttsNmtaaH||5|| teSAM sa rAjA satataM, paripAlanatatparaH / Aste niHzeSakarttavyavyApAravimukhaH sadA --NCC-444 // 147 // Join Education For Private Personel Use Only jainelibrary.org Page #152 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 148 // // 6 // yugmam / dhIdhRtismRtisaMvegazamAdyaiH paripUryate / bhANDAgAraM yatastasya, guNaratraiH pratikSaNam // 7 // daNDazca varddhate tasya, caturbhe- zAntikadabalAtmakaH / zIlAGgalakSaNairnityaM, rathadantiyAdibhiH // 8 // duSTAnAM nigrahAsaktaH, ziSTAnAM paripAlakaH / kozadaNDasamRddhazca, tenAsaunyAvRtiH gIyate nRpaH // 9 // tasya ca zubhapariNAmasya rAjJo gRhItajayapatAkA zarIrasaundaryeNa vinirjitabhuvanatrayakalAkalApakauzalenApahasitarativibhramA vilAsavistareNAdharitArundhatImAhAtmyAtizayA nijapatibhaktitayA niSprakampatA nAma mahAdevI,-ekatra sarvayatnena, kRtAlaGkAracarcanam / surAsuranarastraiNaM, yatsyAlloke'tisundaram // 1 // kSobhArtha munisaGghasya, kadAcidupatiSThate / anyasyAM dizi saMsthApyA, sA devI | niSpakampatA // 2 // AsaktirmunicittAnAM, tasyAmevopajAyate / ataH zarIrasaundaryAtsA gRhItapatAkikA // 3 // (tribhirvizeSakam ) rudrendropendracandrAdyAH, kalAkauzalazAlinaH / ye cAnye lokavikhyAtA, vidyante bhuvanatraye // 4 // lobhakAmAdibhiH sarve, jitAste bhAvazatrubhiH / na kauzalamatasteSAM, vidyate paramArthataH // 5 // yugmam / tasyAstu devyAstatkiJcitkauzalaM yena liilyaa| tAnparAjayate tena, sA'bhibhUtajagatrayA : // 6 // ratervilAsAH kAmasya, kevalaM toSahetavaH / munayastu punasteSAM, na vArtAmapi jAnate // 7 / / tasyAH satkAH punardevyA, vratanirvAhaNAdayaH / vilAsA munilokasya, mAnasAkSepakAriNaH // 8 // ato'pahasitA satyaM, svavilAsai ratistayA / yathA ca bharturbhaktA sA, tathedAnI nigadyate // 9 // ApannimagnabhatAra, prakrAmya nijajIvitam / nirvAhayati vIryeNa, tenAsau bhartRvatsalA // 10 // arundhatI puna-21 bha~va, patyuH saMrakSaNakSamA / niSpakampatayA tasmAt , bhartRbhaktatayA jitA // 11 // kiMceha bahunoktena?, rAjJaH kAryaprasAdhanI / tasya rAjye paraM sArA, sA devI niSprakampatA // 12 // tayozca niSpakampatAzubhapariNAmayordevInRpayorasti prakarSaH sundarINAM utpattibhUmirAzca // 148 // ryANAM maJjUSA guNaratnarAzeH vapulakSaNyena munInAmapi manohAriNI kSAnti ma duhitA,--yataH sA satatAnandadAyinI paryupAsitA / smara Jain Education For Private & Personel Use Only MM.jainelibrary.org Page #153 -------------------------------------------------------------------------- ________________ upamitau kSAntimahimA // 149 // NenApi niHzeSadoSamoSavidhAyanI // 1 // nirIkSate vizAlAkSI, yannaraM kila lIlayA / paNDitaiH sa mahAtmetikRtvA gADhaM prazasyate // 2 // AliGganaM punastasyA manye yo lapsyate naraH / sa sarvanaravargasya, cakravartI bhaviSyati // 3 // atazcArutarA tasyA, nAnyA jagati vidyate / prakarSaH sundarINAM sA, vidvadbhistena gIyate // 4 // saddhyAnakevalajJAnamaharddhiprazamAdayaH / lokAnAmadbhutA bhAvA, ye camatkArakAriNaH // 5 // te bhavanti bhaviSyanti, bhUtAzcAnantazo yataH / tatprasAdena sattvAnAM, tAmArAdhayatAM satAm // 6 // yugmam / utpattibhUmiH sA tasmAdAzcaryANAmudAhatA / yathA ca ratnamaJjUSA, tathedAnIM nibodhata // 7 // dAnazIlatapojJAnakularUpaparAkramAH / satyazaucArjavAlobhavIryaizvaryAdayo guNAH // 8 // ye kecitsundarA loke, varttante ratnarUpiNaH / kSAntireva hi sarveSAM, teSAmAdhAratAM gatA // 9 // tenAsau ratnamajUSA, vidvadbhiH parikIrtitA / zAntihInA guNAH sarve, na zobhante nirAzrayAH // 10 // athavA-zAntireva mahAdAnaM, kSAntireva mahAtapaH / kSAntireva mahAjJAnaM, kSAntireva mahAdamaH / / 11 // kSAntireva mahAzIlaM, kSAntireva mahAkulam / kSAntireva mahAvIrya, kSAntireva parAkramaH // 12 // kSAntireva ca santoSaH, kSAntirindriyanigrahaH / kSAntireva mahAzaucaM, kSAntireva mahAdayA // 13 // zAntireva mahArUpaM, kSAntireva mahAbalam / kSAntireva mahaizvarya, kSAntidhairyamudAhRtA // 14 ||kssaantirev paraM brahma, satyaM kSAntiH prakIrtitA / kSAntireva parA muktiH, kSAntiH sarvArthasAdhikA // 15 // kSAntireva jagadvandyA, kSAntireva jagaddhitA / kSAntireva jagajyeSThA, kSAntiH kalyANadAyikA // 16 ||kssaantirev jagatpUjyA, kSAntiH paramamaGgalam / kSAntirevauSadhaM cAru, sarvavyAdhinibarhaNam // 17 // kSAntirevArini zaM, catu- raGgaM mahAbalam / kiMcAtra bahunoktena ?, kSAntau sarva pratiSThitam // 18 // ata eva tu sA kanyA, munilokamanoharA / kuryAdIdRzarUpAyAM, ko na cittaM sacetanaH ? 19 // anyacca-yasya cittaM samArohedvilasantI khalIlayA / sA kanyA dhanyatAM prApya, so'pi tadrUpatAM vrajet // 149 // Jain Educational For Private & Personel Use Only Page #154 -------------------------------------------------------------------------- ________________ |kSAntimahimA upamitau // 20 // ataH samyagguNAkAGkSI, kaH sakarNo na tAM hRdi ? / kuryAtkanyAM sadAkAlaM, sarvakAmasamarpikAm // 21 // evaM ca sthitetR. 3-pra. sA guNotkarSayogena, kanyA sarvAGgasundarA / asya vaizvAnarasyoccaiH, pratipakSatayA sthitA // 22 // tasyA darzanamAtreNa, bhItabhItaH suvi hvalaH / eSa vaizvAnaro manye, dUrataH prapalAyate // 23 // niHzeSadoSapujo'yaM, sA kanyA guNamandiram / sAkSAdagnirayaM pApaH, sA pun||150|| himazItalA // 24 // sahAvasthAnamevaM hi, nAnayorvidyate kvacit / virodhabhAvAttenaivamasmAbhirabhidhIyate // 25 // yadaiva kanyAM tAM dhanyAM, kumAraH pariNeSyati / anena pApamitreNa, tadA maitrI vihAsyati // 26 // atrAntare cintitaM vidureNa-aye! anena jinamatajJena naimi-| ttikenedamabhihitaM yathA cittasaundarye yaH zubhapariNAmaH tasya yA niSpakampatA tajjanitA yA kSAntiH saivAmuM nandivarddhanakumArasyAnena pApamitreNa vaizvAnareNa saha saMsarga nivArayituM samarthA, nAnyastannivAraNe kazcidupAya iti, tatsarvamanena yuktamuktam , athavA kimatrAzcarya ?, na hi jinamatajJaH kadAcidyuktaM bhASate, tatastannimittakavacanamAkarNya tAtenAvalokitaM pArzvavarttino matidhanasya mahAmatriNo vadanaM, sthito'sau prahvataraH, abhihitastAtena-Arya! matidhana! zrutametadbhavatA?, matidhanenAbhihitaM-deva! zrutaM, tAtenAbhihitaM-Arya! yadyevaM tato mahadidaM mama cittodvegakAraNaM, yadyeSa viziSTajanaspRhaNIyo'pi kumArasya guNakalApaH pApamitrasambandhadUSito niSphalaH saMpanna iti, tid gaccha zIghra preSaya cittasaundarye vacanavinyAsakuzalAn pradhAnamahattamAn prAya taddezAsambhavIni prAbhRtAni iti, upadiza gacchatA 4 teSAM nirantarasambandhakaraNapaTUnyupacAravacanAni, yAcaya kumArArtha zubhapariNAmaM kSAntidArikAmiti, matidhanenAbhihitaM yadAjJApayati deva iti, nirgantuM pravRtto matidhanaH, jinamatajJenAbhihitaM-mahArAja! alamanenArambheNa, na khalvevaMvidhagamanayogyaM tannagaraM, tAtenAbhihitaM Arya! kathaM ?, jinamatajJenAbhihitaM-mahArAja! samastAnyevAtra loke nagararAjabhAryAputramitrAdIni vastUni dvividhAni bhavanti, tadyathA // 15 // Jain Education a l For Private & Personel Use Only (Golaw.jainelibrary.org Page #155 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 151 // Jain Education In | antaraGgANi bahiraGgANi ca tatra bahiraGgeSveva vastuSu bhavAdRzAM gamanAjJApanAdivyApAro nAntaraGgeSu, etaca nagaraM rAjA tatpatnI duhitA ca sarvamantaraGgaM varttate, tanna yujyate tatra mahattamapreSaNaM, tAtenAbhihitaM -Arya ! kaH punastatra prabhavati ?, jinamatajJenAbhihitaM -- yo'ntaraGga eva rAjA, tAtenAbhihitaM --Arya ! kaH punarasau ?, jinamatajJenAbhihitaM - mahArAja ! karmmapariNAmaH, tasya hi zubhapariNAmasya karmapariNAmenaiva bhaTabhuktyA dattaM tannagaram, atastadAyatto'sau varttate, tAtenAbhihitaM -Arya ! kiM bhavatyasau karmmapariNAmo mAdRzAmabhyarthanAviSayo ?, jinamatajJenAbhihitaM mahArAja ! naitadevaM sa hi yatheSTakArI prAyeNa nApekSate satpuruSAbhyarthanAM na rajyate sadupacAravacanena na gRhyate paroparodhena nAnukampate dRSTvA'pyApadgataM janaM kevalamasAvapi kAryaM vidadhAnaH pRcchati mahattamabhaginIM lokasthitiM paryAlocayati svabhAryAM kAlapariNatiM kathayatyAtmIyamahattamAya svabhAvAya anuvarttate asyaiva nandivarddhanakumArasya samastabhavAntarAnuyAyinIM pracchannarUpAM bhAryAM bhavitavyatAM vibheti kiyanmAtraM nandivarddhanakumAravIryAdapi svapravRttau tatazcaivaMvidhamantaraGgaparijanaM svasaMbhAvanayA sammAnya eSa karmmapariNAmamahArAjaH kAryaM kurvANo na bahiraGgalokaM raTantamapi gaNayati, kiM tarhi ?, yadAtmane rocate tadeva vidhatte, tasmAnnAyamabhyarthanocitaH, kiMtu yadA'sya pratibhAsiSyate tadA svayameva kumArAya dApayiSyati zubhapariNAmena kSAntidArikAmiti, tAtenAbhihitaM -Arya ! hatAstarhi vayaM yato na jJAyate kadAcitta (dA ta ) sya pratibhAsiSyate, asmiMzcAnapasArite pApamitre kumArasya samastaguNaviphalatayA na kiJcidasmAkaM jIvatItikRtvA, jinamatajJenAbhihitaM -- mahArAjAlaM viSAdena, kimatra kriyate ? yadIdRzamevedaM prayojanamiti, tathAhi -- naraH pramAdI zakye'rthe, syAdupAlambhabhAjanam / azakyavastuviSaye, puruSo nAparAdhyati // 1 // api ca- yo'zakye'rthe pravartteta, anapekSya balAbalam / Atmanazca pareSAM ca sa hAsyaH syAdvipazcitAm ||2 // tatraivaM sthite kArye, yadbhaviSyattayA param / bhavatAM tyaktacintAnAmAsituM kanyAtattvaM // 151 // jainelibrary.org Page #156 -------------------------------------------------------------------------- ________________ upamitau kanyAtattvaM tR. 3-pra. yujyate dhruvam // 3 // anyacca kathyate kizcicetasaH svAsthyakAraNam / nirAlambanatAmetya, mA bhUdainyaM bhavAdRzAm // 4 // tAtenAbhihitaM Arya ! sAdhUktaM, samAzvAsitA vayamanena bhavatA pazcimavacanena, tatkathaya kiM tadasmAkaM cetasaH svAsthyakAraNamiti, jinamatajJenAbhihitaM-mahArAja ! astyasya kumArasya pracchannarUpaH puNyodayo nAma vayasyaH, sa yAvadasya pArzvavartI tAvadeSa vaizvAnaraH pApamitratayA yaM yamanartha kumArasya saMpAdayiSyati sa so'sya pratyutArtharUpatayA paryavasthatIti, tadAkarNya manAk svasthIbhUtastAtaH, atrAntare dinakaramambaratalasya madhyabhAgamArUDhaM nivedayannADikAcchedaprahatapaTahanAdAnusArI samutthitaH zaGkhazabdaH, paThitaM kAlanivedakena-na krodhAttejaso vRddhiH, | kiMtu madhyasthabhAvataH / darzayanniti lokAnAM, sUryo madhyasthatAM gtH||1|| tAtenAbhihitam-aye! madhyAhnasamayo vartate, tataH samutthAtavyamidAnImitikRtvA visarjito rAjalokaH, pUjitau kalAcAryanaimittikau, prasthApitau sabahumAnaM, tato naimittikavacanAdazakyAnuSThAnametaditijAtanirNayenApi tAtena mohahetutayA'patyasnehasya samAdiSTo viduraH yaduta-parIkSitavyo bhavatA kumArAbhiprAyaH, kiM zakyate'smA-8 tpApamitrAdviyojayituM kumAro na veti ?, vidureNAbhihitaM yadAjJApayati devaH, tataH samutthitastAtaH, kRtaM divasocitaM karttavyaM, dvitIyadine samAgato mama samIpe viduro, vihitapraNAmo niSaNNo madantike, pRSTo mayA-bhadra! hyaH kinAgato'si ?, vidureNa cintitaM-aye! samAdiSTastAvadhaM devena, yathA lakSayitavyo bhavatA kumArAbhiprAyaH, tato'hamasmai yat tasmAtsAdhoH sakAzAdAkarNitamAsInmayA durjanasaMsargadoSapratipAdakamudAharaNaM tatkathayAmi, tato vijJAsyate khalvetadIyo'bhisandhiH, ityevaM vicintya vidureNAbhihitam-kumAra! kiJcidAkSaNyamabhUt, mayA'bhihitaM-kIdRzaM ?, vidureNAbhihitaM-kathAnakamAkarNitaM, mayA'bhihitaM-varNaya kIdRzaM tatkathAnakaM ?, vidureNA| bhihitaM-varNayAmi, kevalamavahitena zrotavyaM kumAreNa, mayA'bhihitam-eSa dattAvadhAno'smi, vidureNAbhihitaM-astyasyAmeva manuja tatkathayAmi, mArAbhiprAyaH, tato'hamasmai yat namaH kinAgato'si ?, vidureNa cintita taya // 152 // Jain Education a l For Private & Personel Use Only Naw.jainelibrary.org Page #157 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 153 // Jain Educatio gatau nagaryAmasminneva bharatAbhidhAne pATake kSitipratiSThitaM nAma nagaraM, tatrAsti vIryanidhAnabhUtaH karmavilAso nAma rAjA, tasya ca dve agramahiSyau, zubhasundarI akuzalamAlA ca tatra zubhasundaryAH putro'sti manISI nAma, bAlo'kuzalamAlAyAH, tau ca manISibAlau saMprAprakumArabhAvau nAnAkAreSu kAnanAdiSu krIDArasamanubhavantau yatheSTaceSTayA vicarataH, anyadA svadehAbhidhAne kAnane nAtidUrAdeva dRSTastAbhyAM kazcitpuruSaH, sa ca tayoH pazyatoreva samArUDhastaducchrayAbhidhAnaM valmIkaM, nibaddhastena mUrddhanAmaka taruzAkhAyAM pAzako nirmitaH zirodharAyAM pravAhitazcAtmA, tato mA sAhasaM mA sAhasamiti vadantau prAptau sasaMbhramaM tatsamIpaM kumArau, chinnaH pAzako bAlena, tataH saMmohavihvalo bhagnalocanaJca patito'sau puruSo bhUtale, samAhlAdito vAyudAnena kumArAbhyAM labdhA cetanA unmIlite locane nirIkSitA dizo dRSTau kumArau, abhihitastAbhyAM -- bhadra! kimetadadhamapuruSocitaM bhavatA vyavasitaM ? kiM vA bhadrasyedRzAdhyavasAyasya kAraNamiti kathayatu bhadro yadyanAkhyeyaM na bhavati, tato dIrghadIrgha niHzvasya puruSeNAbhihitam -- alamasmadIyakathayA, na sundaramanuSThitaM bhadrAbhyAM yadaha|mAtmaduHkhAnalaM nirvApayitukAmo bhavadbhyAM dhAritaH, tadadhunApi na karttavyo me vighna iti bruvANaH samutthitaH punarAtmAnamullambayitumasau puruSo, dhRto bAlena, abhihitazca - bhadra ! kathaya tAvadasmAkamuparodhena svavRttAntaM tato yayalabdhapratIkAraH syAstato yaducitaM tatkuryAH, | puruSeNAbhihitaM - yadi nirbandhastataH zrUyatAM - AsInmama zarIramiva sarvasvamiva jIvitamiva hRdayamiva dvitIyaM bhavajanturnAma mitraM, sa cAtisnehanirbharatayA na kSaNamAtramapi mAM virahayati, kiM tarhi ?, sakalakAlaM mAmeva lAlayati pAlayati pRcchati ca mAM kSaNe kSaNe yaduta bhadra sparzana! kiM tubhyaM rocate?, tato yadyadahaM vadAmi tattadasau bhavajanturmama vayasyo vatsalatayA saMpAdayati na kadAcinmatpratikUlaM vidhatte // 153 // anyadA mama mandabhAgyatayA dRSTastena sadAgamo nAma puruSaH, paryAlocitaM ca saha tena kiJcidekAnte bhavajantunA bhAvitacittena, hRSTa iva tional sparzanaprabhAve manIpibAlakathA Page #158 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 154 // Jain Education lakSyate, tatastatkAlAdArabhya zithilIbhUto mamopari snehabandhaH, na karoti tathA lAlanAM na darzayatyAtmabuddhiM na pravarttate madupadezena na mama vArttAmapi praznayati pratyuta mAM vairikameva manyate darzayati vipriyANi sakalaM pratikUlamAsevate, tato mayA cintitaM - hA hanta kimetat ?, na mayA kiJcidasya vyalIkamAcaritaM kimityayamakANDa eva bhavajantuH SaSTikAparAvarttita ivAnyathA saMvRttaH, hA hato'smi mandabhAgya ityArAraTyamAno vajrAhata iva piSTa iva hRtasarvasva iva zokabharAkrAntamUrttiH prApto'haM duHkhAtirekaM, lakSitaM ca kathaJcitparyAlocayatA mayA - aye ! sarvo'pyayaM sadAgamaparyAlocajanito'narthavyatikaro, vipratArito'yaM mama vayasyo'nena pApena, sa conmUlayanniva mama hRdayaM punaH punastena sadAgamena saha rahasi paryAlocayati, tannivAraNArthaM raTantamapi mAM nAkarNayati, yathA yathA ca bhavajanto: sadAgamaparyAlocaH sutarAM pariNamati tathA tathA mAmeSa nitarAM zithilayati, tataH pravarddhate me gADhataraM duHkhaM, anyadA dRDhataraM paryAlocya sadAgamena saha kiJcidekAnte troTito mayA saha saMbandhaH sarvathaiva bhavajantunA, paricchinno'haM cittena tyaktAni mama vallabhAni, tadvacanenaiva gRhItAni yAni pUrva komalatUlIgaNDopadhAnAdisanAthAni zayanAni virahitAni haMsapakSmAdipUritAnyAsanAni, muktAni bRhatikAprAvAraralikAcInAMzukapaTTAMzukAdIni komalavastrANi, pratyAkhyAtAni mama sukhadAyIni zItoSNarttupratikUlatayA sevyAni kastUrikAgurucandanAdIni vilepanAni, varjitaH sarvathA mamAhAdAtirekasaMpAdakaH komalatanulatAkalito lalanAsaMghAtaH, tataH prabhRti sa bhavajantuH karoti kezotpATanaM | zete kaThinabhUmau dhArayati zarIre malaM paridhatte jaraJcIvarANi varjayati dUrataH strIgAtrasaGgaM kathaJcidApanne tasminkaroti prAyazcittaM, sa| hate mAghamAse zItaM gRhNAti jyeSThASADhayorAtapaM sarvathA paramavairika iva yadyatkiJcinme pratikUlaM tatsarvamAcarati, tato mayA cintitaM --- parityaktastAvatsarvathA'hamanena, gRhItazca zatrubuddhyA, tathApyAmaraNAntAH praNayAH sajjanAnAmiti vRddhavAdaH, tato yadyapyayamanena sadA sparzanapra bhAve manI SibAla kathA // 154 // Page #159 -------------------------------------------------------------------------- ________________ upamito tR. 3-a. // 155 // gamapApamitreNa vipratArito mAmevaM kadarthayati tathA'pyakANDa eva na mayA moktavyo, yato bhadrako'yaM mamAtmIyaprakRtyA lakSito bahunA sparzanaprakAlena, kRtAni bhUyAMsi mamAnukUlAni, sadAgamamelakajanito'yamasya viparyAsaH, tatkadAcidapagacchatyeSa kAlena, tato bhaviSyati mamo- bhAve manIpari pUrvavadasya snehabhAvaH, evaM paryAlocya vyavasthito'haM bahiSkRto'pi tena bhavajantunA tasyaiva sambandhini zarIrAbhidhAne prAsAde mahA-11 SivAladuHkhAnubhavena kAlamudIkSamANo durAzApAzAvapAzitaH san kiyantamapi kAlamiti, anyadA sadAgamavacanamanuvarttamAnastiraskRtya mAM puru- kathA pakriyayA niSkAsya tato'pi prAsAdAtparamAdhArmika iva nighRNatayA mAmAkrandantaM avagaNayya ruSTa iva tatra yAsyAmi yatra bhavantaM loca-18 nAbhyAM na drakSyAmItyabhidhAya gataH kutracit , sa cedAnIM nirvRtau nagaryA prAptaH zrUyate, sA ca mAdRzAmagamyA nagarI, tato mayA cintitaM -kimadhunA mama priyamitraparibhUtena tadvirahitenAjAgalastanakalpena jIvitena ?, tatazcedamadhyavasitamiti, bAlenAbhihitaM-sAdhu sparzana ! sAdhu, sthAne bhavato vyavasAyaH, duHsahaM hi priyamitraparibhavaduHkhaM, tadvirahasantApazca na zakyate'nyathA yApayituM, tathAhi na zakyaH sahajAtsoDhuM, kSamiNA'pi parAbhavaH / kanakena hi nirmuktaH, pASANo'pi pralIyate // 1 // mAninAM mitravirahe, jIvituM naiva yujyate / idaM hi nazyatA tUrNaM, vAsareNa niveditam // 2 // aho te mitravatsalatA aho te sthirAnurAgaH aho kRtajJatA aho sAhasaM aho nirmithyabhAvateti, bhavajantoH punaraho kSaNaraktaviraktatA aho kRtaghnatA aho alaukikatvaM aho mUDhatA aho kharahRdayatvaM aho anAryA-13 nuSThAnapravRttiriti, kevalamevamapi sthite avImyahamatra kiJcittadAkarNayatu bhadraM, sparzanenAbhihitaM vadatu nirvikalpamAryaH, bAlenAbhihitam , -alabdhapratIkArANAmabhimAnAvalambinAm / snehaikabaddhakakSANAM, yuktametadbhavAdRzAm // 1 // tathApi madanugraheNa dhAraNIyA bhadreNa praannaaH,IV||155|| itarathA mamApIyameva gatiH, rajito'hamanena bhavato niSkRtrimamitravAtsalyena, dAkSiNyamahodadhayazca satpuruSA bhavanti, satpuruSazca bhadraH 6 Jan Education For Private Personal use only A w .jainelibrary.org Page #160 -------------------------------------------------------------------------- ________________ upamitI kAryato gamyate, ataH karttavyamevaitat nirvicAra mAmakaM vacanaM bhadreNa, yadyapi cUtamanorathA na ki(ci)cinikayA pUryante tathApi madnukampayA sparzanapratR. 3-pra. bhavatA matsaMbandha eva bhavajantuvirahaduHkhapratIkArabuddhyA mantavyaH, sparzanenAbhihitam-sAdhu Arya! sAdhu, dhAritA eva bhavatA'nupakR- bhAve manI tavatsalenAtisnigdhavacanAmRtasekenAnena svayameva vilIyamAnA madIyaprANAH, kimatra vaktavyaM naSTau me'dhunA zokasantApau, vismArita iva | SibAlalabhavatA bhavajantuH zItalIbhUtaM nayanayugalaM AhlAditaM cittaM nirvApitaM me zarIraM bhavadarzanena, kiMbahunA?, tvamevAdhunA bhavajanturiti, kathA tataH saMjAtastayornirantaraM snehabhAvaH, manISiNA cintitaM na khalu sahajo'nurakto vayasyaH kenacitprekSApUrvakAriNA puruSeNa nirdoSastya jyate, na ca sadAgamo nirdoSa kadAcittyAjayati, sa hi gADhaM paryAlocitakArIti zrutamasmAbhiH, tadatra kAraNena bhavitavyaM, na sundaraH &AkhalveSa sparzanaH prAyeNa, tadanena saha maitrI kurvatA virUpamAcaritaM bAlena, evaM cintayanneva manISI saMbhASitaH sparzanena-kRtaM manISinaNA'pi lokayAtrAnurodhena saMbhASaNaM, saMjAtA tenApi saha bahizchAyayA maitrI sparzanasya, praviSTAH sarve'pi nagare, saMprAptA rAjabhavanaM, dRSTo dattAsthAnaH karmavilAsaH saha mahAdevIbhyAM, kRtaM pAdapatanaM jananIjanakAnAm , AnanditAssairAzIrvAdena, dApitAnyAsanAni, nopaviSTA-3 |steSu, niSaNNA bhUtale, darzitaH sparzanaH, kathitastadvRttAntaH, prakAzitazcAtmanazca tena saha maitrIbhAvaH kumArAbhyAM, parituSTaH karmavilAsaH, | cintitamanena--mama tAvadapathyasevanamiva vyAdherupacayahetureSa sparzanaH, dRSTa eva mayA'nekazaH pUrva, tatsundarametatsaMpannaM yadanena sahA nayomaitrI saMjAteti, kevalaM prakRtiriyaM mamAnAdirUDhA varttate yaduta-yo'syAnukUlastasya mayA pratikUlena bhavitavyaM, yaH punarasya pratikUlo | nirabhiSvaGgatayA tasya mayA sundaraM vartitavyaM, yaH punarekAntatastyajati sa mayA'pi sarvathA moktavya eva, tadevaM sthite nirIkSya nirIkSya laa||156|| kumArayorenaM prati ceSTitaM yathocitaM kariSyAmIti vicintyAbhihitaM karmavilAsena-vatsau! sundaramanuSThitaM bhavadbhyAM yadeSa sparzanaH prANatyAgaM Jain Education a l ICAnw.jainelibrary.org Page #161 -------------------------------------------------------------------------- ________________ sparzane'bhiprAyaH upamitau vidadhAno dhArito, maitrIkaraNena punaH sundarataraM, kSIrakhaNDayogatulyo hi vatsayoranayoH sArddha saMbandhaH, akuzalamAlayA cintitaM-aho| tR.3-pra. me dhanyatA, bhaviSyatyetatsaMbandhena mama yathArtha nAma, yo hyasya sparzanasyAnukUlaH sa mamAtyantavallabhaH sa eva ca mAM varddhayati pAlayati madIyasnehaphalaM cAnubhavati netaraH, bahuzo'nubhUtapUrvametanmayA, eSa ca madIyasUnurenaM prati mukharAgeNa gADhamanukUlo lakSyate tato bhaviSyati me // 157 // manorathapUrtiriti vicintya tayA bAlaM pratyabhihitaM-vatsa! sundaramanuSThitaM, aviyogo bhavatu bhavataH sumitreNeti, zubhasundA cintitaMna sundaraH khalveSa mama tanayasya pApamitrasambandhaH, ripureSa paramArthena kAraNamanarthaparamparAyAH zatrurayaM mamApi sahajo'nuvarttate kadarthitA|'hamanena bahuzaH pUrva nAstyeva mayA'sya ca sahAvasthAnaM, kevalametAvAnatra cittasandhAraNAhetuH-yadeSa madIyaputro'muM prati mukhacchAyayA haSTivikAreNa ca virakta iva lakSyate, tato na prabhaviSyati prAyeNa mamAyaM pApo, yadivA na jJAyate kiM bhaviSyati ?, viSamaH khalveSa durAtmA, ityAdyanekavikalpamAlAkulamAnasA'pi gambhIratayA maunenaiva sthitA zubhasundarI, atrAntare saMjAto madhyAhnaH, upasaMhRtamAsthAnaM, gatAH sarve'pi svasthAneSu, taddinAdArabhya pravarddhate bAlasya sparzanena saha snehasaMbandhaH, sa hi cakitastiSThati sarvathA, manISI na gacchati vizram , | sparzanastu sadA sannihitatayA kumArayorantarbahizca na pArzva muJcati, tataH paryaTanti te sahitA eva nAnAsthAneSu, krIDanti vividhakrIDAbhiH, tato manISiNA cintitaM-kIdRzamanena sparzanena saha vicaratAM sarvatrAvizrabdhacittAnAM sukhaM ?, na caiSa tAvadadyApi samyag lakSyate kIdRzasvarUpa iti, na cAjJAtaparamAthaireSa nirdhArayituM saMgrahItuM vA pAryate, tadidamatra prAptakAlaM-veSayAmi tAvadasya mUlazuddhiM, tato vijJAya yathocitamAcariSyAmIti sthApitaH siddhAntaH, tataH samAhUto rahasi bodho nAmAGgarakSaH, abhihitazcAsau-bhadra! mamAsya sparzanasyopari mahAnau. bha. 14lA vizrambhaH tadasya mUlazuddhiM samyagavabudhya zIghramAvedaya, bodhenAbhihitaM yadAjJApayati kumAra iti, nirgato bodhaH, tato'bhyastasamastadeza // 157 // Jain Education a l For Private & Personel Use Only Page #162 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 158 // bhASAkauzalo bahuvidhaveSaviracanAcaturaH svAmikAryabaddhakakSo labdhalakSyo'nupalakSyazca prahitastenAtmIyaH prabhAvo nAma puruSaH praNidhiH, bodhAdezAAdiSTazcAsau prastutaprayojanaM, tato vividhadezeSu kiyantamapi kAlaM paryaTya samAgataH so'nyadA, praviSTo bodhasamIpe, vihitapraNAmo ni- prabhAvasya SaNNo bhUtale, bodhenApi vidhAyocitAM pratipattimabhihito'sau-bhadra! varNayAtmIyavRttAntaM, prabhAvaH prAha-yadAjJApayati devaH, asti(smi) caratA tAvadahamito nirgatya gato bahiraGgeSu nAnAdezeSu, na labdho mayA tatra prastutapravRttigandho'pi, tato gato'hamantaraGgeSu janapadeSu, tatra ca dRSTamekatra mayA bhillapallIkalpamAkIrNa samantAtkAmAdibhizvaraTaiH nivAsaH pApiSThalokAnAM Akaro mithyAbhimAnasya heturakalyANaparamparAyAH sparzanacaavaSTabdhaM satataM vitatena tamasA rahitaM prakAzalezenApi rAjasacittaM nAma nagaraM, tatra ca cUDAmaNizcaraTacakrasya kAraNaM samastapApavRttInAM bharitaprakAvajrapAtaH kuzalamArgagireH durjayaH zakrAdInAM atulabalaparAkramo rAgakesarI nAma narendraH, tasya ca cintakaH sarvaprayojanAnAM apratihatAjJaHzaH rAjasasamastasthAneSu nipuNo jagadvazIkaraNe kRtAbhyAso jantuvimohane paTubuddhiH pApanItimArgeSu anapekSaH svakAryapravRttau paropadezAnAM nikSiptasa-1 citte rAga| mastarAjyabhAro viSayAbhilASo nAmAmAtyaH, tatastasminnagare yAvadahaM rAjakulasyAbhyarNabhUbhAge prAptastAvadakANDa eva samullasito bahalaH ko kesarI - lAhalo, nirgacchanti ghoSayatA bandivRndena prakhyApitamAhAtmyA laulyAdinarendrAdhiSThitA mithyAbhinivezAdayo bhUyAMsaH syandanAH, pUrayanti / pUjA viSayA-. galagarjitena digantarANi rAjamArgamavataranto mamatvAdayaH karivarAH, calitA heSAraveNa badhirayanto dikacakravAlaM ajJAnAdayo varavAjino, bhilASo | virAjante gRhItanAnAyudhA raNazauNDIratayA valAmAnAH purato dhAvantazcApalAdayo'saMkhyeyAH padAtayaH, tataH kandarpaprayANakapaTahazabdAka-* mantrI rNanasamanantaraM kharapavanapreritameghajAlamiva kSaNamAtreNaiva vilAsadhvajamAlAkulaM bibbokazaGkhakAlAdhvanipUritadigantaraM mIlitamaparimitaM // 158 // balaM, tatastadavalokya mayA cintitaM-aye! kimetat ? gantumiva pravRttaH kvacidayaM rAjA lakSyate, tatkimasya gamanaprayojanamiti yAva-16 Jan Education inteman For Private Personel Use Only Page #163 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. dvitarkAkulastiSThAmi tAvaddRSTo mayA paryantadAruNaH svarUpeNAdarzakaH saMsAravaicitryasya bodhako viduSAM nirvedabhUmirvivekinAm avijJAtasvarUpo nirvibekaistasyaiva viSayAbhilASasya mantriNaH saMbandhI vipAko nAma puruSaH, tataH priyasaMbhASaNapUrvakaM pRSTo'sau mayA -- bhadra! kathaya // 159 // kimasya narendrasya prasthAnakAraNaM ?, kutUhalaM me, vipAkenAbhihitaM -Arya ! yadyevaM tataH samAkarNaya, pUrvamiha kacidavasare sugRhItanAmadheyena devena rAgakesariNA'bhihito'mAtyo yaduta --Arya viSayAbhilASa ! tathA kathaMcidvidhehi yathA mama samastamapi jagat kiGkaratAM pratipadyate, | mantriNA'bhihitaM yadAjJApayati devaH, tato nAnyaH kazcidasya rAjAviSTaprayojanasya nirvarttanakSama iti manasi paryAlocya kiM cAtrAnyena sAdhanena bahunA zitena ?, sAdhayiSyantyetAnyevAcintyavIryatayA prastutaprayojanamiti saMjAtAvaSTambhena mantriNA gADhamanuraktabhaktAni vivi - dhasthAneSu nirvyUDha sAhasAni svAmini bhRtyatayA labdhajayapatAkAni janahRdayAkSepakaraNapaTUni pratyAdezaH zUrANAM prakarSacaTulAnAM nikaSabhUmiH paravaJcanacaturANAM paramakASThA sAhasikAnAM nidarzanaM durdAntAnAM AtmIyAnyeva sparzanAdIni paca gRhItAni mAnuSANi prahitAni jagadvazIkaraNArthaM, tato mayA cintitam -- aye ! labdhaM sparzanasya tAvanmUlotthAnaM, vipAkenAbhihitaM - tato vitate jagati vicaradbhistairvazI - kRtaprAyaM bhuvanaM varttate, grAhitaprAyaM rAgakesariNaH kiGkaratAM kevalaM mahAzasyasamudAyAnAmitivizeSa iva teSAmupadravakArI samutthitaH zrUyate kila kazcit santoSo nAma caraTo, nirvAhitAzca tAnyabhibhUya kila kiyanto'pi lokAstena, pravezitAzca devabhukteratikrAntAyAM nirvRtau nagaryAmiti ca zrUyate, tato mayA cintitaM -- vyabhicarati manAgayamartho, yato'smAkaM samakSameva manISibAlayoH sparzanena nirvRtau nagaryA bhavajantorgamanaM sadAgamabalenAkhyAtaM, ayaM tu sparzanAdInyabhibhUya santoSeNa nirvAhitA lokAH sthApitAJca nirvRtau nagaryAmiti kathayati, tatkathametad ?, athavA kimanayA'kANDaparyAlocanayA ?, avahitastAvadAkarNayAmyasya vacanaM, pazcAdvicArayiSyAmi, vipAkenAbhihitaM -- tato Jain Education sparzanacarikA zaH rAjasa citte rAga kesarI rA jA viSayA bhilASo mantrI // 159 // helibrary.org Page #164 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 160 // Jain Education In |'yamAptalokazruterAkarNito'dya devena rAgakesariNA sparzanAdyabhibhavavyatikaraH, tato'tiduHsahamazrutapUrvaM ca svapadAtiparibhavavacanamAkarNya ko| pAnalajanitaraktalocanayugalena viSamasphuritAdhareNa karAlabhRkuTi bhaGgakuNDalIkRtalalATapaTTenAbaddhanirantarasvedabindunA nirdayakarAbhihatadharaNIpRSThena pralayajvalanabhAsvaraM rUpamAvibhratA'marSavazapariskhaladvacanena devena rAgakesariNA''jJApitaH parijanaH - are tvaritAstADayata prayANakapaTahaM sajjIkuruta caturaGgaM balaM, parijanenAbhihitaM yadAjJApayati devaH, tatastathA devamAyAsyamAnamavalokya viSayAbhilASeNAbhihitaM - deva ! alamAvegena, kiyAnasau varAkaH santoSaH sthAnamAdarasya ?, na khalu kesarI lIlAdalitatrigaNDagalitavarakarinikaro hariNaM vyApAdyatayoddizyAyastacitto bhavati, devenAbhihitaM - sakhe ! satyamidaM, kevalaM yuSmanmAnuSakadarthanAM kurvatA dRDhamudvejitAstena pApena santoSeNa, na | khalu tamanunmUlya mama manasaH sukhAsikA saMpadyate, mantriNA'bhihitaM deva ! stokametat mucyatAM saMrambhaH, tatastadvacanena manAk svasthI - bhUto devaH, kRtamazeSaM gamanocitaM, sthApitaH purataH snehasalilapUrNaH premAbandhAkhyaH kanakakalazaH udghoSitaH kelijalpanAmako jayajaya zabdaH, gItAni cATuvacanAdIni maGgalAni prahataM ratikalahanAmakamuddAmAtoyavRndaM, nirvarttitAnyaGgarAgabhUSaNAdIni samasta kautukAni, pravRtto rathAvarohaNArthaM devaH, atrAntare smRtamanena - aye ! na dRSTo'dyApi mayA tAtaH, aho me pramattatA aho me durvinItatA aho me tucchatvena svalpaprayojane'pi paryAkulatA yattAtapAdavandanamapi vismRtamiti, tato nivRttya calitastaddarzanArthaM devo, mayA'bhihitaM -- bhadra! kaH punarasya tAtaH ?, tato vipAkenAbhihitaM - Arya ! atimugdho'si, yatastvametAvadapi na jAnISe, yato'sya devasya rAgakesariNo bAlAbalAdInAmapi supratIto'nekAdbhutakarmA bhuvanatrayaprakaTanAbhidhAno mahAmoho janakaH, tathAhi -- mahAmoho jagatsarva, bhrAmayatyeSa lIlayA / zakrAdayo jagannAthA, yasya kiGkaratAM gatAH // 1 // anyeSAM laGghayantIha, zauryAvaSTambhato narAH / AjJAM na tu jagatyatra, mahAmohasya keca mahAmohamahimA // 160 elibrary.org Page #165 -------------------------------------------------------------------------- ________________ upamitau SSS RSS W mahAmoha mahimA // 161 // na // 2 // vedAntavAdisiddhAnte, paramAtmA yathA kila / carAcarasya jagato, vyApakatvena gIyate // 3 // mahAmohastathaivAtra, svavIryeNa jagatraye / dveSAdyazeSalokAnAM, vyApakaH samudAhRtaH // 4 // tata eva pravarttante, yAnti tatra punarlayam / sarve jIvAH pare puMsi, yathA vedAntavAdinAm // 5 // mahAmohAtpravarttante, tathA sarve madAdayaH / lIyante'pi ca tatraiva, paramAtmA sa varttate // 6 // anyacca-yad jJAtaparamArtho'pi, buddhyA santoSajaM sukham / indriyairbAdhyate janturmahAmoho'tra kAraNam // 7 // adhItya sarvazAstrANi, narAH paNDitamAninaH / | viSayeSu ratAH so'yaM, mahAmoho vijRmbhate // 8 // jainendramatatattvajJAH, kaSAyavazavartinaH / jAyante yannarA loke, tanmahAmohazAsanam // 9 // avApya mAnuSaM janma, labdhvA jainaM ca zAsanam / yattiSThanti gRhAsaktA, mahAmoho'tra kAraNam // 10 // vizrabdhaM nijabhartAraM, parityajya kulastriyaH / pareSu yatpravarttante, mahAmohasya tatphalam // 11 // vilaya ca mahAmohaH, svavIryeNa nirAkulaH / kAMzcidviDambaya|tyucairyatibhAvasthitAnapi // 12 // manuSyaloke pAtAle, tathA devAlayeSvapi / vilasatyeSa mahAmoho, gandhahastI yadRcchayA // 13 // sa vathA mitrabhAvena, gADhaM vizrabdhacetasAm / kurvanti vaizcanaM yacca, mahAmoho'tra kAraNam // 14 // vilaya kulamaryAdAM, pAradArye'pi ya| narAH / vartante vilasatyeSa, mahAmohamahAnRpaH // 15 // yata eva samutpannA, jAtAzca guNarbhAjanam / pratikUlA gurostasya, vaze ye'sya | | narAdhamAH / / 16 // anAryANi tathA'nyAni, yAni kAryANi karhicit / cauryAdIni vilAsena, teSAmeSa pravartakaH // 17 // itthaM prabhUtavRttAntaH, paripAlya jagatrayam / vRddho'hamadhunA yuktaM, kiM mameti vicintya ca // 18 // pArzvasthito'pi zaknomi, vIryeNa parirakSitum / / jagattena vaputrAya, rAjyaM yacchAmi sAmpratam // 19 // yugmam / rAgakesariNe dattvA, tato rAjyaM vicakSaNaH / mahAmoho'dhunA so'yaM, 1(Akramya ) tu pra. 2 yathecchayA pra. 3 vacanaM-amutrAhitakRdapi, pra.4 guroH. 5 AttadIkSAH. 6 zrutAdhyayanAdinA. 7 kAnicit pra0 // 161 // Jain Educat i onal For Private & Personel Use Only PDainelibrary.org Page #166 -------------------------------------------------------------------------- ________________ mahAmohAsanaM upamitI zete nizcintatAM gataH // 20 // tathApIdaM jagatsarva, prabhAvena mahAtmanaH / tasyaiva varttate nUnaM, ko'nyaH syAdasya pAlakaH ? // 21 // tadeSo'dbhutakarttavyaH, prasiddho'pi jagatraye / mahAmohanarendraste, kathaM praSTavyatAM gataH? // 22 // tato mayA'bhihitaM-bhadra ! na karttavyo'tra |bhavatA kopaH, pathikaH khalvahaM, zrutazca mayApi mahAmohaH pUrva sAmAnyena na punarvizeSato rAgakesarijanakatayA tadadhunA'panItaM mamAjJAnaM // 162 // bhadreNa, taduttaravRttAntamapyAkhyAtumarhati bhadraH, vipAkenAbhihitaM-tato gato devaH zIghraM janakapAdamUlaM, dRSTo'nena tamaHsaMjJakena lambamAnena bhrUyugalena avidyAbhidhAnayA prakampamAnayA gAtrayaSTyA jarAjIrNakAyastRSNAbhidhAnAyAM vedikAyAM viparyAsanAmni viSTare mahatyupaviSTo mahAmohaH, tataH kSititalavinyastahastamastakena kRtaM devena pAdapatanaM, abhinandito mahAmohena, niSIdatazca bhUtale devasya dApitaM mahAmohenAsanaM, upaviSTastatra janakasaMbhramavacanena devaH, pRSTA zarIrakuzalavArtA, niveditazca prastutavyatikaraH, tato mahAmohenAbhihItaM-putra! mamAdhunA jaracIvarasyeva pazcimo bhAvo varttate, tato madIyazarIrasya pAmAparigatamUrteriva karabhasya yadbAhyate tatsAraM tato na yuktaM mayi tiSThati bhavataH prasthAnaM kartuM tiSTha tvaM vipulaM rAjyaM viddhAno nirAkulacittaH ahameva prastutaprayojanaM sAdhayiSyAmIti, devena kau~ pidhAyAbhihitaM-tAta! mA maivaM vocaH zAntaM pApaM pratihatamamaGgalaM anantakalpasthAyi bhavatu yauSmAkaM zarIraM, na khalu yuSmadIyazarIranirAbAdhAmAtraparitoSiNi kiGkarajane'sminnevamAjJApayitumarhati tAtaH, tatkimanena bahunA ? gacchAmyahaM anujAnIta yUyaM, mahAmohaH prAha-jAta! mayA tAvadgantavyameva bhavatastu kevalamavasthAne'nujJA ityabhidhAyotthito mahAmohaH, tato vijJAya nirbandhaM devenAbhihitaM-tAta! yadyevaM tato'hamapi tAtapAdAnucaro bhaviSyAmi na pratiskhalanIyastAtena, mahAmohaH prAha-jAta! evaM bhavatu, na khalu vayamapi bhavantaM moktuM lakSaNamapi pArayAmaH, kevalaM gurutayA prayojanasyaivaM manitamasmAbhistadadhunA sundaramidaM jAtena jalpitaM, devenAbhihitaM-mahAprasAdaH, tata 24SATAMANTHA MARA mahAmoha| prasthAna // 162 // Jain Educatio bona For Private & Personel Use Only Jainelibrary.org Page #167 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. mahAmohaprasthAna // 163 // | stAto'pi prasthita iti jJApitaM samastanarendrANAM devena, pravartitaM niHzeSaM vizeSato balaM, tataH svayameva mahAmohanarendro devo rAgakesarI viSayAbhilASAdayaH sarve mantrimahattamAH sarvabalena santoSacaraTasyopari nigraheNa calitA itivArtayA kSubhitametat samantAdrAjasacittaM nagara, samullasito'yaM bahalaH kalakalaH, tadidaM bhadra ! asya narendrasya prasthAnaprayojanamiti, etaccAtikutUha linaM bhavantamAlokya mayA niveditaM, itarathA'titvarayA mama vacanamAtroccAraNe'pi nAvasaro'sti, yato mamApAnIke niyamaH, mayA'bhihitaM-Arya ! kimatra vaktavyaM ? paropakArakaraNavyagrA eva satpuruSA bhavanti, te hi pare priyaM kartumudyatAH zithilayanti svaprayojanaM kurvanti svabhujopArjitadravyavyayaM viSahante vividhaduHkhAni na gaNayanyA''padaM dadati mastakaM prakrAmanti prANAn paraprayojanameva hi te svaprayojanaM manyante, tatazcaivaMvidhairmadIyavacanairmanasi parituSTo nAmayitvA madabhimukhamISaduttamAGga vrajAmyahamadhunA ityabhidhAya ca kRtapraNAmo mayA gato vipAkaH, mayA |cintitaM-sAdhitaprAyaM mayA'dhunA rAjakArya, yataH sparzanasya mUlazuddhimupalabhya bhavatA''gantavyametAvAneva mama rAjAdezaH, tatra yAvanto-IN 'nena vipAkena sparzanAdInAM guNA varNitAste sarve tatra sparzane ghaTante, mamAnubhavasiddhametat , tasmAdetadupavarNitamAnuSapaJcakasyAdyo'sau bhaviSyati, labdhA mayA tasya mUlazuddhiH, kevalamenaM santoSavyatikaramadyApi nAvagacchAmi, etAvadvitarkayAmi-sadAgamAnucara evAyaM kazcidbhaviSyati, anyathA pUrvAparaviruddhametatsyAt , athavA kimanena?, gacchAmi tAvat svAmipAdamUlaM, nivedayAmi yathopalabdhavRttAntaM, tato deva evAtra yathocitaM vijJAsyatIlAlocya samAgato'ham , etadAkarNya devaH pramANamiti, bodhenAbhihitaM-sAdhu prabhAva! sAdhu sundaramanuSThitaM bhavatA, tataH sahaiva prabhAveNa praviSTo bodhaH kumArasamIpaM, kRtapraNAmena ca niveditaH kumArAya samasto'pi prabhAvAnItavA vRttAntaH, parituSTo manISI, | pUjitaH prabhAvaH, pRSTo'nyadA manISiNA sparzanaH yaduta-bhadra ! kiM bhavataH sadAgamenaiva tena bhavajantunA sumitreNa saha virahaH saMpAditaH | // 163 / Jain Education se ona For Private & Personel Use Only IR elibrary.org Page #168 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 164 // Jain Education In 64 uta tatra kazcidanyo'pyAsIditi ?, sparzanenAbhihitaM--Arya ! AsIt, kevalamalaM tatkathayA, na khalvahaM bhayavihvalatayA tasya krUrakarmaNo nAmApyuccArayituM zaknomi, sa hi sadAgamastasya kevalaM bhavajantorupadezaM dadAti matkadarthanaviSayaM sa tu tasyaivAnucaraH krUrakarmA nAnAyAtanAbhiH sAkSAnmAM kadarthayati bhavajantuM matto vimukhayati tenaiva cAhaM zarIraprAsAdAnniHsArito bhavajantuzca nirvRtau nagaryAM prApitaH sa eva tatra kAraNaM puruSaH sadAgamasya kevalamupadezadAne vyApAro, manISiNA'bhihitaM -- bhadra ! kiM tasyAbhidhAnaM ?, sparzanaH prAha -- kathitami - | damArthasya mayA - nAhaM bhayAkulatayA tadabhidhAnamuccArayAmi, ata eva pUrvamapi mayA na yuSmAkaM tadAkhyAtaM, kiM ca-- atipApiSTho'sau, tato'laM nAmagrahaNena, pApiSThajanakathA hi kriyamANA pApaM varddhayati yazo dUSayati lAghavamAdhatte mano viplAvayati dharmabuddhiM dhvaMsayatIti, manISiNA'bhihitaM--tathApi mahat kutUhalaM tadabhidhAnazravaNe'smAkaM, na cAsmadabhyarNe varttamAnena bhavatA tadbhayaM vidhAtavyaM, na ca nAma grahaNamAtreNa kiJcitpApaM, na hyagnirityukte mukhadAhaH saMpadyate, tato vijJAya nirbandhaM taralitatAraM dazApi dizo'valokayatA sparzanenAbhihitaM -Arya ! yadyevaM tataH santoSa iti tasya durnAmakasya nAma, manISiNA cintitaM -- samyagupalabdhA mUlazuddhirasya sparzanasya prabhAveNa, yataH santoSavyatikara evaikastatrAghaTamAnaka AsIt so'pyadhunA ghaTitaH, samyaG mayA pUrvaM vitarkitaM yathA- na sundaraH khalveSa sparzanaH prAyeNeti, yato viSayAbhilASaprayukto'yaM lokavaJcanapravaNaH paryaTati tadazobhana evAyaM tathApi pratipanno'yaM mayA mitratayA darzito ba| hizchAyayA snehabhAvaH krIDitamekatra bahukAlaM tasmAnna yukto'kANDa eva parityaktuM kevalaM vijJAtasvarUpeNAsya mayA'dhunA sutarAM na karttavyo vizrambho nAcaritavyamasyAnukUlaM na samarpaNIyamAtmasvarUpaM na nivedanIyaM guhyaM nApi darzanIyo bahirbhAvo, viSamaprakRtireSa varttate tato'nena saha yApanayA varttitavyaM pUrvasthityaiva paryaTitavyaM sarvatra sahitena karttavyaM cAtmIyaprayojanabodhakamasya vacanaM, kevalamabhiSvaGgo' sparzane ma nISivi cAraH // 164 // ibrary.org Page #169 -------------------------------------------------------------------------- ________________ upamitau vAlasya spa // 165 // rzanAdhI natA syopari na kAryo mayA yAvadasya sarvathA parityAgAvasaro bhavati, evaM varttamAnasya me na bhaviSyatyeSa bAdhaka iti sthApito manISiNA svacetasi siddhAntaH, tataH pUrvasthityaiva vilasanti te sparzanamanISibAlA nAnAsthAneSu, brajanti dinAni, anyadA sparzanena kRto jalpaprastAvo|'bhihitaM ca tena-are! kimatra loke sAraM ? kiM vA sarve jantavo'bhilaSanti ?, bAlenAbhihitaM-vayasya! kimatra jJAtavyaM ?, suprasiddhamidaM, sparzanaH prAha-kathaya kiM tat ?, bAlo jagAda-vayasya ! sukhaM, sparzanaH prAha-tat kimiti tadeva sadA na sevyate, bAlenAbhihitaM-kastasya sevanopAyaH ?, sparzanenoktaM-aham , bAlo jagAda-kathaM ?, sparzanaH prAha-asti me yogazaktiH, tayA'haM prANinAM zarIramanupravizya bahirantazca kacillInastiSThAmi, tatazca te yadi bhaktipuraHsaraM mAmeva dhyAyanti komalalalitasparzanasaMbandhaM kurvanti tato | nirupamaM sukhaM labhante, tenAhaM sukhasevanasyopAyo, manISiNA cintitaM-aye! racito'nenAvayorvaJcanaprapaJco, bAlenAbhihitaM--vayasya ! | tatkimiyantaM kAlaM nAveditamidamasmAkaM ?, aho vaJcitA vayamadhanyAH satyapyevaMvidhe sukhopAye tadanAsevanena, aho te gambhIratA yadevaMvidhAmapi yogazaktimAtmano na prakaTayasi, tadidAnImapi kuru prasAda, darzaya kutUhalaM vyApAraya yogazaktiM bhavAvayoH sukhasevanaheturiti, tataH kiM kriyatAmetaditi dRSTivikAreNaiva darzayatA sAkUtena nirIkSitaM manISiNo vadanaM sparzanena, tataH pazyAmi kiM tAvat karotIti saMcintya manISiNA'bhihitaM-vayasya ! kriyatAM bAlabhASitaM, ko'tra virodhaH?, tataH sparzanena viracitaM padmAsanaM sthirIkRtaH kAyaH parityakto bahirvikSepaH nizcalIkRtA dRSTiH samarpitA nAsikAne nibaddhaM hRtpauNDarIke mAnasaM dhRtA dhAraNA saMjAtA tatpratyayaikatAnatA samApUritaM dhyAnaM niruddhAH karaNavRttayaH AvirbhUtaH svarUpazUnya ivArthanirbhAsaH saMjAtaH samAdhiH vihito'ntardhAnahetuH saMyamaH kRtamantarddhAnaM, anupraviSTo manISibAlayoH zarIraM, adhiSThitaH svAbhihitapradezaH vismitI manISibAlI pravRtcA dvayorapi komalasparzecchA, sparzanayo & // 165 // 2-25 JainEducation For Private Personel Use Only Dainelibrary.org Page #170 -------------------------------------------------------------------------- ________________ upamitau tito bAlo mRdUni zayanAni sukhAnyAsanAni komalAni vasanAni asthimAMsatvagromasukhadAyIni saMvAhanAni lalitalalanAnAmanavaratasura tAni Rtu(tva)viparyastavIryANi sukhasparzavilepanAni anyAni codvartanasnAnAdIni sparzanapriyANi gRddho mUchitaH satatamAsevate, tacca zayanA dikaM bhasmakavyAdhiriva bhaktapAnaM sparzanaH samastamupabhuGkte, bAlasya tu gArthyavyAdhivihvalIbhUtacittasya santoSasvarUpasvAsthyavikalatayA paamaa||166|| kaNDUyanamiva paramArthatastaduHkhakAraNameva, tathA'pyasau viparyAsavazena tadupabhoge sati cintayati-aho me sukhaM aho me paramAnandaH, | tato mithyAbhAvanayA paramasukhasandarbhanirbharaH kilAhamiti vRthA nimIlitAkSo'nAkhyeyaM rasAntaramavagAhate, manISI punarmudusparzecchAyAM pravarttamAnAyAmevaM bhAvayati-aye! sparzanajanito'yaM mama vikAro, na svAbhAvikaH, paramaripuzcAyaM mama varttate, sunirNItamidaM mayA, tataH18|manISiNaH kathamayaM sukhaheturbhaviSyatItimatvA tadanukUlaM na kiJcidAcarati, atha kathaJcitpratipanno'yaM mitratayA'nuvarttanIyastAvaditibhAvanayA kAlayApanAM sAvadhAkurvANastadanukUlamapi kizcidAcarati tathApi tasya laulyarogavikalatayA santoSAmRtasvasthIbhUtamAnasasya rogarahitazarIrasyeva supathyAnnaM natA tacchayanAdikamupabhujyamAnaM sukhamevotpAdayati, tathApi nAsau tatrAbhiSvaGgaM vidhatte, tato na bhavatyAgAmino'pi duHkhasyAbandhaH, anyadA prakaTIbhUtaH sparzanaH, abhihito'nena bAla:-ayi madIyaparizramasyAsti vayasya! kiJcitphalaM ? saMpannaste kazcidupakAraH ?, bAlaH prAhasakhe ! anugRhIto'smi, darzito mamAcintyAhAdasaMpAdanena bhavatA sAkSAtsvargaH, athavA kimatrAzcarya ?, parArthameva nirmitastvamasi vidhAtrA, tathAhi-parArthameva jAyante, loke nUnaM bhavAdRzAH / mAdRzAnAM tu saMbhUtistvatprasAdena sArthikA // 1 // idaM hi teSAM saujanyaM, yatsva-18 bhAvena sarvadA / pareSAM sukhahetutvaM, prapadyante narottamAH // 2 // sparzanena cintitaM-aye! saMpannastAvadeSa me nirvyabhicAraH kiGkaraH, // 166 // pratipadyate mayA''diSTameSa kRSNaM zvetaM zvetaM kRSNamiti nirvicAraM, evaM vicintya sparzanenAbhihitaM-vayasya ! iyataiva naH prayojanaM, cari Jain Education H For Private & Personel Use Only Page #171 -------------------------------------------------------------------------- ________________ upamitau tu. 3-pra. // 167 // hamAna tArtho'hamidAnIM bhavadupakArasaMpattyeti, tato manISisamIpamupagamyAbhihitamanena-sakhe! kiM sArthakaH bhavato'rthasaMpAdanena madIyaH prayAsa uta neti ?, manISiNoktaM-bhadra ! kimatrocyate, anAkhyeyastAvako'tizayaH, sparzanena cintitaM-aye! sAbhiprAyakametad, duSTaH khalveSa manISI na zakyate mAdRzai rajayituM lakSito'hamanena svarUpataH prAyeNa, tasmAtsalajja eva tAvadAstAM nAtra bahuvikatthanaM zreyaskaraM iti vicintya dhUrtatayA kRtA sparzanena kAkalI, na darzito mukhavikAro'pi sthito mauneneti, itazca bAlenApi svamAturakuzalamAlAyAH kathitaH / samasto'pi rabhasena yo yogadIpanazaktipuraHsaraM sukhasaMpAdanasAmarthyalakSaNaH sparzanavyatikaraH, akuzalamAlovAca-jAta! sUcitamidamAdAveva harSo'kuzamayA yathA sundarastavAnena varamitreNa sArddha saMbandhaH hetuH sukhaparamparAyAH, kiM cAsti mamApIdRzI yogazaktiriti darzayiSyAmyahamapi halamAlAyAH jAtasya kutUhalaM, bAlastUvAca-yadyevaM tato bahutaramambAyAH prasAdenAsmAbhiradyApi draSTavyam , akuzalamAlovAca-tatkathanIyaM bhavatA | yadA prayujyate yogazaktiriti, itazca manISiNA'pi svamAtuH zubhasundaryA niveditaH sarvo'pi sparzanavRttAntaH, tayA'bhihitaM-vatsa! na zubhasundacArustavAnena pApamitreNa saha saMsargaH, kAraNameSa duHkhapaddhatteH, manISiNA'bhihitaM-satyametat , kevalaM na karttavyamatra bhayamambayA, la- rIvicAraH kSito mayA'yaM svarUpeNa, nAhamasya yatnavato'pi vaJcanAgocaraH, kevalamasya parityAgakAlaM pratipAlayAmi, yataH pratipanno'yaM mayA mitratayA nAkANDa eva hAtuM yuktaH, zubhasundaryuvAca-jAta! sundaramidamanuSThitaM bhavatA, aho te lokajJatA aho te pratipannavAtsalyaM aho te nItiparatA aho gambhIratA aho te sthairyAtirekaH, tathAhi nAkANDa eva muJcanti, sadoSamapi sajjanAH / pratipannaM gRhasthAyI, tatrodAharaNaM jinaH / / 1 // pratipannamakAle tu, sadoSamapi yastyajet / sa nindyaH syAtsatAM madhye, na cAsau svArthasAdhakaH // 2 // yastu // 167 // 1 sUkSmaH zabda. 2degktidIpanapu0pra0 3 degvyatikaraH pra. SASA Jain Education a l For Private Personel Use Only Manelibrary.org Page #172 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 168 // mUDhatayA kAle, prApte'pi na parityajet / sadoSa labhate tasmAt, svakSayaM nAtra saMzayaH // 3 // heyabuddhyA gRhIte'pi, tato vastuni buddhimAna / tattyAgAvasarApekSI, prazaMsAM labdhumarhati // 4 // karmavilAsarAjastu mahAdevIbhyAM sakAzAttaM kumAravyatikaramAkarNya parituSTo manISiNo ruSTo bAlasya cittamadhye, bAlenApi tataHprabhRti gADhataraM komalazayanasuratAdyAsevanAni sparzanapriyANi divAnizamAcaratA parityakto sparzanaprarAjakumArocitaH zeSavyApAraH parihRtaM gurudevapAdavandanaM vimuktaM kalAgrahaNaM zithilIkRtA lajjA aGgIkRtaH pazudharmaH, tato'sau na bhAva: gaNayati lokavacanIyatAM na rakSati kulakalakaM na jAnIte svasyopahAsyatAM nopekSate kuzalapakSaM na gRhNAti sadupadezAn , kevalaM yatra kutracit nArIsaGgamAsanamanyadvA kiJcitkomalamupalabhate tatra tatrAvicArya tatsvarUpaM laulyAtirekeNa pravartata eva, tato manISI saMjAtakaruNastaM zikSayati sparzanasya mUlazuddhimAcaSTe vaJcako'yamiti dIpayati bhrAtarnAsya vizvasanIyaM paramaripureSa sparzana iti taM bAlaM punaH | punazcodayati, bAlaH prAha-manISinnalamanenAdRSTArthena pralApena, ya eSa me varavayasyo'nantAgAdhasukhasAgarAvagAhane hetuH sa eva te para-18 maripuriti kaiSA bhASA?, manISiNA cintitaM-mUDhaH khalveSa na zakyate nivArayitum , ato'lametannivAraNena, svarakSaNe mayA yatno vi-13 dheyaH, tathAhi-akAryavAraNodyukto, mUDhe yaH parikhidyate / vAgvistaro vRthA tasya, bhasmanyAjyAhutiryathA // 1 // nopadezazatenApi, mUDho'kAryAnnivaya'te / zItAMzuprasanAtkena rAhurvAkyairnivAritaH ? // 2 // akArye durvinIteSu, pravRtteSu tataH sadA / na kiJcidupadeSTavyaM, madhyamabu| satA kAryA'vadhIraNA // 3 // ityAlocya svayaM citte, hitvA bAlasya zikSaNam / svakAryakaraNodyukto, manISI maunamAzritaH // 4 // itazca- ddhivRttaM | tasyaiva karmavilAsasya rAjJo'sti sAmAnyarUpA nAma devI, tasyAzcAbhISTatamo'sti madhyamabuddhirnAma dArako, vallabhatamo manISibAlayoH // 168 // krIDitastAbhyAM saha bhUyAMsaM kAlaM, sa ca prayojanavazAdrAjAdezenaiva dezAntaraM gata AsIt , idAnImAgataH, dRSTau manISibAlau saha sparza dhArayitum, ato'lametannivAraNAhane hetuH sa eva te para parikhidyate / vAgvista Jain Education a l For Private & Personel Use Only Rkmelibrary.org kA Page #173 -------------------------------------------------------------------------- ________________ madhyamabu ddhivRtta upamitInena, AliGgitastAbhyAM sparzanena ca, tataH sakautukena madhyamabuddhinA karNAbhyarNe nidhAya vadanaM pRSTo vAla:-ka eSa iti ?, nivedito tR. 3-pra. bAlenAsya yathA-sparzananAmAyamacintyaprabhAvo'smatsahacara iti, madhyamabuddhiruvAca kathaM?, tataH kathito bAlena sarvo'pi vyatikaraH, saMjAto madhyamabuddharapi sparzanasyopari snehabhAvaH, bAlenAbhihitaM-bhadra sparzana! darzayAsya svakIyaM mAhAtmyaM, sparzanaH prAha-eSa drsh||169|| yAmi, tataH prayuktA yogazaktiH kRtamantardhAnaM adhiSThitaM madhyamabuddheH zarIraM vismito madhyamabuddhiH pravRttA komalasparzecchA upabhuktAni lalitazayanasuratAdIni saMjAtazcittAhAdaH prINito madhyamabuddhiH, prakaTIbhUtaH sparzanaH, pRSTaM svaprayAsasAphalyam , anugRhIto'haM bhavateti niveditaM sarabhasena madhyamabuddhinA, tataH pAtrIbhUto'yamapi na dUrayAyI varttata iti vicintitaM sparzanena, manISiNA cintitaM-vazIkRtaprAyo'yamapi madhyamabuddhiranena pApena sparzanena, ato yApedarza gRhNAti tataH zikSayAmyenaM, mA bhUdasya mugdhatayA varAkasya vaJcanamiti, tato rahasi madhyamabuddhirabhihito manISiNA-bhadra ! na bhadrako'yaM sparzano, viSayAbhilASaprayukto'yaM lokAnAM vaJcakaH paryaTati, madhyamabuddhiruvAca-kathaM ?, tataH kathitA manISiNA bodhaprabhAvopalabdhA samastA'pi tasya sparzanasya mUlazuddhiH, madhyamabuddhinA cintitaMsvAnubhavasiddhA mama tAvadasya sparzanasya saMbandhinI vatsalatA acintyaprabhAvatA sukhahetutA ca, ayamapi ca manISI nAyuktabhASI, tanna jAnImaH kimatra tattvaM ? kiM vA vayamevaMsthite kurma iti ?, athavA kimanena cintitena? tAvadambAM pRcchAmi, tadupadiSTamAcariSyAmIti vicintya gataH sAmAnyarUpAyAH samIpaM, kRtaM pAdapatanaM abhinanditastayA niviSTaH kSititale nivedito vyatikaraH sAmAnyarUpayoktaM vatsa! tAvattvayA'dhunA sparzanamanISiNodvayorapi vacanamanuvarttayatobhayAvirodhena madhyasthatayaiva sthAtuM yuktaM, kAlAntare punarya eva balavattaraH pakSaH u. ma. 15 syAt sa evAzrayaNIyaH, tathAhi-saMzayApannacittena, bhinne kAryadvaye satA / kAryaH kAlavilambo'tra, dRSTAnto mithunadvayam // 1 // kaa||169|| Jan Education For Private sPersonal use Only Page #174 -------------------------------------------------------------------------- ________________ upamitI madhyamabuddhiruvAca-amba ! kiM tanmithunadvayaM ?, sAmAnyarUpayoktaM putrAkarNaya-asti tathAvidhaM nAma nagaraM, tatra Rjuna ma rAjA, tasya kAlavilatR. 3-a. praguNA nAma mahAdevI, tayormakaradhvajAkAro mugdho nAma tanayaH, tasya ca ratisannibhA akuTilA nAma bhAryA, tatastayormugdhAkuTilayora-15mbe mithuna nyo'nyabaddhAnurAgayorviSayasukhamanubhavatorbajati kAlaH, anyadA vasantasamaye uparitanaprAsAdabhUmikAvAsabhavane vyavasthitaH prabhAte utthitodvayakathA // 170 // mugdhakumAro, manoharavividhavikasitakusumavanarAjirAjitaM gRhopavanamupalabhya saMjAtakrIDAbhilASo bhAryA pratyuvAca devi! atiramaNIyeyamu-15 pavanazrIH, taduttiSTha gacchAvaH kusumoccayanimittaM, AnayAva enAM, akuTilayA'bhihitaM yadAjJApayatyAryaputraH, tato gRhItvA maNikhacike | kanakasUrpika gate gRhopavanaM, prArabdhaH kusumoccayo, mugdhaH prAha-devi! pazyAvastAvat kaH kanakasUrpikAM jhaTiti pUrayati ?, braja tvamanyasyAM dizi ahamanyasyAM vrajAmIti, akuTilayA'bhihitaM--evaM bhavatu, gatau kusumoccayaM kurvANau parasparaM darzanapathAtItayorgahanAntarayoH, atrA-1 santare kathaJcittaM pradezamAyAtaM vyantaradevamithunakaM, kAlajJo devo vicakSaNA devI, tena ca gaganatale vicaratA'valokitaM tanmAnuSamithuna, tato'cintyatayA karmapariNateratisundaratayA tasya mAnuSamithunasyAparyAlocitakAritayA manmathasya madanajananatayA madhumAsasyAtiramaNIya|tayA pradezasya kelibahalatayA vyantarabhAvasyAticapalatayendriyANAM durnivAratayA viSayAbhilASasyAticaTulacAritayA manovRttestathAbhavitavya-13 tayA ca tasya vastunaH kAlajJasyAbhUdakuTilAyAM tIvro'nurAgaH tathaiva ca mugdhasyopari vicakSaNAyAH, tataH kilainAM vaJcayAmItibuddhyA kAlajJenAbhihitA vicakSaNA-devi! braja tvamagrataH tAvadyAvadahamito rAjagRhopavanAddevArcananimittaM katicitkusumAnyAdAyAgacchAmi, sA tu mugdhahRdayatayA sthitA maunena, gato'kuTilAbhimukhaM kAlajJo'vatIrNo ghanataragahane adarzanIbhUto vicakSaNAyAH, cintitamanenaaye! kiM punaH kAraNamAzrityedaM mithunaM parasparato davIyodezavartti varttate, tataH prayuktamanena vibhaGgajJAnaM, lakSitaM tayordUrIbhavanakAraNaM, SISUSTUSSSSSS Jain Education D eal For Private & Personel Use Only law.jainelibrary.org Page #175 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 171 // tato'yamevAtropAya iti vicintya kRtamanena devazakkyA''tmano vaikriyaM mugdharUpaM, nirvartitA kanakasUrpikA bhRtA kusumAnAM gato'kuTilAsa-15 kAlavilamIpaM, sasaMbhramamAha ca-jitA'si priye ! jitA'si, tataH kathamAryaputro jhaTityevAyAto jitA'hamapi, (pIti) vilakSIbhUtA manAgakuTilA, mbe mithuna kAlajJenAbhihitaM--priye'laM viSAdena, svalpamidaM kAraNaM, kevalaM nirvatito'dhunA kusumoccayo, bajAvo'muSminnupavanavibhUSaNe kadalIlatA-10 dviyakathA gRhe, pratipannamanayA, tato gatvA kRtamAbhyAM tatra pallavazayanIyaM, itazca vicakSaNayA cintitaM-aye! gatastAvadeSa kAlajJaH, tato yAvayaM nAgacchati yAvacceyaM nArI dUre varttate tAvadavatIrya mAnayAmyenaM rativiyuktamakaraketanAkAraM taruNaM, karomyAtmano janmanaH sAphalyaM, lakSitazcAnayApi vibhaGgajJAnenaiva tayordUrIbhavanahetuH, tato vidhAyAkuTilArUpaM kusumabhRtakanakasUrpikA gatA mugdhasamIpam , Aha ca-jito'syAryaputra ! jito'si, tataH sasaMbhramaM tAM nirIkSya mugdhaH prAha-priye! suSTu jitaH, kimadhunA kriyatA ?, vicakSaNayoktaM-yadahaM vadAmi, mugdhaH prAha-kiM tat ?, vicakSaNA''ha-bajAmo latAbhavanaM, mAnayAmo vizeSataH sadupavanazriyaM, pratipannamanena, tato gatvA tau vicakSaNAmugdhau tatraiva kadalIlatAgRhake, dRSTaM tanmithunaM, nirIkSitaM vismitAbhyAM parasparAbhimukhaM mithunAbhyAM, na dRSTastilatuSatribhAgamAtro'pi skhetarayorvizeSaH, mugdhena cintitam-aye! bhagavatInAM vanadevatAnAM prasAdena dviguNo'haM saMpanno devI ca, tadidaM mahadabhyudayakAraNaM, taM nivedayAmIdaM tAtAya, tato nivedya svAbhiprAyamitareSAM gacchAmastAvattAtasamIpam ityabhidhAyotthito mugdhaH, calitaM catuSTayamapi, praviSTaM RjurAjA''sthAne, tadvilokya vismito rAjA mahAdevI parikarazca, kimetaditi pRSTo mugdhaH, sa prAha-vanadevatAprasAdaH, RjurAhakathaM ?, tataH kathito mugdhena vyatikaraH, RjunA cintitam-aho me dhanyatA aho me devatAnugrahaH, tato harSAtirekeNa samAdiSTastenA // 171 // kAlamahotsavo nagare dApitAni mahAdAnAni vidhApitAni nagaradevatApUjanAni, svayaM ca rAjA rAjamaNDalamadhyasthaH prAha-ekena sutena Jain Education inte Mamlilainelibrary.org Page #176 -------------------------------------------------------------------------- ________________ upamitaunasutadvayaM, vadhvA jAtamatho vadhUdvayam / khAdata pibatAtha sajanA, gAyata vAdayatAtha nRtyata // 1 // tataH praguNApi mahAdevI etadeva nare- kAlavi tR. 3-pra. ndroktamanuvadantI vAditAnandamaIlasandohabadhiritadigantA vihitolabhujA nartituM pravRttA, dviguNAhaM saMpanneti gatA harSamakuTilA, pranRttAH 4mbe mithuna & zeSAntaHpurikAH, pramuditaM nagaraM, vRtto vRhatA vimardaina mahAnanda iti, kelipriyatayA hRSTaH kAlajJaH, kevalaM cintitamanena kA punareSA dvayakathA // 172 // | dvitIyA yoSit saMjAteti, upayukto jJAne, jJAtamanena--saivaiSA madIyabhAryA vicakSaNeti, tataH saMjAtaH krodhaH, cintitamanena, mArayAmyenaM durAcAraM puruSam , eSA punaramaratayA na zakyate mArayituM, tathApyevaM pIDayAmi yathA na punaH parapuruSagandhamapi prArthayate, evaM kRtanizcayasyApyasya kAlajJasya tathAbhavitavyatayA pravRttA'rthaparyAlocanA, sphuritaM citte-yathA na samyag cintitamidaM mayA, na pIDanIyA tAvadvicakSaNA, yato'hamapi na zuddhAcAye, mamApi samAno'yaM doSaH, mAraNamapi mugdhasya na yuktaM, yato mArite'sminnanyathAbhAvaM vijJAya na bhajate mAmakuTilA, virajyate sutarAM vicakSaNA, tatkimakuTilAM gRhItvA'dRSTasvakalatradharSaNaH ito'pakramAmi ?, etadapi nAsti, yato'kANDaprasthAne na svAbhAviko'yamiti lakSitavikArA kadAcidakuTilA mAM na bhajate, tayA rahitasya punargamanamanarthakameva, tasmAdIAdharma parityajya kAlavilamba evAtra zreyAniti, vicakSaNayApi cintitam-aye! sa evAyaM madIyama" kAlajJo'nena rUpeNa sthitaH, kuto'nyasyAtra saMbhava iti, tataH kathamasya purataH parapuruSeNa saha tiSThAmIti saMjAtalajjA ayamanyAM bhajata iti samutpannA duHzakamevaM sthite sthAtu mityAvibhUtAkulabhAvA gatAyA api na kAcidarthasiddhiriti sthAnenAtmAnaM toSayantI na cAnyA gatirastIti nirAlambA, sApi yadbhavisaMdhyattayA kAlavilambamevAzritya tatraiva sthitA, tatprabhRtyadarzitavaikriyau parityakteAdhauM devamAyayA samastamAnuSakarttavyAnyAcarantau pratyeka M // 172 // dvayaM bhajamAnau sthitau vicakSaNAkAlajJau prabhUtakAlam / anyadA mohavilayAbhidhAne kAnane sAtizayajJAnAdiratnAkaro bahuziSyaparikaraH Jain Education in For Private & Personel Use Only Hainelibrary.org Page #177 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 173 // Jain Educatio dvayakathA samAgataH pratibodhako nAmAcAryaH, nivedito narendrAyodyAnapAlena, tataH sapaurajano nirgatastadvandanArtha rAjA, bhagavato'pi devairviracitaM kAlavilakanakakamalaM, dRSTastatropaviSTastebhyo dharmamAcakSANo bhagavAnnarapatinA ilAtalavilulitamaulinA, vanditaM tatpAdAravindaM zeSamunayazca, abhi- 4 mbe mithuna nanditAH karmaviTapipATanapaTiSTaniSThurakuThArAyamANena dharmalAbhAzIrvAdena bhagavatA zeSayatibhizra, upaviSTA bhUtale, kAlajJAdayo'pi prayujya samastaM vandanAdivinayaM yathAsthAnamupaviSTAH, prastutA bhagavatA vizeSato dharmadezanA darzitA bhavanirguNatA varNitAH karmabandhahetavaH ni nditaH saMsAracArakAvAsaH zlAghito mokSamArgaH khyApitaH zivasukhAtizayaH kathitA viSayAbhiSvaGgasya bhavabhramaNahetuzivasukhapratirodhikA durantatA, tatastadbhagavadvacanAmRtamAkarNya vicakSaNAkAlajJayorvidalitaM mohajAlamAvirbhUtaH samyagdarzanapariNAmaH samujvalitaH karmendhanadahanapravaNaH svaduzcaritapazcAttApAnala:, atrAntare tayoH zarIrAbhyAM vinirgatai raktakRSNaiH paramANubhirghaTitazarIrA bIbhatsA darzanena bhISaNA svarUpeNa udvegaheturvivekinAM ekA strI bhagavataH pratApaM soDhumakSamA nirgatya parSadaH paJcAnmukhIsthitA dUravarttini bhUbhAge sthitA, pazcAttApArdrIkRtahRdayatayA galadazrusalilau samakameva vicakSaNAkAlajJau patitau bhagavaJcaraNayoH, kAlajJenAbhihitaM--bhagavannadhamAdhamo'haM yena mayA vipratAritA svabhAryA AcaritaM pAradArya dugdhaH saralahRdayo mugdho janito narendramahAdevyAdInAM vyalIkasutavyAmohaH vaJcito'yaM paramArthenAtmA, tasya mamaivaMvidhapApakarmaNaH kathaM zuddhirbhaviSyatIti ?, vicakSaNayoktaM mamApi kathaM ?, yataH samAcaritaM pApiSThayA mayA'pIdaM sarva kiM vA nivedyate ?, divyajJAnasya pratyakSamevedaM samastaM bhagavataH, bhagavAnAha -- bhadrau ! na karttavyo yuvAbhyAM viSAdo, na bhadrayordoSo'yaM, nirmalaM bhavatoH svarUpaM, tAvAhatuH kasya punardoSo'yaM ?, bhagavAnAha -- yeyaM yuSmaccharIrAnnirgatya dUre sthitA nArI tasyAH, tAvAhatuH1 vacitau saralahRdayau akuTilAmugdhau pra0 ional // 173 // Page #178 -------------------------------------------------------------------------- ________________ upamitau // 174 // bhagavan ! kinnAmikeyaM ?, bhagavatA'bhihitaM-bhadrau! bhogatRSNeyamabhidhIyate, vicakSaNAkAlajJAbhyAmabhihitaM-bhagavan ! kathaM punariyamevaM-15 bhogatRvidhadoSahetuH, bhagavatA'bhihitaM-bhadrau! zrUyatAm-"rajanIva tamisrasya, bhogatRSNaiva sarvadA / rAgAdidoSavRndasya, sarvasyaiSA pravartikA SNAsvarUpaM | "|| 1 // yeSAmeSA bhaveddehe, prANinAM pApaceSTitA / teSAmakAryeSu matiH, prasabhaM saMpravarttate // 2 // tRNakASThairyathA vahnirjalapUrairyathodadhiH / | "tathA na tRpyatyeSA'pi, bhogairAsevitairapi // 3 // yo mUDhaH zamayatyenA, kila zabdAdibhogataH / jale nizIthinInAthaM, sa hastena jighR "kSati // 4 // mohAdenAM priyAM kRtvA, bhogatRSNAM narAdhamAH / saMsArasAgare ghore, paryaTanti nirantake / / 5 / / sadoSeyamiti jJAtvA, ye | "punaH purussottmaaH| svadehagehAnniHsArya, cittadvAraM nirundhate // 6 // te sarvopadravairmuktAH, pralInAzeSakalmaSAH / AtmAnaM nirmalIkRtya, | "prayAnti paramaM padam // 7 // yugmam / ye'nayA rahitAH santatte vandyA bhuvanatraye / vaze gatAH punarye'syAH, sAdhubhiste vigrhitaaH||8|| | "anukUlA bhavantyasyA, ye mohAdhamA narAH / teSAmeSA prakRTauva, duHkhasAgaradAyikA // 9 // pratikUlA bhavantyasyA, ye punaH purussottmaaH| "teSAmeSA prakRtyaiva, sukhasandohakArikA // 10 // tAvanmokSaM naro dveSTi, saMsAraM bahu manyate / pApiSThA bhogatRSNeyaM, yAvaccice vivarttate | "I // 11 // yadA punarvilIyeta, kathaJcitpuNyakarmaNAm / eSA bhavastadA sarvo, dhUlirUpaH prakAzate // 12 // tAvaccAzucipujeSu, yoSidaGgeSu "mUDhadhIH / kundendIvaracandrAdikalpanAM pratipadyate // 13 // yAvadeSA zarIrasthA, varttate bhogatRSNikA / tadabhAve manasteSu, na svapne'pi pra"varttate // 14 // yugmam / samAne puruSatve'pi, parakiGkaratAM gatAH / nindyaM yatkarma kurvanti, bhogatRSNA'tra kAraNam // 15 // yeSAM puna-15 "riyaM dehAnnirgatA sumahAtmanAm / nirddhanA api te dhIrAH, zakrAderapi nAyakAH // 16 // kiJcittAmasasaMmizre, rAjasaiH paramANubhiH / // 174 / "nirvartitazarIreyaM, gItA tatrAntareSvapi // 17 // tadeSA bhavatoH pApA, pApakarmapravartikA / ato'syA eva doSo'yaM, vidyate naiva bhadrayoH Jain Educat i onal For Private & Personel Use Only Govww.jainelibrary.org Page #179 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 175 // bhogataSNAsvarUpa // 18 // kharUpeNa sadA bhadrau, nirmalau paramArthataH / eSaiva sarvadoSANAM, kAraNatvena saMsthitA // 19 // iha sthAtumazaktiSThA, eSA dUra"sthitA'dhunA / bhavantau matsamIpAcca, nirgacchantau pratIkSate // 20 // " vicakSaNAkAlajJAbhyAmabhihitaM-bhagavan ! kadA punarasyAH sakAzA- dAvayormokSaH ?, bhagavAnAha-bhadrau! neha bhave, adyApi bhavadbhyAmiyaM sarvathA tyaktuM na zakyA, kevalamasya nirdalane mahAmudgarAyamANaM prAdurbhUtaM bhavatoH samyagdarzanaM, taduddIpanIyaM punaH punaH sugurusaMnikairSeNa, nAcaraNIyamasyA bhogatRSNAyA anukUla, lakSayitavyo manasi bikartamAno'syA sambandhI vikAraH, nirAkaraNIyo'sau pratipakSabhAvanayA, yataH pratikSaNaM tanutAM gacchantI na bhaviSyatIyaM zarIre'pi vartamAnA| bhavatorvAdhikA, bhavAntare punarasyAH sarvathA tyAgasamayau~ bhaviSyato bhavantAviti / tadAkarNya tato mahAprasAda iti vadantau vicakSaNAkAlajJau patitau bhagavaJcaraNayoH, tato'muM vyatikaramAlokya zrutvA ca bhagavadvacanaM RjupraguNAmugdhAkuTilAnAmapi prAdurbhUtaH pazcAttApena saha vizuddhAdhyavasAyaH, RjupraguNAbhyAM cintitam-aho alIkasutavadhUdviguNitavyAmohena nirarthakaM viDambitaM, vihitA sutavadhvorunmArgapravR|tirAvAbhyAmiti, mugdhena cintitaM-aho kRtaM mayA parastrIgamanena kulasya dUSaNaM, akuTilayA cintitaM-bata saMjAtaM me zIlakhaNDanamiti, tatazcaturNAmapi sthitametaccitte-yaduta nivedayAma evaMsthitamevedaM bhagavatAM, eta evAsya duzcaritasya pratividhAnamupadekSyanti, atrAntare caturNAmapi zarIrebhyo nirgataiH paramANubhirghaTitazarIraM zukla varNena parigataM tejasA''hAdakaM locanAnAM prINakaM cetasAmupalabhyamAnaM mayA rakSitAni mayA rakSitAni yUyamiti bruvANamekaM DimbharUpaM saharSa bhagavanmukhamIkSamANaM sthitaM sarveSAM purataH, tAvasadanumArgeNaiva kRSNaM varNena bIbhatsamAkAreNa udvegahetuH prANinAM tathaiva nirgataM dvitIyaM DimbharUpaM, tasmAcca tadAkArarUpadharameva kliSTataraM prakRtyA saMjAtamanyadapi 1 pA0 saMrpakeNa. // 175 // Jain Education insan For Private & Personel Use Only C ainelibrary.org Page #180 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 176 // tRtIyaM DimbharUpaM, tacca varddhitumArabdhaM, tataH zuklaDimbharUpeNa mastake hastatalaprahAraM dattvA tadvarddhamAnaM nivArya prakRtyA dhAritaM, nirgate ca bhagavadanugrahAt dve api te kRSNe DimbharUpe, tato bhagavatA'bhihitaM-bho bhadrANi! yadbhavadbhizcintitaM yathA kRtamasmAbhirviparItAcaraNamiti na tatra bhavadbhiviSAdo vidheyaH, yato na bhavatAmeSa doSo, nirmalAni yUyaM svarUpeNa, tairabhihitaM-bhagavan ! kasya punareSa doSo?, bhagavAnAha-yadidaM zuklAnantaraM bhavaccharIrebhyo nirgataM kRSNavarNa DimbharUpam asyAyaM doSaH, tAnyAhuH-bhagavan ! kinnAmakamidaM ? bhagavatoktamajJAnamidamucyate, tairuktaM-bhagavan ! yadidametasmAdajJAnAtprAdurbhUtaM dvitIyaM kRSNaDimbharUpam anena ca zuklarUpeNAsphoTya varddhamAnaM dhAritametatkinnAmakaM?, bhagavAnAha-pApamidaM, tAnyAhuH-asya zuklaDimbharUpasya tarhi kimabhidhAnaM ?, bhagavatoktaM-ArjavamidamabhidhIyate, tatastAnyAhuH-bhagavan ! kIdRzamidamajJAnaM kathaM cedaM pApametasmAjjAtaM ? kimiti cAnenArjavenedaM vivarddhamAnaM dhAritamiti sarva vistarataH "zrotumicchAmo, bhagavAnAha--yadyevaM tataH samAkarNayata yUyam-'yattAvadidamajJAnaM, yuSmadehAdvinirgatam / etadeva samastasya, doSavRndasya | "kAraNam // 1 // anena vartamAnena, zarIre jantavo yataH / kAryAkArya na jAnanti, gamyAgamyaM ca tattvataH // 2 // bhakSyAbhakSyaM na budhya"nte, peyApeyaM ca sarvathA / andhA iva kumArgeNa, pravarttante tataH param // 3 // tato nibadhya ghorANi, karmANyakRtazambalAH / bhavamArge "nirante'tra, paryaTanti suduHkhitAH // 4 // ajJAnameva sarveSAM, rAgAdInAM pravartakam / svakArye bhogatRSNA'pi, yato'jJAnamapekSate // 5 // "ajJAnaviraheNaiva, bhogatRSNA nivarttate / kathaJcitsaMpravRttA'pi, jhaTiyeva nivarttate // 6 // sarvajJaH sarvadarzI ca, nirmalo'yaM svarU"pataH / ajJAnamalino hyAtmA, pASANAnna vizeSyate / / 7 // yAH kAzcideva maryeSu, nirvANe ca vibhUtayaH / ajJAnenaiva tAH sarvA, hRtAH | "sanmArgarodhinA // 8 // ajJAnaM narako ghorastamorUpatayA matam / ajJAnameva dAridyamajJAnaM paramo ripuH // 9 // ajJAnaM rogasaMghAto, ajJAnajadoSasvarUpaM G // 176 // Jain Education ITMainelibrary.org Page #181 -------------------------------------------------------------------------- ________________ 6-09 upamitau tR. 3-pra. ajJAnajadoSasvarUpaM // 177 // "jarA'pyajJAnamucyate / ajJAnaM vipadaH sarvA, ajJAnaM maraNaM matam // 10 // ajJAnavirahe naiSa, ghoraH sNsaarsaagrH| atrApi vasatAM puMsAM, | "bAdhakaH pratibhAsate // 11 // yAH kAzcidapyavasthAH syuryAzconmArgapravRttayaH / yaccAsama jasaM kiJcidajJAnaM tatra kAraNam // 12 // ta eva "hi pravarttante, pApakarmasu jantavaH / prakAzAcchAdakaM yeSAmetaJcetasi varttate // 13 // yeSAM punaridaM cittAddhanyAnAM vinivarttate / zubhrIbhUtA"ntarAtmAnaste sadAcAravartinaH // 14 // vandyAstribhuvanasyApi, bhUtvA bhAvitamAnasAH / azeSakalmaSonmuktA, gacchanti paramaM padam // 15 // "etaccAjJAnamatrArthe, sarveSAM bhavatAM samam / saMjAtaM tena doSo'yamasyaiva na bhavAdRzAm // 16 // DimbharUpamanenaiva, dvitIyaM pApanAmakam / "sarvatra janyate tasmAdatrApi janitaM kila // 17 // etaddhi sarvaduHkhAnA, kAraNaM varNitaM budhaiH / udvegasAgare ghore, haThAdetatpravartakam " // 18 // mUlaM saMklezajAlasya, pApametadudAhRtam / na karttavyamataH prAjJaiH, sarvaM yatpApakAraNam // 19 // hiMsAnRtAdayaH paJca, tattvAzra"ddhAnameva ca / krodhAdayazca catvAra, iti pApasya hetavaH // 20 // varjanIyAH prayatnena, tasmAdete manISiNA / tato na jAyate pApaM' "tasmAnno duHkhasaMbhavaH // 21 // yuSmAkaM punarajJAnAjAtaM pApamidaM yataH / ajJAnameva sarveSAM, hiMsAdInAM pravartakam // 22 // varddhamAnamidaM | "pApamArjavena nivAritam / yadatra kAraNaM samyak , kathyamAnaM nibodhata // 23 // ArjavaM hi svarUpeNa, zuddhAzayakaraM param / varddhamAnamataH | "pApaM, vArayatyeva dehinAm // 24 // etaccArjavamatrArthe, sarveSAM varttate samam / ajJAnajanitaM pApaM, yuSmAkamamunA jitam // 25 // rakSi| "tAni mayA yUyamata eva muhurmuhuH / saharSametadAcaSTe, DimbharUpaM smitAnanam // 26 // dhanyAnAmArjavaM yeSAmetaJcetasi varttate / ajJAnAdA| "caranto'pi, pApaM te svalpapApakAH // 27 // yadA punarvijAnanti, te zuddha mArgamaJjasA / tadA vidhUya karmANi, ceSTante mokSavarmani " // 28 // Arjavena tato dhanyAste shubhriibhuutmaansaaH| nirmalAcAravistArAH, pAraM gacchanti saMsRteH // 29 // tadevaMvidhabhAvAnAM, bhadrANAM // 177 // Jain Educati o nal For Private & Personel Use Only A w.jainelibrary.org Page #182 -------------------------------------------------------------------------- ________________ upamitau tu. 3-pra. ajJAnajadoSasvarUpaM // 178 // "budhyte'dhunaa| ajJAnapApe nirdUya, samyagdharmaniSevaNam // 30 // upAdeyo hi saMsAre, dharma eva budhaiH sadA / vizuddho muktaye sarva, PI"yato'nyaduHkhakAraNam / / 31 / / anityaH priyasaMyoga, ihennuuNshoksNkulH| anityaM yauvanaM cApi, kutsitAcaraNAspadam // 32 // "anityAH sNpdstiivrkleshvrgsmudbhvaaH|anityN jIvitaM ceha, sarvabhAvanibandhanam // 33 // punarjanma punarmRtyuhInAdisthAnasaM-18 |"shryH| punaH punazca yadataH, sukhamatra na vidyte||34||prkRtyaa'sundrN hyevaM, saMsAre sarvameva yat / ato'tra vada kiMyuktA, kvaci "dAsthA vivekinAm ? // 35 // muktvA dharma jagadvandyamakalaGka sanAtanam / parArthasAdhakaM dhIraiH, sevitaM shiilshaalibhiH||36|| | "tato bhAgavataM vAkyaM, zrutvedamamRtopamam / saMsAravAsAttaiH sarvaiH, svaM svaM cittaM nivartitam // 37 // rAjA''ha kriyate sarva, yadAdiSTaM | "mhaatmnaa| praguNA''ha mahArAja!, kimadyApi vilambyate ||38||caaru cArUditaM tAta!, samyagamba! prajalpitam / yuktametadanuSThAna, mugdhe| "naivaM prabhASitam ||39||hrssotphullsrojaakssii, tathA'pi guruljjyaa| taduktaM bahu manvAnA, vadhUmaunena saMsthitA // 40 // " tataH patitAni catvAyepi bhagavaccaraNayoH, RjurAjenoktaM-vatsa! saMpAdayAmo yadAdiSTaM bhagavatA, bhagavAnAha-ucitamidaM bhavAdRzAM bhavyAnAM, tataH pRSTo bhagavAneva prazastadinaM rAjJA, bhagavatoktaM-adyaiva zuddhyatIti, tatastatrasthenaiva narendreNa dApitAni mahAdAnAni kAritAni devapUjanAni sthApitaH zubhAcArAbhidhAnaH svatanayo rAjye janito nAgarikajanAnAM cittAnanda iti,-tato nirvartya karttavyaM, pravrajyAkaraNocitam / guruNA'rpitasadbhAvaM, dIkSitaM ca catuSTayam // 1 // tataste kRSNarUpe dve, Dimbhe tUrNa palAyite / zuklarUpaM punasteSAM, praviSTaM tanuSu kSaNAt // 2 // kAlajJena tatazcitte, sabhAryeNa vicintitam / pazyAho dhanyatA'mISAM, sulabdhaM janmajIvitam // 3 // etairbhAgavatI dIkSA, yaiH prAptA puNyakarmabhiH / duranto'pyadhunA manye, taistIrNo'yaM bhavodadhiH // 4 // cAritraratnAdetasmAtsaMsArottArakAraNAt / vayaM tu devabhAvena, vyarthakenAtra vaJcitAH // 178 / / Jain Education Interational For Private & Personel Use Only W w.jainelibrary.org Page #183 -------------------------------------------------------------------------- ________________ upamitI tu. 3-pra. ajJAnajadoSasvarUpaM // 179 // // 5 // athavA-mithyAtvohalanaM yasmAdasmAbhirapi sAmpratam / durlabhaM bhavakoTIbhiH, prAptaM samyaktvamuttamam // 6 // ato'sti dhanyatA kAcidasmAkamapi sarvathA / naro dAridyabhAi naiva, labhate ratnapuJjakam / / 7 // tataH saharSoM tau sUreH, praNamya caraNadvayam / tenAnuziSTau svasthAnaM, saMprAptau devadampatI // 8 // praviSTA bhogatRSNA'pi, zarIre gacchatostayoH / zuddhasamyaktvamAhAtmyAt , kevalaM sA na bAdhikA // 9 // vicakSaNA''ha kAlajJamanvadA rahasi sthitA / Aryaputra! yadA dRSTA, tvayA'haM kRtavaJcanA // 10 // tadA kiM cintitaM? so'pi, svAbhiprAyaM nyavedayat / vicakSaNA''ha satyastvaM, kAlajJa iti gIyase // 11 // yugmam / tenApi pRSTA sovAca, paryAlocaM tadAnanam / kAlajJaH prAha satyeva, tvamapyatra vicakSaNA // 12 // yataH kAlavilambena, kriyamANena vallabhe! / bhogA bhuktAH sthitA prItirjAtaM nAkANDaviDvaram // 13 // prApto dharmo nRpAdInAmupakAraH kRto mahAn / tataH kAlavilambo'yaM, phalito'tyarthamAvayoH // 14 // vicakSaNA''ha ko vA'tra?, sandeho nAtha! vastuni / kiM vA na jAyate cAru, paryAlocitakAriNAm ? // 15 // tataH prItisamAyuktau, saMjAtau devadampatI / saddharmalAbhAdAtmAnaM, manyamAnau kRtArthakam // 16 // idaM putra! mayA tubhyaM, kathitaM mithunadvayam / saMdigdhe'rthe vilambena, kAlasya guNabhAjanam / / 17 // tatazca-saMdigdhe'rthe vidhAtavyA, bhavatA kAlayApanA / pazcAd bahuguNaM yacca, tadevAGgIkariSyate // 18 // madhyamabuddhirAha-yadA''jJApayatyambA,-tato ganISiNo vAkyaM, smarato nAsya jAyate / prItibandho dRDhaM tatra, sparzane bhAvavairiNi / / 19 // bAlAlApaiH punastatra, snehabuddhiH pravarttate / dolAyamAno'sau citte, kurute kAlayApanAm // 20 // itazca tena bAlena, sA proktA jananI nijA / amba! saMdarzayAtmIyaM, yogazaktibalaM mama / / 21 // tayoktaM darzayAmyeSA, putra! tvaM saMmukho bhava / tataH sA dhyAnamApUrya, praviSTA taccharIke // 22 // athAkuzalamAlAyAH, pravezAnantaraM punaH / sa bAlaH sparzanenApi, gAda harSAdadhiSThitaH // 23 // tataH zarIre to // 179 // Jain Education pre For Private & Personel Use Only HTMainelibrary.org Page #184 -------------------------------------------------------------------------- ________________ 2-60-4 upamitau tR. 3-pra. ajJAnajadoSasvarUpaM // 18 // tasya, vartamAnau kSaNe kSaNe / abhilASaM mRdusparza, kurutastItravedanam // 24 // parityaktAnyakarttavyastAvanmAtraparAyaNaH / sa bAlaH suratAdIni, divA rAtrau ca sevate // 25 // kuvindaDombamAtaGgajAtIyAvapi tadvazaH / atilaulyena mUDhAtmA, lalanAsu pravarttate // 26 // tato'karttavyanirataM, satkarttavyaparAGmukham / taM bAlaM sakalo lokaH, pApiSTha iti nindati // 27 // ajJo'yaM gatalajjo'yaM, nirbhAgyaH kuladUSaNaH / sa evaM nindyamAno'pi, manyate nijacetasi / / 28 // sparzanAmbAprasAdena, mamAsti sukhasAgaraH / loko yadvakti tadvaktu, kimetjjlpcintyaa||29|| yugmam / athAkuzalamAlA'pi, nirgatya pripRcchti| kIdRzI mAmikI jAta !, yogazaktirvibhAti te? // 30 // sa prAhAnugRhIto'smi, nirvikalpo'hamambayA / sukhasAgaramadhye'tra, yathA'haM saMpravezitaH // 31 // anyaccAmba ! tvayA nityaM, madanugrahakAmyayA / na moktavyaM zarIraM me, yAvajjIvaM svatejasA // 32 // athAkuzalamAlA''ha, yattubhyaM vatsa! rocate / tadeva satataM kArya, mayA muktAnyaceSTayA // 33 // svAdhInAM tAM nirIkSyaivaM, bAlena paricintitam / sparzano'pi mamAyattaH, sAmagrI sarvasAdhikA // 34 // aho me dhanyatA loke, nAstyato bata mAdRzaH / tato'sau gADhahRSTAtmA, svAnurUpaM viceSTate // 35 // atha nindApare loke, snehavihvalamAnasaH / lokApavAdabhIrutvAnmadhyabuddhiH prabhASate // 36 / / bAla! no yujyate kartuM, tava lokaviruddhakam / agamyAgamanaM nindyaM, sapApaM kuladUSaNama // 37 / / sa prAha vipralabdho'si, nUnaM mitra! manISiNA / svarge vivarttamAnaM mAM, nekSase kathamanyathA? // 38 // ye mUDhA jAtidoSeNa, komalaM lalanAdikam / necchanti te mahAratnaM, muJcanti sthAnadoSataH // 39 / / tadAkarNya tatazcitte, kRtaM madhyamabuddhinA / naiSa prajJApanAyogyo, vyartho me vAkparizramaH // 40 // evaM ca tiSThatAM teSAM, bAlamadhyamanISiNAm / athAnyadA samAyAto, vasantaH kRtamanmathaiH // 41 // 1 kAryasAdhikA pra. 2 kRtamanmathAH pra. // 18 // saba Join Education in For Private & Personel Use Only widainelibrary.org Page #185 -------------------------------------------------------------------------- ________________ 56456 upamitI tR. 3-pra. anaGgAtrayodazIkSaNa: // 181 // saMjAtAH kAnanAbhogAH, sumanobharapUritAH / bhramadbhamarajhaGkAratAragItamanoharAH // 42 // kAminIhRdayAnandadAyakaM priyasannidhau / viz2ambhate vanAnteSu, kekikokilakUjitam / / 43 // protphullakiMzukAgreSu, puSpabhAro'tiraktakaH / viyogadalitastrINAM, pizitaprakarAyate // 44 // maryaH sahakArANAmAmoditadigantarAH / hRSTA vasantarAjena, dhUlikrIDAM prakurvate // 45 // devakinnarasambandhimithunaiH kathitA vane / bhra-| meNa nAkAnmartyasya, tadAnIM ramaNIyatA // 46 // vallo nirbharIbhUtvA, baddhvA dolA gRhe gRhe / madanoddIpane manda, pravRtto malayAnilaH // 47 // athedRze vasante'sau, saha madhyamabuddhinA / krIDArtha nirgato bAlaH, kAmakAlapramoditaH // 48 // jananyA dehavartinyA, saMyuktaH sparzanena ca / gato lIlAdharaM nAma, sodyAnaM nandanopamam // 49 // tasyAsti madhyabhUbhAge, zubhrazRGgo mahAlayaH / janAnayanAnandaH, prAsAdastugatoraNaH // 50 // kAminIhRdayAhlAdakArako rativatsalaH / janaiH pratiSThitastatra, devo makaraketanaH // 51 // itazca tasya devasya, pUjAsatkArakAraNam / tithiH krameNa saMjAtA, dine tatra trayodazI / / 52 / / kanyakA varalAbhAya, vadhvaH saubhAgyavRddhaye / durbhagAstu |patipremamohena hRtamAnasAH // 53 / / mohAndhAH kAmino'bhISTayoSitsambandhasiddhaye / gRhItArca nikAH kAmapUjanArtha smaagtaaH|| 54 // yugmam / tato bAlo mehArolaM, tatrAkarNya savismayaH / praviSTaH kAmasadanaM, saha madhyamabuddhinA // 55 // dRSTastatra rate thaH, praNato bhaktipUrvakam / pUjitazca prayatnena, saMstuto guNakIrttanaiH // 56 / / atha pradakSiNAM tasya, dadAno devasadmanaH / bAlo dadarza pArzvasthaM, guptasthAne vyavasthitam / / 57 // tasyaiva ratinAthasya, devasya kRtakautukam / saMvAsabhavanaM ramyaM, mandamandaprakAzakam // 58 // yugmam / kutUhalavazenAtha, 2 AbhogAH dezAH. 3 hAri0 pra0 4 devAvAsAta. 5manuSyasya. 6 (bhUtA). 7 (baddhA). 8 janasamUhaH. // 18 // 1 kAnane bhogAH pra. la9 kolAhalaM. u. bha. 16 Jain Education a l For Private & Personel Use Only jainelibrary.org Page #186 -------------------------------------------------------------------------- ________________ upamitau dvAri saMsthApya madhyamam / madhye praviSTaH sahasA, sa bAlastasya sadmanaH / / 59 // atha tatra suvistIrNA, saMparyatAM satUlikAm / mRdUpadhAnasaM-12 tR. 3-a. | pannAM komalAmalacelikAm // 60 // suptena ratiyuktena, kAntamadhyAM manobhuvA / sa dadarza mahAzayyAM, devAnAmapi durlabhAm // 61 // yugmm| kAmaza tato mandaprakAzatvAt , saMvAsabhavanasya saH / kimetaditi saMcintya, zayyAM pasparza bAlakaH // 62 // itazvetazca hastena, spRzatA suciraM yyaass||182|| mudA / tato vibhAvitA'nena, zayyaiSA makaradhvajI // 63 // vicintitaM ca tatsparzakomalyahRtacetasA / aho komalatA manye, nAnyatra bhavatIdRzI // 64 // tataH zarIravarttinyA, jananyA sparzanena ca / preryamANaH svakIyena, cApalena ca dUSitaH // 65 // sa bAlazcintayatyevaM, mAnayAmi yathecchayA / enA komalikAM zayyAM, suptvA'haM kSaNamAtrakam // 66 // devaH supto'tra madano, ratiyukto na cintitam / apAyo devazayyAyAM, suptasyeti na bhAvitam // 67 // dRSTasya lAghavaM lokairiti naiva manaH kRtam / vijJAtaM neti saMpatsye, hAsyo mdhymbu|ddhitH|| 68 // yugmam / anAlocyAyati mohAt , kevalaM supta eva saH / Aruhya zayyAM tAM divyAM, kRtaM bAlaviceSTitam / / 69 // tatastasyAM vizAlAyAM, zayyAyAM baddhamAnasaH / itazcetazca kurvANaH, sarvAGgANi punaH punH|| 70 // aho sukhamaho sparzastathA'ho dhanyatA | 15 mama / cintayanniti zayyAyAM, luThamAnaH sa tiSThati // 71 // itazca nagare tatra, bahiraGgo nRpottamaH / anyo'pyasti mahAtejAH, prkhyaatH| zatrumardanaH / / 72 / / tasyAsti padmapatrAkSI, prANebhyo'pi suvallabhA / pradhAnakulasaMbhUtA, devI madanakandalI / / 73 / / grAhitArca nikA sA ca, parivAreNa saMyutA / AyAtA tatra sadane, kAmadevasya pUjikA // 74 // devakoSThasthitaM sA ca, saMpUjya makaradhvajam / saMvAsabhavanasthasya, // 182 // praviSTA tasya pUjikA / / 75 // pravizantImudIkSyAsau, tAM strItikRtanizcayaH / lajjAbhayAbhyAM nizceSTo, bAlaH kASThamiva sthitaH // 76 // 5 1 suparyakAM pra. 2 sutUlikAm pra. 3 celaM-vanaM. / Jain Educational For Private & Personel Use Only H jainelibrary.org Page #187 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 183 // Jain Education --- tato mandaprakAze sA bhavane mRgalocanA / hastasparzena zayyAyAM devamarcayate kila // 77 // candanena ca kurvantyA, ratikAma vilepanam / sa bAlaH sarvagAtreSu spRSTaH komalapANinA / / 78 / / tato'kuzalamAlAyA, vazena sparzanasya ca / sa bAlazcintayatyevaM, viparyAsitamA nasaH // 79 // yAdRzo'yaM mRdusparzo, hastasyAsyAnubhUyate / nAnubhUto mayA tAdRg, janmanyapi kadAcana // 80 // aho mayA'nyasparzeSu, saundarya kalpitaM vRthA / nAtaH parataraM manye, triloke'pyasti komalam // 81 // itazca kAmadevasya, paricaryAM vidhAya sA / svasthAnaM pragatA kAle, rAzI madanakandalI / 82 / / tato'sau bAlaH kathaM mameyaM strI saMpatsyata iti cintayA vihvalIbhUtahRdayo'nAkhyeyamantastApAtirekaM vedayamAno vismRtAtmA tasyAmeva zayyAyAM muJcan uSNoSNAn dIrghadIrghAn niHzvAsAn mUcchita iva mUka iva matta iva hRtasarvasva iva grahagRhIta iva taptazilAyAM nikSiptamatsyaka iva itazcetazca parivarttamAno viceSTate, tato dvAre varttamAnena madhyamabuddhinA cintitaM - aye ! kimetyeSa bAlo'smAt saMvAsabhavanAdiyatA'pi kAlena na nirgacchatIti kiM vA karotIti pravizya tAvannirUpayAmi, tataH praviSTo madhyamabuddhirlakSitA hastasparzena kAmazayyA, hRtamasyApi hRdayaM tatkomalatayA, tato vimalIbhUtadRSTinA tena dRSTaH zayyaikadeze viceSTamAnastadavastho bAlaH, ci ntitamanena -- aho kimanenedamakAryamAcaritaM ?, na yuktaM devazayyAyAmadhirohaNaM, na khalu ratirUpavibhramApi gurvaGganA satAM gamyA bhavati, tatheyaM zayyA sukhadApi devapratimAdhiSThitetikRtvA kevalaM vandanIyA na punarupabhogamarhatIti tatazcotthApito'nena bAlo yAvanna kizvijjalpati, madhyamabuddhirAha -- aho akAryamidaM na yuktaM devazayyAyAmadhirohaNamityAdi, tathApi na dattamuttaraM vAlena, atrAntare praviSTastaddevakulAdhiSThAyako vyantaro, baddhastenAkAzavandhaiH bAlaH pAtito bhUtale samutpAditA'sya sarvAGgINA tIvravedanA, tato mumUrSantamupalabhya kRto madhyamabuddhinA hAhAravaH, tataH kimetaditi saMbhrameNa calito devakulAttadabhimukhaM loko, niHsArito vyantareNa vAsabhavanAd bahirbAlo, rAjJI vAJchA vyantarakRtA pIDA // 183 // ainelibrary.org Page #188 -------------------------------------------------------------------------- ________________ 20 upamitau tR. 3-a. // 184 // mahAsphoTena kSipto bhUtale, bhagnanayanaH kaNThagataprANo'sau dRSTo lokena, tadanumArgeNa dInamanasko nirgato madhyamabuddhiH, kimetaditi pRSTosau janena, lajjayA na kiJcijalpitamanena, tato'vatIrya kaJcitpuruSaM vyantareNa kathito janebhyastadIyavyatikaraH, tato devApathyakArIti vyantarakRpApiSTho'yamiti dhikkArito'sau bAlo makaradhvajabhaktaiH kuladUSaNo'yamasmAkaM viSataruriva saMpanna iti garhitaH khajAtIyaiH anubhavatu pA- latA pIDA pakarmaNaH phalamidAnImityAkrozitaH sAmAnyalokaiH kiyadetadasamIkSitakAriNAM samastAnarthabhAjanatvAt teSAmityapakarNito vivekilokaiH, tato'sau vyantaraH kRtavikRtarUpaH sannAha-cUrNanIyo'yaM durAtmA bhavatAM purato mayA'dhunA bAla iti, tataH kRtahAhAravaH prasIdatu prasI datu bhaTTArako dadAtu bhrAtRprANabhikSAmiti bruvANaH patito vyantarAdhiSThitapuruSapAdayormadhyamabuddhiH, tatkaruNAparItacetasA lokenApyabhihito kAvyantaro yaduta-bhaTTAraka! mucyatAmekavAraM tAvadeSa na punaH kariSyatIti, tato madhyamabuddhikaruNayA lokoparodhena ca mukto'sau vyanta reNa bAlo labdhA cetanA mutkalIbhUtaM zarIraM niHsAritastUrNa devakulAt , madhyamabuddhinA nItaH kRcchreNa svabhavanaM, jJAto'yaM vyatikaraH MparikarAtkarmavilAsena, cintitamanena-kiyadetad ?, adyApi mayi pratikUle bAlasya yadbhaviSyati tanna lakSayantyete lokAH, tato'bhihitaH karmavilAsena parikara:-kimasmAkaM duvinItacintayA ?, nocitaH so'nuzAsteH na voDhavyastadIyaH kenApi vyApAraH, parikareNoktaM-yadAjJApayati deva iti, pRSTo'sau madhyamabuddhinA bAla:-bhrAtarna kiJcitte'dhunA zarIrake vAdhate ?, bAlenAbhihitaM-na zarIrake, kevalaM pravarddhate mamAntastApo, madhyamabuddhirAha-jAnAsi kinnimitto'yaM, tato vAmazIlatayA kAmasya bAlaH prAha na jAnAmi, kevalaM dvArasthitena bhavatA tatra saMvAsabhavanamabhipravizantI gacchantI vA kiM vilokitA kAcinnArI na vA?, madhyamabuddhirAha-vilokitA, bAlenoktaM tatkiM 184 // lakSitA kA'sAviti bhavatA?, madhyamabuddhirAha-suSTu lakSitA, sA hi zatrumardanasya rAjJo bhAryA madanakandalItyucyate, tadAkarNya kathaM Jain Education in For Private & Personel Use Only X ainelibrary.org Page #189 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 185 // sA mAdRzAmiticintayA dIrghadIrghataraM niHzvasitaM bAlena, tadarthI khalvayamiti lakSito madhyamabuddhinA, cintitamanena-tatrApi sthAne tA badasyAyamabhinivezo, janayatyeva sA madanakandalI sundaratA'tizayena svagocaramabhilaSitaM, yato dvArazAkhAlagnena mayA'pyatisaGkaTatayA kA-14 &AmasaMvAsabhavanadvArasya nirgacchantyAstasyA madanakandalyAH saMvedito'Ggasya sparzo, na tAdRzaH prAyeNAnyavastunaH sparzo bhuvane vidyate, dolA-14 yitaM mamApi tadabhisaraNagocaraM manastadAnImAsIt , kiMtu na yuktaM kulajAnAM parastrIgamanaM, tasmAnnivArayAmyenamapi yadi nivarttate madaca-| nena, tataH sa bAlaM pratyAha-kimadyApyavidyA bhavataH ?, kiM na dRSTamidAnImeva phalamavinayasya bhavatA, kimadhunaiva vismRtaM ? yatkaNThagataprANaH kathaJcinmocitastvaM mayA durvinayakupitAt bhagavato makaradhvajAt , tato nivarttasvAsmAhuradhyavasAyAta , nayanaviSanAgaziroratnazUcikalpA hi sA madanakandalI, tAM prArthayataste kevalaM bhasmIbhAva eva na punaH kAcidarthasiddhiH, bAlena cintitaM-aye! lakSito'hamanena, tatkimadhunA'bhiprAyagopanena ?, tatastenoktaM yadyevaM tataH kiM brUSe mocitastvaM mayA ?, na punarvRSe yathA gADhataraM mArita iti, yatastana kAmena yuSmadvacanena mAM muzcatA kevalaM me zarIravedanAmAtramapasAritaM hRdaye punarnikSipto vitarkaparamparArUpaH prajvalitakhadirAGgArarAziH, tena mamedaM dahyate samantAccharIraM, yadyahaM kAmabandhanakAla evAmariSyaM naitAvantamantastApamanvabhaviSya, tato bhavatA mocayatA pratyuta mahAnayamanarthaH saMpAdita iti, nAdhunA mamainAmamRtasekAyamAnAM madanakandalI virayyAnyathA'syAntastApasyopazamaH, kiMbahunA'tra ja- madanakandalpiteneti, tato lakSito madhyamabuddhinA'syAnivarttako nirbandhaH, sthito'sau tUSNIbhAvena, atrAntare gato'staM savitA, bAlahRdayAdivalyai nigama samullasitaM tamaHpaTalaM lavitaH prathamaH pradoSaH niHsaMcArIbhUto lokaH, tato'vicArya kAryAkArya samutthito bAlo nirgataH svakIyabhava- // 185 // nAt avatIrNo rAjamArga pravRttaH zatrumardanarAjakulAbhimukhaM gantuM gataH kiyantamapi bhUbhAgaM, itazca nehavazena kimasya saMpatsyata iti | JainEducation intern For Private Personel Use Only nelibrary.org Page #190 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 186 // cintayA nirgatastadnumArgeNa madhyamabuddhiH, dRSTo bAlena gacchatA kazcitpuruSaH, tena cAsphoTya baddho'sau mayUrabandhena kUjitaM bAlena prAptaH4 homAyoprApta iti bruvANaH prApta eva madhyamabuddhiH, tataH samutpATya bAlaM pazyata eva madhyamabuddheH samutpatitaH puruSo'mbaratale , AraTatazca bA tpATito hAlasya sthagitaM vadanaM pravRttaH pazcimAbhimukho gantuM, tato madhyamabuddhirapi are re duSTavidyAdhara ! ka yAsi gRhItvA madIyabhrAtaramiti vADI bAlaH muJcannAkRSTakhaDgaH prasthito bhUmau, tadanumArgeNa nirgato nagarAt adarzanIbhUtaH puruSo nirAzIbhUto madhyamabuddhiH, tathApi bAlasnehAnuba-18 ndhena kila kvacinmokSyatItibuddhyA nAsau dhAvannuparamati dhAvata eva lavitA rajanI tato'nupAnatkatayA viddho'nekakaNTakakIlakaiH parigataH zrameNa kSAmo bubhukSayA pIDitaH pipAsayA vihvalaH zokena adhyAsito dainyena anekagrAmanagareSu pRcchan vArtA bhrAnto'sau saptAhorAtraM, tatrApi prAptaH kuzasthalaM nAma nagaraM, sthitastasya bahirbhAge, dRSTo'nena jIrNAndhakUpaH, tataH kiM mamAdhunA bhrAtRvikalena jIviteneti prakSipA-1 myatrAtmAnamiti saMcintya baddhA madhyamabuddhinA nirbolaMgamanArthamAtmagalake zilA, dRSTaM tannandananAmnA rAjapuruSeNa, tato mA sAhasaM mA sAhasamiti bruvANaH prApto'sau tatsamIpaM, dhAritaH kUpataTopAntavartI muJcannAtmAnaM madhyamabuddhiranena, vimocitaH zilAM nivezito bhUtale, pRSTazca-bhadra ! kimitImadhamapuruSocitaM bhavatA vyavasitaM?, tataH kathito'nena bAlaviyogavyatikaraH, nandanenAbhihitaM-bhadra ! yadyevaM tato mA viSAdaM kArSIH, bhaviSyati bhrAtrA sArddha prAyeNa mIlako, madhyamabuddhirAha-kathaM ?, nandanenoktaM-samAkarNaya, astyatra nagare'smAkaM svAmI harizcandro nAma rAjA, sa ca pratikSaNamupadrUyate vijayamATharazaGkhAdibhiH prAtyantikairmaNDalaharairnRpatibhiH, itazcAsti ratikeli ma vidyAdharaH paramamitram , anyadA samAgatena zatrUpadrutamavalokya devaM tenAbhihitaM-dadAmi tubhyamahaM krUravidyAM yatprabhAveNa // 186 // 1 trAsa pra. 2 ajJAtamRtyusaMpAdanAya. Porta Jan Education tema For Private Personel Use Only Page #191 -------------------------------------------------------------------------- ________________ upamitI tvametairna paribhUyase, devenAbhihitaM-anugraho me, tataH kArayitvA pANmAsikA pUrvasevAmito dinAdaSTame dine nItaH kacittena devo haritR. 3-pra. zcandraH, kArito'rividyAsAdhanaM, AnIto dvitIyadine saha puruSeNa, kRtA tasya puruSasya mAMsarudhireNa homakriyA, sapta dinAni vidyAyAH // 187 // pazcAtsevA, mukto'sAvadhunA puruSaH, sa eva prAyaste bhrAtA bhaviSyatIti me vitarkaH, sa ca mamaiva samarpito'dhunA devena, madhyamabuddhirAha -bhadra ! yadyevaM tato yadyasti mamopari dayA bhavatastatastamAnaya tAvadihaiva puruSaM yenAhaM pratyabhijAnAmIti, tatazcaivaM karomItyabhidhAya gato nandanaH, samAyAtaH samutpATya gRhItvA bAlaM, dRSTo'sthimAtrAvazeSa ucchAsaniHzvAsopalakSyamANajIvito niruddhavAnasaro 4 madhyamabuddhinA bAlaH, pratyabhijJAtaH kRcchreNa, abhihito nandanaH-bhadra! sa evAyaM mama bhrAteti, satyaM nandanastvamasi, anugRhIto'haM bAlamuktiH bhavatA, nandanaH prAha-bhadra ! rAjadraudyamidaM bhavatkaruNayA mayA'dhyavasitam , anyaccAdhunA gatena mayA kilAkarNitaM yathA kila rAtrau rAjA punastarpayiSyati rudhireNa vidyAM bhaviSyatyanena puruSeNa prayojanamiti, tadidamavagamya mama yadbhavati tadbhavatu bhavadbhyAM tu tUrNamapakrami18 tavyaM, tato yadAjJApayati bhadro rakSaNIyazca yatnena bhadreNAtmetyabhidhAya samutpATito bAlaH, pravRtto gantuM madhyamabuddhiH, tato bhayavidhuraha-13 dayo dhAvannaharnizaM vegena kacitpradeze bAlaM pAyayannudakaM samAhAdayana vAyunA prINayannazanAdirasenAgaNayannAtmanaH zarIrapIDAM mahatA klezajA- bAlavRttAlena prAptaH svasthAnaM madhyamabuddhiH, gatAni katiciddinAni, jAto manAk sabalo bAlaH, pRSTo madhyamabuddhinA-bhrAtaH! kiM bhavatA'nubhUtaM ?, |sa prAha-itastAvadutkSipto'haM baddhA bhavataH pazyata eva gaganacAriNA, nItaH kRtAntapurAkAramatibhISaNatayaikaM smazAnaM, dRSTastatra prajva-18 litAGgArabhRtAgnikuNDapArzvavartI mayA puruSaH, tatastaM prati tenAmbaracareNAbhihitaM-mahArAja! siddhaM te samIhitaM, labdho'yaM mayA prastuta // 187 // vidyAsiddherucitaH salakSaNaH puruSaH, itareNoktaM-mahAprasAdaH, tato'bhihito nabhazcareNa sa puruSaH-yadutaikaikasmin vidyAjApaparyante / CRICNNELCOMASALA ntaH SARAS Jain Education in For Private & Personel Use Only ainelibrary.org Page #192 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. bAlavRttA ntaH mayA dattA''hutiragnau bhavatA prakSeptavyA, pratipannamanena, prArabdho jApaH, tato vidyAdhareNAkRSTA yamajihvevAtitIkSNA bhAsvarAkArA zatrikA, tayA cotkarttitA madIyapRSThAttena dIrghA mAMsapezI, niSpIDya tata eva pradezAt nirgAlitaM rudhiraM, bhRtazculukaH, atrAntare samAptamitarasyaikaM || vidyAparAvartanaM, samarpitA vidyAdhareNa sA rudhiramAsamayI tasyAhutiH, prakSiptA tenAgnikuNDe, punaH prArabdho jApaH, tatazcaivaM so'mbara|caro madIyazarIraparAparapradezAnnarakapAla iva nArakasyAraTato me mAMsapezImutkarttayati, taM pradezaM niSpIDya rudhiraM nirgAlayati, tasya culukaM bhRtvA sAdhakAyAhutaye dadAti, sa ca vidyAparAvartanasamAptau gRhItvA hutAzane prakSipati, tato vedanAvihvalo mUrcchayA patito'haM bhUtale, vidyAdharastu praguNazarIratayA hRSTo niSkaruNo gADhataraM mAM vikarttayati, atrAntare'dRTTahAsairhasitamiva pralayamedhairgulagulitamitraM samudreNa pracaliteva pRthivI rasitaM dIptijihvAbhiH zivAbhiH pravRttaM ca vikRtarUpairvetAlaiH nipatitaM rudhiravarSa, tatazcaivaMvidheSu raudreSu vibhISikAvizeSeSu | satsvapyakSubhitacittasya rAjJo'bhimukhIbhUtA sA krUravidyA, samAptaM jApasyASTazataM, tataH siddhA'haM bhavata iti vadantI prakaTIbhUtA vidyA | praNatA sAdhakena praviSTA taccharIre, tataH samutkartitazarIraM niSpIDitarudhirabIbhatsaM karuNamAraTantaM mAmupalabhya sa rAjA mayi jAtaH sadayaH kRto'nena dantasItkAraH tato vArito'sau vidyAdhareNa, abhihitaM ca tena-rAjanneSa evAsyA vidyAyAH kalpo yaduta-na karttavyA'syopari dayA, tato vidyAdhareNa liptaM me kenacillepena zarIraM, tato'haM samantAddandahyamAna iva tIvravahninA cUrNyamAna iva vajreNa pIDyamAna iva yatreNa praviSTo vedanAprakarSa, tathApi subaddhaM na gatametanme hatajIvitaM, saMjAtaM me kSaNena tena lepena davadagdhasthANukalpaM zarIraM, samutpATitastAbhyAM nItastatra nagare khAditazca zvayathunimittamAmlabhojanaM, zUnyaM me zarIraM, tato bhUyastenaiva vidhinA madIyamAMsarudhirAhutibhistena 1dhurikA. 2 garjitamiva manthAyitamiveti ca syAdatra. // 188 // Jain Education a l For Private & Personel Use Only A jainelibrary.org Page #193 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 189 // |rAjJA kRtamaSTazatamaSTazataM vidyAyA jApasya sapta dinAnIti, dRSTazca tavastho'haM bhavatA, tadidaM bhrAtarmayAnubhUtaM, sthitaM ca mama hRdaye yaduta -na prAyeNa narake'pyevaMvidho duHkhavinyAso yAdRzo mayA'nubhUta iti, madhyamabuddhirAha-hA bhrAtarnocitastvamevaMvidhaduHkhAnAM aho / madhyamabunighRNatA vidyAdharasya aho raudratA vidyAyAH, atrAntare lokAcAramanuvartamAno vAtanveSaNArthamAgato manISI, zrutastena dvAristhitena tathA ddheghRNoparidevamAno madhyamabuddhiH, praviSTo'bhyantare, kRtetarAbhyAmAsanadAnAdikA pratipattiH, vihitaM saMbhASaNaM, tato manISiNA'bhihitaM-madhya tpAdaH mabaddha ! kimiti tvaM paridevayase ?, madhyamabuddhirAha-bhrAtaralaukikamidaM paridevanakAraNaM, manISiNoktaM-kathaM ?, tataH kathito madhyamabuddhinA samasto'pyudyAnagamanAdividyAdharavikatanaparyanto bAlavyatikaraH, tataH pUrvameva jJAtaniHzeSavyatikareNApi mugdheneva vismitekSaNena samastamAkarNya manISiNA'bhihitaM-kimIhak saMpannaM bAlasya ? hA na yuktamidaM, yadivA kathitamidaM mayA prAgevAsya yathA-na sundaro'nena manISikRta sparzanena pApamitreNa sArddha saMbandhaH, tajaniteyamasyAnarthaparamparA, tathAhi heturasAvanAryakAryasaGkalpasya, anAryakAryasaGkalpe vartamAnAH NupadezaH prANinaH saMkliSTatayA cittasya prabalatayA pApodayasyAprAptAbhipretArthI eva baDizagrahaNapravRttA iva matsyakA nipatanyApadgahane labhante maraNaM, na khalvanupAyato'rthasiddhiH, anupAyazcAnAryakAryasaGkalpaH sukhalAbhAnAM, sa hi kriyamANo dhairya dhvaMsayati vivekaM nAzayati cittaM malinayati cirantanapApAnyudIrayati tataH prANinaM samastAnarthasAthai yojayati, tataH kuto'nAryasaGkalpAt sukhalAbhagandho'pIti, tasmAdidaM sarva suduzvaritavilasitaM bAlasya, yo'yaM madvacanaM na vidhatte kimatra bhavataH parideviteneti, bAlaH prAha-manISinnalamanenAsambaddhapralApena, na khalu satpuruSANAM mahArthasAdhanapravRttAnAmapyantarAle vyasanaM mano duHkhayati, yadyadyApi tAM kamalakomalatanulatAM madanakandalIM prApnomi // 189 // | tataH kiyadetaduHkhaM ?, tadAkarNya kAladaSTavadasAdhyo'yaM sadupadezamatratatrANAmityAkalayya manISiNA gRhIto dakSiNabhujAne madhyamabuddhiH, utthApya Jain Education anal For Private & Personel Use Only &M.jainelibrary.org Page #194 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 19 // tataH sthAnAt pravezitaH kakSAntare, abhihitazcAsau bhrAtaH! yadyeSa bAlaH satyaM bAla iva nAtmahitaM jAnIte tatkiM bhavatA'sya pRSThato vilagnena manISimavinaSTavyam ?, madhyamabuddhirAha-bodhito'hamidAnIM bhavatA, yo'yaM bhavadupadezamapi laGghayati tenAlaM mama bAleneti, anyaccAtilajjanIyo- dhyamabu|'yaM vyatikaraH, tatkimeSa na jJAtastAtena, manISiNA'bhihitaM na kevalena, tarhi samastanagaropetena, bhadra! kena hi prabhAtaM paTakenAcchA- ddhyoH saMdyate, madhyamabuddhirAha-kathaM jJAto?, manISiNA'bhihitaM kAmadevabhavanavRttAntastAvadbahulokapratIta eva kiM tasya jJAsyate ?, vidyAdharaha-ta gatiH raNavRttAntastu prApta iti tvadIyahAhAravAt prabuddhAstadA lokAH, tairvijJAya nagare pracArito, madhyamabuddhinA cintitaM-aye! kilAhaM mAtuH-12 putro'muM vyatikaraM gopayAmi yAvatA gADhataraM prakAzaH saMpannaH, supracchannamapi hi vihitaM prayojanaM prAyaH prakAzata eva loke, vi-18 zeSataH pApaM, tasmAddurbuddhireSA prANinAM yayA svAcaritaM pApaM pracchAdayanti, idaM hi kevalamadhikataraM mohavilasitaM sUcayatItyevaM vicintya tatastenAbhihitaM--manISinnamuM vRttAntamupalabhya bhavatA kimAcaritaM ? kiM tAtena ? kimambAbhyAM ? kiM vA nagaralokeneti zrotumicchAmi, manISiNomanISiNA'bhihitaM-bhrAtaH! samAkarNaya, mama tAvadupekSA nirguNeSu satAmitibhAvanayA saMjAtaM bAlaM prati mAdhyasthya, tathA klizyamA- 'vasthA neSu dayAvantaH santa iti paryAlocanayA prAdurbhUtA tavopari mahatI karuNA, tathA mukto'haM pApamitrAbhiSvaGgajanitAnAmevaMvidhAnAmapAyAnAmityAkalanayA saMjAtA''tmanyAsthAbuddhiH, guNAdhikeSu pramodavanto mahAtmAna itivimarzena dhanyaH puNyabhAgasau bhavajantuH yenArya samastAnarthahetuH sparzanaH pApavayasyaH sarvathA nirAkRta ityAlocayataH samullasitastaM prati harSaH, tAtena tu kevalamaTTahAsena hasitaM, mayA'* bhihitaM-tAta! kimetat ?, tAtenAbhihitaM-putra! yanmayi pratikUle saMpadyate tatsaMpannaM bAlasya, ato me harSaH, hA jAta ! ka gato'sI- // 19 // tiparidevitaM sAmAnyarUpayA, na saJjAto mAmakatanayasyApAya iti hRSTA cittena madIyajananI, nagarasya tu sampanno bAlaharaNena pramodaH, Jain Educatio n al For Private & Personel Use Only wow.jainelibrary.org Page #195 -------------------------------------------------------------------------- ________________ lokAnA| mavasthA upamitI sakhAtA tvadIyagamanena karuNA, prAdurbhUtaH svasthAvasthAnadarzanena mamopari pakSapAtaH, madhyamabuddhirAha-kathametallakSitaM bhavatA, manISiNAtR. 3-pra. bhihitaM-nirgato'hamAsIttadA nagare kutUhalena bhramaNikayA, tataH zrutA mayA parasparaM jalpanto lokAH yaduta-aho sundaraM saMpannaM yadasau // 191 // kalaGkaheturnijakulasya duSTo'ntaHkaraNena varjito maryAdayA bahirbhUtaH sadAcArAt nirataH satatamagamyagamane ata evopatApakaro nagarasya vAlaH kenApi mahAtmanA'pahRta iti, anyenAbhihitaM-suSTu sundaramevaM tu sundarataraM bhavati yadyasau chinno bhinno vyApAditazca zrUyate, 15 yatastasminnekAntataH pralIne eva pApe nAgarikANAM zIlasaMrakSaNaM saMpatsyate nAnyathA, anyenAbhihitaM sundaramidaM, kevalaM yadasau madhyamabu ddhistapasvI tasya pRSThato lagnaH klizyate tanna cAru, sa hi viziSTaprAyaH pratibhAsate'smAkaM, tato'paraH prAha-bhadra ! ye pApavRttInAM vatsalA bhavanti teSAM kIdRzI viziSTatA ?, na khalu jAtyakanakaM zyAmikayA saha saMsargamarhati, ata eva labhante tadvAreNaiva duHkhaparamparAm ayazazca loke kimatrAzcaryaM ?, ye punarAdita eva pApAnuSThAnAzubhajanasaMparka rayanti teSAM naiSa doSo'nuyujyate, atrArthe ayameva manISI dRSTAntaH, yo'yaM mahAtmA parihRtapApapravaNabAlavAtsalyo niSkalakaM sukhena jIvatIti, tatastaM lokavAdamAkarNayatA mayedaM lakSitamiti / madhyamabuddhinA cintitam-aye ! doSeSu vartamAnasya, narasyAtraiva jnmni| nAstyeva sukhagandho'pi, kevalaM duHkhapaddhatiH // 1 // sa hi duHkhabharAkrAntastAvatA naiva mucyte| AkrozadAnatastasya, loko'nydvairikaayte||2||ekN sa duHkhairnirdagdho, dvitIyaM nindito jnaiH| gaNDasyopari saMjAtaH, sphoTo bAlasya duteH // 3 // janAnAM karuNAsthAnaM, jAto'haM bAlamIlanAt / kalitastAdRzaH prAyaH, kaizcittattvavicArakaiH // 4 // duHkhAkaraH satAM nindyo, mamedAnI vijAnataH / tasmAnna yuktaH saMsargo, bAlena saha pApinA // 5 // guNeSu vartamAnasya, narasyA18| traiva janmani / jAyante saMpadaH sarvA, yathA'syaiva manISiNaH // 6 // yathA hyakalaGkaH sukhI, zlAghanIyo vipazcitAm / bAlasparzanasaMsarga madhyamabuddherbodha: // 191 // Jain Education in an For Private & Personel Use Only R ainelibrary.org Page #196 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 192 // bhIrutvAdeSa varttate // 7 // tathApi lokA doSeSu, satataM vihitAdarAH / guNeSu zithilotsAhA, varttante pApakarmaNA // 8 // tadevaM guNadoSANAM, vizeSaM pazyatA mayA / guNeSu yatnaH karttavyo, ya AdiSTo manISiNA // 9 // tatazcaivaM vicintyAsau, babhASe taM manISiNam / na zakyamadhunA loke, prakAzamaTituM mayA // 10 // lokA mAM praznayiSyanti, bAlavRttAntamajasA / atilajAkaraM taM ca, nAhamAkhyAtumutsahe // 11 // anyacca durjanA lokAH, zrutvA me'ntaHkadarthanAm / tadIyAM nitarAM tuSTA, hasiSyanti vizeSataH // 12 // tasmAdbhAtarmamAtraiva, sthAtuM sadmani yujyate / janasya vismaratyetadyAvadvAlaviceSTitam // 13 // manISiNoktaM yattubhyaM, rocate tadvidhIyatAm / kevalaM pApamitrIyaH, saMpakoM vAryate mayA // 14 // tataH kvacidapi bahiranirgacchaMstatraiva sadane sthito madhyamabuddhiH, gato manISI svasthAnam / itazca bAlazarIrAdAvirbhUtaH sparzano'kuzalamAlA ca, akuzalamAlayA'bhihitaM-sAdhu putraka! sAdhu, yanmatto jAto'nutiSThati tadanuSThitaM bhavatA, yato sparzanAkunirAkRtastvayA'yamalIkavAcAlo manISI, sparzanenAbhihitam-amba! yuktamevedRzapuruSANAmanuSThAnaM, darzitaH khalvevamAcaratA priya- zalamAlA| mitreNa mayi nirbharo'nurAgaH, athavA kimanena nirghaTitenedAnIM trayANAmapyasmAkaM bhAvasAraM samasamastaduHkhasukhatA, ye tu bRhadarthasAdhanapra- 4 bAlAnAM vRttAnAmapyantarAle vighnA bhavanti tAn ke gaNayanti ?, bAlaH prAha-vayamapyetadeva brUmaH, kevalametatsa manISI na jAnAti, sparzane- & goSThI nAbhihitam-kiM tava tena ?, sukhavighnaheturasau pApakarmA bhavataH, ayaM jano'mbA ca kevalaM te sukhakAraNam , bAlaH prAha-ko'tra vikalpo?, OMA niHsandigdhamidaM, tataH kRtastAbhyAM yogazaktivyApArapUrvako bhUyastadIyazarIre pravezaH, prAdurbhUtaM madanakandalIgocaraM bhRzataramautsukyaM pravR-18 to'ntastApaH pravRttA jambhikA patitaH zayanIye, tatra cAnavaratamudvarttamAnenAGgena tathA viceSTamAno dRSTo'sau madhyamabuddhinA, samutpannA karuNA tathApi manISivacanamanusmaratA na pRSTo vArtAmapi bAlastena, atrAntare'staM gato dinakaraH, tataH prathamapradoSa eva nirgato bAlaH, thavA kimanena gaNayanti 1, bAlaayaM jano'mvA, prAdurbhUtaM mo'sau madhyama eva ni // 192 // Jain Education For Private & Personel Use Only M ainelibrary.org Page #197 -------------------------------------------------------------------------- ________________ upamitI tR. 3-. zatrumardana bhavane bAlagamanaM // 193 // avadhIrito madhyamabuddhinA, prAptaH zatrumardanarAjakulaM praviSTo'bhyantare dRSTaM vAsabhavanaM calitastadabhimukhaM, tataH pracuratayA lokasya sAndhakAratayA pradoSasya vyagratayA prAharikANAM kathaJcidalakSita evAsau praviSTo vAsabhavanaM, vilokitastanmadhyabhAgaH prakAzito maNipradIpaiH sanAtho mahArhazayanena, itazca tasminnavasare sA madanakandalI tasyaiva vAsabhavanasyAdUravarttinyAM prasAdhanazAlikAyAmAtmAnaM carcayantI tiSThati, tatastacchUnyamavalokya sa bAlaH bAlatayaivArUDhaH zayyAyAm AH komaletibhAvanayA samudbhUto harSaH kSiptamucchIrSake prAvaraNaM, kila tirathIno bhaviSyati yAva(ttAva)dvihitAzeSapradoSakarttavyo visarjitA''sthAnikalokaH katicidAptapuruSaparikaro jvalatpradIpadarzitamArgaH samAgataH zatrumardanastahAradeze, dRSTaH pravizana bAlena, tato'titejasvitayA zatrumardanasya sattvavikalatayA hRdayasya sAdhvasahetutvAdakAryAcaraNasya pratikUlatayA karmavilAsasya svaphaladAnonmukhatayA'kuzalamAlAyAH skhavipAkadazana(paTu)tayA sparzanasya bhayotkarSeNa vepamAnagAtrayaSTirnipatito bAlo bhUtale, tato'tyucatayA paryaGkasya kaNakaNatayA maNikuTTimasya zithilaniHsRSTatayA zarIrasya samutthito mahAnAsphoTaravaH, kimetaditi tUrNataraM praviSTo rAjA, dRSTastena, kathamayamiha praviSTa iti samutpanno manasi vitarkaH, dRSTamucchIrSake prAvaraNaM, lakSitaM zayyArohaNaM, duSTo'yamiti saMjAto nizcayo, matkalatrAbhilASuko'yamiti ca samutpannaH krodho, vijJAtaM tasya dainyaM, tathApyatidurAtmA khalvayamapanayAmyasya durvinayamitibuddhyA datto bAlapRSThe nijacaraNo rAjJA AmoTitaM pazcAnmukhaM bhujayugalaM baddho rAraTyamAnastatprAvaraNenaiva, AhUto vibhISaNaH, a| bhihitazcAsau-are! eSa puruSAdhamo bhavatA'traiva rAjAjire yathA'hamAkarNayAmyasya karuNadhvanitaM tathA samastarajanI kadarthanIyo, bibhI|paNenAbhihitaM yadAjJApayati devaH, tataH samAkRSTastena, gRhItvA''raTyamAno bAlo nIto'bhyarNarAjaprAGgaNe, baddho vajrakaNTakAkule lohastambhe, troTitaH kazAghAtaiH, sikto'gnivarNatailabindubhiH, pravezitA aGgulyAdiSvayaHzalAkAH, tatazcaivaMvidheSu narakAkAreSu duHkheSu bibhI bAlasya viDambanA // 193 // u. bha. 17 Jain Education international For Private & Personel Use Only R ww.jainelibrary.org Page #198 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 194 // Jain Education SaNenodIryamANeSu krandato bAlasya laGghitA rajanI, tadAkrandaraveNa zravaNaparamparayA ca kimetaditi kutUhalena prabhAte samAgataM rAjakule nagaraM dRSTo bAlaH sa evAyaM pApiSTho'dyApi jIvatItyAdiH pravRttaH parasparaM nAgarakANAM bahuvidhastadAkrozajalpaH, tamAkarNayataH zataguNIbhUtaM tattasya duHkhaM kathito nAgarikebhyo vibhISaNena rAtrivyatikaraH, tato'ho dhRSTatA'syeti gADhataraM pradviSTAH sarve vijJApito mahattamai rAjA, yaduta ---yo devapAdAnAmevamayamapathyakArI sa tathA kriyatAM yathA'nyo'pyevaM na karotIti, asti ca tasya rAjJo bhagavadarhadAgamAvadAtabuddhiH subuddhirnAmAmAtyaH, kevalaM tena kvacidadvasare varaM prArthito rAjA yaduta - hiMsrakarmaNi nAhaM paryAlocanIyo bhavatA pratipannazca sa varo narapatinA, tataH subuddhiM (a) paryAlocyaiva dattaH zatrumardanena rAjapuruSANAM niyamo yaduta -- kadarthayitvA bahuprakAramenaM narApasadaM vyApAdayateti, tadAkarNya mahArAjyalAbha iva jAto janAnAM pramodAtizayaH, tataH samAropito rAsabhe viDambyamAnaH zarAvamAlayA sama ntAcUrNyamAno yaSTimuSTimahAloSTaprahArai rorUyamANo virasadhvaninA tudyamAno manasi karNakaTukairAkrozavacanairmahatA kalakalena samasteSu trikacatuSkacatvarahaTTamArgAdiSu baMbhramyamANo vigopito bAlaH, tato vizAlatayA nagarasya prekSaNakaprAyatvAttasya bhramaNenaivAtikrAntaM dinaM, sandhyAyAM nIto vadhyasthAnaM ullambitastaruzAkhAyAM praviSTo nagaraM loko, bhavitavyatAvizeSeNa tasya truTitaH pAzakaH patito bhUtale gato mUrcchA sthito mRtarUpatayA lu (chu)to vAyunA labdhA cetanA pravRtto gRhAbhimukhaM gantuM bhUmikaSa (gharSa ) Nena kUjamAnaH / atrAntare agRhItasaGketayoktaM - he saMsArijIva ! tatra kSitipratiSThitapure prathamaM bhavatA vIryanidhAnabhUtaH karmavilAso nAma rAjA niveditaH, adhunA dazAparAdhaprabhaviSNureSa zatrumardano nivedyate, tatkathametaditi ?, saMsArijIvenAbhihitaM -- mugdhe ! mayApi nandivarddhanena satA pRSTha evedaM viduraH, tato vidureNAbhihitaM kumAra ! karmavilAsastatrAntaraGgo rAjA zatrumardanastu bahiraGgaH, tena nAsti virodhaH, yato bahiraGgANAmeva rAjJAM bAlasya viDambanA // 194 // Page #199 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a. C dazAparAdhaprabhaviSNutA bhavati bahiraGganagareSu netareSAM, te hi kevalaM sundarAsundaraprayojanAni janAnAM pracchannarUpA eva santaH svavIryeNa | nirvarttayanti, tathAhi-karmavilAsapratikUlatAjanito'yaM bAlasya paramArthataH sarvo'pyanarthaH saMpanna iti, tato mayA'bhihitaM-apagato'dhunA me sandehaH, agrataH kathaya, vidureNAbhihitam-tataH kRcchreNAtikAnte yAmamAtre rajanyAH prAptaH svasadanaM bAlaH, itazcAkarNitaH pra madhyabuddhebhAta eva tadIyavRttAnto madhyamabuddhinA, tato bAlasnehalezasyAnuvarttamAnatayA saMjAto manAga viSAdaH, cintitamanena-hA kimIdRzaM saMpannaM vicAraH bAlasyeti ?, punaHparyAlocayataH prAdurbhUto'sya manasi pramodaH, cintitamanena-pazyatAho manISivacanakaraNAkaraNayoriha loka evAntaram , | tathAhi-tadupadezavartino me'dhunA na saMpannaH klezaH nodIrNamayazaH, pUrva punarviparItacAriNo dvayamapyAsIt , bAlasya punarekAntato manI-|| | SivacanaviparItAcaraNaniratasya yatsaMpadyate duHkhasaMghAto vijRmbhate jagatyayazaHpaTahaH saMjAyate maraNaM tatra kimAzcarya ?, tadasti mamApi kAda ciddhanyatA yayA manISivacane bahumAnaH saMpanna iti / tathAhi / naivAbhavyo bhavatyatra, satAM vacanakArakaH / paktiH kAGkaTuke naiva, jAtA yatnazatairapi // 1 // evaM bhAvayatazcitte, bAlasnehaM vimunyctH| pramodapUrNacittasya, lavitaM tasya taddinam // 2 // tataH samAgate bAle, lokAcArAnuvarttanam / kurvatA vihitaM tena, tasya saMbhASaNaM kila / / 3 // pRSTazcAzeSavRttAntaM, viSAdagatabuddhinA / tenApi kathitA tasmai, prabodhanasabAlenAtmaviDambanA ||4||n zikSaNasya yogyo'yaM, matvA madhyamabuddhinA / tatastadanurodhena, kRteSatparidevanA // 5 // tatazcUrNitasarvAGgo, risamAduHkhavihvalamAnasaH / tathA rAjabhayAduprAd, bAlastatraiva saMzritaH // 6 // pracchannarUpaH satataM, na nirgacchati kutracit / evaM ca tiSThatoH gamaH kAlastayorbhUyAn vilaktiH ||7||athaanydaa nijavilasitAbhidhAne jIrNodyAne gandhahastIva varakalabhavRndena "parikaritaH sAtizayaguNavatA Sneen "nijaziSyavargeNa pravAhaH karuNArasasya saMtaraNasetuH saMsArasindhoH parazustRSNAlatAgahanasya azanirmAnaparvatohalane mUlamupazamataroH sAgaraH Jan Education For Private Personal use only w.jainelibrary.org Page #200 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 196 // karmavilAsasya manIvipakSapAtaH "santoSAmRtasya tIrtha sarvavidyAvatArANAM kulabhavanamAcArANAM nAbhiH prajJA(prAjJa)cakrasya vaDavAnalo lobhArNavasya mahAmatraH krodhabhujaGgasya "divasakaro mahAmohAndhakArasya nikaSopalaH zAstraratnA(suvarNA)nAM dAvAnalo rAgapallavadahane argalAbandho narakadvArANAM dezakaH satpathAnAM nidhiH | "sAtizayajJAnamaNInAmAyatanaM samastaguNAnAM samavamRtastatra pure prabodhanaratirnAmAcAryaH," itazca sparzanapratikUlacAriNamupalabhya manISiNaM prAdurabhUtkarmavilAsasya tasyopari kharataraH pakSapAtaH, tato'sau zubhasundarI pratyAha-priye! lakSayatyeva tAvadidaM bhavatI, yathA'nAdirUDhA prakRtiriyaM mama varttate, yaduta-yo'sya sparzanasyAnukUlastasya mayA pratikUlena bhAvyaM pratikUlasya punaranukUlatayA vartitavyaM, mama ca prati|kUlamAcarataH sarvatrAkuzalamAlopakaraNaM anukUlaM vidadhataH punarbhavatI mamopakaraNaM varttate, tadevaM sthite sparzanAnukUlacAriNo bAlasya dazito mayA'kuzalamAlAvyApAraNadvAreNa kazcidAtmanaH pratikUlatAphalavizeSaH, asya tu manISiNaH sparzanapratikUlavarttino na mayA'dyApi nijAnukUlatAphalavizeSo darzito, yadyapi yadidamasya sparzane nirabhiSvaGgatayA mRduzayanasuratAdInyanubhavataH saMpadyate sukhaM yazcAyaM samullasito lokamadhye yazaHpaTaho na ca saMpannaH kvacidapAyagandho'pi vicaratastasya asya samastasya vyatikarasyAhameva bhavatyaivopakaraNabhUtayA kAraNaM, tathApi mayi saprasAde naitAvanmAtramevAsya phalamucitam , iti priye! viziSTataraphalasaMpAdanArthamasya manISiNo yatnaM kuruSveti, zubhasundaryuvAca -sAdhvAryaputra! sAdhu sundaramabhihitaM devena, sthitaM mamApIdaM hRdaye, yogya eva manISI devaprasAdAnAM, tadeSA'nutiSThAmi yadAjJApitaM devenetyabhidhAya vyApAritA zubhasundaryA yogazaktiH, vihitamantardhAnaM, praviSTA [gatA] manISizarIre, prAdurbhUto'sya pramodaH, siktamamRtasekeDinAmbA(tma)zarIraM, pravRttA nijavilasitodyAnagamanecchA, prasthitastadabhimukhaM, cintitamanena kathamekAkI gacchAmi, bahuzca kAlo gRhapraviSTasya | tiSThato madhyamabuddheratIto, vismRto'dhunA lokasya bAlavRttAnto, vyapagataM tasya lajjAkAraNam , atastamapi nijavilasitodyAne nayAmIti P // 196 // For Private Jan Education ainelibrary.org Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 197 // Jain Education | vicintya gato manISI madhyamabuddhisamIpaM niveditaM tasmai nijAkUtam, itazca karmavilAsena tasyApi jananI sAmAnyarUpA tatphalavipAkasaMpattaye tathaiva protsAhitA, sA hyakuzalamAlAzubhasundaryoH sAdhAraNavIryA vicitraphaladAyinI svarUpato varttate, tatastathA'dhiSThitamUrttermadhyamabuddherapi pravRttA tatra gamanecchA, bAlastu bhavatA'pyavazyaM gantavyamiti vadatA balAmoTikayA pravarttito madhyamabuddhinA, gatAstrayo'pi nijavilasitodyAne--atha nAnAvidhaistatra, vilasantaH kutUhalaiH / pramodazekharaM nAma, prAptAste jinamandiram // 1 // tacca meruvaduttuGgaM, vizAlaM sAdhucittavat / devalokAdhikaM manye, saundaryaiaudAryayogataH || 2 || yugAdinAthabimbena, zrImatA tadadhiSThitam / samantAd dUrapro(go) tuGgaprAkArapariveSTitam || 3 || purato lokanAthasya, stotrANi paThato mudA / tatra zrAvakalokasya, dhvanimAkarNya pezalam // 4 // kimetaditi saMcintya, kautukAkSiptamAnasAH / praviSTA jainasadane, te trayo'pi kumArakAH || 5 || yugmam / atha dakSiNamUrttistho, devAjiravibhUSaNaH / vinItasAdhulokasya, madhyavartI tapodhanaH || 6 || jinendragaditaM dharmamakalaGkaM sanAtanam / saMsArasAgarottAramAcakSANaH sudehinAm // 7 // pravizadbhirmahAbhAgazcandravattArakairvRtaH / prabodhana ratirdhIraH, sa sUristairvilokitaH ||8|| tribhirvizeSakaM / bhAvibhadratayA jainaM, bimbaM natvA manISiNA / sUreH zeSamunInAM ca vihitaM pAdavandanam // 9 // tatastadanurodhena, manAk saMzuddhabuddhinA / devasAdhunamaskAraH, kRto madhyamabuddhinA // 10 // pApamAtRvayasyAbhyAmadhiSThitazarIrakaH / bAlo'kalyANabhAG naiva, kasyacitpraNatiM gataH // 11 // kiMtu grAmeyakAkAraM, bibhrANaH stabdhamAnasaH / manISimadhyamAsanne, so'pi gatvA vyavasthitaH // 12 // atha saMbhASitAste'pi, dharmalAbhapuraHsaram / guruNA kalavAkyena, niSaNNAstatra bhUtale // 13 // itazca sUrivRttAntaH, kathacillokavArttayA / mantriNA jinabhaktena, zrutastena subuddhinA // 14 // tataH protsAhitastena, sa rAjA zatrumardanaH / vandanArthaM munIndrasya, brajAma iti bhASiNA ||15|| vidhUtapApamAtmAnaM, vandanena mahAtma tational manISyAditrayayanirgamaH sahabuddhinA rAjJo nirgamaH // 197 // w.jainelibrary.org Page #202 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 198 // nAm / sAdhUnAM ye'tra kurvanti, te dhalyAste mniissinnH||16|| tato madanakandalyA, sArddhamantaHpuraistathA / subuddhivacanAdrAjA, nirgato munivandakaH // 17 // tataH sarva puraM tatra, nRpe calati vismitam / sainyaM ca gatamudyAne, kautukAkRSTamAnasam // 18 // nipatya pAdayostatra, jinasya sabalo nRpaH / prabodhanaratiM bhaktyA, vavande hRSTamAnasaH // 19 // praNamyAzeSasAdhUMzca, dattAzIrgurusAdhubhiH / niSaNNo bhUtale rAjA, vinayAnamramastakaH // 20 // subuddhirapi jainendrapAdapadmakRtAnatiH / nirUpayati sarvANi, devakarmANi yatnataH // 21 // devapUjanasabUpadIpadAnAdipUrvakam / bhaktyotkaNThitasarvAGgo, bhUnyastakarajAnukaH // 22 // durlabhaM bhavakAntAre, jantubhirjinavandanam / iti|bhAvanayA dhanyo, nirmalIbhUtamAnasaH // 23 // AnandajalapUrNAkSaH, kSAlayannAtmakilbiSam / natvAM bhagavato bimbe, nyastadRSTirvicakSaNaH / 6 // 24 // zakrastavaM zanairdhAraH, paThitvA bhaktinirbharaH / paJcAGgapraNipAtAnte, niSaNNaH zuddhabhUtale // 25 // yugmam / parasparatirobhUtakarazAkhAvini-8 mitAm / kozAkArakaraH kRtvA, yogamudrAM samAhitaH // 26 // tato bhuvananAthasya, stotrANi kalayA girA / sa tadAnIM paThatyevaM, tadarthA|rpitamAnasaH // 27 // "namaste jagadAnanda !, mokssmaargvidhaayk!| jinendra! viditAzeSabhAvasadbhAvanAyaka! // 28 // pralInAzeSasaM| "sAravistAra! paramezvara! / namaste vAkpathAtIta, trilokanarazekhara! // 29 // bhavAbdhipatitAnantasattvasaMghAtatAraka! / ghorasaMsArakA "ntArasArthavAha ! namo'stu te // 30 // anantaparamAnandapUrNadhAmavyavasthitam / bhavantaM bhaktitaH sAkSAtpazyatIha jano jina! // 31 // | "stuvatastAvakaM bimbamanyathA kathamIdRzaH / pramodAtizayazcitte, jAyate bhuvanAtiga! // 32 // pApANujanitastAvattApaH saMsAricetasAm / / | "yAvatteSAM sadAnanda!, madhye nAtha! na varttase // 33 // yeSAM punarvidhatte sA, nAtha ! citteSu dehinAm / pApANavaH kSaNAtteSAM dhvaMsamAyAnti 1 vattiH sthAnaM. subuddhitA jinastutiH // 198 // Jain Educati o nal For Private & Personel Use Only X wjainelibrary.org Page #203 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 199 // Jain Education "sarvathA // 34 // tataste drAvitAzeSapApapaGkatayA janAH / sadbhAvAmRtasaMsiktA, modante nAtha ! sarvadA ||35|| yugmam te varAkA na muSyantAM, "rAgAdicaraTaiH katham ? / yeSAM nAtha ! bhavAnnAsti, teptisAnnidhyakArakaH // 36 // bhavantamurarIkRtya, nAtha! niHzaGkamAnasAH / zivaM yAnti "madAdInAM vidhAya gelapAdikAm // 37 // nyapatiSyadidaM nAtha !, jagannarakakUpake / ahiMsAhastadAnena, yadi tvaM nAdhariSyathAH // 38 // "vilInasakalaklezaM nirvikAraM manoharam / zarIraM pazyatAM nAtha !, tAvakInamado varam ||39|| anantavIrya ! sarvajJo vItarAgastvamaJjasA / "na bhAsi yadabhavyAnAM tatteSAM pApajRmbhitam // 40 // rAgadveSamahAmohasUcaikairvItakalmaSa ! / hAsyahetivilAsAkSamAlAdyairhIna ! te namaH " // 41 // anantaguNasaGkIrNa ! kiyadvA'tra vadiSyati / tAvakastavane nAtha !, jaDabuddhirayaM janaH // 42 // sadbhAvo'pyathavA nAtha !, bhava"taivAvabudhyate / tadasya karuNAM kRtvA, vidhAtavyo bhave bhave / bhavocchedakarI nAtha !, bhaktirAtmani nizcalA // 43 // " saMstutyaivaM jagannAthamutthAya jinamudrayA / vidhAya vandanaM bhUyaH, paJcAGganamanAdikam // 44 // tadante praNidhAnaM ca, muktAzuktyA'tisundaram / kRtvA kRtArthamAtmAnaM manyamAnaH sukarmaNA // 45 // sUreH pAdayugaM sidhvannAnandodakabindubhiH / vandanaM dvAdazAvartta, sa dadau doSasUdanam // 46 // | tribhirvizeSakam / kRtasAmAyiko'zeSasAdhUnAnamya bhaktitaH / avAptadharmalAbho'sau niSaNNaH zuddhabhUtale // 47 // pRSTasUritanUdante, subuddhau tatra matriNi / athAcAryA vizeSeNa, cakrire dharmadezanAm // 48 // kathitaM bhavanairguNyaM, varNitA karmahetavaH / prakhyApitaM ca nirvANaM, darzitaM tasya kAraNam // 49 // tatazcAmRtasaMsekacAruNA vacasA muneH / jAtAste jantavaH sarve, cittasantApavarjitAH // 50 // atrAntare4 jagatyAM yadvikAzaH syAtpadmAnAM padmavandhunA ( iti bhavet 1] cintA sAhAyyakakArakaH. 2 gale pAdau yasyAM kriyAyAM. 3 hAsyAdibhirvakSyamANaiH purato'tra) 5 vidhAtavyA pra* 6 sadbhAvaH samIcIno bhAvaH. subuddhikRtA jina stutiH // 199 // jainelibrary.org Page #204 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 200 // Jain Education nakhAMzuvizadaM kRtvA, lalATe karakuDmalam / jagAda bhAratImenAM, sa rAjA zatrumardanaH // 51 // bhagavannatra saMsAre, nareNa sukhakAminA / kimAdeyaM prayatnena, sarvasampattikAraNam ? // 52 // sUriroha - Adeyo'tra mahArAja !, dharmaH sarvajJabhASitaH / sa eva bhagavAn sarvapurupArthaprasAdhakaH // 53 // so'nantasukhasaMpUrNe, mokSe nayati dehinam / anuSaGgeNa saMsAre, sa hetuH sukhapaddhateH // 54 // narapatiruvAca - yadyevam -- kasmAtsarve na kurvanti, taM sarvasukhasAdhanam / dharmaM saMsAriNaH ? kiMvA, klizyante sukhakAmyayA ? / / 55 / / sUrirAha - sukhAbhilASaH sukaro, duSkaro'sau nRpottama ! / yato jitendriyagrAmastaM sAdhayati mAnavaH // 56 // anAdibhavakAntAre, prAptAni paramaM bailam / durmedhobhirna zakyante jetuM tAnIndriyANi vai // 57 // tenaiva jantavo mUDhAH, sukhamicchanti kevalam / dharma punaH sudUreNa tyajanti | sukhakAraNam / / 58 / / narapatiruvAca ---- yeSAM jayamazaktiSThAH karttu no paurayantyamI / dharmataH prapalAyante, taiMto jIvAH sukhaiSiNaH // 59 // kAni tAnIndriyANIha, kiMkharUpANi vA mune! / kathaM vA durjayAnIti, zrotumicchAmi tattvataH ? // 60 // muniruvAca - " sparzanaM rasanaM "prANaM, cakSuH zrotraM ca paJcamam / etAni tAni rAjendra !, hRSIkANi pracakSate // 61 // iSTaiH sparzAdibhistoSo, dveSavRddhistathetaraiH / eta"tsvarUpameteSAmindriyANAM nRpottama ! // 62 // durjayAni yathA tAni, kadhyamAnaM mayA'dhunA / dattAvadhAnastaM sarvamanuzrutyAvadhAraya // 63 // "anekabhaTasaGkIrNe, samare yodhayanti ye / mattamAtaGgasaMghAtametaiste'pi vinirjitAH // 64 // aGgulyaye nidhAyedaM bhuvanaM nATayanti ye / "zakrAdayo'tizaktiSThAste'pyamIbhirvazIkRtAH // 65 // hiraNyagarbhavaikuNThamahezvarapuraHsarAH / etairnirAkRtAH santaH sarve kiGkaratAM gatAH | "|| 66 // adhItya sarvazAstrANi, paramArthavido janAH / ebhirvidhuritAH santazceSTante bAlizA iva // 67 // etAni hi sva1 ruvAca pra0 2 dharmaH. 3 kalaM pra0 4 asamarthAH narA. 5. samarthA bhavanti. 6 asamarthatvAt. dharmasyopAdeyatA indriyamAhAtmyaM // 200 // jainelibrary.org Page #205 -------------------------------------------------------------------------- ________________ upamitI |"vIryeNa, sasurAsuramAnuSam / varAkamiva manyante, sakalaM bhuvanatrayam // 68 // durjayAni tato'mUni, hRSIkANi narAdhipa!" evaM sAmAtR. 3-pra. nyataH kRtvA, hRSIkaguNavarNanam // 69 // tatazca-jJAnAlokena vRttAntaM, bodhanArtha manISiNaH / sUrirvabhASe saddantadIdhiticchuritAdharaH // 201 // // 70 // athavA mahArAja!-tiSThantu tAvaccheSANi, hRSIkANi jagajaye / sparzanendriyamevaikaM, samartha bata varttate / / 71 // yato na zalakyate lokairjetumekaikamapyadaH / lIlayA jayatIdaM tu, bhuvanaM sacarAcaram // 72 // narapatiruvAca-bhagavaMstasya jetAro, narAH kiM santi kutra|cit ? / Ahokhinnaiva vidyante, bhuvane'pi tthaavidhaaH||73|| muniruvAca-rAjanna hi na vidyante, kevalaM viralA janAH / ye cAsya vinihantArastatrAkarNaya kAraNam / / 74 // jadhanyamadhyamotkRSTAstathotkRSTatamA guNaiH / caturvidhA bhavantIha, puruSA bhavanodare // 75 // ta(te')thotkRSTatamAstAvadyairidaM sprshnendriym| anAdibhavasambandhalAlitaM pAlitaM priyam / / 76 // jainendrAgamamamparkAdvijJAya bahudoSakam / | tataH santoSamAdAya, mahAsattvairnirAkRtam // 77 // yugmam / gRhasthA api te santo, jJAtatattvA jinAgame / sparzanendriyalaulyena, nAcaranti kuceSTitam / / 78 // yadA punarvizeSeNa, tiSThetteSAM jinAgamaH / sparzanendriyasambandhaM, troTayanti tadA'khilam // 79 // yato dIkSAM samAdAya, nirmliimsmaansaaH| santoSabhAvato dhanyA, jAyante'tyantaniHspRhAH / / 80 // tataste bhavakAntAranirviNNA vItakalmaSAH / sparzanapratikUlAni, sevante dhIramAnasAH // 81 // bhUmIzayanalocAdikAyaklezavidhAnataH / tataH sukhaspRhAM hitvA, jAyante te nirAkulAH // 82 // tataH sakalakarmAzaklezavicchedabhAjanam / bhUtvA te nivRti yAnti, nirjitya sparzanendriyam / / 83 // tenotkRSTatamA rAjanirdiSTAste vicakSaNaiH / ye caivamanutiSThanti, viralAste jagatraye // 84 // tato bhAgavataM vAkyamAkaryedaM manISiNaH / abhUJcetasi | saGkalpastadAnI cArucetasaH // 85 ||-aye bhagavatA yAdag , varNitaM sparzanendriyam / atyantaviSamaM loke, sparzanastAdRzaH param // 86 // ACANCARRORAL utkRSTatamAdyAzcaturdhA narAH 201 // Jain Education Hermalin ForPrivate sPersonal use Only . ainelibrary.org Page #206 -------------------------------------------------------------------------- ________________ upamitau tu. 3-pra. // 202 // yato bodhaprabhAvena, mama pUrva niveditaH / yathA'ntaraGganagare, vAstavyo'yaM mahAbalaH // 87 // tannUnaM puruSavyAjasaMsthitaM sparzanendriyam / asmAn pratArayatyetadanyathA kathamIdRzam ? // 88 // tathA bhagavatA'diSTA, ye cotkRSTatamA narAH / kathitaH sparzanenApi, bhavajantustathAvidhaH // 89 // tathAhi mAM nirAkRtya, sadAgamabalena saH / santoSAnivRti prApta, iti tena niveditam // 90 // tasmAnAstyatra sandehaH, sAmprataM puruSatrayam / zrutvA'zeSaM vijAnAmi, yadatra paramAkSaram // 91 // ayaM hi bhagavAn sUrirbhuvanaM sacarAcaram / jJAnAlokena jA| nIte, sandehadalanaH param / / 92 // yAvatsa cintayatyevaM, sAkUto vismitekSaNaH / tAvallakSitacittena, pRSTho madhyamabuddhinA // 93 // katham?-manISinitarAM citte, bhAvitastvaM vilokyase / kimatra bhavatA kiJcitsatattvamavadhAritam // 94 // manISiNoktaM kiM bhrAtarbhavatA kiM na lakSitam / kimevaM sphuTavAkyena, kathayatyapi sanmunau // 95 // anena hi samAdiSTaM, yAdRzaM sparzanendriyam / vayasyastAvaka-| |stAdRk , sparzano nAtra saMzayaH // 96 / / kathametattataH pRSTe, punarmadhyamabuddhinA / AkhyAtaM kAraNaM tena, niHzeSa tu manISiNA // 9 // bAlastu pApakarmatvAtkevalaM vIkSate dizaH / anAdaraparastatra, hite'pi vacane guroH // 98 // atha rAjJaH samIpasthA, pibantI vacanAmRtam / AcAryAyaM vizAlAkSI, rAjJI madanakandalI // 99 // sA dRSTA tena bAlena, tato'sya hRdi saMsthitam / nUnaM me hRdayasyeSTA, seyaM madanakandalI / / 100 // yato'vadAtametasyAstApanIyasamaprabham / zarIraM darzanAdeva, mRdutA sUcayatyalam // 101 // raktarAjIvasacchAyaM, vibhAti caraNadvayam / alakSitasirAjAlaM, kUrmonnatamanuttamam // 102 // bibharti toraNAkAra, bhavane mAkaradhvaje / jaGghAyugmaM khasaundaryAdetasyAstena rAjate // 103 / / mekhalAyAH kalApena, baddhamanmathavAraNam / nitambabimbametasyA, vizAlamamRtAyate // 104 // bhAreNaiva vazIbhUto, virAjitavalitrayaH / etasyA rAjate madhyo, romarAjivibhUSaNaH // 105 // gambhIrA sajanasyeva, hRdayaM sumanoharA / rAjate bAlasya bAlatA 202 // JainEducation For Private Personel Use Only Jw.jainelibrary.org Page #207 -------------------------------------------------------------------------- ________________ upamitau tu. 3-pra. // 203 // nAbhiretasyAH, satkAmarasakUpikA / / 106 / / vahatyeSA stanau vRttau, pIvarau kumbhavibhramau / uttuGgakaThinau cArU, hRdayena pyodhrau||10|| anyacca dhArayatyeSA, sukumAraM manoharam / puNyaprAgabhArasamprApyaM, ramyaM bAhulatAdvayam // 108 // karAbhyAM nirjitau manye, nUtanau rAgasundarau / etasyAzcArurUpAbhyAM, raktAzokasya pallavau // 109 // dadhatyAM pArimANDalyaM, kandharAyAM suvedhasA / kRtaM rekhAtrayaM manye, trilokajayasUcakam // 110 // adharo vidrumacchedasannibho bhAti pezalaH / rAjete vilasaddIptI, kapolau komalAmalau // 111 // ye kundaka|likAkArA, vilasatkiraNotkarAH / etasyA vadane dantA, bhAnti te bhuvanatraye // 112 / / sitAsitaM suvistIrNa, tAmrarAjivirAjitam / pakSmalaM janitAnandametasyA locanadvayam // 103 // uttuGgo nAsikAvaMzo, bhralate dIrghapakSmale / asyA lalATamalakaiH, kalitaM bata rAjate // 114 // anurUpaM karomIti, nUnaM jAtaH prajApateH / bahumAno nije citte, kRtvA'syAH zravaNadvayam / / 115 / / mAlatIkusumAmodamoditAlikulAkulaH / asyAH susnigdhakuTilaH, kezapAzo virAjate // 116 // etasyA manmathollApAnAkarNya zrutipezalAn / manye svavisvaratvena, lajjitA kila kokilA // 117 // uccittyoccittya yatsArametasyA varapudgalaiH / dhAtrA vinirmitaM rUpamanyathA kathamIdRzam ? // 118 // ato'syAstAdRzaH sparzo, yukta eva na saMzayaH / na jAtvamRtakuNDeSu, kaTutvamavatiSThate // 119 // eSA'pyabhilaSatyeva, mAM yato'rdhanirIkSitaiH / nirIkSate'tilolAkSI, snigdhadRSTyA muhurmuhuH // 120 // evaMvidhaviparyAsavikalpAkulamAnasaH / sa bAlo'lIkasau-| bhAgyagarvito mUDhatAM gataH // 121 // sUriruvAca-tadevaM kathitAstAvatsarvotkRSTA mayA nraaH| idAnImutkRSTAnAM(tu), yatsvarUpaM taducyate // 122 // evaM ca vadati bhagavati sUrau-cArUktaM sUriNA cAru, paricintya manISiNA / zrotavyaM bhavatA'pIdaM, madhyabuddhiH pracoditaH // 123 // sUriruvAca-utkRSTAste narA jJeyA, yairidaM sparzanendriyam / avApya mAnuSaM janma, zatrubuddhyA'vadhAritam // 124 // bhAvi utkRSTA narAH // 203 // 7 Jain Education For Private & Personel Use Only Harjainelibrary.org Page #208 -------------------------------------------------------------------------- ________________ upamitaubhadratayA teSAM, parisphurati mAnase / na caitatsundaraM hanta, jIvAnAM sparzanendriyam // 125 / / tato bodhaprabhAvena, lakSayantyapi te narAH / tR. 3-pra. kurvanto'nveSaNaM tasya, mUlazuddhiM parisphuTAm // 126 // tato vijJAya te tasya, lokavaJcanatAM narAH / sarvatra cakitA naiva, vizvasanti kadAcana // 127 // na cAnukUlacAritvaM, bhajanti vijitaspRhAH / tatastajanitairdoSairna yujyante vicakSaNAH / / 128 // shriirsthitimaatraarth||204|| |mAcaranto'pi tatpriyam / tatra gRddherabhAvena, bhavanti sukhabhAjanam // 129 / / prApnuvanti yazaH zubhramiha loke'pi te narAH / svargApavargamArgasya, nikaTe taadRshaashyaaH|| 130 // guravaH kevalaM teSAM, nAmamAtreNa kAraNam / mokSamArge pravartante, svata eva hi te narAH // 13 // anyeSAmapi kurvanti, te sanmArgAvatAraNam / tadvAkyaM ye pravarta(padya)nte, vijJAya guNakArakam // 132 // ye punarna prapadyante, tadvAkyaM bAlizA janAH / teSAmanAdaraM kRtvA, te tiSThanti nirAkulAH / / 133 // prakRtyaiva bhavanyete, devAcAryatapasvinAm / pUjAsatkAra karaNe, ratacittA mahAdhiyaH / / 134 // evaM bhASiNi ca bhagavati prabodhanaratisUrau manISiNA cintitam-yathedamutkRSTAnAM (utkRSTAnAM yathaiveda), zlAdhitaM kAcaritaM nRNAm / tathAnubhavasiddhaM me, kiJcidAtmani bhAsate // 135 / / madhyamabuddhinA cintitam-utkRSTapuMsAM yAdRkSA, guruNA varNitA guNAH / ete guNAH paraM sarve, ghaTante'tra manISiNi // 136 / / gururuvAca-tadevaM tAvadutkRSTA, varNitAH puruSA mayA / adhunA madhyamAnAM| madhyamA yatsvarUpaM tannibodhata // 137 // madhyamAste narA jJeyA, yairidaM sparzanendriyam / avApya mAnuSaM janma, madhyabuddhyA'vadhAritam narAH // 138 // sparzanendriyasampAdye, te sukhe gRddhamAnasAH / paNDitairanuziSTAzca, dolAyante svacetasA // 139 // cintayanti nije citte, te dolAyitabuddhayaH / vicitrarUpe saMsAre, kimatra vata kurmahe ? // 140 // bhogAneke prazaMsanti, ramante sukhanirbharAH / anye shaantaant-I8||24|| rAtmAno, nindanti vigataspRhAH // 141 // tatra kataro mArgo, mAdRzAmiha yujyate ? / na lakSayAmo'ntaH cittaM, sandehamavagAhate Jain Education For Private 3 Personal Use Only Vodainelibrary.org Page #209 -------------------------------------------------------------------------- ________________ upamitI tR.3-pra. // 205 // // 142 // tasmAtkAlavilambo'tra, yukto'smAkaM prayojane / naivaikapakSanikSepo, vidhAtumiha yujyate // 143 // eSA ca jAyate buddhiryA 3 teSAM karmapaddhatiH / tatsaMkAzA nRNAM yasmAd, buddhiH karmAnusAriNI // 144 // tataste sparzanAkSasya, manyante sukhahetutAm / anukUle | ca vartante, kiMtu nAtyantalolupAH // 145 // tato lokaviruddhAni, nAcaranti kadAcana / sparzanendriyalaulyena, nApAyAn prApnuvantyataH // 146 // vicakSaNoktaM budhyante, vizeSaM vacanasya te / adRSTaduHkhAstadvAkyaM, kevalaM nAcaranti bhoH! // 147 // maitrI bAlizalokena, kurvanti snehanirbharAm / labhante tadvipAkena, raudrA duHkhaparamparAm // 148 // avarNavAdaM loke ca, prApnuvanti na saMzayaH / saMsargaH pApalokena, sarvAnarthakaro yataH // 149 // yadA punaH prapadyante, viduSAM vacanAni te / Acaranti ca vijJAya, tadIyAM hitarUpatAm // 150 // tadA te vigatAbodhA, bhavanti sukhino narAH / mahApuruSasamparkAllabhante mArgamuttamam // 152 // yugmam / paNDitA iva te nityaM, gurudevatapasvinAm / bahumAnaparAH santaH, kurvanyarcanavandanam // 153 // tadidamAcArUyaM vacanamAkarNya madhyamabuddhinA cintitamya ete sUriNA proktA, madhyamAnAM guNAguNAH / svasaMvedanasaMsiddhAste mamApi svagocare // 154 // manISiNA cintitam| yadidaM sUriNA''diSTaM, vacanaiH suparisphuTaiH / caritaM madhyamAnAM tanmadIye bhrAtari sthitam / / 155 // sUriruvAca-tadevaM kathitAstAvanmadhyamAnAM guNAguNAH / jaghanyanarasambandhi, svarUpamadhunocyate // 156 // jaghanyAste narA jJeyA, yairidaM sparzanendriyam / avApya mAnuSaM jaghanyapujanma, bandhubuddhyA'vadhAritam // 157 // parIrirUpatAmasya, na jAnantyeva te svayam / pareSAmiti ruSyanti, viduSAM hitabhASiNAm // 15 // ruSavRttaM sparzanendriyasampAdye, pAmAkaNDUyanopame / paramArthena duHkhe'pi, sukhaleze'pi gRnavaH // 159 / / svargo'yaM paramArtho'yaM, labdho'yaM sukha-| 4 // 205 // 1utkRSTazatru u.bha.18 Jain Educat i ona For Private & Personel Use Only jainelibrary.org Page #210 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 206 // Jain Educatio sAgaraH / asmAbhiriti manyante, viparyAsavazaM gatAH // 160 // tato hArdaM tamasteSAM pravisarpati sarvataH / vivekazoSakAzcitte, vardhante rAgarazmayaH // 169 // naSTasatpathasadbhAvA, dhyAdhyandhIbhUtabuddhayaH / kurvanto'nAryakAryANi, vAryante kena te tataH ? // 162 // dharmalokaviruddhAni, ninditAni pRthagjanaiH / kAryANyAcaratAM lokaH, zatrumAvaM prapadyate // 163 // kulaM candrAMzuvizadaM, te kurvanti malImasam / AtmIyacaritaiH pApAH, prayAnti janahAsyatAm // 164 // agamyagamanAsaktA, nirmaryAdA narAdhamAH / arkatUlAdapi paraM, te jane yAnti lAghavam // 165 // durlabhaH khyAdiviSayaH, kathazcidasadAgrahaH / yadA punarvivarteta, hRdaye'timahAgrahaH // 166 // tadA te yAnti duH+ khAni, yAzca loke viDambanA: / prApnuvanti na zakyante, tA vyAvarNayituM girA // 167 // yugmam // kevalaM gadituM zakyamiyadeva samA| sataH / labhante te narAH sarvA loke duHkhaviDambanAH // 168 // prakRtyaiva bhavantyete, gurudevatapakhinAm / pratyanIkA mahApApA, nirbhAgyA guNadUSaNAH / / 169 sanmArgapatitaM vAkyamupadiSTaM hitaiSiNA / kenacinna prapadyante, te mahAmohadUSitAH // 170 // tatazcedaM munervAkyaM, vinizcitya manISiNA / vicintitamidaM citte, tathA madhyamabuddhinA // 171 // sparzanendriyalubdhAnAM yadetadupavarNitam / nRNAM vRttaM ja4 ghanyAnAM, sUribhirvizadAkSaraiH / / 172 / / tadetatsakalaM bAle, pratItaM sphuTamAvayoH / nApratItaM vadantyete, yadi vA varasUrayaH // 173 // | yugmam / bAlena tu gurorvAkyaM, na manAgapi lakSitam / tasyAM madanakandalyAM, kSiptacittena pApinA // 174 // sUriruvAca - tadevaM bho mahArAja !, jaghanyanaraceSTitam / niveditaM mayA tubhyaM, tatredamabhidhIyate // 175 // ete jaghanyA bhUyAMso, bhuvane santi mAnavAH / itare tu yataH stokAH, sakale'pi jagatraye // 176 // sparzanendriyajetAro, viralA bhuvane narAH / tenAsmAbhiridaM pUrvaM bhavadbhyaH pratipAditam 1 niHsattvAstanu0 pra. tional jaghannapurupavRttaM // 206 // Jainelibrary.org Page #211 -------------------------------------------------------------------------- ________________ upamitau tR. I-pra. // 207 // // 177 / narapatiruvAca-dharma yato na kurvanti, sa hetuH pratipAditaH / bhagavannAzito'smAkaM, bhavadbhiH saMzayo mahAn / / 178 // jaghanyAatrAntare tu subuddhimatriNA'bhihitaM-bhagavan ! ya ete jaghanyamadhyamotkRSTotkRSTatamarUpatayA caturbhedAH puruSAH pazcAnupUrvyA bhagavadbhiH // svarUpato vyAkhyAtAH ete kimevasvarUpAH prakRtyaiva bhavanti AhosvidevaMvidhasvarUpajanakameteSAM kizcitkAraNamastIti kathayantu bhagavantaH, kAdi bhagavAnAha-mahAmabinAkarNaya- tAvatprAkRtamidameteSAM svarUpaM, kiM tarhi ?, kAraNajaM, tatra ye tAvadutkRSTatamAH pumAMsaH pratipAditAH te kevalamutkRSTebhyo niSpannavAyojanatayA bhidyante, na paramArthena, yatasta evotkRSTA yadAvApya manuSyabhAvaM vijJAya bhavasvarUpamAkalayya mokSamArga tadAsevanena dalayitvA karmajAlaM nirAkRtya sparzanendriyaM nirvRti prAptA bhavanti tadotkRSTatamA ityabhidhIyante, nirvRtau ca teSAM | |svarUpeNAvasthAnaM, tAmavasthAmapekSya na kiJcijanakamasti, tenotkRSTatamAnAM puruSANAM na kazcijanako jananI vA, ete punarjaghanyamadhyamoskRSTAH puruSAH saMsArodaravivaravartinaH svakarmavicitratayA jAyante, tasmAtsa eva karmavilAsasteSAM janakaH, tacca karma trividhaM vartate, tadyathA-zubhamakuzalaM sAmAnyarUpaM ca, rAtra yA karmapaddhatiH zubhatayA sundarI sA zubhasundarI manuSyatvenotkRSTAnAM jananI, yA punarakuzalakarmamAlA (sA) jaghanyamanuSyANAM jananI, yA punaH kuzalAkuzalatayA sAmAnyasvarUpA karmapaddhatiH sA madhyamanarANAM janayitrI vi-17 jJeyeti, manISiNA cintitam-aye ! na kevalaM guNaizcaritena caite'smAkamutkRSTamadhyamajaghanyAH puruSAH samAnarUpA bhagavadbhirvyAkhyAtAH, kiM tarhi ?, jananIjanakavyatikaro'pi asmAkametaiH saha tulya eva bhagavatA darzitaH, tasmAnnUnametadrUpairevAsmAbhirbhavitavyam , tathAhi| yo'sau bhavajanturmA nirAkRtya nirvRti prApta iti sparzanenAsmabhyaM nivedito na tasya tena jananI janako vA kazcidAkhyAtaH tasmAdutkRSTa // 207 // tamo'sAviti nizcIyate, asmAkaM punasrayANAmapi karmavilAso janakaH, bhagavadAdiSTAbhidhAnA eva jananyaH, tasmAdidamatrAvasIyate | CARNAGARICALSCRECACARE Jain Education For Private & Personel Use Only M inelibrary.org Page #212 -------------------------------------------------------------------------- ________________ CG upamitI yaduta-jaghanyo bAlo madhyamo madhyamabuddhiH utkRSTo'hamiti, subuddhinA'bhihitaM-bhagavaneteSAmutkRSTatamAdInAM puruSANAM kiM sarva-18 jaghanyAtR. 3-pra. dA'vasthitameva rUpaM ? parAvarto'pi bhavati ? bhagavAnAha-mahAmanin ! utkRSTatamAnAM puruSANAM tAvadavasthitameva rUpaM, na kadA- dInAmava & cidanyathAbhAvaM te bhajante, itareSAM punaranavasthitaM svarUpaM, yataH karmavilAsAyattAH khalvete vartante, viSamazIlazcAsau prakRtyA, kadA-18 sthAnetare // 208 // cidutkRSTAnapi madhyamayati jaghanyayati vA madhyamAnapi cotkRSTayati jaghanyayati vA jaghanyAnapi madhyamayati utkRSTayati vA, tasmAdanena karmavilAsena muktAnAmevaikarUpatA bhavati netareSAM / manISiNA cintitam-etadapi ghaTata evAsmadvyatikare, tathAhi-viSamazIla evAsmajanako, yataH kathitaM tenaiva me yathA-mayi pratikUle yadupapadyate tatsampannaM bAlasyeti, tatazca yo nijatanayasyApi pratikUlacAritayA evaMvidhAM duHkhaparamparAM saMpAdayati sa kathamanyeSAM dhanAyiSyati / subuddhinA'bhihitam-bhagavannutkRSTatamAH puruSAH kasya mAhAtmyena 5 bhavanti ?, gururAha-na kasyacidanyasya, kiM tarhi ?, khavIryeNa, subuddhinA'bhihitaM-kastathAvidhavIryalAbhopAyaH?, munirAha-bhAgavatI bhAvadIkSA, manISiNA cintitaM-aye! yadyevaM tato yujyate mamotkRSTatamasya bhavituM, kimanayA zeSaviDambanayA ?, gRhNAmyenAM bhagavadAdiSTAM bhAgavatImeva dIkSAmiti bhAvayataH sajAto manISiNazcaraNapariNAmaH, madhyamabuddharapi evaM gurumatriNoH parasparajalpamAkarNayataH sajAtazcaralaNAbhilASaH, kevalaM nAhametAvato naiSThikAnuSThAnasya kSama iti vicintitamanena, subuddhinA'bhihitam-bhadanta ! yo'yamasmAbhirgRhidharmo'- gRhidharma* bhi(vi)dhIyate / eSa tAdRzavIryasya, kiM bhavetkAraNaM na vA ? // 1 // gururAha-syAdeSa pAramparyeNa, tAdRzasyApi kAraNam / vIryasya na punaH sAkSAdyato mdhyjnocitH||2|| utkRSTatAM karotyeSa, sAkSAtsamyaG niSevitaH / tatastAdRzavIryasya, pAramparyeNa sAdhakaH // 3 // aze- // 208 // 1 gRddho bhavati-mamatvavAn bhavati. 2 degvaM taM pra. Join Education a l K ainelibrary.org Page #213 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 209 // bAlasyA caraNaM paklezavicchedakArikA bhavadArikA / tAvadbhAgavatI dIkSA, durlabhaiva sunirmalA // 4 // kiMtu zrAvakadharmo'pi, bhavatAnavakArakaH / atyantadurlabho jJeyo, mahAmAtya! bhavodadhau // 5 // tadeSa paramArthaH-utkRSTadhImatAM sAkSAdvIryAtizayayogataH / pravrajyA sAdhayatyuccaireSa tu vyavadhAnataH // 6 // tadAkarNya tatazcitte, kRtaM madhyamabuddhinA / yukto mamaiSo'nuSThAtuM, gRhidharmo jinoditaH // 7 // itazcAkuzalamAlayA sparzanena ca madhyavartitayA vidhuritacittavRtterbAlasya vivardhante viparyAsavikalpAH, yaduta-aho asyA rUpAtizayaH aho sukumAratA, anyaccAbhimato'hamasyAH yato vilokayatyeSA mAmardAkSivikSepairetadaGgasaGgasukhAmRtAsekAnubhavanenAdhunA me saphalaM bhaviSyati janmeti, tatazcaivaMvidhavitarkaparamparAparyAkulIbhUtacetasastasya vismRtamAtmasvarUpaM naSTA zeSasaMjJA jAtaM madanakandalIgraGgakatAnamantaHkaraNaM, tato'vicArya kAryAkAryam andha iva prahagRhIta iva tasyAmeva madanakandalyAM nizcalavinyastanayanamAnasaH pazyata eva tAvato janasamudAyasya zUnyapAdapAtaM tadabhimukhaM dhAvati sma, tataH kimetaditi utthito janahAhAravaH, prApto'sau madanakandalIsamIpaM, tataH sAvegaM ka eSa iti nirIkSi|to'sau narapatinA, lakSitaM dRSTivikAreNa tadAkUtaM, sa evAyaM pApo bAla iti pratyabhijJAto'nena, sakhAtAsya kopAruNA dRSTiH kRtaM bhA suraM vadanaM mukto huGkAraH, tato bAlasyAdRSTavipAkatayA prAdurbhUtabhayAtirekasya naSTo madanajvaraH pratyAgatA cetanA samutpannaM dainyaM, tataH sApazcAnmukhaM naSTuM pravRtto yAvacchithilIbhUtAni sandhibandhanAni vilIyate zarIraM bhagno gatiprasaraH tathApi katicitpadAni kathaJcidgatvA prakampamAnasamastagAtraH patito'sau bhUtale, atrAntare prakaTIbhUtaH sparzano nirgato bhagavadvagrahAt gato dUradeze sthitastaM pratIkSamANo, vizarataH kalakalo, lajitau manISimadhyamabuddhI bAlacaritena, tataH ko''syApi varAkasyopari kopa iti vicintya zAntIbhUto rAjA, pRSTos4AnenAcAryoM yaduta-bhagavannalaukikamidamasya puruSasya ceSTitaM, atItamiva vicAraNAyAH azraddheyamanubhUtavRttAntAnAm , tathAhi-vimala // 209 // Jain Educatio n al For Private & Personel Use Only Khainelibrary.org Page #214 -------------------------------------------------------------------------- ________________ nirupakrama upamitI tR. 3-5. // 21 // karma jJAnAlokena sAkSAdbhUtasamastabhuvanavRttAntaH pazyatyeva bhagavAnanena yatpUrvamAcaritamAsIt yaccedAnImadhyavasitaM, tathApi mamedamatra kautukaM, yaduta-tatpUrvakamasyAcaraNaM kadAcidvicitratayA sattvAcaritasya saMbhAvyeta, idamadhunAtanaM punarmahadindrajAlamiva pratyakSamapi mamAzraddheyaM pratibhAsate, yato bhagavati rAgAdiviSadharopazamavainateye sannihite'pi kathamatikliSTajantUnAmapyevaMvidho'dhyavasAyaH saMbhavediti?, bhagavatA'bhihitaM -mahArAja! na karttavyo'trAtivismayo, yato nAsya puruSasya tapasvino doSo'yaM, nRpatiruvAca-tarhi kasyAyaM doSaH ?, bhagavAnuvAcadRSTastvayA'sya zarIrAnnirgatya yo'yaM bahiHsthitaH puruSaH?, nRpatinA'bhihitaM-suSTu dRSTaH, bhagavAnAha-yadyevaM tato'syaivAyaM samasto'pi doSo, yato'sya vazavartinA'nena pUrvakamidaM samastamAcaritam , anena hi vazIkRtAH puruSAstannAstyeva kizcijagati pApaM yannAcaranti, tasmAnnAtra kizcidalaukikaM vicArAtItamazraddheyaM vA bhavadbhiH saMbhAvanIyaM, narapatiruvAca-bhadanta ! yadyevaM tataH kimityayaM puruSo'muM zarIravazavarttinamAtmano'narthahetumapi dhArayati sma ?, bhagavAnAha-na jAnAtyeSa varAko'sya duHzIlatAM, paramaripurapi gRhIto'yamanena snigdhabandhubuddhyA, narapatiruvAca-kimatra punaH kAraNaM?, bhagavatA'bhihitaM-asya zarIre yogazaktidvAreNa kRtAnupravezA akuzalamAlA nAma jananI, sA'tra kAraNaM, kica-yadidamatidurjayamadhunaiva sparzanendriyamasmAbhiH pratipAditaM tadrUpa evAyamasya sparzanAbhidhAnaH pApavayasyo vartate, ayaM tu jaghanyapuruSo bAlaH, iyaM ca tadabhidhAnaiva akuzalakarmamAlArUpaiva jananI, tadatra kiM na sambhAvyeta?, yaJcoktaM 'bhagavatsannidhAne'pi kathamevaMvidhAdhyavasAyaprAdurbhAva' iti, tadapyata eva nAzcaryabuddhyA grAhya, yato dvibhedaM jantUnAM karma-sopakrama nirupakramaM ca, tatra sopakramameva mahApuruSasannidhAnAdinA kSayakSayopazamabhAvaM pratipadyate, na nirupakrama, tadvazagAzca jantavastatsamIpe'pi virUpakamAcarantaH kena vAryante ?, tathAhi-yeSAmacintyapuNyaprAgabhAravatAM tIrthakRtAmiha jagati gandhahastinAmiva vicaratAM vihArapavanagandhAdeva kSudrAzeSagajakalpA durbhikSeti // 210 // 20 Jain Education Se n a For Private & Personel Use Only OMainelibrary.org Page #215 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 211 // paracakramArivairaprabhRtayaH sarva evopadravAH samadhikayojanazatAt dUrata eva bhajyante teSAmapi bhagavatAM sannidhAne nirupakramakarmapAzAvapAzitAH kSudrasattvA na kevalaM nopazAmyanti, kiM tarhi ?, teSAmeva bhagavatAM tIrthakRtAM kSudropadravakaraNe pravartante, zrUyante hi tathAvidhA bhagavatAmapyupasargakAriNo gopasaGgamakAdayaH pApakarmANa iti, anyacca teSAmeva bhagavatAM devaviracitasamavasaraNAnAmadhyAsitasiMhAsanacatuSTayAnAM mUrttimAtradarzanAdeva prANinAM kila vilIyante rAgAdayo vidalati karmajAlaM prazAmyanti vairAnubandhAH vicchidyante'lIkasnehapAzAH pralIyate viparItAbhinivezo yAvatA tatrApi keSAJcidabhavyatayA nirupakramakarmaghanapaTalatiraskRtavivekadIdhitiprasarANAM [vA] na kevalaM pUrvoktaguNalezadezo'pi na saMjAyate, kiM tarhi ?, prAdurbhavantyevaMvidhA bhagavantamadhikRtya kuvikalpAH, yaduta-aho siddhamatsyamindrajAlam aho asya lokavaJcanacAturyam aho gADhamUDhatA lokAnAM yadetenApyalIkavAcAlenAlajAlaracanAcatureNa pratAryanta iti, tadevaM sthite mahArAja! na kiJcididamatyadbhutaM yadanena puruSeNa matsannidhAne'pyevaMvidhamadhyavasitaM, ayamapi hi nirupakramayA'nayA'kuzalamAlayA svadehavartinyA | nijajananyA preryamANo'muM sparzanaM sahacaramurarIkRtyaivaM ceSTate, tannAtra bhavadbhivismayo vidheyH| subuddhinA'bhihitaM-bhadanta ! na kiJcididamAzcarya bhagavadAgamAvadAtadhiyAm , evaMvidha eva nirupakramakarmapariNAmo, nAtra sandehaH, kevalamidamidAnImeva bhagavatpAdaprasAdAdeva devaH khalvevaMvidhapadArtheSu puNyabuddhirbhaviSyati tenaivaM bhagavantaM vijJApayati, rAjA saharSaH prAhaH-cArvabhihitaM sakhe! cAru aho te'vasarabhA-1 SitA, tato rAjaiva bhagavantaM pratyAha-yathA ko'sya punaH puruSasya pariNAmo bhaviSyati ?, bhagavatA'bhihita-idAnIM tAvadeSa dRSTayuSmakopavipAkatayA bhayAtirekagrastahRdayo na kiJciccetayate, gateSu punarito yuSmadAdiSu pratyupalabdhasaMjJaH sanneSa bhUyo'pyadhiSThAsyate anena sparzanena, tato yuSmadbhayAdeva kutracinnirdeze yAmItyAkUtena prapalAyamAno mahatA kezena yAsyatyeSa kollAkasanniveze, tatra ca karmapUrakAbhi bAlasya bha viSyadvRttaM // 211 // Jain Education For Private & Personel Use Only O nelibrary.org Page #216 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 212 // Jain Education I dhAnasya grAmasya pratyAsannabhUbhAge pathi zrAntaH pipAsito dUrata eva drakSyati bRhattaDAgaM, tataH snAnapAnArthaM caliSyati tadabhimukhaM, itazca pUrvamevAgamiSyati tatra caNDAlamithunaM, tatazcaNDAlastaTAkataTavartiSu tarugahaneSu patatrigaNamAraNagaNapravaNaH sannATATiSyate, cANDAlI punarvijanamitikRtvA snAnArthamavatariSyati taDAgaM, tato'vatIrNAyAM tasyAM prApsyatyeSa tasya tIraM, tato'mumupalabhya sA mAtaGgI spRzyapuruSo'yaM kala| hayiSyati mAM sarovarAvataraNAparAdhamuddizyeti bhayena nimaGkhyati salile, sthAsyati padmakhaNDe lInA, ayamapi majjanArthamavatIryAnAbhogenaiva yAsyati tatsamIpaM bhaviSyati tayA sArddhamAzleSo vedayiSyate tadaGgasparza saMjaniSyate tasyopari lAmpaTyamasya kathayiSyati sA''tmanaJcaNDAlabhAvaM tathApi kariSyatyeSa tasyAH zarIragrahaNaM balAmoTikayA, vidhAsyate sA hAhArakhaM, tamAkarNya dhAviSyati kupitaJcaNDAlo, vilokayiSyatyenaM tathAvasthitaM prajvaliSyati nitarAM kopAnalena saMdhAsyati kodaNDe zilImukhaM mArayiSyati ca, are re durAtmannadhamapuruSa ! puruSo bhavetyAhUya sa cANDAlaH kampamAnamenamekaprahAreNa prahariSyati, sa ca tadA'dhyAsito raudradhyAneneti mRtvA ca yAsyati narakeSu, tebhyo'pyudvRttastataH kuyoniSu punarnarakeSvevAnantavArAH, evaM duHkhaparamparAyAM sthAsyatyanantamapi kAlaM patitaH saMsAracakre, narapatiruvAca -- bhadanta ! atidAruNA iyamakuzalamAlA sparzanazca yadvazena idamasya saMpannaM saMpatsyate ca bhagavatA'bhihitaM mahArAja! kimatrocyatAm ?, paryAptamIdRzyA dAruNayA, subuddhinA'bhihitaM -- bhadanta ! kimete sparzanAkuzalamAle asyaiva puruSasya prabhavataH AhozvidanyeSAM prANinAM ?, bhagavAnAha -- mahAmAtya ! kevalamatra puruSe'bhivyaktarUpe khalvete, paramArthataH sarveSAM sakarmasaMsAriprANinAM prabhavata eva yato yoginIyamakuzalamAlA yogezvarazcAyaM sparzano, yoginAM ca bhavatyevedRzI zaktiH yathA kacidabhivyaktarUpatA kacidnAvirbhUtatA vartate, nRpatinA'bhihitam -- bhagavannanayoH kimasmagocaro'pyasti prabhAvo ?, bhagavAnAha -- bADhamasti, tato rAjA matriNaM pratyAha -- sakhe! pApayoranayorama akuzala mAlAspa rzanayorni grahAjJA // 212 // nelibrary.org Page #217 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 213 // ditayoH kIdRzI mamAdyApi zatrumardanatA ?, tato na yuktaM yadyapi bhagavatsamIpasthairevaMvidhaM jalpituM tathA'pi duSTanigraho rAjJAM dharma iti kRtvedamabhidhIyate tadAkarNayatvAryaH, subuddhinA'bhihitaM -- samAdizatu devo, rAjJA'bhihitam - AdiSTametattAvadbhagavatA yathaite sparzanAkuzalamAle anena puruSeNa saha yAsyataH, tato nedAnIM tAvadete vadhamarhataH, kevalaM samAjJApaya tvamete yathA madviSayAnnirgatya yuvAbhyAM dUrato - 'pi dUraM gantavyaM, mRte'pyasmin puruSe nAsmAkInaviSaye praveSTavyam itarathA yuvayorasmAbhiH zArIro daNDaH kariSyate, athaivamapyAdiSTe punarete asmadviSaye pravizetAM tato bhavatA nirvicAraM lohayatreNa pIDanIye, evamatiduSTayorAraTatorapyanayorupari nepadapi dayA vidheyA, subuddhinA cintitaM - aho devasyAnayoruparyAvegAtizayaH, yato'sya tadvazena vismRtaM tadapi 'hiMsrakarmaNi na bhavantaM yokSye' iti madgocaraM varapradAnaM, bhavatu tathApIdameva pratibodhakAraNaM bhagavantaH kalpayiSyanti mama tvAjJApratipattireva jyAyasIti vicintyAbhihitamanena -- yadAjJApayati devaH, tataH pravRtto'sau tayorAjJApanArtha, sUriNA'bhihitaM - mahArAjAlamanayorevaM jJApanena, na svalvetayorayamunmUlanopAyo, yato'ntaraGga lokajAtIye ete sparzanAkuzalamAle, antaraGga lokeSu ca na prabhavanti lohayantrAdIni, agamyarUpA hi te bAhyazastrANAM nRpatiruvAca -- bhadanta ! kastarhyanayoranyo nirdalanopAyo bhaviSyati ?, bhagavatA'bhihitaM- apramAdAbhidhAnamantaraGgameva yatramanayornirdalanopAyaH, taddhyete sAdhavo'nayoreva niSpeSaNArthamaharnizaM vAhayanti, nRpatiruvAca -- kAni punastasyApramAdAbhidhAnasya yatrasyopakaraNAni ?, bhagavAnAha -- yAnyeta eva sAdhavaH pratikSaNamanuzIlayanti, nRpatiruvAca -- kathaM ?, bhagavatoktaM -- samAkarNaya, "yAvajjIvamete nAcaranti tanIyasImapi " parapIDAM na bhASante sUkSmamapyalIkavacanaM na gRhNanti dantazodhanamAtramapyadattaM dhArayanti navaguptisanAthaM brahmacaryaM varjayanti niHzeSatayA "parigrahaM na vidadhate dharmopakaraNazarIrayorapi mamatvabuddhiM nAsevante rajanyAM caturbhedamapyAhArajAtaM Adadate pravacanopavarNitaM samastopadhi apramAdayantraM // 213 // Page #218 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 214 // "vizuddhaM saMyamayAtrAmAtrasiddhaye niravadyamAhArAdikaM vartante samitiguptiparipUritenAcaraNena parAkramante vividhAbhigrahakaraNena pariharantya"kalyANamitrayoga darzayanti satAmAtmabhAvaM na laGghayanti nijAmucitasthiti nApekSante lokamArga mAnayanti gurusaMhati ceSTante tattatra"tayA AkarNayanti bhagavadAgamaM bhAvayati mahAyatnena avalambate dravyApadAdiSu dhairya paryAlocayantyAgAminamapAyaM yatante pratikSaNamasa-10 "patnayogeSu lakSayanti cittavizrotasiko pratividadhate cAnAgatameva tasyAH pratividhAnaM nirmalayanti satatamasaGgatAbhyAsaratatayA mAnasaM "abhyasyanti yogamArga sthApayanti cetasi paramAtmAnaM nibadhnanti tatra dhAraNAM parityajanti bahirvikSepaM kurvanti tatpratyayaikatAnamantaHka "raNaM yatante yogasiddhau ApUrayanti zukladhyAnaM pazyanti dehendriyAdiviviktamAtmAnaM labhante paramasamAdhi bhavanti zarIriNo'pi santo |"muktisukhabhAjana"miti, tadevamete mahArAja! munayo'mUni parapIDAvarjanAdIni muktisukhabhAjanatvaparyavasAnAni tasyApramAdanAmno yantrasyopakaraNAni pratikSaNamanuzIlayanti, tato'mU(mI)bhiranuzIlitairatyartha taGDhIbhavati yatraM, tathAbhUtaM ca tadanayoH sparzanAkuzalamAlayorapareSAmapyevaMjAtIyAnAmantaraGgabhUtAnAM duSTalokAnAM niSpIDane kSamaM saMpadyate, tena ca niSpIDitAste'ntaraGgalokA na punaH prAdurbhavanti, tato mahArAja! | yadyetanniSpIDanAbhilASo'sti bhavatastadidamapramAdayatraM svacetasi nidhAya dRDhavIryamuSTyA'vaSTabhya khalvete niSpIDanIye svata eva, na matriNo'pyAdezo deyaH, na khalu pareNa niSpIDite apyete paramArthato niSpIDite bhavataH, evaM ca bhagavati nRpatigocaramupadezaM dadAne manISiNaH karme- manISiNo ndhanadAhI zubhapariNAmAnalo gato'bhivRddhi bhagavadvacanena, kevalaM pUrvottaravAkyayorviSayavibhAgamanavadhArayan manAk sasandeha iva viracita- bhAvadIkSA karamukulaH san bhagavantaM pratyAha-bhadanta ! yA'sau bhagavadbhirbhAgavatI bhAvadIkSA vIryotkarSalAbhahetutayA puruSasyotkRSTatamatvaM sAdhayatIti F // 214 // prAk pratipAditA yaccedamidAnI duSTAntaraGgalokaniSpIDanakSamaM savIryayaSTikamapramAdayatraM pratipAdyate anayoH parasparaM kiyAn vizeSaH?, SONG Jain Educati o nal For Private Personel Use Only rainelorary.org Page #219 -------------------------------------------------------------------------- ________________ upamitau bhagavatA'bhihitaM-bhadra ! na kiyAnapi vizeSaH, kevalamanayoH zabdo bhidyate nArthaH, yato'pramAdayantrameva paramArthato bhAgavatI bhAvadIkSe- manISiNo tR. 3-pra. tyabhidhIyate, manISiNA'bhihitaM yadyevaM tato dIyatAM bhagavatA sA bhAgavatI bhAvadIkSA yadhucito'haM tasyAH, bhagavAnAha-bADhamucitaH, bhAvadIkSA suSTu dIyate, nRpatinA'bhihitaM-bhadanta ! mamAnekasamarasaMghaTTaniyUMDhasAhasasyApIdamapramAdayatraM yuSmadvacanataH zrUyamANamapi duranuSTheyatayA // 215 // manasaH prakampamutpAdayati, eSa punaH kaH kutastyo mahAtmA ? yenedaM saharSeNa mahArAjyamiva jigISuNA'bhyupagatamiti, bhagavatA'bhihitaMmahArAja! manISinAmAyamatraiva kSitipratiSThite vAstavyaH, rAjJA cintitam-aye! yadA'yaM pApaH puruSo mayA vyApAdayitumAdiSTastadA lokaiH zlAghyamAnaH zruta evAsInmanISI yaduta-re ekasmAdapi piturjAtayoH pazyatAnayoriyAn vizeSaH, asyedaM viceSTitaM sa ca tathAvidho ma-18 manISI mahAtmeti, tadeSa eva manISI prAyo bhaviSyati, athavA bhagavantameva vizeSataH pRcchAmIti vicintyAbhihitamanena-bhadanta ! ko hai punarasyAtra nagare mAtApitarau ? kA vA jJAtaya iti ?, bhagavAnAha-astyasyaiva kSitipratiSThitasya bhoktA karmavilAso mahAnarendraH, so'sya | janakaH, tasyaivAnamahiSI zubhasundarI nAma devI sA jananI, tasyaiveyamakuzalamAlA bhAryA ayaM ca puruSo bAlAbhidhAnaH suta iti, tathA yo'yaM manISiNaH pArzvavartI puruSaH so'pi tasyaiva sAmAnyarUpAyA devyAstanayo madhyamabuddhirabhidhIyate, etAvadevAtredaM kuTumbakaM, zeSajJA-1 tayastu dezAntareSu, ataH kiM tadvArttayA?, nRpatirAha-kimasya nagarasya karmavilAso bhoktA na punarahaM ?, bhagavAnAha-bADhaM, rAjovAca 4-kathaM ?, bhagavAnAha-samAkarNaya, yatastadAjJAM sarve'pi, bhItikampitamAnasAH / ete nAgarikA naiva, laGghayanti kadAcana // 1 // tavApi | rAjyaharaNe, tahAne vA yathecchayA / zakto'sau na tathA te'tra, rAjannAjJA prakAzate // 2 // paramArthena tenAsau, bhoktA'syetyabhidhIyate // 215 // yataH prabhutvamAjJAyAM, prabhUNAM kila gIyate // 3 // narapatiruvAca-yadyevaM bhagavanneSa, kasmAnnehopalabhyate / sUriNA'bhihitaM rAjan !, Jain Education irriha For Private & Personel Use Only PAPEnelibrary.org Page #220 -------------------------------------------------------------------------- ________________ upamitaulasamAkarNaya kAraNam // 4 // yataH karmavilAso'yamantaraGgo mahAnRpaH / ato na darzanaM yAti, sarvadaiva bhavAdRzAm // 5 // antaraGgA himanISiNo tR. 3-pra. ye lokAsteSAM prakRtirIhazI / sthitAH pracchannarUpeNa, sarvakAryANi kurvate // 6 // kevalaM buddhidRSTyaiva, dhIrAH pazyanti tAn sadA / Avi- bhAvadIkSA mAbhUtA ivAbhAnti, anyeSAmapi tatpuraH // 7 // na cAvabhAvanA kAryA, bhavatA'tra prayojane / na kevalaM yato'nena, bhavAneva parAjitaH // 8 // // 216 // kiMtu prAyeNa sarve'pi, saMsArodaravartinaH / svavIryeNa vinirjitya, prabhavo'pi vazIkRtAH // 9 // tato gRhItatattvena, rAjA proktaH subu|ddhinA / deva! jJAto mayA'pyeSa, rAjA yo'varNi sUriNA // 10 // devAya kathayiSyAmi, rUpamasya parisphuTam / ahameva bhadantaistu, sarva4 meva niveditam // 11 // itazca-vijJAyAvasaraM tena, pUrva sNjaatbuddhinaa| athA''nataziraskena, proktaM madhyamabuddhinA // 12 // yo'sau bhagavatA''diSTaH, saMsAratanutAkaraH / gRhidharmaH sa me nAtha!, dIyatAmucito yadi // 13 // gururuvAca-zrutvA bhAgavatIM dIkSA, na / kartuM zaknuvanti ye / teSAM gRhasthadharmo'sau, yukta eva bhavAdRzAm // 14 // nRpatiruvAca-bhadanta ! kiMvarUpo'yaM, gRhidharmo'bhidhIyate / mAsUrirAha mahArAja!, samAkarNaya kathyate // 15 // tato bhagavatA varNitaM paramapadakalyANapAdapanirupahatabIjaM samyagdarzanaM pratipAdi| tAni saMsAratarukandaccheda(ka)tayA cireNa svargApavargamArgasaMsargakArINyaNuvrataguNavratazikSApadAni, tataH sajAtatadAvaraNIyakarmakSayopazamatayA bhAvataH prAdurbhUtasamyagdarzanadezaviratipariNAmena zakyo'yamasmAdRzAmapyanuSThAtuM gRhasthadharma iti saMcintya narapatinA'bhihitaM-bhadanta! kriyatAmetaddAnenAsmAkamapyanugrahaH, bhagavAnAha-suSTu kriyate, tato dattastayordvayorapi vidhinA gRhidharmo bhagavatA, manISidIkSAdAnArthaM punarabhyudyate bhagavati bhagavaccaraNayornipatya narapatiruvAca-bhadanta ! gRhItaivAnena mahAtmanA bhagavato bhAgavatI dIkSeti kRtakRtya e-l||216|| vAyamadhunA vartate tathApi vayamenaM manISiNamuddizya kiJcitsantoSAnurUpamAcaritumicchAmaH tadanujAnAtu bhagavAniti, tadAkarNya sthitA Jain Education For Private & Personel Use Only O nelibrary.org Page #221 -------------------------------------------------------------------------- ________________ upamitau // 217 // bhagavantastUSNIMbhAvena, subuddhinA'bhihitaM-deva! na pRcchayante dravyastavapravRttikAle bhagavantaH, anadhikAro patra bhagavatAM, yukta eva yathocitaH svayameva dravyastavaH kartuM yuSmAdRzAM, kevalamete'pi vihitaM tamanumodante eva dravyastavaM, dadati ca tadgocaraM zeSakAlamupadezaM, yathA kartavyodArapUjA bhagavatAM na khalu vittasyAnyacchubhataraM sthAnamityAdivacanasandarbheNa, tasmAtsvata eva kuruta yathocitaM yUyaM, kevalamabhyarthayAmaH kAlapratIkSaNa prati manISiNaM, nRpatiravocat-evaM kurmaH, tato'bhyarthitaH sabahumAnaM rAjamazribhyAM manISI, cintitamanena-13 na yuktaH kAlavilambo dharmaprayojane, tathApi mahApuruSapraNayabhaGgo'pi suduSkara iti manyamAnena pratipannaM tatsamIhitam-tatastvarayatA manISidItena, naranAthena topataH / vyApAritA mahAyoccaiH, sarve mnvimhttmaaH|| 1 // tatastaiH kSaNamAtreNa, tatsarva jinamandiram / vicitravastu kSAmahovistArairvihitaM vigatAtapam // 2 // kuraGganAbhikAzmIramalayodbhavarUpayA / karpUronmizrayA gAryA, tadadhastAdvilepitam // 3 // tathA'li tsavaH kulasaGgItaiH, paJcavarNairmanoharaiH / AjAnUtsedhibhiH puSpaiH, sarvataH paripUritam // 4 // sauvarNastambhavinyastamaNidarpaNarAjitam / divya-13 vastrakRtollocaM, baddhamuktAvacUlakam // 5 // naSTAndhakArasambandhaM, ratnodyotaiH sunirmalaiH / vidhvastAzeSadurgandhaM, satkRSNAgarudhUpataH // 6 // devalokAdhikAmodaM, paTavAsairvisarpibhiH / lasatketakisaMghAtagandhena bhuvanAtigam // 7 // lasadvilAsinIlokaprArabdhasnAnasAdhanam / evaM vidhAya tatsana, prastutaM devapUjanam // 8 // atrAntare-pArijAtakamandAranameruharicandanaiH / santAnakaizca devaughAstathA'nyairjalajottaraiH // 9 // puSpairbhUtvA vimAnAni, dyotayanto nabhastalam / tatotkRSTaravAstUrNamAjagmuste jinAlayam // 10 // tataH pramuditAzeSalokalocanapUjitAH / / pUjAM jagadgurUNAM te, jAtAnandAH pracakrire // 11 // suzliSTavarNavinyAsAM, pUjAmAlokya tatkRtAm / nizcalAkSatayA lokAste jagmurdeva // 217 // rUpatAm // 12 // tato'nantaguNAnandaparipUritacetasA / narendreNa salokena, devAnAnandha sadrAi // 13 // zubhe sumeruvattuGge, suvedyAM bhdrvissttre|| u.bha.19 Jain Educat onal For Private Personel Use Only Jainelibrary.org Page #222 -------------------------------------------------------------------------- ________________ upamitI tR. 3-a. // 218 // nivezya bimba jainendra, vidhinA''rambhi majanam // 14 // yugmam / tatra ca-sAtasya zubhavalasya, kirITAGgadadhAriNaH / gozIrSeNa vilitasya, hArarAjitavakSasaH // 15 // kuNDalodbhAsigaNDasya, zakrAkArAnukAriNaH / bahiHzAntavikArasya, nirmalIbhUtacetasaH // 16 // mahattamo'yamasmAkameSa eva ca nAyakaH / eSa eva mahAbhAga, eSa eva ca pUjitaH // 17 // yena bhAgavatI dIkSA, duSkarApi jighRkssitaa| evaM prabhASamANena, narendreNa manISiNaH // 18 // sattIrthodakasampUrNastApanIyo mnohrH| saddharmasArasampUrNamunimAnasasannibhaH // 19 // gozIrSacandanonmiyo, divyapadyAvRtAnanaH / samantAzcarcitaH zubhaizcArucandanahastakaiH // 20 // saMsthApya prathamamAtre, sAtrakAratayA mudA! samarpito'bhiSekArtha, divyakumbho bhavacchidaH // 21 // saptabhiH kulakam / AnandapulakobhedaM, dadhAno bhaktinirbharaH / japrAha nRpatiH kumbha, svayameva dvitIyakam // 22 // tathA madhyamabuddhizca, saputraH sa sulocanaH / kRto bhuvananAthasya, snAtrakAraNatatparau // 23 // candrodyotacchaTAkachena, cAmareNa vibhUSitA / sthitA trilokanAthasya, puro madanakandalI // 24 // dvitIyA sthApitA rAjJA, tasyAzcAmaradhAriNI / devI padmAvatI nAma, tadAkArAnukAriNI // 25 // dhUpabhAjanamAdAya, gADhaM bhAvitamAnasaH / subuddhirvadhitAnandaH, sthito'pre pihitAnanaH // 26 // tenaiva rAjAdiSTena, zeSakarmasu sAdaram / ye ye zreSThattamA lokAste te samyaG niyojitAH // 27 // yataH-ta eva kRtino loke, te jAtAste samunnatAH / te kalAlApavijJAnazAlinaste mahAdhanAH // 28 // te rUpavantaste zUrAH, kulasyApi vibhUSaNAH / te sarvaguNasampUrNAH, zlAghyAste bhuvanatraye // 29 // kiGkarIkRtazakrasya, lokanAthasya mandire / ye'tra kiGkaratAM yAnti, narAH kalyANabhAginaH // 30 // tribhirvizeSakam / tataH pravRtto bhagavato'bhiSekamahotsavaH, pUrayanti dikcakravAlamuddAmadevadundubhinirghoSAH badhirayanti janakarNakoTarANi raTatpaTahapATavapratinAdasaMmUrcchitA vividhatUryaninAdAH samullAsyate kaNakaNakabhANakaravonmizraH kalakA dIkSotsave zrIjinA| bhiSeka 4 // 218 // Join Educat on For Private Personel Use Only H ainelibrary.org Page #223 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 219 // rAjJo'numodanA halAkalakalaH gIyante'ntarAntarA prazamasukharasAsvAdAvedanacaturANi bhagavatsAdhuguNasambandhapravaNAni zravaNotsavakArINi gItakAni paThyante parizuddhagambhIreNa dhvaninA sarvajJapraNItapravacanonnatikarANi rAgAdiviSadharaparamamatrarUpANi bhAvasAraM mahAstotrANi pravRttAni vividhakara| NAGgahArahArINi pramodAtirekasUcakAni mahAnRttyAni, tadevaM mahatA vimardaina surAsurairiva kanakagirizikhare nirvartite bhagavadabhiSekamaGgale pUjiteSu savizeSa bhuvanAdhinAthabimbeSu vihiteSu niHzeSakRtyavidhAneSu vanditeSu sAdhulokeSu datteSu mahAdAneSu sanmAniteSu vizeSataH sAdha| mikeSu manISiNaH svagehanayanAya prahvIkArito narapatinA gajaH Aropitastatra manISI sthito'sya svayamAtapatradhArakaH, ghoSitaM ca narapatinA harSAtirekaromAJcitavapuSA bRhatA zabdena yaduta bho bhoH sAmantA bho bho matrimahattamAH! samAkarNayata yUyam-vibhUtiratra saMsAre, narasya nanu tattvataH / sattvamevAvigAnena, prasiddhaM sarvavedinAm // 1 // tato yasyAdhikaM sattvaM, narasyeha prakAzate / sa zeSanaravargasya, prabhutvaM kartumarhati // 2 // evaM ca sthite-sattvotkarSasya mAhAtmyaM, yadatrAsya manISiNaH / tadRSTameva yuSmAbhiH, sarvaireva parisphuTam // 3 // yattadbhagavatA''viSTaM, mAdRzAM trAsakAraNam / anena rabhasA yatraM, yAcitaM tanmahAtmanA // 4 // tadeSa yAvadasmAkaM, sadanugrahakAmyayA / | gRhe tiSThati tAvanaH, svAmI devo guruH pitA // 5 // vayamasya bhavantazca, sarve kikaratAM gatAH / vidhUtapApamAtmAnaM, vinayAtkaravAmahe // 6 // tataH samastaistairuktaM, pramododdharamAnasaiH / yadAdizati rAjendraH, kasmai tannAtra rocate // 7 // atrAntare'titoSeNa, dehasthA sA manISiNaH / vijRmbhitA vizeSeNa, jananI zubhasundarI // 8 // tataH sazrIkatAmApya, kSaNena bhuvanAtigAm / rarAja rAjalokena, parivA| ritavigrahaH // 9 // kareNukAdhirUDhena, saha madhyamabuddhinA / athA'vApa puradvAraM, stUyamAnaH subuddhinA // 10 // tatocchritapatAke ca, | dehazobhAmanorame / vizeSojvalanepathye, harSAtsammukhamAgate // 11 // athAsau nagare tatra, manISI tossnirbhraiH| evaM nAgarikailokaH, // 219 // Jain Education a l For Private & Personel Use Only Wanelibrary.org Page #224 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 220 // Jain Education praviveza kRtastutiH // yugmam // 12 // tadyathA -- dhanyo'yaM kRtakRtyo'yaM, mahAtmA'yaM narottamaH / asyaiva saphalaM janma, bhUSitA'nena medinI // 13 // astyeva dhanyatA'smAkaM yeSAmeSa svapattane / saMjAto na hyadhanyAnAM, ralapuJjena mIlakaH // 14 // tatazva - kAmi nInayanAnandaM kurvANo'rthAbhilASiNAm / dadAnazca mahAdAnaM dadhAno devarUpatAm // 15 // saddharme pakSapAtaM ca dehinAmAtmaceSTitaiH / janayaJjanitAnando, vicacAra pure'khile // 16 // tato mahAvimardena, samprApto rAjamandiram / ratnarAziprabhAjAlaiH, sadA baddhendrakArmukam // 17 // tatra cAzeSarAjAdilokasanmAnamAnitaH / sakAmakAminIvRndalolalocanavIkSitaH / / 18 / / gItanRtyaprabandhena, so'marAlayavibhrame / devarAjavadAsthAnaM, dattvA niHzaGkamAnasaH // 19 // tato vilInarAgo'pi nRpatestoSavRddhaye / utthAya majjanasthAnaM, jagAma gatavismayaH // 20 // tatra ca gatasya tasya -- bhrAtuH sUnorivAtyantavallabhasya sagauravam / kRtaM madanakandalyA, zarIraparimArjanam // 21 // zeSAntaHpuranArIbhirvyaprAbhiH snAnakarmaNA / rarAja pezalAlApacArubhiH parivAritaH / / 22 / / vajrendranIlavaiDUryapadmarAgAdirociSA / raJjite vApInAM, mamajja vimale jale // 23 // tato bhujaganirmokasUkSmazukku suvAsasI / paridhAya gato devabhavanaM sumanoharam // 24 // tatra ca - subuddhisambandhini viracanAcArutayA cittanirvANakAriNi jinamandire mArgAnusAritayA paramArthataH sakalakAlahRdayavartino'pi vizeSatastaddina eva prabodhanaratisUripAdaprasAdopalabdhasvarUpasya sakalaniSkalAvasthasya bhagavataH paramAtmano rAgadveSaviSApaharaNakaraNacaturamanusmRtamarhataH svarUpaM tato nirgatya viralaviralAptaparijanaH pUrvopakalpitAzeSabhojanopakaraNasAmagrIsanAthaM prApto bhojanamaNDapaM tatra ca viracitAnekAkAre cittarasanotsavakAriNi bhakSyapeyAdyAhAravistAre nRpatinA svayamupadizyamAnamabhimatarasAsvAdanaM tadanurodhena vidadhAno nirabhiSvaGgatayA vardhamAnasvAsthyAtireko nirvartayAmAsa bhojanamiti, tato gRhItapaJcasugandhikonmizratAmbUle malayajamRganAbhikazmIraja 45 bhojana ni mantraNA // 220 // Felibrary.org Page #225 -------------------------------------------------------------------------- ________________ upamitau tU. 3-pra. // 221 // Jain Educatio kSodAGgarAge vinyastapravarabhUSaNe divyAMzukAcchAditazarIre mAlyavicchittisaurabhAkRSTahRSTacaJcarIke adhyAsitamahArhasiMhAsane praNatAsaMkhyamahAsAmantakirITAMzujAlaraJjitacaraNe uddAmabandistUyamAnayathAvasthitaguNasandohe dattAsthAne manISiNi harSAtirekanirbharo rAjA subuddhiM pratyAha -- sakhe ! yuSmadanubhAvajanyeyamasmAdRzAM kalyANaparamparA, yenotsAhito'haM bhavatA bhagavadvandanAya, tathAhi -- vilokito mayA nAtho, jagadAnandadAyakaH / bhaktinirbharacittena, vandito bhuvanezvaraH // 1 // dRSTaH kalpadrumAkAraH, sa sUrirvandito mudA / labdho bhAgavato dharmaH, saMsArocchedakArakaH // 2 // jAtazcedRzarUpeNa, nararatnena mIlakaH / kRtazcAnena sarveSAmasmAkaM hRdayotsavaH // 3 // athavA kimatrAzcaryam ? - mahAbhAgAH prajAyante, pareSAM toSavRddhaye / svakAryametadevaiSAM yatparaprItikAraNam // 4 // tadasya yuktamevedaM vidhAtuM puNyakarmaNaH / mamAdbhutamidaM jAtaM, ka DombaH ka tilADhakam ? // 5 // tadevaMvidhakalyANamAlikA mitravatsala ! / evamAcaratA nUnaM, tvayA saMpAditA mama // 6 // rAjJo hitakaro mantrI, suprasiddhaM jagatraye / tasmAttatraiva mantritvaM yathArthA te subuddhitA // 7 // subuddhiruvAca -- deva ! mA maivamAdizata, na khalu deva ! puNyaprAgbhArAyattajIvitavye'tra kiGkarajane'pyevamatigauravamAropayitumarhati devaH, asyAH saMpAdane ke'tra vayaM ?, ucita eva devaH khalvevaMvidhakalyANaparamparAyAH, naiva hi nirmalAmbaratale nizi prakAzamAnA rucirA nakSatrapaddhatiH kasya - cidasambhAvanIyetyAzcaryabuddhiM janayati, manISiNA'bhihitaM - mahArAja ! bhagavati saprasAde kiyatIyamadyApi bhavataH kalyANaparamparA ? bhAvidinazrI sambandhasyeva gaganatalasyAruNodyotakalpo hi bhavato bhaviSyatkevalAlokasacivaparamapadAnantAnandasandohasambandhasya prAthamakalpikaH khalveSa samyagdarzanajanitaH pramodaH, nRpatiruvAca - nAtha ! mahAprasAdaH, ko'tra sandehaH ?, kiM na saMpadyate yuSmadnucarANAM ?, tato mantriNaM pratyAha- sakhe ! pazyAmISAmadyadinaprabuddhAnAmapi vivekAtizayaH, subuddhiruvAca - deva! kimatra citraM ? manISiNaH khalvete yathA tional manISiNa AsthAnyAmA sthAnaM dharmagoSTI ca // 221 // jainelibrary.org Page #226 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 222 // rthamabhidhIyante, prabuddhA eva hyevaMvidhapuruSA jAyante, guravaH kevalamIdRzAM prativodhe nimittamAtraM bhavanti, itazca manISiNo rAjamandire manISiNa pravezAvasare rAjAnamanujJApyAdita eva subuddhinA sAdharmikavAtsalyena madhyamabuddhirnIta AsIdAtmIyasadane kAritastadAgamananimittaH para- AsthAmAnando dattAni mahAdAnAni, tataH so'pi nirvartitasnAnabhojanatAmbUlavilepanAlaGkaraNanepathyamAlyopabhogakartavyaH snehanirbharasubuddhitatpa-10 nyAmA8 rikaranirupacaritastutigarbhapezalAlApasamAnanditahRdayaH samAgatastatraivAsthAne kRtocitapratipattiH sasambhramaM manISiNA dApite tadupakaNTha-81 sthAnaM dha magoSTI ca mupaviSTo mahati viSTare, tato rAjA tamuddizya subuddhiM pratyAha-sakhe ! mahopakartA'yamasmAkaM mahApuruSaH, subuddhinA'bhihitaM-deva! kathaM?, nRpatirAha-samAkarNaya, yato bhagavatopadiSTa tasminnapramAdayatre tasya duranuSTheyatAmAlocayato mama mahAsamare kAtaranarasyeva prAdurbhUtA citte samAkulatA tato'hamanena mahAtmanA tatrAvasare bhagavantaM gRhidharma yAcayatA tadbrahaNabuDyutpAdakatvena samAzvAsito yato jAto gRhidharmAjIkaraNenApi me cetasA mahAnavaSTambhaH, tato mamAyameva mahopakAraka iti, subuddhinA'bhihitaM-deva! yathArthAbhidhAno madhyamabuddhireSa, samAnazIlavyasaneSu sakhyamiti ca lokapravAdaH, tataH samAnazIlatayA yuktamevAsya madhyamajanAnAM samAzvAsanaM, nRpatinA cintitaMaye! mamAyaM mithyAbhimAnazcetasIyantaM kAlamAsIt kilAhaM narendratayA puruSottamo yAvatA'dhunA'nena subuddhinA'rthApatyA gaNito'haM madhyamajanalekhye tato ghina mithyAbhimAninamiti, athavA vastusthitireSA na mayA'tra viSAdo vidheyaH, tathAhi-jendrastAvadAbhAti, zUraH sabAsakArakaH / yAvadbhAsuradaMSTrAno, na siMha upalabhyate // 1 // yadA siMhasya gandho'pi, syAdAghrAtaH kareNunA / jAyate kampamA- // 222 // no'sau, tadA'ho kAtaraH karI // 2 // manISiNamapekSyAto, yuktA me madhyarUpatA / bhayaM siMho mahAbhAgo, mAdRzAH karikAtarAH // 3 // 6-1964 For Private Personel Use Only Kriainelibrary.org Page #227 -------------------------------------------------------------------------- ________________ upamitau tu. 3-pra. // 223 // tadatra na viSAdo me, kartu yuktaH prayojane / yato dvitIyalekhA'pi, mAzairatidurlabhA // 4 // tathAhi-bhavetsarvottamastAvatpuruSo yadi pArayet / azakto madhyamo'pi syAnna jaghanyaH kadAcana // 5 // mithyAbhimAno naivAyameka evAbhavatpurA / kiM tarhi ! bahavo'nye'pi, kiM vA me cintayA tayA? // 6 // evaM cintayati rAjani subuddhirAha-deva! samyagavadhAritaM devena yathaiSa mahopakAraka iti, yato jinadharmAnuSThAne pravartamAnasyAsya jIvasya yo nimittamAtramapi bhavati na tato'nyaH paramopakArI agati vidyate, nRpatirAha-evametaznAtra sandehaH, kevalamidAnIM eSa me manasi vitarko bhagavadvacanAnusmaraNenAsakRnirAkRto'pi nirlajabrAhmaNa iva praikaraNe punaH punaH pravizatIti bAlagatatadenamapanetumarhatyAyaH, subuddhirAha-kIzo'sau ?, nRpatiruvAca-samAkarNaya, svasaMvedanasaMsiddhamidamAsIttadA yaduta-tatra caityabhavane vikArajApraviSTamAtrANAmasmAkaM zAntAnIva sarvadvandvAni uccATiteva kenacidrAjyakAryacintApizAcikA vilInamiva sakalamohajAlaM vidhyAta iva *zcaryAkhyAna viparItAbhinivezagrahaH nirvatamamRtasekasamparkeNeva zarIraM sukhasAgarAvagADhamiva hRdayaM kSaNamAtreNAsIt, yatpunarnamaskRtabhuvananAthasya | praNatagurucaraNasya vanditamunivRndasya bhagavadvacanAmRtamAkarNayatastatra me nirupamaM sukhasaMvedanamabhUt tatsakalaM vAggocarAtItamitikRtvA na | zakyate kathayituM, tadevaMvidhe'pi tatra jainendramandire sagnihite'pi tAdRze bhagavati gurau kathayati rAgaviSazamanaM virAgamArga nedIyasi zA-1|| sAmayyA ntacitte tapakhiloke'pi sati tAvati janasamudaye kathaM bAlasya tathAvidho'dhyavasAyaH sampanna iti, subuddhinA'bhihitaM-deva! yattAvaduktaM balAbalate devena yathA 'tatra jinamandire praviSTamAtrasya me kSaNamAtreNAcintitaguNasandohAvirbhAvo'bhUditi tannAzcarya, pramodazekharaM hi tadbhavanamabhidhIyate, hetureva tattAdRzaguNakalApasya, yatpunarabhyadhAyi yathA-kathaM punastasyaivaMvidhasAmanyAmapi bAlasya tathAvidho'dhyavasAyaH saMpanna | // 223 // 1 madhyamajanatA'pi. 2 saMkhaNDyA (jemane ). Jain Education For Private & Personel Use Only (Colinelibrary.org Page #228 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 224 // ', subuddhinAbhitathAvidhAdhyavasAya buddhirAha-vanito'yamazubhapAravAhamevaM tarkayAmata, yato na kiJcidA iti tatra niveditameva bhagavadbhiH kAraNaM, kiM ca abhidhAnameva tatsaMbandhi vicAryamANaM saMdehaM dalayati, yato na kiJcidAzcarya yadbAlAH pApanivAraNasAmagrIsadbhAve'pi pApAcaraNeSu pravartanta iti, anyacca-bhagavadupadezAdevAhamevaM tarkayAmi yaduta-dravyakSetrakAlabhAvabhavAdyapekSayA prANinAM zubhAzubhapariNAmA bhavanti, tadasya bAlasya kSetrajanito'yamazubhapariNAmaH, nRpatirAha-nanu guNAkarastajjainasadanaM tadeva tatra kSetraM tatkathaM tadazubhapariNAmaheturbhavediti, subuddhirAha-deva! na mandiradoSo'sau, kiM tarhi ?, tadyAnadoSaH, tadudyAnaM tatra sAmAnyakSetraM, tacca hetustasya bAlasya tathAvidhAdhyavasAyasyeti, nRpatirAha-yadi duSTAdhyavasAyahetustadudyAnaM tato'smAkaM kimiti liSTacittakAraNaM tanna sampannaM ?, subuddhinA'bhihitaM-deva! vicitrasvabhAvaM tatkAnanaM puruSAdikamapekSyAnekAkArakAryakAraka saMpadyate, ata eva tannijavila-14 sitamiti nAmnA gIyate, prakaTayatyeva tajantUnAM savizeSasahakArikAraNakalApairnija nijaM vilasitaM, tathAhi-tasya bAlasya tena sparzanena |tayA cAkuzalamAlayA yuktasya madanakandalIM prApya tena tathAvidhAdhyavasAyaH, manISimadhyamabuddhiyuSmadAdInAM punarviziSTapuruSANAM puNyaprAgbhA|ravatAM sUripAdaprasAdamAsAdya tenaiva sarvaviratidezaviratipariNAmAdayo bhAvA janitAH, yadyapi ceha sarvasyaiva kAryasyotpattau dravyakSetrakA|lasvabhAvakarmaniyatipuruSakArAdayaH kAraNavizeSA dRSTAdRSTAH samudAyenaiva hetubhAvaM bhajante, naikaH kacitkasyacitkAraNaM, tathApi vivakSayai karmavilAkasyApi kAraNatvaM vaktuM zakyata iti, tannijavilasitamudyAnamasmAbhirnAnAvidhabhAvanibandhanamabhidhIyata iti, nRpatirAha-sakhe ! cArUkta sAdisvarU| midamidAnIM, yadbhavatA tadA'bhihitamAsIt bhagavataH purato yathA-ahaM devAyA'sya karmavilAsasya rAjJaH svarUpaM nivedayiSyAmi tannive pAkhyAnaM lAdayatu bhavAn ahaM zrotumicchAmi, subuddhirAha-deva! yadyevaM tato vivikte sthIyatAM devena, nRpatinoktamevaM bhavatu, tato'nujJAtau manI- // 224 // (SiNA samutthAyAsthAnamaNDapAt praviSTau kakSAntare rAjAmAtyau, subuddhinA'bhihitaM-deva! ayamatra paramArtho 'ye te bhagavatA catvAraH pu Jain Education For Private Personel Use Only Page #229 -------------------------------------------------------------------------- ________________ jaruSAH prarUpitAH, teSAmutkRSTatamAstAvatsakalakarmaprapaJcarahitAH siddhA abhidhIyante, jaghanyamadhyamotkRSTAH punareta eva bAlamadhyamabuddhimanItR. 3-pra. piNo vijJeyAH, ataH karmavilAso rAjA yo bhagavatA pratipAditaH sa eteSAmevaMvidhasvarUpANAM janako nijanijakarmodayo vijJeyaH, sa eva hi yathAvarNitavIryo nAparaH, tasya ca tisraH zubhAzubhamizrarUpAH pariNatayaH, tA eva bhagavatA'mISAM manISibAlamadhyamabuddhInAM shubh||225|| sundaryakuzalamAlAsAmAnyarUpati nAmabhirjananya iti pratipAditAH, tA eva yato'mUnIdRzarUpatayA janitavatyaH, nRpatirAha-sa ta_mISAM vayasyaH ko'bhidhIyatAM ?, subuddhiruvAca-deva! tat sarvAnarthakAri sparzanendriyaM vijJeyaM, nRpatinA cintitaM-aye! mayA'pIdaM bhagavatA manISiNo kathyamAnaM sarvamAkarNitamAsIt , kevalaM na samyag vijJAtaM yathA'nena, tadasya subuddherevaMvidhabodhena susAdhubhiH saha ciraparicayaH kAraNaM, dIkSAyAM aho vacanakauzalaM bhagavatAM, kathitamevAtastadA'mISAM manISiprabhRtInAM sambandhi sarvamanyavyapadezena caritaM, athavA kimatra citraM ?, ata rAjJo vieva prabodhanaratayaste bhagavanto'bhidhIyante, tadevaM vicintyAbhihitamanena-sakhe! paryAptamidAnI, vidito'smAbhireSa vRttAntaH, kevalami lambecchA damidAnImabhidhIyate yaduta-yadyeSa manISI viSayAnuSaGgaM kiyantamapi kAlaM bhajeta tato vayamapyanenaiva saha dIkSAgrahaNaM kurvImahi, yataH4 subuddhikRprathamadarzanAdArabhya pravardhate mamAsyopari snehAnubandhaH na saMcarati virahakAtaratayA'nyatra hRdayaM na nivarteyAtAmetadvadanakamalAvalokanAllo tA'nucane, tato nAsya virahe vayaM kSaNamapyAsitumutsahAmahe na ca tathAvidho'dyApi asmAkamAvirbhavati caraNakaraNapariNAmaH, tadenaM tAvadabhya zAstiH 4rthaya praNayasnehasAraM anubhAvaya nirupacaritazabdAdibhogAn prakaTayAsya puratastatsvAmibhAvaM darzaya vajendranIlamahAnIlakarketanapadmarAgama-4 rakatavaiDUryacandrakAntapuSparAgAdimahAratnapUgAn darzayApahasitatridazasundarIlAvaNyAH kanyakAH sarvathA kathazcidupapralobhaya yathA kiyantamapi kAlamasmatsamIhitameSa manISI nirvicAraM saMpAdayati, subuddhinA'bhihitaM yadAjJApayati devaH, kevalamatrArthe kizcidaI vijJApayAmi // 225 // Jain Educa t ional For Private & Personel Use Only A Mjainelibrary.org Page #230 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 226 // Jain Educat tadyuktamayuktaM vA kSantumarhati devo, nRpatirAha - sakhe! sadupadezadAnAdhikAriNAM bhavatAM ziSyakalpe mayyapyalamiyatA saMbhrameNa vadatu vi| vakSitaM nirvikalpamArthaH, subuddhiruvAca - deva !, yadyevaM tato yattAvaduktaM devena yathA 'mamAtra manISiNi guruH snehAtirekaH' tadyuktameva, yataH samucito mahatAM guNiSu pakSapAtaH, sa hi kriyamANaH pApANupUgaM dalayati sadAzayaM sphItayati sujanatAM anayati yazo vardhayati dharmamu| pacinoti mokSa yogyatAmAlakSayatIti, yatpunaruktaM 'yathA kathavidupapralobhya kiyantamapi kAlameva dhAraNIya iti' tanna nyAyyaM, pratyutAnucitamAbhAsate, yato naivamasyopari snehAnubandho darzito bhavati, kiM tarhi ?, pratyuta pratyanIkatAM saMpadyate, tathAhi -- ghorasaMsArakAntAracA - raniHsArakAmyayA / pravartamAnaM jainendre, dharme jIvaM jagaddhite // 1 // manasA vacasA samyakkriyayA ca kRtodyamaH / protsAhayati yastasya, sa bandhuH snehanirbharaH // 2 // alIkasnehamohena, yastu taM vArayejjanaH / sa tasyAhitakAritvAtparamArthena vairikaH // 3 // tasmAnna vAraNIyo'yaM, svahitodyatamAnasaH / evamArabhatAM deva !, sneho'tra vihito bhavet // 4 // na caiSa zakyate deva !, kRtairyatnazatairapi / manISI lobhamAnetuM viSayairdevikairapi / / 5 / / " yataH prAdurbhUto'sya mahAtmano viSayaviSavipAkAvedanacature bhagavadvacane sunizcitaH prabodhaH visphuritaM "sakalamalakAluSyakSAlanakSamaM hRdayasarovare vivekaratnaM samullasitaM yathAvasthitArthasvarUpanirUpaNanipuNaM samyagdarzanaM saMjAto'sya niHzeSadoSamo"dhakarazcaraNapariNAmaH sati ca bhagavadavalokanayA jIvasyaivaMvidhe kalyANAbhinivezakAriNi guNakadambake na ramate viSayeSu cittaM pratibhA"sate heyatvabuddhyA bhavaprapaJcaH indrajAlAyate niHsAratayA sakalaM jagadvilasitaM svapnadarzanAyate kSaNadRSTanaSTatayA janasamAgamaH na nivartate "pralayakAle'pi kasyacidanurodhena mokSamArgasya sAghanapravaNA buddhiH," tadevaMsthite deva ! asyopapralobhanamAcaratAmasmAkaM kevalaM mohavilasitamAvirbhaviSyati na punaH kAcidabhipretArthasiddhiH, tadlamanenAsthAnArambheNeti, nRpatirAha-- yadyevaM tataH kiM punaradhunA prAptakAlaM ?, subu ational manISiNo dIkSAyA rAjJo vi lambecchA subuddhikRtA'nu zAstiH // 226 // w.jainelibrary.org Page #231 -------------------------------------------------------------------------- ________________ upamitau tu. 3-pra. / / 227 // naimittikAhvAnaM aSTAhnikotsavaH ddhirAha-deva! nirUpya dIkSAgrahaNArthamasya prazastadinaM kriyatAM tadArAt sarvAdareNa mahattaraH pramodaH, nRpatirAha-yattvaM jAnISe, tataH samAhUtaH siddhArtho nAma sAMvatsaraH, samAgatastvarayA praviSTo'bhyantare rAjJA dApitamAsanaM kRtamucitakaraNIyaM kathitamAhvAnaprayojana tato nirUpya niveditamanena yaduta-asmAhinAnnavame dine'syAmeva bhAvinyAM zuklatrayodazyAM zukradine uttarabhadrapadAbhiryogamupagate zazadhare *vahati zivayoge dinakarodayAtIte sapAde praharadvaye vRSalagnaM saptagrahakaM ekAntaniravadyaM bhaviSyati tadAzrIyatAmiti abhihitaM rAjamazriNoH, paripUjya prahitaH sAMvatsaraH gataM tadinaM, tato dvitIyadinAdArabhya pramodazekhare tadanyajinAyataneSu ca devAnAmapi vismAritasurAlayasaundaryA vidhApitA rAjJA mahotsavAH dApitAni varavarikAghoSaNapUrvakaM sarvatra mahAdAnAni vihArito devendravadairAvatavibhramajayakarivarArUDhaH svayaM padAtibhAvaM bhajatA trikacatuSkacatvarAdiSu surAkArairnAgarikajanaiH stUyamAno nirupamavilAsavistAramanubhAvayatA narapatinA pratidinaM nagare manISI, prApto'STamavAsaraH, tatra ca nItaM nikhilajanasanmAnadAnArghamAnavinodena praharadvayaM, atrAntare dinakarAcaritena manISivacanaM sUcayatA'bhihitaM kAlanivedakena-nAzayitvA tamo loke, kRtvA''hAdaM manasvinAm / he lokAH! kathayatyeSa, bhAskaro vo'dhunA sphuTam // 1 // vardhamAnaH pratApena, yathA'hamupari sthitaH / sarvo'pi svaguNaireva, janasyopari tiSThati // 2 // tatastadAkarNya rAjA subuddhiprabhRtInudizyAha-aye ! pratyAsIdati lagnavelA tataH sajjIkuruta tUrNa bhagavatpAdamUle gamanasAmagrI, subuddhiruvAca-deva! praDhava varttate manI SipuNyaparipATIva sarvA sAmagrI, tathAhi-amI ghaNaghaNArAvaM, kurvantaH kanakojvalAH / rathaughAH prasthitAstUrNamAyuktavaravAjinaH // 1 // bhaete saMkhyAmatikrAntA, rAjavRndairadhiSThitAH / jImUtA iva nAgendrA, dvAre garjanti mantharam // 2 // varyAzvavAraiH saMruddhAH, kathaJcicaTu lAnanaiH / khamApibanto'mI deva!, hayA heSanti darpitAH // 3 // ayaM padAtisaMghAtaH, kSIranIrezvaropamaH / mattaH prayojanaM jJAtvA, suve KAMISHAHARASSA | niSkramaNAyotsavaH // 227 // Jain Education Intern For Private & Personel Use Only MPTimelibrary.org Page #232 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 228 // pazcalito'khilaH // 4 // ratnAlakAranepathyAH, sadvyapaTalAkulAH / prasthitA varanArINAmete bArA varekSaNAH // 5 // manISipuNyasaMbhArA-IXI niSkramakRSTAstUrNa samAgatAH / ete vibudhasaMghAtA, dyotayanti nabhastalam / / 6 // eSa nAgarako lokaH, kautukAkSiptamAnasaH / kurute harSakaholaiHNAyotsavaH mAsAgarakSobhavibhramam // 7 // athavA-matto viditavRttAnto, manISiguNaraJjitaH / jJAtayuSmadabhiprAyaH, ko vAtrApraguNo bhavet // 8 // deva! tatsAmpratamatthAtamahaMtha yUyaM, tataH samutthitI manISinarendro nirgatau dvAradeze, tato ratnakiGkiNIjAlabhapite samArUDhaH pradhAnasyandane / manISI "tataH sukhasukumArAsanopaviSTaH svayaM pratipannasArathibhAvena saha narapatinA vilasatkirITAMzurajitottamAnabhAgo priyamANena "nijayazodhavalenAtapatreNa kapolalolAyamAnakuNDalo, dhUyamAnena zazadharadIdhiticchaTAcchena varavilAsinIkaravartinA cAmaraprakaraNa sthUlamu"ktAphalakalApavirAjitavakSaHsthalaH paThatA'titAramuddAmabandivRndena kaTakakeyUrakhacitabAhudaNDo nRtyatA toSanirbharavaravilAsinIsArthena "atisurabhitAmbUlAGgarAgaprINitAzeSendriyagrAmo badhirayatA dikcakravAlaM varatUryanirghoSeNa vizadadivyAMzukapratipannadeho gAyatA manohA-IN "rikinnarasabena ghUrNamAnavicitravanamAlAnicayacarcitazarIro muJcatA harSAtirekAdutkRSTasiMhanAdasandarbha devasalena prINitAzeSapraNayijanama"norathaH zlAghayatA nAgaralokena tathA'marakumArAkAradharo'yamiti sakautukAbhiH samAgato'smAkamayaM dRSTipathamiti saharSAbhirasmadabhimukha"mavalokayatIti sakArAbhirmadanarasavazIkRtahRdayatayA nAnAvidhavilAsAbhirmAmiyaM tirodhAya darzanalolatayA svayamavalokayatIti parasparaM "sevA'bhirgurujano'smAnevamavalokayantIH pazyatIti salajjAbhiH pravrajitaH kilAyaM bhaviSyatIti sazokAbhiralaM saMsAreNa yo'yamevaMvidhairapi "tyajyata iti sasaMvegAbhirevamanekarasabhAvanirbharaM hRdayamudvahantIbhirnirIkSyamANamUrtirvAtAyanavinirgatavadanasahasrAbhiH purasundarIbhirabhinandya- // 228 // 1 samudAyAH. 2 degkAlole0 pra0 3 degmuku. pra. Jain Education For Private Personel Use Only elorary.org Page #233 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 229 // "mAno'mbaravivaravartinIbhiH surasundarIbhiH sahito rathAntarArUDhena svapratibimbasannibhena madhyamabuddhinA anugamyamAno rathaharikarigatairma"hAsAmantasamUhairmahatA vimardaina prApto manISI nijavilasitodyAne," rathAdavatIrya sthitaH kSaNamAtraM pramodazekharadvAre pariveSTito rAjavRndena, itazca syandanArohaNAdArabhya rAjA vizeSatastadA sattvaparIkSArtha manISikharUpaM dattAvadhAno nirUpayati sma yAvatA tasya vizudhyamAnAdhyavasAyaprakSAlitamanomalakalaGkasya satyapi tAdRze harSahetau na lakSitastena tilatuSatribhAgamAtro'pi cetovikAraH pratyuta gADhataraM kSAramRtpuTapAkAdibhiriva vicitrasaMsAravilasitadarzanasamudbhUtairbhAvanAvizeSairnirmalIbhUtaM cittaratraM, tataH parasparAnuviddhatayA manaHzarIrayorjAtamasya dedIpyamAnaM zarIraM vilokitaM ca rAjJA yAvattattejasAbhibhUtaM dinakarakaranikaratiraskRtamiva tArakAnikurumba na rAjate manISiNo'bhyarNavarti tadrAjakaM, tatastadIyaguNaprakarSeNa rAjJo'pi vilInaM tadvibandhakaM karmajAlaM saMjAtazcaraNapariNAmo: niveditaH subuddhimadhyamabuddhimadanakandalIsAmantAdibhyo nijo'bhiprAyaH, tato'cintyamAhAtmyatayA mahApuruSasannidhAnasya vicitratayA karmakSayopazamasya rajitacittatayA niSkRtrimamanISiguNaiH samullasitaM sarveSAM tadA jIvavIrya, tatastairabhihitam-sAdhu sAdhUditaM deva!, yuktametadbhavAdRzAm / saMsAre hyatra niHsAre, nAnyaccAru vivekinAm // 1 // tathAhi-deva! yadyatra saMsAre, kizcit syAdrAmaNIyakam / zlAghyaM sAramupAdeyaM, vastu sundarameva vA // 2 // tataH kimIdRzAH santaH, pUjyA yuSmAdRzAmapi / saMsAramenaM muJceyurjJAtatattvA mahAghiyaH // 3 // yugmam / tato'bhUdRzasallokatyAgAdevAvagamyate / nAstyatra kiJcitsaMsAre, sAraM caarksnnibhe||4|| ato manISibhistyakte, deva! naivAtra yujyate / sthAtuM vijJAtatattvAnAM, bhave bhUribhayAkare // 5 // anyacca deva! sarveSAmasmAkamapi sAmpratam / dRSTvA manISiNazcittaM, na cittaM ramate bhave // 6 // yathai| vAsya prabhAveNa, saMjAtazcaraNodyamaH / asmAkameSa nirvAhaM, tathA tenaiva yAsyati // 7 // tato'smAnanujAnIta, saMsArocchedakAriNIm / yena rAjAdInA dIkSApariNatiH | // 229 // u.bha. 20 Jain Educat dainelibrary.org For Private Personal Use Only on Page #234 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. rAjAdInAM dIkSApariNNatiH // 230 // bhAgavatIM dIkSAmaGgIkurmaH sunirmalAm // 8 // nRpatiruvAca-aho viveko yuSmAkamaho gambhIracittatA / aho vacanavinyAsastathA'ho sattvasAratA // 9 // sAdhvadhyavasitaM bhadraiH, sAdhu protsAhitA vym| sAdhu bhoH kSaNamAtreNa, troTitaM bhavapaJjaram // 10 // evaM sAmAnyatastAvat , sarveSAmabhinandanam / kRtvA pratyekamapyAha, sa rAjA harSanirbharaH // 11 // tatra subuddhiM tAvaduvAca-sakhe! viditasaMsArasvabhAvena tvayA gRhe / iyantaM tiSThatA kAlaM, vayameva pratIkSitAH // 12 // anyathA te gRhe kiM vA, syAdavasthAnakAraNam ? / ko nAma rAjyalAbhe'pi, bhajecANDAlarUpatAm ? // 13 // tatsAdhu vihitaM sAdhu, kRto'smAkamanugrahaH / evamAcaratA mitra!, darzitA ca sumitratA // 14 // madhyamabuddhiM pratyAha-tvamAdAveva dhanyo'si, yasya saGgo manISiNA / naiva kalpadrumopeto, naro'kalyANamarhati // 15 // adhunA carite'pyasya, dadhAnena matiM tvayA / svabhrAturnirvizeSeyaM, darzitA tulyarUpatA // 16 // tatsAdhu vihitaM bhadra!, yaH pazcAdapi sundaraH / so'pi sundara eveti, yato vRddhAH pracakSate // 17 // tato madanakandalI pratyAha-sAraM ca sukumAraM ca, devi! kAJcanapadmavat / tAvakInamidaM cittaM, | yenAGgIkRtamIdRzam / / 18 / / prasiddhA dharmapatnIti, yattvaM lokopacArataH / mama tatsatyatAM nItaM, kartavyena tvayA'dhunA / / 19 // tatsAdhu vihitaM devi!, nAstyatra bhavapakSare / niyabritAnAM jIvAnAM, kartavyamaparaM varam // 20 // tathA-yairabhyupagatA dIkSA, tAnanyAnapi bhA|vataH / sa rAjA madhurairevaM, vAkyairAnandya toSataH // 21 // tadyathA-dhanyA yUyaM mahAtmAnaH, kRtakRtyA narottamAH / yairabhyupagatA tUrNa, saddIkSA pAramezvarI / / 22 // taccAru vihitaM bhadrA!, yuktametadbhavAdRzAm / yUyameva paraM loke, nirmithyA mama bAndhavAH // 23 // tatazca -rAjacihnArpaNAdrAjye, sthApayitvA sulocanam / tataH kRtAnyakartavyaH, praviSTo jinamandire // 24 // tatra ca-vihitAzeSakartavyAH, pUjayitvA jagadgurum / AcAryebhyo nijAkUtaM, te sarve'pyAcacakSire // 25 // tato'bhinanditAste'pi, sUribhiH kalayA girA / alaM Jain Education anal For Private & Personel Use Only Callulainelibrary.org Page #235 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. dIkSitebhyo gurupadezaH // 231 // vilambitenAtra, saMsAra itibhASiNA // 26 // tataH pravacanoktena, vidhinA dhUtakalmaSaiH / sarve te kSaNamAtreNa, dIkSitA gurubhirjanAH // 27 // atha saMvegavRddhyartha, kalpo'yamiti vA kSaNam / kRtA samakSaM lokasya, sUribhirdharmadezanA // 28 // tadyathA-"anAdyanantasaMsAre, janmamRtyubhayA| "kera / maunIndrI durlabhA sattvaiH, pravrajyeyaM sunirmalA // 29 // yataH-tAvaduHkhAnyanantAni, taavdraagaadisnttiH| prabhavaH karmaNastAvattAvaja "nmaparamparA // 30 // vipadastAvadevaitAstAvatsarvA viDambanAH / tAvaddInAni jalpanti, narA eva puro nRNAm // 31 // tAvaddaurgatyasadbhAva| "stAvadrogasamudbhavaH / tAvadeSa bahuklezo, ghorasaMsArasAgaraH // 32 // yAvanniHzeSasAvadhayogoparatilakSaNA / eSA na labhyate jIvaiH, pravrajyA| "'tyantadurlabhA // 33 // caturbhiH kalApakaM // prasAdAllokanAthasya, svakarmavivareNa ca / yadA tu sattvairlabhyeta, pravrajyeyaM jinoditA // 34 // "tadA nirdhUya pApAni, yAnti te paramAM gatim / anantAnandasaMpUrNA, niHzeSalezavarjitAm // 35 // yugmam / tato'mI ye purA proktAH, | "sarve'pi bhavabhAvinaH / kSudropadravasaMghAtA, durApAstA bhavanti te // 36 // kiM ca-ihApi bho bhavantyeva, prazamAmRtapAyinaH / pravrajyA| "prAhiNo jIvA, nirbAdhAH sukhapUritAH // 37 // sA ca bhAgavatI dIkSA, yuSmAbhiradhunA sphuTam / saMprAptA tena saMprAptaM, yatprAptavyaM bhavo "dadhau // 38 // kevalaM satataM yatnaH, pramAdaparivarjitaiH / yAvajjIvaM vidhAtavyo, bhavadbhiridamucyate // 39 // yataH-nAdhanyAH pArametasyA, | "gacchanti puruSAdhamAH / ye tu pAraM vrajantyasyAsta eva puruSottamAH // 40 // " tatastaiH praNataiH sarvairjajalpe sUrisaMmukham / icchAmo'nugrahaM nAtha!, kurmo nAthAnuzAsanam // 41 // sthagitAnanadezena, mukhavastrikayA mudA / atrAntare kRtaH praznaH, zatrumardanasAdhunA // 42 // katham ? -vizAlaM nirmalaM dhIraM, gambhIraM gurudakSiNam / dayAparItaM nizcintaM, dveSAbhiSvaGgavarjitam // 43 // stimitaM jagadAnandaM, yadvA vAggocarAtigam / kathamIdRgbhaveccittaM, nAtha! yAdRg manISiNaH // 44 // yugmam / yasya ceSTitamAlokya, zithilIbhUtabandhanAH / ete sarve zatrumardanamuniprazno manISicittasamacittavidhAne kI R // 231 // Jain Education Kardalonal For Private & Personel Use Only MRhinelibrary.org Page #236 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 232 // Jain Education vayaM muktA, bhImAt saMsAracArakAt / / 45 / / gururuvAca --- yA vijJAtA tvayA'pyasya, jananI zubhasundarI / yAvantastatsutAsteSAM sarveSAmIdRzaM manaH // 46 // tato gRhItatatvo'pi rAjarSiridamabravIt / bodhArthaM mugdhalokAnAM vinayAnatamastaka: / / 47 / / kiM tasyAH zubhasundaryA, vidyante bahavaH sutAH ? / asmAbhizca purA jJAtamayamekakaputrakaH // 48 // gururuvAca -- bADhaM vidyante, tathAhi --ye ye tribhuva - | ne'pyatra, dRzyante'nena yAdRzAH (sannibhAH) / te sarve zubhasundaryAH, putrA nAstyatra saMzayaH // 49 // kiM ca ye keciduttamA lokAH, sattvamArgAnuyAyinaH / te putrAH zubhasundaryAstulyA jJeyA manISiNA / / 50 / / rAjarSiruvAca - yA'sau bAlasya jananI, bhavadbhirupavarNitA / bhadanta ! bAlAdanye'pi tasyAH kiM santi sUnavaH ? // 51 // sUriNA'bhihitaM - nitarAM santi, tathAhi --ye ye tribhuvane'pyatra, jaghanyAH kliSTajantavaH / te te'kuzalamAlAyAH, putrA nAstyatra saMzayaH // 52 // te bAlasadRzaireva, vijJeyA duSTaceSTitaiH / ete'kuzalamAlAyAH, sUnavaH suparisphuTAH // 53 // rAjarSiruvAca yadyevaM tarhi ---- tasyAH sAmAnyarUpAyAH, kimanye santi sUnavaH / bhadanta ! kiM vA no santi, | madhyabuddheH sahodarAH ? // 54 // sUriNA'bhihitaM - bahuta mAste vidyante, yataH ye bAlacaritAH kecinmanISicaritAzca ye / etebhyo ye pare sattvAH sarve te'muSya sodarAH // 55 // ye kecicchabalAcArAH, samA madhyamabuddhinA / sutAH sAmAnyarUpAyAste jIvA bhuvanodare // 56 // sakAzAditarAbhyAM te, gaNyamAnA jagatraye / anantaguNitAstena, proktA bhUritamA mayA // 57 // rAjarSiruvAca -- bhadanta ! yadyevaM tato mama cetasi parisphurati -- yathaivaM vyavasthite satyetadApannaM yaduta - bhAryAyeNa janitaM jaghanyottamamadhyamam / tasya karmavilA - sasya, jagadetatkuTumbakam // 58 // sUriruvAca - Arya ! naivAtra sandehaH, samyagAryeNa lakSitam / mArgAnusAriNI buddhirbhavatyeva bhavAdRzAm // 59 // tathAhi -- jaghanyamadhyamotkRSTAH, sarvayoniSu jantavaH / vidyante kevalaM nRtve, vyaktabhAvA bhavanti te // 60 // tatazca zatrumardana muniprazno manISici. ttasamaci ttavidhAne // 232 // Panelibrary.org Page #237 -------------------------------------------------------------------------- ________________ upamitau -naratve'pi vinirdiSTaM, vyApyevedaM kuTumbakam / yadatra viduSA kArya, tadidAnI nibodhata // 61 // tyaktavyaM bAlacaritaM, na kaarystitsmaagmH| manISicarite yatnaH, kartavyaH sukhamicchatA // 62 // yato'tra bahavo jIvAH, prAyo madhyamabuddhayaH / te ca samyaga nuSThAnAt , saMpadyante manISiNaH // 63 / / etadvijJAya bho bhavyAH!, sarve'pi gaditA mayA / kArya madanurodhena, vRttamasya manISiNaH // 64 // // 233 // varjanIyazca yatnena, pApamitraiH samAgamaH / yataH sparzanasamparkAt , sa bAlo nidhanaM gataH // 65 // varjanena punastasya, manISI suparisphuTAm / loke zekharatAM prApya, jAto'yaM mokSasAdhakaH // 66 // kalyANamitraiH kartavyA, maitrI puMsA hitaiSiNA / ihAmutra ca vijJeyA, sA hetuH sarvasampadAm // 67 // doSAyeha kusaMsargaH, susaMsargo gunnaavhH| etacca dvayamapyatra, madhyabuddhau pratiSThitam // 68 // tathAhi-bAlaH sparzanasaMbandhAdeSo'bhUduHkhabhAjanam / yukto'bhUtsatatAhAda, eSa eva manISiNA // 69 // tadidaM bho! vinizcitya, bahiraGgAntaraiH sadA / na kAryo durjanaH saGgaH, kartavyaH sujanaiH saha / / 70 / / tatazca-idamAkarNya maunIndra, vacanaM sumanoharam / prabuddhA bahavaH sattvA, jAtA dharmaparAyaNAH // 71 // prAptA devA nijaM sthAnaM, sthito rAjye sulocanaH / gato'nyatra vihArAya, sUriH ziSyagaNaiH saha // 72 // tatazca-vihRtya kAlaM bhUyAMsamAgamoktena vartmanA / paryantakAle saMprApte, vidhAya sakalaM vidhim // 73 // jJAnadhyAnatapovIryavahninirdagdhakalmaSaH / manISI nivRti prApto, hitvA svaM dehapajaram / / 74 // ye tu madhyamasadvIryAste tanUbhUtakarmakAH / gavA madhyamabuddhyAdyA, devalokeSu sAdhavaH // 75 // bAlasya tu yadAdiSTaM, bhadantai vi ceSTitam / tattathaivAkhilaM jAtaM, nAnyathA munibhASitam / / 76 // iti sparzanakathAnakaM samAptam ] vidura uvAca-kumAra! tadidaM mayA hyaH kathAnakamAkarNitaM, AkarNayatazca mama lakhitaM dinaM, tena yuSmatsamIpe nAgato'smi, mayA: manISyAdikathopasaMhAra vaizvAnararaprabhAva: // 233 // in Educate For Private & Personel Use Only jainelibrary.org Page #238 -------------------------------------------------------------------------- ________________ upamitau tu. 3-a. // 234 // bhihitaM-bhadra ! sundaramanuSThitaM, yato'tiramaNIyakamidaM kathAnakaM, budhyata eva zrotum, aho atyantadurantaH pApamitrasambandho yatastasya 8 bAlasya sparzanasamparkAdihAmutra ca nibiDaviDambanAgarbhA duHkhaparamparaiva kevalaM saMpannA nAnyatkiJcaneti, vidureNa cintitaM-buddhastAvadanena kathAnakatAtparyArtha iti bhaviSyati me vacanAvakAzaH, itazca tatrAvasare matto nAtidUre vartate vaizvAnaraH zrutaM tena mAmakInaM vacanaM, cintitamanena-aye! virUpako nandivardhanasyollApo vyutpAditaprAyo'yamanena vidureNa tanna sundaramidaM vartate, dhRSTaH khalveSa viduro, jJApayiSyatyasya madIyasvarUpamiti sAzaGkaH saMpanno vaizvAnaraH, vidureNAbhihitaM-kumAra! satyamidaM, samyagavadhAritaM kumAreNa, anyaccaprakRtireSA prAyaH prANinAM yathA yatra kutracitkiJcana dRSTaM zrutaM vA sarvamAtmaviSaye yojayanti, tato mayA'pIdaM kathAnakamanuzrutya svahRdaye cintitaM yaduta-yadi kumArasya kadAcidapi pApamitrasambandho na bhavati tataH sundaraM saMpadyate, mayA'bhihitaM-bhadra ! kimatra cintanIyaM ?, nAstyeva me nApi bhaviSyati pApamitrasambandhagandho'pIti, viduraH prAha-vayamapyetAvadevArthayAmahe, tataH sthito madIyakarNAbhyaNe viduraH, zanaiH zanairabhihitaM cAnena yaduta-kevalameSo'pi vaizvAnaro lokavArttayA duSTaprakRtiH zrUyate, tadayaM samyak parIkSaNIyaH kumAreNa, mA bhUdeSa sparzanavadvAlasya pApamitratayA bhavato'narthaparamparAkAraNamiti, nirIkSate ca tasminnavasare vaizvAnaraH sAkUtaH sannabhimukho madIyavadanaM, lakSito'hamanena mukhavikAratastairviduravacanairdUyamAnaH, tataH kRtA vaizvAnareNa mAM prati sA pUrvasAGketikA saMjJA, bhakSitaM mayA krUracittAbhidhAnaM tadbaTakaM, tatastatprabhAvAnme kSaNena vRddho'ntastApaH samullasitAH svedabindavo jAtaM gujArdhasannibhaM zarIraM saMpannaM viSamadaSToSThaM bhagnoprabhRkuTitaraGgamatikarAlaM vakrakuharaM, tato bhadre agRhItasaGkete! tathA vaizvAnaravaTakaprabhAvAbhibhUtAtmanA mayA pApakarmaNA'nAkalayya tasya vatsalatAmanAlocya hitabhASitAmavigaNayya ciraparicayaM parityajya snehabhAvamurarIkRtya durjanatAM sarvathA niSTharavacanaistiraskRto'sau viduraH, RSSCROCOCOCOCCANCE hitadezake dveSaH // 234 // Jain Educatio n al For Private & Personel Use Only ainelibrary.org Page #239 -------------------------------------------------------------------------- ________________ upamitI tu. 3-pra. kalpa kalpayasi, tathA'cindAraNI capeTA gRhItvAta svamanasi tAtena, // 235 // nandivardhaH nasyayauvanaM yaduta-are durAtman ! nirlaja tvaM mAM bAlakalpaM kalpayasi, tathA'cintyaprabhAvopetaM paramopakArakamantaraGgabhUtaM me vaizvAnaraM tathAvidhaduSTasparzanopamaM manyase, adAnasya ca pratyuttaraM vidurasya mayA dattA kapoladAraNI capeTA gRhItvA mahatphalakaM prahartumArabdho'haM, tato bhayAtirekaprakampamAnagAtrayaSTirnaSTo viduraH gatastAtasamIpaM kathitaH samasto'pi vRttAntaH, tato nizcitaM svamanasi tAtena, yathA 'na zakyata eva kathaJcidapi kumAro viyojayitumetasmAdvaizvAnarapApamitrAditi tadevaM sthite 'yadbhaviSyattAmevAvalambyAsmAbhimaunenaiva sthAtuM yukta'miti | sthApitastAtena siddhAntaH / itazca niHzeSitaM mayA kalAgrahaNaM, tato gaNitaM prazastadinaM AnIto'haM kalAzAlAyAstAtenAtmasamIpaM pUjitaH kalAcAryo dattAni mahAdAnAni kArito mahotsavaH abhinandito'haM tAtenAmbAbhiH zeSalokaizca vitIrNo me pRthagAvAsakaH yathAsukhamAstAmeSa itikRtvA tAtena niyuktaH parijanaH samupahRtAni me bhogopabhogopakaraNAni sthito'haM surakumAravallalamAnaH, tatatribhuvanavilobhanIyo'mRtarasa iva sAgarasya sakalalokanayanAnandajananazcandrodaya iva pradoSasya bahurAgavikArabhaGguraH suracApakalApa iva jaladharasamayasya makaradhvajAyudhabhUtaH kusumaprasava iva kalpapAdapasya abhivyajyamAnarAgaramaNIyaH sUryodaya iva kamalavanasya vividhalAsyavilAsayogyaH kalApa iva zikhaNDinaH prAdurbhUto me yauvanArambhaH saMpannamatiramaNIyaM zarIraM vistIrNIbhUtaM vakSaHsthalaM paripUritamUrudaNDadvayaM agamattanutAM madhyadezaH prAptaH prathimAnaM nitambabhAgaH pratApavadArUDhA romarAjiH vaizadyamavApte locane pralambatAmupAgataM bhujayugalaM yauvanasahAyenaivAdhiSThito'haM makaradhvajena, itazca svabhavanAtrisandhyaM brajAmi smAhaM rAjakule gurUNAM pAdavandakaH, tato'nyadA gataH prabhAte kRtaM | tAtasyAmbAdInAM ca pAdapatanaM abhinanditastairAzIrvAdena sthitastatsamIpe kiyantamapi kSaNaM samAgataH svabhavane niviSTo viSTare yAvadakANDa evollasito rAjakule bahalaH kalakalaH, tataH kimetadityalakSitatannimittatayA jAto me saMbhramaH, prasthitastadabhimukhaM, yAvattUrNamAga kanakazekharAgamaH // 235 // Jain Education a l For Private & Personel Use Only higelibrary.org Page #240 -------------------------------------------------------------------------- ________________ upamitI tR. 3-a. // 236 // cchannAlokito mayA dhavalAbhidhAnaH sabalo balAdhikRtaH prApto madantikaM, praNato'hamanena, Aha ca-kumAra! devaH samAdizati, yaduteto kanakazekhanirgatamAtrasya te praviSTo matsamIpe dUto, niveditaM ca tena-yathA kuzAvartapurAt kanakacUDarAjasUnuH kanakazekharo nAma rAjakumAro rAgamaH janakApamAnAbhimAnAdbhavatsamIpamAgato gavyUtamAtravartini malayanandane kAnane tiSThati, etadAkarNya devaH pramANamiti, tato'haM svagRhAgatatayA pratyAsannabandhutayA mahApuruSatayA ca pratyudgamanamarhati kanakazekharaH kumAra iti AsthAnasthAyibhyo rAjavRndebhyaH prakhyApya eSa samuccalitaH svayaM tadabhimukhaM, kumAreNApi zIghramAgantavyamityahaM prahito yuSmadAhAnAya tattUrNa prasthAtumarhati kumAraH, tato yadAjJApayati tAta iti buvANazcalito'haM saparikaro, mIlitastAtabale, pRSTo mayA dhavalaH, kathameSa kanakazekharo'smAkaM bandhuriti, dhavalenAbhihitaM yato nandAyAH kanakacUDaH sahodaro bhavati, tena te mAtulasUnureSa bhrAteti, prAptAstatsamIpaM kRtaM kanakazekhareNa tAtasya pAdapatanaM samAliGgitastAtena mayA ca kRtocitA pratipattiH pravezito nagare mahAnandavimardaina, abhihitazca tAtena ambayA ca kanakazekharo, yathA kumAra! sundaramanuSThitaM yadAtmIyavadanakamaladarzanena janito'smAkaM manorathAnAmapyagamyo mahAMzcittAnandaH, tadetadapi kumArasya paitRkameva rAjyaM | tasmAnnAtra kumAreNa tiSThatA vikalpo vidheya iti, abhinanditaM tAtAmbAvacanaM kanakazekhareNa, samarpitastAtena madIyabhavanAbhyarNavartI kanakazekharasya mahAprAsAdaH, sthitastatrAsau, jAto'sya mayA saha snehabhAvaH, samutpanno vizrambhaH, anyadA rahasi pRSTo'sau mayA yaduta mayA-18 ''karNitaM kila janakApamAnAbhimAnAdbhavatAmihAgamanamabhUt , tatkIdRzo janakena bhavato'pamAno vihita iti zrotumicchAmi, kanakazekhareNAbhihitam-AkarNaya-tAtena cUtamaJjaryA, jananyA'tyantalAlitaH / kuzAvartapure tAvadahamAsaM kumArakaH // 1 // anyadA mitravRndena, yuktaH keliparAyaNaH / gataH zamAvahaM nAma, kAnanaM nandanopamam // 2 // tatra sAdhUcite deze, raktAzokatalasthitaH / dRSTo mayA X Jnin Education elibrary.org I Page #241 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. darzanaM // 237 // mahAbhAgaH, prazAnto munisattamaH // 3 // kSIrasAgaragambhIrastApanIyagiristhiraH / divAkaramahAtejAH, zuddhasphaTikanirmalaH // 4 // tataH dattasAdhuprAdurbhavadbhaktirahaM gatvA tadantikam / praNamya caraNau tasya, niSaNNaH zuddhabhUtale // 5 // vayasyA api me sarve, praNipatya munIzvaram / upa-kA viSTA madabhyaNe, vinayAnamramastakAH // 6 // upasaMhRtasaddhyAnaH, sa sAdhudattanAmakaH / dattAzImadhurairvAkyaiH, samastAna samabhASata // 7 // tadIyavAkyaprItena, mayoktaM prahvacetasA / bhadanta ! kIdRzaH prokto, dharmastAvakadarzane ? // 8 // atha prahAdayannuccairmano me kalayA girA / dharmamAkhyatprapaJcena, jainacandraM sa me muniH / / 9 / / tatrApi prathamaM tena, sAdhudharmo niveditaH / tatastadanu vistArya, gRhidharmaH prakAzitaH // 10 // tatazca-samyagdarzanasanmUlo, vrataskandho mahAphalaH / zamAdizAkho gRhiNAM, dharmaH kalpadrumopamaH // 11 // gRhItaH savayasyena, gato'nyatra mahAmuniH / dharma pAlayato me'sAvanyadA punarAgataH // 12 // itazva-vyutpannabuddhiH saMjAtastadA'hamaparAparaiH / zrAvakaiH saha saMsarga, kurvANo dharmakAmyayA // 13 // athAsau vandito bhaktyA, gatvodyAnaM mahAmuniH / pRSTazcedaM bhadanteha, kiM sAraM jinazAsane ? // 14 // jinazAsamuniruvAca-ahiMsA dhyAnayogazca, rAgAdInAM vinigrahaH / sAdharmikAnurAgazca, sArametajinAgame // 15 // mayA cintitam nasAraM -sarvArambhapravRttAnAM, mAdRzAM suparisphuTam / ahiMsA prANinAM tAvadvidhAtumatiduHzakA // 16 // niSprakampamanaHsAdhyo, dhyAnayogo'pi mAdRzAm / viSayAmiSamUDhAnAM, dUrAd dUrataraM gataH // 17 // rAgAdinigraho'pyatra, tattvAbhyAsaparAyaNaiH / apramAdaparaiH zakyaH, kartu pumbhina mAdRzaiH // 18 // sAdharmikAnurAgastu, yo bhadantena sAdhitaH / sa kadAcidvidhIyeta, mAzairapi jantubhiH // 19 // tatra yatnaH kartavyo, yathAzakti mayA'dhunA / yataH sAramanuSTheyaM, nareNa hitamicchatA // 20 // evaM nizcitya cittena, vanditvA taM munIzvaram / / // 237 // pravardhamAnasaMvegastato'haM gRhamAgataH // 21 // itazcaikasutatvena, jIvitAdapi vallabhaH / ahaM tAtasya sarvatra, yathecchAkaraNakSamaH // 22 // Jain Educat i onal For Private & Personel Use Only ww.jainelibrary.org Page #242 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. sAdharmikavAtsalyA raMbhaH // 238 // da vinayaM rAjanIti ca, anuvartayatA mayA / tathApi tAtaH pracchanne, prArthito natayA girA / / 23 / / tadyathA-kariSye'haM yathAzakti, vA|tsalyaM jainadharmiNAm / tAta! tat kurvato yUyamanujJAM dAtumarhatha // 24 // itazca-matsaGgenaiva tAto'pi, bhadrako jinazAsane / tataH sA mAmikA tasya, prArthanA rucirA matA // 25 / / Aha ca-rAjyaM putra! tavAyattamAyattaM tava jIvitam / svAbhipretamataH kurvanna tvaM mAM praSTumarhasi // 26 // tato'haM harSapUrNAGgaH, patitastAtapAdayoH / mahAprasAda ityevaM, bruvANaH prItamAnasaH // 27 // tataHprabhRti sarvo'pi, yo namaskAradhArakaH / so'ntyajo'pi nije deze, bandhubuddhyA mayekSitaH // 28 // bhojanAcchAdanairdivyairalakAraiH saratnakaiH / dhanena ca yathAkAmaM, bhRtaH sAdharmiko janaH // 29 // anyacca-arhato yo namaskAra, dhatte puNyadhano janaH / sa deze ghoSaNApUrva, vihito'karado mayA // 30 // sAdhavaH paramAtmAnaH, sAdhvyaH paramadevatAH / guravaH zrAvakA lokA, mameti khyApitaM mayA // 31 // jinendrazAsane bhaktiM, yaH kazcit kurute janaH / AnandajalapUrNAkSastamahaM bahuzaH stuve // 32 // yAtrAsnAtramahotsarge, pramodamuditAzayAH / vicaranti sma jainendrAstataH sarvatra sajjanAH // 33 // tathAbhinavadharmANo, ye maunIndramate sthitAH / kRtA vizeSatasteSAM, saparyA bhAvato mayA // 34 // tato madanurAgeNa, lokA dharmaparAyaNAH / bahavastatra saMpannA, yathA rAjA tathA prajA // 35 // atha taM tAdRzaM vIkSya, pramodaM jinazAsane / / amAtyo durmukho nAma, pApaH pradveSamAgataH // 36 // tato rahasi tAtAya, sa durAtmA hitaH kila / yuSmabhyamahamityevaM, prakhyApya zaThamAnasaH / / 37 // idaM nyavedayadeva!, naivaM rAjyasya pAlanA / ucchRGkhalIkRtAH sarve, kumAreNa yato janAH // 38 // nAtikrAmanti maryAdA, lokA hi karabhIravaH / te muktA mutkalAcArAH, kamanartha na kurvate ? || 39 / / rAjadaNDabhayAdeva, deva! loko niraGkuzaH / unmArgaprasthita-1 stUrNa, karIva vinivartate // 40 // uddaNDo'nAryakAryeSu, vartamAnaH sa kevalam / pratApahAne rAjJo'pi, lAghavaM janayatyalam // 41 / / a durmukhasya tApodbhavaH // 238 // Jain Educational For Private & Personel Use Only Marjainelibrary.org Page #243 -------------------------------------------------------------------------- ________________ upamitI tu. 3-pra. ka rahIne jane jAte, yatheSTa // 13 // tadidaM yat kumAreNa ** karagrahasyA vazyakatA // 239 // ndaram // 44 // tAta: prAhA *R nyaccAnAdhunA bhUriloko jainamate sthitaH / kaH kumAraprasAdArthI, nAzrayettat sakarNakaH? // 42 // evaM ca-karahIne jane jAte, yatheSTapra| vicAriNi / kasyAtra yUyaM rAjAnaH, kiM vA rAjyaM vinA''jJayA? // 43 // tadidaM yat kumAreNa, deva! prArabhya laukikam / rAjanIteH samuttIrNa, budhyate tanna sundaram / / 44 // tAtaH prAhArya! yadyevaM, svayamevocyatAM tvayA / kumAro na vayaM tasya, sammukhaM bhASituM kSamAH // 45 // tatazca-tAtAnujJAmavApyaivaM, durmukho mAmabhASata / kumAra! nehazI nItirnRpaterlokapAlane // 46 // yataH-karApItajagasAro, mahasA vyaaptbhuutlH| rAjA dinakarAkAro, lokasyopari tiSThati / / 47 / / yastu prAkRtalokasya, vazagaH syaanmhiiptiH| tasya syAtkIdRzaM rAjyaM ?, ko vA nyAyastadAjJayA? // 48 // rAjadaNDabhayAbhAvAttato lokA niraGkuzAH / duSTaceSTitamArgeSu, pravartante yathecchayA // 49 // tadevaM sthite-AditaH karadaNDAbhyAM, yastAno zAsti bhUpatiH / tenaiva paramArthena, satkRto dharmasamplavaH // 50 // kumAra tadidaM jJAtvA, rAjadharmavyatikramAt / nAlIkaM dharmavAtsalyaM, yuktaM kartuM bhavAdRzAm // 51 // tataH praadurbhvtkopvihvliibhuutcetsaa| AkArasaMvaraM kRtvA, mayA taM prati bhASitam // 52 // Arya! yuktamidaM vaktumeva mAM prati yadyaham / duSTavaSTAdilokasya, kuryAM sanmAnapUjanam // 53 // ye tu svaguNamAhAtmyAddevAnAmapi pUjitAH / teSAM yathecchadAne'pi, naitatsaMbadhyate vacaH // 54 // tathAhi-ye cauryapAradAryAdeH, sarvasmAhuSTaceSTitAt / khata eva mahAtmAno, nivRttAH sarvabhAvataH // 55 // teSAM jainendralokAnAM, daNDaH syAt kutra kAraNe? |daNDabuddhirbhavetteSu, yasyAsau daNDamarhati // 56 // karo'pi rakSaNIyeSu, lokeSu nanu budhyate / tasyApi nocitA jainA, ye guNaireva rakSitAH // 57 // ataH kikaratAM muktvA, nAnyatkiJcana bhUbhujAm / vidhAtuM yuktameteSAM, saivAsmAbhirvidhIyate // 58 // yeSAM nAtho jagannAtho, 4 bhagavAMsteSu kiGkaraH / yaH syAdrAjA sa evAtra, rAjA zeSAstu kiGkarAH // 59 // evaM cAcaratA behi, rAjanItervilaGghanam / kiM mayA | dAne karamuktau ca hetuH ASSUROC*** // 239 // Jain Education a For Private & Personel Use Only einelibrary.org Page #244 -------------------------------------------------------------------------- ________________ AkArasaM varaH upamitau palA vihitaM yena, bhavAnevaM prajalpati? // 6 // kiM ca-alIkadharmavAtsalyaM, madIyaM vadatA tvayA / parisphuTIkRtaM nUnaM, durmukhtvmihaatmnH| tR. 3-pra. M61 // evaM ca vadati mayi lakSito durmukheNa madIyo'bhiprAyaH, cintitamanena-aye! arhaddarzane nirbharo'syAnurAgaH anivartakazcitta prasaraH kupitazcAyaM madIyavacasA tadalamanenAdhunA gADhataramudvejitena, praguNIkRta evAtrArthe mayA rAjA, tataH svayameva svaabhimtmnussttaa||24|| | syAmi sAmprataM punarenamanulomayAmIti saMcintyAbhihitamanena-sAdhu kumAra! sAdhu, sundaraste saddharmasthairyAtirekaH, mayA hi bhavatazcittaparIkSaNArtha sarvamidamupakrAntaM, tatazca sunizcitamadhunA yaduta-tAvakInaM manaH sthiratayA meruzikharamapyadharayati, tannedaM madIyavacanaM kumAreNAnyathA sambhAvanIyaM, mayA'bhihitam-Arya! kimatra vaktavyaM ?, aviSayo bhavAdRzAma(zo'nya)nyathAsambhAvanAyAH, tato nirgato matsamIpAdurmukhaH, mayA cintitaM-zaThaprakRtireSa durmukhaH pApAtmA ca tanna vijJAyate kimayamAcariSyati ? yato mahatA''kUtena prathamamanena matritaM pazcAdatitvarayA kRtamAkArasaMvaraNam , ato nirUpayAmastAvat , tataH prayukto mayA praNidhicaturo nAmAptadArakaH, gateSu katiciddineSu samAgato'sau matsamIpaM, niveditamanena-yathA svAmin ! tAvadito nirgato'haM, vinayenArAdhya durmukhaM saMpannastasyAGgarakSakaH, tato durmukheNa rahasi samAhUya samastasthAnebhyaH pradhAnazrAvakAnidamabhihitaM yaduta-are eSa kanakazekharakumAro'lIkadharmagrahagRhIto rAjyaM vinAzayituM lagnaH, tato yuSmabhyamitaH prabhRti yadepa kiJcit prayacchati yazca rAjabhAgasadbhUto bhavatAM karastahayamapi pacchannameva mama samarpaNIyaM, na ca kumArAya nivedanIyamitarathA nAsti bhavatAM jIvitamiti, zrAvakairuktaM yadAjJApayati mahAmAtyaH, tato nirgatAste, mayA'bhihitaM bhadra! api jJAtametattAtena, caturaH prAha-jJAtaM, mayoktaM-kutaH sakAzAt ?, catureNoktaM-tata eva durmukhAt , mayA'bhihitaM-tataH kimAca-| ritaM tAtena ?, caturaH prAha-na kiJcit , kevalaM kRtA gajanimIlikA, tato mayA cintitaM yadyeSa durmukhaH kevala eva tAtasyAnabhipreta-| // 24 // Jain Education a l For Private & Personel Use Only Manelibrary.org Page #245 -------------------------------------------------------------------------- ________________ upamitau // 241 // | midamakariSyattato'hamadarzayiSyamasya yadIdRzasyAvinayasya phalaM, yadA tu parakRtamanumatamapratiSiddhamiti nyAyAt tAtenApIdaM gajanimI-18 &AlikAM kurvatA'bhimatameva tadA kimatra kurmaH, yato duSpratikArau mAtApitarAvityAkhyAtaM bhagavatA, tato na yuktaM tAvattAtena saha vigrahakaraNaM, nApIdRzamidAnIM draSTuM zakyaM, tasmAdito'pakramaNameva zreyaH, ityAlocya kasyacidapyakathayitvA AptamitravRndena sahApakrAnto'haM samAgato'treti, tadeSa me janakenApamAno vihita iti, mayA'bhihitaM-kumAra! sundaramanuSThitaM bhavatA, na yukta evAbhimAnazAlinAM puruSANAM mAnamlAnikAribhiH sahaikatra nivAsaH, tathAhi-bhAskarastAvadevAste, gagane tejasAM nidhiH / nirdhUya timiraM yAvat , kurute sajanotsavam / / 1 // yadA tu lakSayatyeSa, tamaso'pi mahodayam / tadA'parasamudrAdau, gatvA kAlaM pratIkSate // 2 // tata|stuSTo madacanena kanakazekharaH, tadevaM parasparaprItyA gataM dazarAtraM, atrAntare madbhavane tiSThatorAvayoH samAgato vedakaH, praNatipUrvakamabhihitamanena yadata kumArau ! devaH samAjJApayati-zIghramAgantavyaM kumArAbhyAmiti, tato yadAjJApayati tAta ityabhidhAyAvAM gatau tAtasamIpe yAvattAvadatirabhasavazena tAtAsthAnAdutthAya galadAnandodakapravAhaplAvitanayanayugalAstrayaH pradhAnapuruSAH samAgatya saparikarAH patitAH kanakazekharacaraNayoH, tataH sAkRtam-aye! kaite sumativarAGgakezariNa iti vadatA sasnehamUrvIkRtya samAliGgitAH kanakazekhareNa, mayoktaM-kumAra! kanakazekharaH prAha-madIyajanakamahattamA iti, tataH kRtapratipattayaH samupaviSTAH sarve'pi tAtAbhyarNe, tAtaH kanakazekharaM pratyAha vaTIyajanakamahattamairAkhyAtaM yathA-yataHprabhRti kumAro'nAkhyAya nirgato gehAt tata Arabhya rAjA kanakacUDaH parijanakAzAna dRzyate kApi kumAra ityAkarNya sahasA vajAhata iva piSTa iva parAyatta iva matta iva mUcchita iva na kizciJcetayate sma, devI cacatamalarI praviSTA mahAmohaM mRteva sthitA muhUrta kRtaM parijanena dvayorapi vyaja(ja)nacandanAdibhirAzvAsanaM, tato hA putraka! ka gato kanakaze kharAhA nam // 241 // u.bha. 21 Jain Educat onal For Private Personel Use Only Ri Page #246 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a. // 242 // sIti pralapituM pravRttau tau devInRpau, tataH parijanasyApi samullAsito mahAnAkrandaravaH, militaM mantrimaNDalaM, abhihitamanena-deva! nAya|matropAyaH, tato muJca viSAdaM avalambasva dhairya kriyatAM yatnaH kumArAnveSaNe, rAjA na tadvacanaM vedayate sma, tatazcatureNa cintitaM-zo-5 kAtirekeNa tyakSyati devaH prANAn tato nAdhunA mamopekSA kartu yuktA tataH pAdayornipatya tena rAjJe niveditaM sakAraNaM tadIyamapakramaNaM, tato jIvati kumAra itikRtvA pratyAgatA rAjJazcetanA, pRSTazcaturaH, va punargataH kumAra iti, catureNAbhihitaM-na me kizcidAkhyAtaM kumArerANApakramaNakAraNamiti, caturatayA mayA lakSitaM kevalametAvadvitarkayAmi yaduta-jayasthale pitRSvasuH samIpe gato bhaviSyati, vallabhA hi 81 nandA kumArasya, vatsalaH padmarAjaH, kumAraparicayAdevAvagatamidaM mayA, ito nirgatasya tatraiva cittanirvANaM nAnyatreti, tataH sAdhu catura! vijJAtaM sAdhvitivadatA dApitaM caturAya pAritoSikaM mahAdAnaM rAjJA, ayamasyAnarthavyatikarasya heturitikRtvA nirvAsitaH svaviSayAtsagotro vimalAnadurmukhaH, pratijJAtaM ca devInRpAbhyAM yathA 'yAvat kumAravadanaM sAkSAnnAvalokitaM tAvannaivAvAbhyAmAhArazarIrasaMskArAdikaM karaNIya'miti / nA ratnavaitazca tatraiva dine praviSTo dUtaH, tena ca vihitocitapratipattinA niveditaM kanakacUDAya, yathA deva! asti vizAlA nAma nagarI, tasyAM tyorAgamaH nandano nAma rAjA, tasya ca dve bhArye-prabhAvatI padmAvatI ca, tayozca yathAkramaM dve duhitarI-vimalAnanA ratnavatI ca, itazca kanakapure prabhAvatyAH sahodaro'sti prabhAkaro nAma rAjA, tasya bandhusundarI nAma bhAryA, tasyAzca vibhAkarAbhidhAnastanayaH, tayozca prabhAkaraprabhAvatyoH pUrvamajAtayoreva vibhAkaravimalAnanayoH parasparamabhUjalpaH yaduta-Avayoryasya kasyacidduhitA jAyeta tenetarasambandhine sutAya sA deyeti, ataH pUrvapratipannA sA vimalAnanA vibhAkarasya, anyadA guNasaMbhAragarbhanirbhara bandibhiru SyamANaM zrutaM tayA kanakazekharakumAranAmakaM, tatastadAkarNya sA vimalAnanA kumAre vijRmbhitAnurAgAtirekA nijayUthaparibhraSTeva hariNikA sahacaraviyukteva cakravAkikA nAka-18 in Eduet an D onal Dhiainelibrary.org Page #247 -------------------------------------------------------------------------- ________________ SA upamitau tR. 3-a. // 243 // nirvAsiteva devAGganikA mAnasasaraHsamutkaNThiteva kalahaMsikA glahavirahiteva dyUtakarI zUnyahRdayatayA na vAdayati vINAM na vilasati vimalAnakandukalIlayA na vidhatte patracchedyAdikaM nAbhyasyati citrAdikalAH na kurute zarIrasthitiM na dadAti kasyacidullApaM na lakSayati rAtrindinaM 4 nA ratnavakevalaM niSpandamandanizcalalocanA paramayoginIva nirAlambanaM kimapi dhyAyantI tiSThati, tataH paryAkulIbhUtaH parikaro na jAnIte tAha- tyorAgamaH zavikArasya kAraNaM, tato'tivallabhatvena sadA sannihitayA lakSito'sau ratnavatyA vikArahetuH, yatazcintitaM tayA-aye ! kanakazekharakumAranAmagrahaNAdanantaramidamavasthAntaramasyAH saMpannaM, ato nizcitametat tenaiva priyabhaginyA manazcoritaM, tadidamatra prAptakAlaM, nivedayAmyevaMsthitameva tAtAya, yena tAta eva tasya priyabhaginIcittacaurasya nigrahaM karotItivicintya niveditaM tayA sarva nandananarapataye, ci|ntitamanena-dattaiveyaM jananyA vibhAkarAya, tathApi nAnyathA'dhunA'syA jIvitamitikRtvA preSayAmi tasyaiva kanakazekharasya svayaMvarA-15 menAM, yato nedRzAvasthAyAmasyAM yuktaH kAlavilambaH, pazcAdeva vibhAkaraM saMbhAlayiSyAmaH, tato vatse! dhIrA bhava muJca viSAdaM gaccha kuzAvarte kanakazekharAyeti madhuravacanairAlapya devena saha mahAparijanena prasthApitA tatra vimalAnanA, ratnavatyApi vijJApito devaH, yathA tAta! nAhamanayA rahitA kSaNamapi jIvitumutsahe, tato mayA'pi yAtavyamityanujAnIta yUyaM, kevalaM na mama kanakazekharo bhartA, yataH 'sApatnya | nArINAM mahadeva netroTakAraNaM tato mayA tadiSTasya vayasyasya kasyacidbhAryayA bhAvyamiti, devenAbhihitaM-vatse! yatte rocate tadeva samAcara, na khalu vatsA svayamevAnucitamAcariSyati, tato mahAprasAda itivadantI pravRttA ratnavatI, tato'navarataprayANakaiH prApte te vimalAnanAratnavatyau adyAsminnagare, sthite bahirudyAne, prahito'hamamumartha vijJApayituM devapAdamUlaM, etadAkarNya devaH pramANamiti, tatastahatavaca // 243 // * namAkarNya kanakacUDarAjA harSaviSAdapUritahRdayaH kanyAvAsakadAnArtha vyApArya zUrasenabalAdhikRtamasmAn sumativarAGgakesariNaH pradhAnamaha 26-0 Jain Education LLP For Private & Personel Use Only M ainelibrary.org Page #248 -------------------------------------------------------------------------- ________________ bhAsate, tadgacchata zIghraM yUya jayanandavardhanakumAro'pi padmarAjama ti / tadidaM sarvamara upamitau ttamAn pratyAha-pazyatAho paramAnandakAraNamapIdamasmAkaM nandanarAjaduhitorAgamanaM kumAravirahAnalasarpiSprakSepakalpatayA kSate kSAraniSekatR. 3-pra.4 tulyaM pratibhAsate, tadgacchata zIghraM yUyaM jayasthale nizcitametattatraivAste kumAraH nivedayata padmarAjanRpataye madIyAvasthAM kanyAgamanaM ca kAra Nadvayamavagamya praheSyatyeva kumAraM padmarAjaH, anyacca nandivardhanakumAro'pi padmarAjamanujJApya yuSmAbhirAneyaH, yataH sa evocito varo // 244 // ratnavatyAH, tato'smAbhirabhihitaM yadAjJApayati devaH, tatazcehAmunA prayojanena samAgatA vayamiti / tadidaM sarvamasmabhyametairAkhyAtaM, tadevaM sthite yadyapi yuSmadvirahakAtarahRdayatayA nedamasmAbhirabhidhAtuM zakyaM tathA'pi mahAprayojanamityAkalayyAbhidhIyate yaduta-mA kurutAdhunA kAlavilambaM gacchatAtitvarayA kuzAvarte janayataM dvAvapi yuvAM kanakacUDarAjacittAnandamiti, tataH zobhanamAjJApitaM tAtena, bhaviSyatyeva kanakazekhareNa saha mamAviyoga iti cintayatA mayA kanakazekhareNa cAbhihitaM yadAjJApayati tAtaH, tatastoSanirbhareNa tAtena tasminneva kSaNe sajjIkAritaM prasthAnocitaM caturaGgaM balaM niyuktA mahattamAH kAritAzeSamAGgalikakartavyau prasthApitAvAvAmiti, pravRtto'ntaraGgaparijanamadhye mayA sahAbhivyaktarUpo vaizvAnaraH, puNyodayo'pi pravRtta eva kevalaM pracchannarUpatayA, tato dattaM prayANakaM lajitaH kiyAnapi mArgaH / itazca-nivAsasthAnaM duSTalokAnAM utpattibhUmiranarthavetAlAnAM dvArabhUtaM narakasya kAraNaM bhuvanasantApasya taskarapalliprAyamasti | raudracittaM nAma nagaraM, tathAhi-utkartanazirazchedayantrapIDanamAraNaiH / ye bhAvAH sattvasaGghasya, ghorAH santApakAriNaH // 1 // te lokAstatra vAstavyA, raudracittapure sadA / tasmAttadduSTalokAnAM, nivAsasthAnamucyate // 2 // kalahaH prItivicchedastathA vairaparamparA / pitRmAtRsutAdInAM, mAraNe nirapekSatA / / 3 // ye cAnye'narthavetAlA, loke sambhAvanA'tigAH / te raudracitte sarve'pi, saMpadyante na saMzayaH // 4 // utpattibhUmistatteSAM, pattanaM tena gIyate / yathA ca narakadvAraM, tathedAnIM nigadyate // 5 // ye sattvA narakaM yAnti, svapApabharapUritAH / / kanakazekharanandivardhanayoH prayANaM | raudracitta pure duSTAbhisandhi niSkaru NAputrI hiMsA // 244 // Jain Education For Private & Personel Use Only S ainelibrary.org Page #249 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 245 // raudracittapure duSTAbhisandhiniSkaraNAputrI hiMsA te tatra prathamaM tAvatpravizanti purAdhame // 6 // ataH pravezamArgatvAttasya nirmalamAnasaiH / gItaM tannarakadvAra, raudracittapuraM janaiH // 7 // ye |jIvAH kliSTakarmANo, vAstavyAstatra pattane / te svayaM satataM tIbraduHkhagrastazarIrakAH // 8 // tathA pareSAM jantUnAM, duHkhasaGghAtakAriNaH / ato bhuvanasantApakAraNaM tadudAhRtam // 9 // kiMcAtra bahunoktena ?, nAsti prAyeNa tAdRzam / raudracittapuraM yAdagbhuvane'pi purAdhamam // 10 // tatra raudracittanagare saGgrahaparazcaurANAM paramazatruH ziSTalokAnAM viSamazIlaH prakRtyA vilopako nItimArgasya caraTaprAyo duSTAbhi4 sandhirnAma rAjA, tathAhi-mAnoprakopAhaGkArazAThyakAmAditaskarAH / duSTAbhisandhi sarve'pi, narendraM paryupAsate // 1 // ato'ntaraGga caurANAM, teSAM poSaNatatparaH / sa rAjA gIyate lokaizcaurasaGghahaNe rataH // 2 // satyazaucatapojJAnasaMyamaprazamAdayaH / ye cApare sadAcArAH, ziSTalokA yazasvinaH // 3 // duSTAbhisandhiH sarveSAM, teSAmunmUlane rataH / ato'sau paramaH zatruH, ziSTAnAmiti gIyate // 4 // bahvIbhivarSakoTIbhirdharmadhyAnaM yadarjitam / lokena taddahatyeSa, kSaNamAtreNa dAruNaH // 5 // na cAsya toSaNopAyo, mugdhalokairvibhAvyate / ato viSamazIlo'sau, prakRtyA pratipAdyate // 6 // sarvAH sannItayastAvatpravartante jagatraye / duSTAbhisandhioM yAvattAsAM vighaTako bhavet // 7 // prAdurbhAve punastasya, ka dharmaH ka ca nItayaH / tenAsau nItimArgasya, dhIrairgIto vilopakaH / / 8 // tasya ca duSTAbhisandhinarendrasyAnabhijJA paravedanAnAM kuzalA pApamArge vatsalA caraTavRndasyAnuraktacittA nije bhartari pUtanAkArA niSkaruNatA nAma mahAdevI, tathAhiduSTAbhisandhinA tena, nAnAkAraiH kadarthanaiH / ciraM karthitaM dInaM, lokamAlokya sasmitA // 1 // sA niSkaruNatA devI, duHkhaM gADhataraM tataH / janayettasya no vetti, tena sA paravedanAm // 2 // netrotpATazirazchedanAsikAkarNakartanam / utkartanaM tvaco'Ggasya, khadirasyeva kuTTa4Anam // 3 // ye cAnye jantupIDAyAH, prakArAsteSu kauzalAt / sA niSkaruNatA devI, pApamArge vicakSaNA // 4 // ye ye bhuvanasantApa // 245 // Jain Educati o nal For Private & Personel Use Only Tww.jainelibrary.org Page #250 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. SC-CG ASS // 246 // kAriNo duSTavaSTakAH / raudracittapure lokAH, santi drohAdayaH khalAH // 5 // te te'tivallabhAstasyAste te sarvasvanAyakAH / atazcaraTavandasya, devI sA'tyantavallabhA // 6 // yugmam // duSTAbhisandhirAjendra, taM bhartAraM divAnizam / manyate paramAtmAnaM, sA zuzrUSAparAyaNA // 7 // na muJcati ca taddehaM, saMvAyati talam / anuraktA nije patyau, sA devI tena varNyate / / 8 // tasyAzca niSkaruNatAyA mahAdevyA abhivRddhihetustasya raudracittapurasya vallabhA tannivAsijanAnAM vinItA jananIjanakayoratibhISaNA svarUpeNa sAkSAtkAlakUTasampuTaghaTiteva hiMsA nAma duhitA, tathAhi-yataH prabhRti sA jAtA, kanyakA rAjamandire / tata Arabhya tatsarva, puraM samabhivardhate // 1||raajaa puSTatarIbhUto, devI sthUlatvamAgatA / ato'bhivRddhihetuH sA, pattanasya sukanyakA // 2 // IrSyApradveSamAtsaryacaNDatvAprazamAdayaH / pradhAnA ye janAstatra, pure vikhyAtakIrtayaH // 3 // teSAmAnandajananI, sA hiMsA pravilokitA / sthitA parAparotsaGge, saMcarantI karAtkare // 4 // cumbyamAnA janenocaimbhramIti nijecchayA / sA tannivAsilokasya, tenoktA'tyantavallabhA // 5 // duSTAbhisandhinRpatervacanaM nAtivartate / sA | niSkaruNatAdevyA, vacanena pravartate // 6 // zuzrUSAtatparA nityaM, tayohiMsA suputrikA / jananIjanakayostena, sA vinIteti gIyate // 7 // bhISaNA sA svarUpeNa, yaccAbhihitamaJjasA / tadidAnI mayA samyakkathyamAnaM nibodhata // 8 // api sA nAmamAtreNa, traaskmpvidhaayikaa| sarveSAmeva jantUnAM, kiM punaH pravilokitA ? // 9 // sA'dhomukhena zirasA, narakaM nayati dehinaH / sA saMsAramahAvartagartasaMpAtakArikA // 10 // sA mUlaM sarvapApAnAM, sA dharmadhvaMsakAriNI / sA hetuzcittatApAnAM, sA zAstreSu vigarhitA // 11 // kiMceha bahunoktena ?, nAsyeva nanu tAdRzI / loke'pi dAruNAkArA, sA hiMsA hanta yAdRzI / / 18 / / itazcAsti tAmasacitaM nAma nagaraM, tatra mahAmohatanayo dveSagajendro nAma narendraH prativasati, itazca yA prAgAkhyAtA vaizvAnarasya jananI mama dhAtrI avivekitA nAma brAhmaNI, sA tasya dveSagajendrasya bhAryA | ASARAL tAmasacitte dveSagajendrabhAyo'vivekitA // 246 // Jain Educatio n al For Private & Personel Use Only x jainelibrary.org Page #251 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 247 // ROGRA bhavati, sA ca kenacitprayojanena tatastAmasacittAnagarAdgarbhasthite sati vaizvAnare tatra raudracittapure samAgatA''sIt , yAdRk tattAmasacittaM nagaraM yAdRzo'sau dveSagajendro rAjA yAdRzI sA'vivekitA yaJca tasyAstAmasacittanagarAdraudracittapuraM pratyAgamanaprayojanametat sarvamuttaratra kathayiSyAmaH, kevalaM bhadre'gRhItasaGkete! na tadA'sya vyatikarasyAhaM gandhamapi jJAtavAn , idAnImevAsya bhagavataH sadAgamasya prasAdAdidaM samastaM mama pratyakSIbhUtaM, tena tubhyaM kathayAmi, tataH sA'vivekitA tatra raudracittapure sthitA kiyantamapi kAlaM, jAto duSTAbhisandhinA saha paricayaH, yato dveSagajendrapratibaddha evAsau duSTAbhisandhizcaraTanarendraH, tato'vivekitAyAH kiGkarabhUto vartate, tataH sA'vivekitA mAM manujagatau samAgatamavagamya mamopari snehavazenAgatya tato raudracittapurAt sthitA sannihitA, jAto'syA mama janmadine vaizvAnaro, vRddhiM gataH krameNa, kathitastayA tasmai sarvo'pyAtmIyaH svajanavargaH, tatastasya vaizvAnarasya tatra mArge mayA saha gacchataH samutpannaivambhUtA buddhiH yaduta -nayAmyenaM nandivardhanakumAraM raudracittapure, dApayAmyasmai duSTAbhisandhinA tAM hiMsAkanyakAM, tatastayA pariNItayA mamaiSa sarvaprayojaneSu / nandivardhagADhataraM nirvyabhicAro bhaviSyati, tato vicintya tenaivamabhihito'haM tatra gamanArtha, mayoktaM-kanakazekharAdayo'pi gacchantu, vaizvAnaraH |nena hiMsAprAha-kumAra! nAmISAM tatra gamanaprasaro, yato'ntaraGgaM tadraudracittaM nagaraM, tato vinA parijanena matsahAya eva kumArastatra gantumarhati, yA vivAhaH | tatastadAkAhamalaGghanIyatayA tadvacanasya gurutayA tatra snehabhAvasya ajJAnopahatatayA cittasyAnAkalayya tasya paramazatrutAM aparyAlocyAtmada hitAhitaM adRSTvA'pyAgAminImanarthaparamparAM gato vaizvAnareNa saha raudracittapure dRSTo duSTAbhisandhiH dApitA vaizvAnareNa mahyaM tena hiMsA pariNItA krameNa kRtamucitakaraNIyaM tataH prahito duSTAbhisandhinA sahito hiMsAvaizvAnarAbhyAM, milito'haM kanakazekharAdibale, gacchatA // 247 // mArge prArabdhaH saharSeNa vaizvAnareNa saha jalpaH yaduta-kumAra! kRtakRtyo'hamidAnI, mayoktaM-katham ?, sa prAha-yadeSA pariNItA ku Jain Education For Private & Personel Use Only Relainelibrary.org Page #252 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 248 // mAreNa hiMsA, kevalametAvadadhunA'haM prArthaye-yadyeSA kumArasya satatamanuraktA bhavati, mayA'bhihitaM-kaH punarevaMbhavane'syA upAyo bhavidhyati?, vaizvAnaraHprAha-sAparAdha niraparAdhaM vA prANinaM mArayatA kumAreNa na manAgapi dhanA(ghRNA)yitavyaM ayamasyAH khalvanuraktIbhavanopAyaH, mayA'bhihitaM-kimanayA'tyantamanuraktayA bhaviSyati?, vaizvAnaraH prAha-kumAra! matto'pi mahAprabhAveyaM, yato mayA'dhiSThitaH puruSo'titejasvitayA pareSAM kevalaM trAsamAtraM janayati, anayA punarhisayA'tyantamanuraktayA''liGgitamUrtimahAprabhAvatayA darzanamAtrAdeva jIvitamapi nAzayati, tasmAdabhimukhIkartavyeyaM kumAreNa, mayA'bhihitamevaM karomi, vaizvAnareNoktaM-mahAprasAda iti, tato mArge gacchannahaM zazasUkarazarabhazabarasAraGgAdInAmATavyajIvAnAM zatasahasrANi mArayAmi sma tataH prahRSTA hiMsA saMpannA mayyanukUlA tataH kampante maddarzanena jIvAH muJcanti prANAnapi kecit tataH saMjAto me vaizvAnarakathitahiMsAprabhAve pratyayaH, prAptA vayaM kanakacUDaviSayAbhyarNe, tatrAsti viSamakUTo nAma parvataH, tasmiMzca kanakacUDamaNDalopadravakAriNo'mbarISanAmAnazcaraTAH prativasanti, te ca kadarthitAH pUrva bahuzaH kanakacUDena, tataH kanakazekharamAgacchantamavagamya niruddhastairmArgaH, pratyAsannIbhUtamasmaddalaM, tataH kalakalaM kurvantaH samutthitAzcaraTAH, samAlagnamAyodhanaM, tatazca-nipatitazarajAlabhinnebhakumbhasthalAbhoganirgacchadacchAcchamuktAphalastomasaMpUritAzeSabhUpIThadezaM kSaNAt tathAvidalitabhaTamastakAsaMkhyarAjIvavRndAnukAreNa raktaudhanIreNa daNDAstrasacchatrasaMghAtahaMsena tulyaM taDAgena saMjAtamuccairmahAyuddhamasmAkamiti, tataH samudIrNatayA caraTavargasya saMjAtAH paribhagnaprAyAH kanakazekharAdayaH, atrAntare pravarasenAbhidhAnena caraTanAyakena sArdha samApatitaM mamAyodhanamiti, tataH |saMjJito'haM vaizvAnareNa bhakSitaM mayA tatkrUracittAbhidhAnaM vaTakaM tataH pravRddho me'ntastApaH saMjAto bhRkuTitaraGgabhaGguro lalATapaTTaH samAcitaM svedabindunikaraNa zarIraM, sa ca pravaraseno'tyantakuzalo dhanurvede niyUMDhasAhasaH karavAle'tinipuNaH sarvAstraprayogeSu garvoddhuro vidyA pravarasenena // 248 // Jain Education a l For Private & Personel Use Only M ainelibrary.org Page #253 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 249 // balena prabalavIryo devatAnugraheNa, tathApi sannihitapuNyodayamAhAtmyAnme na laganti sma tadIyazilImukhAH na prabhavanti sma tadIyazastrANi | na vahanti sma tasya vidyAH akiJcitkarIbhUtA devatA, mama tu cetasi parisphuritaM-aho priyamitravaTakasya prabhAvAtizayo yadasya tejasA mamAyaM ripudRSTimapi dhArayituM na pArayati, tato mayA [tathA] vaizvAnaravaTakaprabhAvAdhiSThitena sa pravarasenazcaraTanAyako vicchinnakAmurkaH pratihatazeSAnyazastraH san gRhItacamatkurvadbhAkharakaravAlaH syandanAdavatIrya sthito bhUtale prasthito madabhimukhaM, atrAntare pArzvavartinyA vi-| lokito'haM hiMsayA jAto gADhataraM raudrapariNAmaH mukto mayA karNAntamAkRSya nizito'rdhacandraH chinnaM tena tasyAgacchato mastakaM, samullasito'smadale kalakalaH nipAtitA mamopari devaiH kusumavRSTiH vRSTaM sugandhodakaM samAhatA dundubhayaH samudghoSito jayajayazabdaH, tato hatanAyakatvAdviSaNNaM caraTabalaM avalambitapaharaNaM gataM me zaraNaM, pratipannaM mayA, nivRttamAyodhanaM, saMjAtaH sandhiH, pratipannaH sarvacaraTai-13 kAma bhRtyabhAvaH, mayA cintitaM-aho hiMsAyA mAhAtmyaprakarSaH yadanayA vilokitasyApi mamaitAvAnunnativizeSaH saMpanna iti, sanmA-1 nitAste'pi kanakazekharAdibhiH, dattaM prayANakaM, saMprAptA vayaM kuzAvartapure, samAnanditaH kanakazekharakumArAgamanena kanakacUDarAjaH tuSTo maddarzanena tato vidhApitastena mahotsavaH pUjitaH praNayivargaH, tato gaNitaM vimalAnanAratnavatyorvivAhadinaM samAgataM paryAyeNa kRtamucitakaraNIyaM, tato dIyamAnairmahAdAnairvidhIyamAnairjanasanmAnairbahuvidhakulAcAraiH saMpAdyamAnairabhyarhitajanopacArairgAnavAdanapAnakhAdanavimadena nirbharIbhUte samaste kuzAvartapure pariNItA kanakazekhareNa vimalAnanA mayA ratnavatIti, tato vihiteSUcitakartavyeSu nivRtte vivAhamahAnande gate dinatraye'dRSTapUrvatayA kuzAvarttasyAtiramaNIyatayA tatpradezAnAM kutUhalaparatayA yauvanasya samutpannatayA'smAsu vizrambhabhAvasya | gRhItvA'smadanujJA nagarAvalokanAya nirgate bhramaNikayA saparikare vimalAnanAratnavatyau, tato'nekAzcaryadarzanenAnandapUritahRdaye saMprApte te pUjitaH ubhayorubhAbhyAM mAnabahuvidhalA navatIti, vivAhA // 249 // Jain Education Carjainelibrary.org Page #254 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. kalatrayorapahAraH samarasenadumavibhAkaraiyuddhaM // 25 // cUtacUcukaM nAmodyAnaM, pravRtte krIDituM, vayaM tu kanakacUDarAjAsthAne tadA tiSThAmaH, yAvadakANDa eva pravRttaH kolAhalaH, pUtkRtaM dAsaceTIbhiH, kimetaditisaMbhrAntaM utthitamAsthAnaM, hRte vimalAnanAratnavatyau kenaciditi prAdurbhUtaH pravAdaH, tataH sannaddhamasmadalaM, lagnaM tadnumArgeNa, tato mArgakhinnatayA parasainyasya sotsAhatayA'smadanIkasya stokabhUbhAga eva samavaSTabdhA paracamUrasmatpatAkinyA, zrutamasmAbhi-18 vibhAkaranAma bandibhirughuSyamANaM, tataH sarvaireva cintitamasmAbhiH-aye! sa eSa kanakapuranivAsI prabhAkarabandhusundaryostanayo vibhAkaro yasmai prabhAvatyA dattA vimalAnanA pUrvamAsIditi niveditaM dUtena, tatazcaiSo'smAn paribhUya haratyete vadhvau duSTAtmeti bhAvayato me vihitA vaizvAnareNa saMjJA tato bhakSitaM mayA krUracittAbhidhAnaM vaTakaM saMjAto bhAsuraH pariNAmaH, tato mayA'bhihitaM-arere puruSAdhama vibhAkara! paradAraharaNataskara! ka yAsi ? puruSo bhava puruSo bhaveti, tatastadAkarNya gaGgApravAha iva tribhiH srotomukhairvalitamabhimukhaM paravalaM AvirbhUtAstadadhiSThAyakAtraya eva nAyakAH, tato mayA kanakacUDarAjena kanakazekhareNa ca tribhirapi yo kAmairyathAsaMmukhaM vRttAste, itazca yo'sau kanyAgamanasUcanArtha kanakacUDarAjasamIpe samAgataH pUrvamAsInnandarAjadUtaH sa tatrAvasare matsakAze vartate, tato'bhihito'sau mayA-are vikaTa ! jAnISe tvaM katamAH khalvete trayo nAyakAH?, vikaTaH prAha-deva! suSTu jAnAmi, ya eSa vAmapArzve'nIkasya sammukho |bhavataH eSa kaliGgAdhipatiH samaraseno nAma rAjA, etadalenaiva hi prArabdhamidamanena vibhAkareNa, yato mahAbalatayA vibhAkarapituH prabhAkarasyAyaM svAmibhUto vartate, yaH punareSa madhyamasainye vartate'bhimukhaH kanakacUDanarapateH ayaM vibhAkarasyaiva mAtulo vaGgAdhipatirdumo nAma | rAjA, yastveSa dakSiNabhAgavartini bale nAyako'bhimukhaH kanakazekharasya, so'yaM vibhAkara eva, yAvadevaM kathayati vikaTaH tAvatsamAla- hai samAyodhanaM, tacca kIdRzam-zarajAlatiraskRtadRSTipathaM, patharodhasamAkulatIbrabhaTam / bhaTakoTivipATitakumbhataTaM, taTavibhramahastizarIra // 25 // Jain Education a l For Private & Personel Use Only R Sjainelibrary.org Page #255 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 25 // CRECROSA citam // 1 // racitaprathitorusuhastighaTaM, ghaTanAgatabhIrukRtArtaravam / ravapUritabhUdharadigvivaraM, varahetinivAraNakhinnanRpam // 2 // nRpa-1 kalatrayo bhinnamado ravairigaNaM, gaNasiddhanabhazcaraghuSTajayam / jayalampaTayodhazataizcaTulaM, caTulAzvasahasravimardakaram // 3 // karasRSTazaraughavidIrNarathaM, rapahAraH rathabhaGgavivarddhitabolabalam / balazAlibhaTeritasiMhanadaM, nadabhISaNaraktanadIpravaham / / 4 // tatazcedRze pravRtte mahAraNe dattaH paraiH kRtabhISaNa- samarasenanAdaiH samarabharaH bhagnamasmadvalaM samullasitaH parabale kalakalaH kevalaM na calitA vayaM padamapi parAGmukhaM, trayo'pi nAyakAH samutkaTatayA | dumavibhA| nikaTatarIbhUtAH pare, atrAntare punaH saMjJito'haM vaizvAnareNa bhakSitaM mayA krUracittAbhidhAnaM vaTakaM jAto me bhAsurataraH pariNAmaH tataH karaiyuddhaM sAkSepamAhUto mayA samaraseno, calito'sau mamopari muJcannatravarSa, kevalaM sannihitatayA puNyodayasya na prabhavanti sma tAni me zastrANi, tato vilokito'haM hiMsayA jAto me dAruNataro bhAvaH tataH prahitA mayA paravidAraNacaturA zaktiH vidAritaH samaraseno, gataH pa-| |JcatvaM bhagnaM tadbalaM calito'haM drumAbhimukhaM, sa ca lagna eva yoddhaM kanakacUDena, tato mayA'bhihito-re ! kimatra bhavati hantavye tAtenA-13 yAsitena?, na khalu gomAyukesariNoranurUpamAyodhanaM, tatastvamArAdAgaccheti, tato valito mamAbhimukhaM dumanarendraH, nirIkSito'haM hiMsayA, | tato dUrAdeva nipAtitamardhacandreNa mayA tasyottamAGga, bhagnaM tadIyasainyaM, vihito mayi siddhavidyAdharAdibhirjayajayazabdaH, itazca kanakazekhareNApi sahApatito yoddhaM vibhAkaraH, zaravarSacchedAnantaraM muktAni tena kanakazekharasyopari AgneyapannagAdInyatrANi, nivAritAni vAruNagAruDAdibhiH pratizastraiH kanakazekhareNa, tato'silatAsahAyaH samavatIrNaH syandanAdvibhAkaraH, kIdRzaM rathasthasya bhUmisthena saha yuddhamitimatvA kanakazekharo'pi sthito bhUtale, tato darzitAnekakaraNavinyAsamabhivAJchitamarmaprahAraM pratiprahAravaJcanAsAraM saMjAtaM dvayorapi bRhatI // 251 // velAM balakaravAlayuddhaM, tataH samAhatya skandhadeze pAtitaH kanakazekhareNa vibhAkaro bhUtale gato mRA samullasitaH kanakazekharabale R OKAROSAR Jain Education For Private & Personel Use Only Mainelibrary.org Page #256 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 252 // avAptajayayonaMgarapravezaH harSakalakalaH, tato nivArya taM vAyudAnasalilAbhyukSaNAdi bhirAzvAsito vibhAkaraH kanakazekhareNa, abhihitazca-sAdhu bho narendratanaya ! | sAdhu na mukto bhavatA puruSakAraH nAGgIkRto dInabhAvaH samujvAlitA pUrvapuruSasthitiH lekhitamAtmIyaM zazadhare nAmakaM, tadutthAya punaryoddhamahati rAjasUnuH, tato'ho asya mahAnubhAvatA aho gambhIratA aho puruSAtirekaH aho vacanAtirekaH iti cintayatA vibhAkareNAbhihitaM--Arya! alamidAnI yuddhena, nirjito'haM bhavatA na kevalaM khaGgena, kiM tarhi ? caritenApi, tataH paramabandhuvat svayaM nivezito vibhAkaraH svakIyasyandane kanakazekhareNa samAhAdito madhuravacanaiH upasaMhRtamAyodhanaM, gataM padAtibhAvaM sarvamapi parasainyaM kanakazekharasya, dRSTe bhayAtirekaprakampamAnagAtrayaSTI vimalAnanAratnavatyau, samAnandite pezalavAkyaiH, sthApite nijabhartRsyandanayoH kanakacUDena, tato labdha|jayatayA harSaparipUrNA vayaM kuzAvartapure praveSTumArabdhAH, katham ?, purataH kuJjarArUDho, rAjA devendrasannibhaH / dadaddAnaM yathAkAmaM, praviSTo nijamandire // 1 // tatra pramuditAzeSalokalocanavIkSitaH / puraM pravizya khe gehe, gataH kanakazekharaH // 2 // tato ratnavatIyuktaH, syandanasthaH zanaiH zanaiH / yAvadgacchAmi tatrAhaM, nijAvAsakasammukham // 3 // tAvadete samullApAH, pravRttAH purayoSitAm / jayazriyA parItAGge, mayi saspRhacetasAm // 4 // jagatyapratimallo'pi, yenAsau vinipAtitaH / drumaH samarasenazca, sa so'yaM nandivardhanaH // 5 // aho dhairyamaho vIryamaho dAkSyamaho guNAH / asya nUnaM na mo'yaM, devo'yaM nandivardhanaH // 6 // iyaM ratnavatI dhanyA, yA'sya bhAryA mahAtmanaH / dhanyA vayamapi hyeSa, yAsAM dRSTipathaM gataH // 7 // athavA sarvamevedamaho dhanyatamaM puram / acintyasAhasADhyena, yadanena vibhUSitam // 8 // tatastAstAdRzIrvAcaH, zRNvato mama mAnase / mahAmohAtsamutpanno, vitarko'yamabhUdbhazam // 9 // mamAyamIdRzo loke, pravAdo'yantadulabhaH / yaH saMjAto mhaanndheturunntikaarkH||10|| tasyA(trA)sya kAraNaM tAvadvayasyo hitakArakaH / eSa vaizvAnaro'styeva, nAtra sandehago kA // 252 // Jain Education a For Private & Personel Use Only Mainelibrary.org Page #257 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a. // 253 // crH|| 11 // tathApi priyayA nUnaM, mamedaM hanta hiMsayA / sarva saMpAditaM manye, kRtamAlokanaM yayA // 12 // aho prabhAvo hiMsAyA, aho myynurkttaa| aho kalyANakAritvamaho sarvaguNADhyatA / / 13 // yAdRzI varNitA pUrva, varamitreNa me priyA / eSA vaizvAnareNoccaistAdRzyeva na saMzayaH // 14 // tasyAgRhItasaGkete !, vRttAntasyAtra kAraNam / sa me puNyodayo nAma, vayasyaH paramArthataH / / 15 / keva-| lam tadA na lakSayAmyevamahaM pApahatAtmakaH / yathA puNyodayAjjAtaM, mamedaM sarvamajasA // 16 // tatazca-evaMvidhavikalpenAhaM vaizvAnara-1 hiMsayoH / atyantamanuraktAtmA, na jAnAmi sma kiJcana // 17 // itazca haTTamArgeNa, mAmakInarathastadA / prApto rAjakulAbhyarNe, kRtalokacamatkRtiH // 18 // athAsti su(brahmanAthasya, duhitA jyvrmnnH| priyA kanakacUDasya, devI malayamaJjarI // 19 // tasyAzca bhuvanAbhoga- kanakamaJjasarvasaundaryamandiram / asti manmathamajUSA, kanyA kanakamaJjarI / / 20 // sA syandanasthaM gacchantaM, vAtAyanasusaMsthitA / mAM dRSTvA paJca-18 rIpraNayaH bANasya, zaragocaramAgatA // 21 // kutUhalavazenAtha, vIkSamANena srvtH| gavAkSe lIlayA dRSTimayA tatra nipAtitA // 22 / / tataH kanakamacaryA, lolalocanamIlitA / kSaNaM sA mAmikA dRSTizcalati sma na kIlitA / / 23 / / sApi tAM mAmikAM dRSTiM, pibantI stimitekSaNA / svedakampanaromAJcaiya'ktakAmA kSaNaM sthitA / / 24 / / mama tasyAzca sAnandaM, dRSTisaMyogadIpitam / madIyasArathirbhAvaM, tetalistamalAyata // 25 // tatazcintitaM tetalinA-aye! ratimakaraketanayorivAtisundaro'yamanayoranurAgavizeSaH, kevalaM mahAjanasamakSamevamanimeSAkSatayA nirIkSamANasyainAM hInasattvatayA lAghavamasya saMpatsyate ratnavatyAzca kadAcidIrdhyA saMpadyeta tato na me yuktamupekSitumiti tataH | kAkalIM kRtvA coditastetalinA syandanaH, tato'haM lAvaNyAmRtapakamagnAmiva kapolapulakakaNTakalagnAmiva madanazarazalAkAkIlitAmiva tadI-13 |253 // yasaubhAgyaguNasyUtAmiva kanakamaJjarIvadanakamAvalokanAt kathazvidRSTimAkRSya tasyAmeva nikSiptahRdayaH prAptaH krameNa nijamandiraM, tatra ca u. bha. 22 Jain Education a l For Private & Personel Use Only Page #258 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 254 // zUnyamanasko vidhAya divasocitaM kartavyamArUDho'hamuparitanabhUmikAyAM, tataH prasthApya samastaM parijanamekAkI niSaNNaH zayyAyAM, tasyA nandivardhacAparAparaiH kanakamajarIgocarairvitarkakallolairvidhuritacetovRttirna jAnAmi smAhaM yaduta-kimAgato'smi ? kiM gato'smi ? kiM tatraiva sthi- nasya virato'smi ! kimekako'smi ? kiM parijanavRto'smi ? kiM supto'smi ? kiM vA jAgarmi ? kiM rodimi ? kiM vA na rodimi ? kiM duHkhamidaM ? hAvasthA kiM vA sukhamidaM ? kimutkaNThako'yaM? kiM vA vyAdhirayaM ? kimutsavo'yaM ? kiM vA vyasanamidaM? kiM dinamidaM ? kiM vA rajanIyaM? kiM mRto| 'smi ? kiM vA jIvAmIti, kacidIpallabdhacetanaH punazcintayAmi-aye! ka gacchAmi ? kiM karomi ? kiM zRNomi ? kiM pazyAmi ? kimAlapAmi ? kasya kathayAmi ? ko'sya me duHkhasya pratIkAro bhaviSyatIti, evaM ca paryAkulacetaso niSiddhAzeSaparijanasyAparAparapArzveNa zarIraM parAvartayato mahAnArakasyeva tIvraduHkhenAlabdhanidrasyaiva laGghitA sA rajanI samudgato'zumAlI gatastathaiva tiSThato me'rdhapraharaH, atrAntare samAgatastetaliH ativallabhatayA me na vAritaH kenApi prApto matsamIpaM kRtamanena pAdapatanaM niSaNNo bhUtale, viracitakaramukulena cAbhihitamanena-deva! nIcajanasulabhena cApalena kiJciddevaM vijJApayiSyAmi taccArvacAru vA soDhumarhati devaH, mayA'bhihitaM-bhadra tetale! tetalisavizrabdhaM vada kimiyatyA kUrcazobhayA?, tetalinA'bhihitaM yadyevaM tato mayA deva ! parijanAdAkarNitaM yathA rathAdavatIrya devo na jJAyate ki- mAgamaH |matra kAraNaM sodvega iva niSiddhAzeSaparijanaH sacintaH zayanIye vivartamAnastiSThati ?, itazca syandanAzvAnAM tRptiM kArayato lavito'tItadi-15 nazeSaH, tato rAtrau samutpannA me cintA yaduta-kiM punardevasyodvegakAraNaM bhaviSyati ?, tatastadalakSayatazcintAvidhurasya jAgrata eva me vibhAtA rajanI, tato yAvadutthAya kilehAgacchAmi tAvadvRhattamaM prayojanAntaramApatitaM tenAtivAhyeyatI velAmahamAgata ityato nivedayatu devaH // 254 // prasAdena zarIrakuzalavArtAmAtrAyattajIvitAya kiGkarApasadAyAsmai janAya yadasya vyatikarasya kAraNamitibruvANaH patito maJcaraNayostetaliH, Jain Educa t ional For Private & Personel Use Only O w.jainelibrary.org Page #259 -------------------------------------------------------------------------- ________________ 582 upamitI tR. 3-pra. COLLEG | tetalisamAgamaH // 255 // tato mayA cintitaM-aho asya mayi bhaktiprakarSaH aho vacanakauzalaM, yujyata evAsmai sadbhAvaH kathayituM, tathApi vAmazIlatayA madanavikArasya mayA'bhihitaM-bhadra tetale! na jAne kimatra kAraNaM? kevalaM yataH prabhRti haTTamArgamatikramya samAnItastvayA ratho rAjakulAbhyarNe dhAritastatra kiyantamapi kSaNaM tadArAtsarvANi me vilIyante'GgAni pravardhate'ntastApaH jvalatIva bhuvanaM na sukhAyante janollApAH Avirbhavati raNaraNakaH samudbhUtAlIkacintA zUnyamiva hRdayaM tato'hamasya duHkhasyAlabdhaparitrANopAyaH khalvevaM sthita iti, tataH saharSeNa tetalinAbhihitaM--deva ! yadyevaM tato vijJAtaM mayA'sya duHkhasya nidAnamauSadhaM ca, na viSAdaH kartavyo devena, mayA'bhihitaM kathaM ?, tetaliH pAha-samAkarNaya, nidAnaM tAvadasya duHkhasya cakSurdoSaH, mayoktaM-kasya sambandhI ?, tetaliH prAha na jAne kimasau lakSitA na vA devena?, mayA punarbahatI velAM nirUpitA tatra rAjakulaparyantavartini prAsAde vartamAnA kAcid bRhaddArikA devamardhatirazcInenekSaNayugalena sAbhi| nivezamaGgapratyaGgato nirUpayantI, tanizcitametattasyA eva sambandhI cakSurdoSo'yaM, yato deva ! ativiSamA viSamazIlAnAM dRSTirbhavati, tato mayA cintitaM-vaSTaH khalveSa tetaliH buddho'nena madIyabhAvaH vilokitA sA ciramanena ataH puNyavAnayaM, yatazca vadatyeSa yathA labdhaM mayA tavAsya duHkhasya bheSajamiti tataH saMpAdayiSyati nUnaM tAM madanajvaraharaNamUlikA kanyakAmeSa me, tasmAtprANanAtho mamAyaM vartata iti vicintya samAropito balAtparyaGke tetaliH, abhihitazca-sAdhu bhoH! sAdhu suSTu vijJAtaM bhavatA madIyaroganidAnaM idAnImauSadhamasya ni| vedayatu bhadraH, tetalinA'bhihitaM deva! idamatra cakSuSe bheSajaM, yaduta-nipuNavRddhanArIbhiH kAryatAM samyag lavaNAvatAraNakaM vidhIyatAM matrakuzalairapamArjanaM likhyantAM rakSAH nibadhyantAM kaNDakAni anuzIlyantAM bhUtikarmANi, anyacca-zAkinyapi kila pratyuccAritA na prabhavatItikRtvA gatvA niSThuravacanairgAheM nirbhaya'tAM sA dArikA yaduta-he vAmalocane! nirIkSitastvayA viSamadRSTyA devaH tatastvaM jJAtA ALORER // 255 // Jain Education a l For Private Personel Use Only D ainelibrary.org Page #260 -------------------------------------------------------------------------- ________________ COM upamitI tR. 3-pra. // 256 // buddhA tiSThasi yadi ca devasya zarIre manAgapi skhalitaM bhaviSyati tato nAsti me(te) jIvitamiti, evaM kriyamANe deva! niyamAdupazAmyatyeSa cakSurdoSaH, tadidamasya bheSajaM mayA vijJAtamiti, tato vihasya mayA'bhihitaM-bhadra tetale ! paryAptaM parihAsena, nivedyatAM yadyavadhAritaH kazcidbhavatA nizcita(to)maduHkhavigamopAyaH ?, tetaliH prAha-deva! kimalabdhadevaduHkhapratIkArA eva devapAdopajIvinaH kadAcidapi devasya | purataH sodvege sati deve saharSa jalpitumutsahante ?, tasmAnmA kuruta viSAdaM siddhameva devasamIhitaM, mayA hi devodveganirAsArthamevaiSa parihAso vihitaH, mayA'bhihitaM-varNaya tarhi kathaM siddhamasmatsamIhitam ?, tetaliH prAha-deva ! vijJApitamidamAdAveva mayA yathA mama pratyuSasyeva devasamIpamAgacchato bRhattamaM prayojanAntaramApatitaM tena lavito mamAyaM dinArdhaprahara iti, taddevasamIhitasiddhyarthameva prayojajanAntaraM, kathamanyathA bRhattamatvamasyopapadyeta?, yato'sti mama paricitA malayamaJjarIsambandhinI kapiJjalA nAma vRddhagaNikA, sA mama | zayanAduttiSThataH purataH pravizya madbhavane vayasya ! trAyadhvaM trAyadhvamiti mahatA zabdena pUtkRtavatI, tato'nupalabdhabhayakAraNena mayA'bhihitaM-bhadre! kapiJjale kutaste bhayaM?, tayA'bhihitaM-mInaketanAditi, mayA'bhihitaM-kapiJjale! azraddheyamidaM, yato'hamevaM tarkayAmi yaduta-kuGkumarAgapiGgalapalitacitAjvAlAvalIbhAsuraM kaTakaTAyamAnAsthipaJjarazivAzabdabhairavaM saMkucitavalItilakajAlapicchalatAtibhISaNaM u-| llambitazavAkAralambamAnAtisthUlastanabhayAnakaM atiraudramahAzmazAnavibhramaM tvadIyazarIramidamupalabhya nUnaM kAmaH kAtaranara ivArATIdattvA dUrataH prapalAyate tataH kutaste bhayamiti?, kapiJjalayA'bhihitaM-ayi ! alIkadurvidagdha! na lakSitastvayA madIyo'bhiprAyaH tenaivaM bravISi, ataH samAkarNaya yathA me madanAdbhayamiti, mayA'bhihitaM tarhi nivedayatu bhavatI, sA prAha-asti tAvadviditaiva bhavato malayamaJjarI nAma mama svAminI tasyAzcAsti kanakamaJjarI nAma duhitA, atrAntare tetalinA kanakamaJjarInAmagrahaNAdeva sanditaM me dakSi kapiJjaloditavRttAntoktiH // 256 // Jain Education in For Private & Personel Use Only anelibrary.org Page #261 -------------------------------------------------------------------------- ________________ 50 upamitau tR. 3-pra. // 257 // Nalocanena sphuritamadhareNa ucchasitaM hRdayena romAJcitamaGgena gatamivodvegena, tato mayA cintitaM-nUnaM saiSA mama hRdayadayitA kanakamacarItyucyate, saharSeNa cAbhihitaM-tatastataH, tato lakSitamadIyabhAvena aho priyanAmoccAraNamatrasAmarthyamiti vicintya tetalinAanusandadhAnena kapijalAvacanamidamabhihitaM-sA ca madIyastanyapAnena saMvardhitA tena mama sarvasvamiva zarIramiva hRdayamiva jIvitamiva sA kanakamaJjarI svarUpAdavyatirekiNI vartate adhunA pIDyate sA varAkI makaradhvajena tato yattasyA mInaketanAyaM tatparamArthato mamaiva bhayamiti, tadidamAkarNya dhA(vA)rayatastetalerAkRSya karavAlamarere manmathahataka! muJca muJca me priyAM kanakamaJjarI puruSo vA bhava durAtman ! nAstyadhunA te jIvitamiti bruvANo'hamutthitaH zayanIyatalAdvegena, tetalinA'bhihitaM-deva! alamanenAvegena, na khalu sadaye deve kanakamaJjaryA madanahatakAdanyasmAdvA sakAzAdbhayagandho'pi, kathAnakaM cedamatastaccheSamapyAkarNayatu devaH, tatastadvacanenAhaM punaH pratyAgatacetano manAg vilakSIbhUto niSaNNaH zayyAtale, tetaliH prAha-tato mayA'bhihitaM-bhadre kapijale! kiM punarnimittamAsAdya tasyAM kanakamacaryA prabhavati madanahatakaH, kapi jalayA'bhihitaM-AkarNaya, asti tAvadatIte dine saMpannaM vadhUharaNaviDuraM, saMjAto devasya kanakacUDasya paraiH saha mahAsaMgrAmaH, tato labdhapatAkeSu nagaraM pravizatsu kanakacUDakanakazekharanandivardhaneSu kutUhalavazenAhaM gehAnnirgatya sthitA haTTamArge, praviSTeSu gatA svAminI bhavanaM, ArUDhA coparitanabhUmikAyAM, tatra ca vAtAyane vartamAnA rAjamArgAbhimukhaniHsAritavadanakamalA niSpandamandastimitazUnyadRSTikA citravinyasteva zailaghaTiteva niSpannayogeva paramayoginI vyuparatAzeSAGgapratyaGgacalanaceSTA dRSTA mayA kanakamajarI, tato hA kimetaditivicinya sasambhramaM putri! kanakamaJjarIti punaH punastAmahamAhUtavatI na ca dattaM me mandabhAgyAyAstayA pra|tyuttaraM, itazca tasminnavasare tatrAsItkandalikA nAma dAsadArikA, tatastAM prati mayA'bhihitaM-bhadre kandalike! kena punarhetunA vatsAyAH kanakamaJjayA upacArArambhaH // 257 // % Jain Education p onal For Private & Personel Use Only vdjainelibrary.org Page #262 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 258 // Jain Educatio kanakamaJjaryA iyamevaMvidhA'vasthA saMjAteti ?, kandalikayA'bhihitaM - amba ! na samyag lakSayAmi kevalaM yataH prabhRti rAjamArge'vatIrNo nandivardhanakumAraH patito dRSTigocare bhartRdArikAyAH tata ArabhyeyaM pramuditeva labdharatneva amRtasikteva mahAbhyudayaprApteva anAkhyeyaM kimapi rasAntaramanubhavantI mayA dRSTA''sIt, yadA tvatIto'sau dRSTigocarAt tadeyamIdRzImavasthAM prApteti, tatastadAkarNya mariSyatIyamakRtapratIkAreti saMcintya zokavihvalatayA vihito mayA hAhAravaH, tadAkarNanena samAgatA malayamaJjarI, tataH sApi kimetatkapiJjale ! kimetaditi vadantI nirIkSya kanakamaJjarIM vilapitumArabdhA, tato bRhattamatayA dohalasya jananIvallabhatayA hRdayasya svabhyastatayA vinayasya manAk saMjAtacetanA saMpannA kanakamaJjarI moTitamanayA zarIrakaM pravRttA jRmbhituM, tatastAM svakIyotsaGge nidhAya malayamaJjaryA'bhihitaM - vatse ! kanakamaJjari ! kiM te zarIrake bAdhate ?, kanakama kharyA'bhihitaM-- amba! nAhamanyatkizvilakSayAmi kevalaM dAhajvaro me zarIraM bAdhate, tato yAvadAkulA vayaM kurmastasyAH zarIrasya malayajarasena secanaM prerayAmaH karpUrajalavinduvarSANi tAlavRntAni prayacchAmo'Gge himasekazItalA jalArdrA : (kASAyIH) samarpayAmo muhurmuhuH karpUrapUritAni nAgavallIdalavITakAni samAcarAmo'nyAmapyanekAkArAM zItakriyAM tAvadgato'staM vAsarezvaraH samudgato nizIthinInAthaH pariplAvitaM vimalacandrikayA nabhastalaM, tato mayA'bhihitA malayamaJjarI - svAmini ! sagharmamidaM sthAnaM ataH prakAze niHsAryatAM rAjaduhitA, tayA'bhihitaM -- evaM kriyatAM, tato himagirivizAlazilAvibhrame sudhAdhavalaprakAzaharmyatale kathazviddhAryamANA nItA kanakamaJjarI viracitaM tatrAtizItalanalinIdalapallavazayanIyaM tatra tAM nivezya vihitAni bhujayugale mRNAlanAlavalayAni sthApito vakSasthale sinduvArahAraH samupanItAH sparzanArthaM prakSepamAtreNa mahAsarovarasyApi styAnabhAvasampAdakAH zItavIryA ma hAmaNayaH, lagati ca tatra pradeze svata eva balinAmapi romaharSadantavINAsaJjanano gandhavAhanaH, tato malayamaJjaryA'bhihitaM vatse ! kana tional ryA kanakamaJjaupacA rArambhaH / / 258 // v.jainelibrary.org Page #263 -------------------------------------------------------------------------- ________________ upamitI kamajari! kimapagatA'dhunA bhavatyA dAhajvarabAdhA, kanakama kharI prAha nahi nahi amba! pratyutAdhunA mama matiH yaduta-anantaguNA tyA dAhajvaravAyA tR. 3-pra. |sA vartate, yataH prajvalitakhAdirAGgArapuJjAyate mAM pratyeSa zazadharahatakaH jvAlAkalApAyate candrikA visphuliGgAyate tArakAnikaraH da | hati mAmeSa nalinIdalasrastaraH ploSayanti sinduvArahArAdayaH, kiMbahunA ?, hatazarIrakamapi me'dhunA pApAyA dAhAtmakatayA vahnipiNDAyate, // 259 // tato dIrgha niHzvasya malayamaaryAbhihitaM bhadre kapijale ! jAnAsi vatsAyAH kiM punarIdRzadAhajvarakAraNaM?, mayA tu karNe sthitvA nive| ditaM tasyAstatkandAlikAvacanaM, malayamaryAbhihitaM yadyevaM tataH kiM punaratra prAptakAlaM ?, atrAntare samutthito rAjamArge zabdaH yaduta| siddhamevedaM prayojanaM, kevalaM velA'tra vilambate, tataH saharSayA mayA'bhihitaM-svAmini ! gRhItaH zabdArthaH ?, sA prAha-bADhaM gRhItaH, mayA'bhihitaM yadyevaM tataH siddhameva vatsAyAH kanakamaJjaryAH samIhitaM spandate ca mama vAmalocanaM ato nAtra sandeho vidheyaH, mala| yamalarI prAha-ko'dyApi sandehaH ?, sidhyatyevedaM, atrAntare kanakamaJjaryA eva jyeSThA bhaginI maNimaJjarI nAma, sA samAruhya har2yAtalaM kanakamaJja| saharSA niSaNNA'smatsamIpe, mayA'bhihitaM vatse! maNimacari! nirduHkhasukhatayA kaThorA tvamasi, sA prAha-kathaM ?, mayoktaM-yA tva rIvAcAdamevamasmAsu viSAdavatISu saharSA dRzyase, maNimaryA'bhihitaM-atha kiM kriyatAM ? na zakyate gopayituM mahanme harSakAraNaM, mayoktaM-A dattA nandikhyAhi vatse! kIdRzamiti, maNimaryoktaMAtA'hamAsaM tAtasamIpe nivezitA tAtena nijotsaGge, tadA ca tAtasya kanakazekharaH pA |vardhanAya vavartI vartate, tatastaM prati tAtenAbhihitaM-putra! yenAnena nandivardhanena mahAbalAvapi tau samarasenadrumau lIlayA vinipAtitau, sa naiSa sAmAnyaH puruSaH na cAsya sukRtasya vayaM jIvitadAnenApi niSkrayaM gacchAmaH tadidamatra prAptakAlaM jIvitAdapi vallabhatare mamaite maNi- // 259 // 15 maJjarIkanakama jayauM, dattA ceyaM pUrvamevAsyaiva mahattamasahodarAya zIlavardhanAya, iyaM tu kanakamalarI sAmpratamasmai nandivarddhanAya dIyatAmiti,I Jain Education a l For Private & Personel Use Only Alainelibrary.org Page #264 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 26 // | kanakazekhareNoktaM-cAru matritaM tAtena, tAta evocitaM jAnIte, tato dAtavyaiveti sthApitastAbhyAM siddhAntaH, samutthitA'haM tAto- | kanakamaJja|tsaGgAt pravRttA cehAgantuM cintitaM ca mayA aho me dhanyatA aho me anukUlatA devasya aho suparyAlocitakAritA tAtasya aho vinayaH rIvAcAda| kanakazekharasya bhaviSyatyevaM priyabhaginyA saha mama yAvajjIvamaviyogaH laliSyAvahe nAnAvidhaM, evaM ca cintayanyA mamAvirbhUtaH sphuTa- sattA nandi bahiliGgo harpaH tadidaM me harSakAraNamiti, malayamaryAbhihitaM-kapijale! pazya kAlahIno nimittasya saMvAdaH, mayoktaM-kimAzcarya !, vardhanAya | yato daivIyamutpAtukA bhASA bhavati, kevalaM vatse! kanakamaJjari ! muJcedAnI viSAdaM avalambasva dhairya siddhamadhunA naH samIhitaM vyapagataM | bhavatyA dAhajvarakAraNaM pratipAditA'si devena hRdayanandanAya nandivardhanAya, tataH saMjAtAzvAsA'pi hRdaye kuTilazIlatayA madanasya vidhAya mamAbhimukhaM viSamabhRkuTiM kanakamaJjaryA'bhihitaM AH bhavatu mAtaH! kimevamalIkavacanairmA pratArayase ziro'pi mamAdhunA sphuTati bhagnamanenAsaMbaddhapralApena, malayamaJjaryAbhihitaM-vatse! mA maivaM vocaH satyamevedaM nAnyathA vatsayA saMbhAvanIyaM, tataH kuto mameyanti |bhAgyAnIti zanairvadantI sthitAdhomukhI kanakamajarI, tatastAM nijapatibhaktastrIkathAnikAkathanavyAjena vinodayantIbhirasmAbhirativAhitA rajanI, na cAdyApyupazAmyati tasyAH paridahanaM, mayA cintitaM yAvatkrameNa saMpatsyate nandivardhanadarzanaM tAvanmariSyatIyaM rAjaduhitA, ataH pazyAmi tAvattetaliM vallabho'sau kumArasya zaknoti taM vijJApayituM kadAcittataH saMpadyate'syAH paritrANamadyaiva kumAradarzanenetivicintya samAgatA'haM tvatsamIpe, tadidaM nimittamAsAdya tasyAM prabhavati mInaketana ityetadAkarNya vayasyaH pramANaM, mayA'bhihitaM yadyevaM tato yadyapi vazyandriyo devo mahAsattvatayA ca tRNamiva baiNamAkalayati tathApyevaM vijJapayAmi yathA'bhyuddharati nijadarzanena rAjaduhitaraM, kevalaM ratimanmathe // 26 // kAnane bhavatIbhiH sthAtavyaM tato mahAprasAdo'nugRhItA'smIti vadantI patitA maccaraNayoH kapijalA gatA svabhavanaM, ahamapIhAgataH, ta CCCCCCCCCC Jain Education a l miaainelibrary.org Page #265 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 261 // nandivardhanAya vimalenAkhyAnaM didaM deva! mayA bhavadgadabheSajamavAptaM, mayA'bhihitaM-sAdhu tetale! sAdhu tvameva vaktuM jAnISe, tataH samAropitastasya vakSaHsthale mayA''tmIyo hAraH parihitA bhujayoH kaTakakeyUrAdayaH, tetaliH prAha-devAtra tucchakiGkarajane devakIyo'yamatiprasAdo'nucita ivAbhAsate, mayA'bhihitaM-Arya ! prANaprade'pi sadvaidya kiM kizcidanucitamasti ?, tanna kartavyo'tra bhavatA saMkSobhaH, tvaM mamedAnIM jIvitAdavyatirikto vartase, atrAntare samAgato dvAri vimalo nAma mahArAjamahattamo nivedito me pratihAryA, sthitaH pRthagAsane tetaliH, praviSTo mahattamaH, kRtocitA pratipattiH, abhihitamanena-kumAra! devena prahito yuSmatsamIpe'nenArthena yathA asti mama jIvitAdapISTatamA kanakamaJjarI nAma duhitA, sA mamoparodhAt kumAreNa svayaM pANigrahaNenAhAdanIyA, tato nirIkSitaM mayA tetalivadanaM, tenAbhihitaM-devAnuvartanIyo mahArAjo devasya, ato mAnyatAmiyaM tasya prathamapraNayaprArthanA, mayA'bhihitaM-tetale! tvamatra pramANaM, vimalaH prAha-kumAra! mahAprasAdaH, tato nirgato vimalaH, tetalinA'bhihitaM-deva! gamyatAmidAnIM tatra ratimanmathe kAnane, mA unmanIbhUtsA rAjaduhitA alaM kAlaharaNena, mayAbhihitamevaM bhavatu, tatastetalisahAya eva gato'haM tatrodyAne, dRSTaM tadapahasitanandanavanaM kAnanaM, tatazcampakavIthikAsu kadalIgupileSu atimuktakalatAvitAneSu ketakIpaNDeSu mRdvIkAmaNDapeSu azokavaneSu lavalIgahaneSu nAgavayArAmeSu nalinasarovaropAnteSu vicaritamitazcetazca | bhUyo bhUyaH kanakamajarIdarzanalolupatayA na ca dRSTA sA kuraGgalocanA, tato mayA cintitaM ? hanta pratArito'hamanena tetalinA, vimalavyatikaro'pi nUnaM tetalereva mAyAprapaJcaH, kutastaddarzanasampAdakAni bhAgyAni mAdRzAM?, atrAntare zruto mayA tarulatAgahanamadhye kalanapuradhvaniH, tato'pasRtya tetalisamIpAnnirUpitaM tadgahanaM mayA, dRSTA ca tamAlataroradhastAdvartamAnA svargAtparibhraSTevAmarAGganA svabhavanAnniSkAsiteva nAgakanyakA ratiriva madanavirahakAtarA sazokA kanakamaJjarI, vilokitamanayA taralatArayA dRSTyA dikcakravAlaM, na dRSTaH ko ratimanmathe saMbandhaH sa K // 21 // Jain Educatio n al For Private & Personel Use Only A mr.jainelibrary.org Page #266 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. ratimanmathe |saMbandhaH // 262 // 'pi sattvaH, tato'bhihitaM tayA, he bhagavatyo vanadevatAH! pratItamevedaM bhavatInAM--yatkila pratipannaM tetalinA tasya janasyAnayanaM datto'tra ratimanmathe kAnane saGketa ityupapralobhyAhamihAnItA tayA jaranmArjAryA, adhunA kilAsau jano na dRzyata iti taM gaveSayAmItyabhidhAya mAmekAkinI vimucya sA na jAne kutracidgatA ?, tadevaM pratAritA'hamindrajAlaracanAcaturayA kapi jalayA, tadalaM me jIvitena priyavirahAnaladagdhAyA AptajanenApi vaJcitAyA mandabhAgyAyAH, kevalaM prasAdAdbhagavatInAM janmAntare'pi sa eva jano bhartA bhUyAditivadantyA va|lmIkamAruhya nibaddhastamAlataruzAkhAyAM pAzakaH nirmitA tatra zirodharA pravRttA moktuM zarIraM, atrAntare sundari! mA sAhasaM mA sAha| samitibruvANaH prApto'haM vegena, dhRtaM vAmabhujenAzliSya madhyadeze nipataccharIrakaM, chinno dakSiNakareNAsiputrikayA pAzakaH AzvAsitA pavanadAnena, abhihitA ca-devi! kimidamasamaJjasamArabdhaM?, nanu svAdhIno'yaM janaste vartate, tanmuzca viSAdaM, tataH sA tathaiva sthitA ghUrNamAnavilolavilocanA mAM nirIkSamANA, tatkSaNamanekarasasaMbhAragarbhanirbharaM suparisphuTaM madanacihna yoginAmapi vAggocarAtItaM svarUpaM dhArayantI mayA vilokitA, kathaM ?, ekAkinItibhItA sa evAyamiti saharSA kuta iti sAzaGkA svarUpo'yamiti sasAdhvasA svayamAgateti| salajjA vijane prApteti dikSu nikSiptataralatArikA dattasaGketeti vizvastA dRSTamidamanena madIyamAcaraNamiti savailakSyA lakSmIriva kSI| rodamanthanotthitagAtrA vizadakhedajalaplAvitadehatayA kadambakusumamAlikeva parisphuTapulakodbhedasundaratayA pavanapreritataruma jarIva prakampamA-1 nasarvAGgatayA AnandasAgaramavagAhamAnA stimitaniSpandamandalocanatayA tataH sA'nabhivyaktairakSarairmuca muca kaThorahRdaya! muzca na kAryamanena janena janasyeti vadantI madIyabhujamadhyAvahirmukhaM niSpatitumArabdhA, tato nivezitA mayA lalitakomale dUrvAvitAne, niSaNNaH svayamabhyarNa eva tadabhimukhaH, tato'bhihitaM mayA-sundari! muJca lajAM parityaja kopaM na khalvAjJAkArI kiGkarajano'yaM kopasya gocaro | // 262 // For Private Personel Use Only R w .jainelibrary.org Page #267 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a. // 263 // bhavitumarhati, evaM ca vadati mayi sA kanakamajarI kizcidvaktukAmApi na vaktuM zaknuvatI kevalaM vilasaddazanakiraNarajitAdharabimbA ka| polamUlasphuritasUcitAnta:smitA vAmacaraNAzraSThena bhUtalaM likhantI sthiteSadadhomukhI mayAbhihitaM-alamatra sundari ! vikalpitena, yataHhRdayAjjIvitAdehAtsakAzAdativallabhA / nAtho'tra tvAM vihAyAnyo, nAsti me bhuvanatraye / / 1 / / adyaprabhRti nirmithyaM, tava pdmvilocne!| krItaH sadbhAvamUlyena, dAso'haM pAdadhAvakaH // 2 // kaThorahRdayo nAhaM, kaThoro'tra vidhiH param / yo me darzanaviccheda, kuryAtte vakapa je // 3 // etaca mAmakaM vAkyamAkarNya prItamAnasA / mayA nirIkSitA bAlA, bhajantI sA rasAntaram // 4 // katham-kSaNenAmRtasi|ktava, kSipteva sukhsaagre| prAptarAjyAbhiSekeva, toSAdanyeva sA sthitA // 5 // itazca mAmanviSyamANA nAnAsthAneSu paryaTantI prAptA tamuddezaM kapijalA dRSTastetaliH, abhihitamanayA-vAgataM vayasya !, ka punaH kumAra iti, tetalinA'bhihitaM-atra tarulatAgahane praviSTaH, tatazvalite dve api te asmadabhimukhaM dRSTamAvayomithunaM saMjAto harSAtirekaH, kapijalayA'bhihitaM-namastasmai bhagavate devAya yenedaM yugalamatyantamanurUpaM saMyojitaM, tetaliH Aha-kapijale! nUnaM ratimanmathayorivAnayoogenedamuvAnamadyaiva yathArtha saMpannaM, itarathA vyarthakamevAsya ratimanmathamityabhidhAnaM pUrvamAsIt , tato'smannikaTadeze prApte tetalikapijale samutthitA sasaMbhrameNa kanakama kharI, kapikhalayA:bhihitaM-vatse ! niSIdAlaM saMbhrameNa, tato'mRtapujaka iva tatra dUrvAvitAne niSaNNAni mehanirbharasahAsavizrambhajalpaiH, sthitAni vayaM ki| yantamapi kSaNaM, atrAntare samAgato yogandharo nAma kanyAntaHpurakacakI, tena ca vidhAya mama praNAmaM satvaramAhUtA kanakamajarI, kapi jalayA'bhihitaM-bhadra ! kimitIdamAkAraNaM?, yogandharaH prAha-zruteyamapaTuzarIrA rAtrI devena, tataH prabhAte svayameva gaveSitA svasthAne na copalabdhA tataH paryAkulIbhUto devaH, samAdiSTo'hamanena yathA yataH kutazcidvatsAM gRhItvA zIghramAgaccheti, tadidamAhvAnakAraNaM, tata yogandharakacakyA gamaH // 263 // Jain Educational Hainelibrary.org Page #268 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 264 // godhUlyA lagnaM stadAkAlAnIyavacanastAta iti manyamAnA muhurmuhumA valitatAraM vilokayantI sAlasyaM prasthitA saha kapi jalayA kanakamajarI, krameNAtikrAntA dRSTigocarAt , tetalinA'bhihitaM-deva! kimidAnImiha sthitena ?, tato'haM tadeva kRtakakopaM vadanaM tadeva muzca muzca kaThoradaya! muJceti vacanaM taca vilasaddazanakiraNarajitamadharabimbaM tadeva ca harSAtirekasUcakamamalakapolavisphuritaM taca sadbhAvasamarpaka ma caraNApTena bhUmilekhanaM tadeva cAbhilASAtirekasandazekaM tirazcInekSaNanirIkSaNaM' tasyAH kanakama aryAH sambandhi tIvrataramadanadA varapravardhakamapi prakRtyA mahAmohavazena tadupazamAthemamRtabuddhyA vacetasi punaH punazcArayan prAptaH svabhavanaM, kRtaM divasocitaM kartavyaM, aparAhe samAyAtA kandalikA, tayA'bhihitaM-kumAra! devaH samAdizati yathA-nirUpitaM mayA sAMvatsarairvivAhadinaM adyaiva godhUlyAM zadhyatIti, tadAkarNya nimagna ivAhaM ratisamudre dApitaM kandalikAyai pAritoSikaM, stokavelAyAM samAyAtA gRhItakanakakalazA vAranAryaH | nirvartitaM me sapanakaM vihitAni kautukAni tato dApitAni mahAdAnAni mocitAni bandhanAni pUjitA nagaradevatAH sanmAnitA gu va vidhApitA hazobhAH zodhitA rAjamArgAH pUritaH praNayivargaH gItamambAjanaiH nRttamantaHpuraiH vilasitaM rAjavallabhaiH, tato mahatA | vimardaina prApto'haM rAjabhavanaM prayuktA musalatADanAdayaH kulAcArAH praviSTo'haM vadhUgRhake, tatra cAmaravadhUrapyupahasantI rUpAtizayena ratimapi vizeSayantI madanaharavilAsaiH ISallambAdharA cakravAkamithunavibhrameNa stanakalazayugalena suniviSTanAsikAvaMzA raktAzokakisalayAkArAbhyAM karAbhyAM kokanadapatranetrA karikarAkAradhareNorudaNDadvayena vistIrNanitambabimbA trivalItaraGgabhaGkareNa madhyabhAgena kRSNasnigdhakuTilakezA sthalakamalayugalAnukAriNA caraNadvayena kuNDamiva madanarasasya rAziriva sukhAnAM nidhAnamiva rateH Akaro rUpAnandaratnAnAM munInAmapi manohAriNImavasthAmanubhavantI mahAmohatirohitavivekalocanena mayA dRSTA kanakama jarI hRSTacetasA pulakitazarIreNa kRtaM pradhAna mAni tato dApitA praNAyavargaH gItamambAhake, tatra cAmanAsikAvaMzA rata // 264 // Jain Education in hinelibrary.org Page #269 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 265 // u. bha. 23 sAMvatsaravacanena pANigrahaNaM bhrAntAni maNDalAni prayuktA AcArAH vihitA lokopacArAH, vRtto mahatA cimardena vivAhayajJaH, praviSTo'hamapahasitasurabhavane kanakamaJjarIsanAthe vAsabhavane avagAhitaH suratAmRtasAgaraH, evaM ca pravardhamAnAnurAgayorAvayorgatAni katiciddinAni itazca vibhAkarasya kRtaM vraNakarma praguNIbhUtaH zarIreNa jAto mayA sahAsya snehabhAvaH samutpanno vizrambhaH, anyadA vidhAya bahumAnaM prahitaH saparikaro'sau svasthAne kanakacUDarAjena, ye'pi te'mbarISanAmAnaJcaraTA vIrasenaprabhRtayo hate pravarasene pratipannabhRtyabhAvA mayA saha pUrvamAgatAH te'pi kRtasanmAnA mayA visarjitA gatAH svasthAne, tato'haM vigatacintAsantApastAbhyAM ratnavatI kanakamaJjarIbhyA|mAnandamahodadhimavagAhamAnaH sthitastatraiva kiyantamapi kAlaM, asyApi ca vyatikarasya paramArthataH sa eva puNyodayaH kAraNaM, mama tu mahA| mohavazena tadA pratiSThitaM hRdaye yaduta - aho hiMsAvaizvAnarayoH prabhAvAtizayaH, anayorhi mAhAtmyena mayeyaM nirupamAnandAmRtarasakUpikA kanakamaJjarI labdheti, yataH kathitaM tetale : kapiJjalayA kanakacUDarAjAdAkarNitaM maNimaJjarIvacanaM yathA --- yato'nena nandivardhanakumAreNa mahAbalAvapi drumasamarasenau lIlayA vinipAtitau tasmAdasmai yukteyaM dAtuM kanakamaJjarIti, tau ca drumasamarasenau mayA hiMsAvaizvAnaraprabhA - vAdeva vinipAtitau, tasmAtparamArthato hiMsAvaizvAnarAbhyAmeva mameyaM kanakamaJjarI saMpAditeti, tato jAtaM me gADhataraM hiMsAvaizvAnarasnehapratibaddhamantaH karaNaM, tato vaizvAnaravacanena taiH krUracittAbhidhAnairvaTakaiH pratidinamupayujyamAnairjanitaM me caNDatvaM saMpAditamasahanatvaM vihitA raudratA, nirvartito bhAsuraraudrabhAvaH gatA'GgAGgIbhAvaM krUratA jAto'haM svarUpaM tirodhAya sAkSAdiva vaizvAnaraH, tato nApekSe vaTakopayogaM, kiM tarhi ? satataprajvalito'hamAkrozAmi hitabhASiNaM tADayAmi niSkAraNameva parijanaM, hiMsayA tu punaH punarAliSyamANasya me saMjAtamAkheTakavyasanaM, tataH pratidinaM nipAtayAmi smAhamanekajantusaMghAtaM dRSTaM tanmadIyaceSTitaM kanakazekhareNa, cintitamanena - aho kimi - Jain Education Intemational vaizvAnara hiMsayora numodanaM kanakarAjAdyupa kramaH // 265 // jainelibrary.org Page #270 -------------------------------------------------------------------------- ________________ upamitI tR. 3-. // 266 // damIdRzamasyAsamaJjasaM caritaM ?, tathAhi-rUpavAn kulajaH zUraH, kRtavidyo mahArathaH / tathApyayaM mamAbhAti, na kiJcinnandivardhanaH // 1 // kanakarAtato'haM (yato'yaM) hiMsayA''zliSTo, yukto vaizvAnareNa ca / paropatApanirato, dharmAddareNa vartate // 2 // ato nopekSituM yukto, mamAyaM hitakA-15 jAdyupariNaH / vacane yadi varteta, syAdasmai hitamuttamam // 3 // kevalasya ca me vAkyaM, kadAcinna karotyayam / tAtAbhyarNe punaH proktaH, kuryAttattA kramaH talajjayA // 4 // tadenaM tAtasahitaH, zikSayAmi tathA kRte / hiMsAvaizvAnarau hitvA, syAdeSa guNabhAjanam // 5 // tataH kRto gRhItArthaH kanakazekhareNa rAjA, anyadA praviSTo'haM rAjAsthAne, vihitapratipattirniviSTo'haM narendrasamIpe, tataH zlAghito'haM kanakacUDarAjena, kanakaze-13 khareNAbhihitaM-tAta! evaMvidha evAyaM nandivardhanaH svarUpeNa, kevalamidamekamasya virUpakaM--yadeSa satAM garhite kusaMsarge vartate, nRpatirAha-kIdRzo'sya kusaMsargaH 1, kanakazekhareNAbhihitaM-astyasya svarUpopatApahetuH sarvAnarthakAraNaM vaizvAnaro nAma bAlavayasyaH, tathA vidya-12 te'sya zrUyamANApi jagatastrAsakAriNI mahApApaheturhisA nAma bhAryA, tAbhyAM ca yuktasyAsyekSukusumasyeva niSphaleva zeSaguNadhavalatA, nRpa-| tirAha-yadyevaM tatastayoH pApayostyAga eva zreyAna , nAzrayaNaM, tathAhi-cayasyaH sa vidhAtavyo, nareNa hitamicchatA / ihAmutra ca yaH zreyAn, na lokdvynaashkH||1|| tathA-sA bhAryA viduSA kAryA, yA lokAhAdakArikA / dharmasAdhanahetuzca, na punarduSTaceSTitA // 2 // evaM ca vadatostayorvacanena satataM jvalamAno'pi vahniriva sarpiSA gADhataraM prajvalito'haM, tato mayA vyA-18 dhUnitamuttamAGgaM AsphoTitaM karatalena bhUmipRSThaM vimuktaH pralayanirghAtAkAro huGkAraH AlokitamugracalattArikayA dRSTyA tayorabhimukhaM, abhihitazca rAjA-are mRtaka! madIyajIvitaM vaizvAnaraM hiMsAM ca pApatayA kalpayasi, na lakSayasi kasya prasAdAttvayedaM rAjyaM samA // 266 // sAditaM, kiM tarhi ? madIyavaizvAnaramantareNa bhavataH pitrA'pi sa samaraseno drumo vA nihantuM zakyeta ?, kanakazekharaH punarevamabhihitaH SARARASI Jan Education a l For Private Personel Use Only Page #271 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 267 // dayasya ma nakazekharAmyA niveditamanena ra are vRpala ! kiMmatto'pi paNDitatarastvamasi' yenaivaM mAM zikSayasi, tatastadavalokyAkarNya ca madIyavacanaM vismito'sau rAjA, kRtaM kanakazekhareNa smeraM mukhaM, mayA cintitaM-aye! naitau mAM gaNayataH, tataH samAkRSTA camatkurvANA kSurikA, abhihitaM ca-are gehenardinau ! darzayAmi bhavatoH svakIyavaizvAnaravIrya, praharaNahastau bhavataH, tataH samutkhAtakSurikaM lalamAnajihUM yamamiva mAmavalokya dUrIbhUtaM rAjakaM na calitau rAjakanakazekharau, tataH sannihitatayA puNyodayasya mahApratApatayA rAjakanakazekharayorbhavitavyatAvazena cAdattvaiva prahAraM nirgato'hamAsthAnAd , gataH svabhavanaM, tataHprabhRtyapakarNito'haM kanakacUDakanakazekharAbhyAM, mayA'pi dRSTau tau zatrurUpau, vicchinnaH parasparaM lokavyavahAro'pIti, anyadA samAgato jayasthalAhAruko nAma dUtaH, pratyabhijJAto mayA, niveditamanena yathA-kumAra ! mahattamaiH prahitohaM, mayA cintitaM-aye! kimiti mahattamaiH prahito'yaM, na punastAtena, tato jAtAzakena pRSTo'sau mayA-api kuzalaM tAtasya ?, dArukaH prAha-kuzalaM, kevalamasti vaGgAdhipatiryavano nAma rAjA, tena cAgatya mahAbalatayA samantAnniruddhaM nagaraM, svIkRto bahirviSayaH, dApitAni sthAnakAni, bhagnaH paryAhAraH, na cAsti kazcittannirAkaraNopAyaH, tataH kSIrasAgaragambhIrahRdayo'pi manAgAkulIbhUto devaH viSaNNA mantriNaH unmanIbhUtA mahattamAH trastA nAgarakAH, kiM bahunA ? na jAne kimatra bhaviSyatIti vitarkeNa saMjAtaM sarvamapi devazaraNaM |tannagaraM, tato matrimahattamaiH kRtaparyAlocaH sthApitaH siddhAntaH yaduta-nandivardhanakumAra eva yadi paramenaM yavanahatakamutsAdayati, nAparaH puruSa iti, tato matidhanenAbhihitaM-jJApyatAmidamevaMsthitameva devAya, buddhivizAlenAbhihitaM-naivedaM devAya jJApanIyaM, matidhanaH prAhako'tra doSaH?, buddhivizAlenAbhihitaM-sutavatsalatayA devasya kadAcidevaMvidhasaGkaTe nandivardhanAgamanaM na pratibhAsate, tasmAddevasyAjJApanameva zreyaH, prajJAkaraH prAha-sAdhu sAdhUpapadyamAnaM matritaM buddhivizAlena, matidhana ! kimatrAnyena vikalpena ?, preSyatAM kumArAhvAnAya pracchanna dArukadU hai tokternagare Agamonandivardhanasya api kuzalaM // 267 // Jain Education iraltah Page #272 -------------------------------------------------------------------------- ________________ upamitI eva dUtaH yena sarvatra zAntiH saMpadyate, matidhanenAbhihitaM evaM bhavatu, tataH sarvarocakena prahito'hamiti, tadidaM dUtavacanamAkolla-1 tR.3-pra. kasito vaizvAnaraH, bhaviSyati mama cArutaro'vasara iti prahasitA hiMsA, mayA'bhihitaM-are! tADayata prasthAnabheriM sajjIkuruta caturaGgA li senA tathA kRtaM niyuktaH, tataH sarvabalena calito'haM, nAkhyAtaM kanakacUDakanakazekharayoH, kevalaM kanakamajarIvatsalatayA pravRttA maNima-1 // 268 // jarI, tato'navarataprayANakaiH prAptA vayaM jayasthalAsanne, abhihito mayA vaizvAnaraH yaduta-vayasya ! satatapravRttA mamAdhunA tejasvitA manApekSate vaTakopayogaM tatkimatra kAraNamiti ?, vaizvAnareNAbhihitaM-kumAra! niSkRtrimabhaktigrAhyA vayaM, atulA ca mamopari kumArasya bhaktiH, madvIryaprabhavANi caitAni krUracittAni vaTakAni bhaktimatAmeva pusAM zarIre pracaranti, tena pracAritAni kumArasya zarIre, gatAni tanmayatAM, kiMbahunA ?, madrUpa evAdhunA vIryeNa kumAro vartate, anyaJca-kumAra! madIyavacanAnubhAvAdevayamapi hiMsA'dhunA kumArasya pratipannA sAtmIbhAvaM, nAtra sandeho vidheyaH, mayA'bhihitaM-adyApi sandehaH, tato yAvadetAvAnAvayorjalpaH saMpadyate sma tAvaddarzanavIthimavatIrNa parabalaM dRSTamanenAsmadanIkaM, tatastatsaMnaddhamAgatamabhimukhaM, tataH saMlagnamAyodhanaM, tacca kIdRzam?-rathaughaghargharAravaM gajendragajiMdAruNam / mahAzvaheSitoDuraM, padAtizabdabhISaNam // 1 // kSaNena ca tatbhUitaM saMpannam ?-vidIrNacakrakUbaraM, vibhinnamattakuJjaram / vinAthavAjirAjitaM, patatpadAtimastakam // 2 // prajAtasainyatAnavaM, pranaSTadevadAnavam / asigrahapravardhakaM, pranRttasatkabandhakam // 3 // tato'bhibhUtA yavanarAjasenayA'smatpatAkinI, samullasitastadbale kalakalaH, tato valito'hamekakastadabhimukhaM, samApatito mayA saha yoddhaM svayameva yavanarAjaH, raNarabhasena cAtIva militau syandanau, tataH sthitvA'haM kUbarAne caraNaM dattvA patitastatsyandane, troTitaM svahastena yavanarAjasya mastakaM,-tataH prAdurbhavattoSalasajjayajayAravam / asmadalaM parAvRtya, samAyAtaM madantikam // 1 // anyacca tadA-devadAnavagandharvA, varNa . varNa yavanarAjasya parAjayo yUtizca R // 268 // Jain Education For Private & Personel Use Only Amjainelibrary.org Page #273 -------------------------------------------------------------------------- ________________ upamitauyantaH parAkramam / mama gandhodakaM puSpairminaM muJcanti mastake // 2 // tatazca tatparAnIkaM, kSaNena hatanAyakam / jAtaM me kiGkaraM sarvamA-IN jJAnirdezakArakam // 3 // nirgatya nagarAttAto, harSeNa saha bandhubhiH / samAgataH samIpaM me, nagaraM ca sabAlakam / / 4 // tato rathAdava tIrya patito'haM tAtapAdayoH, gRhItvAuMsadezayorUrvIkRtyAnandodakavarSeNa napayatA samAliGgito'haM tAtena cumbito muhurmuhurmUrdhadeze, tato // 269 // dRSTA mayA'mbA, kRtaM tasyAH pAdapatanaM, samAliGgito'imambayA, cumbito mastake, abhihitazcAnandAzruparipUrNalocanayA gadgadayA girA yathA pravezaH ku1-putra! vajrazilAsampuTaghaTitametatte jananyAH sambandhi hatahRdayaM yattavApi virahe na zatadhA vidIrNa, niHsAritAni ca vayamamuSmAdgarbha-| Tumbamelo lAvAsAdiva nagararodhakAdbhavatA, ato mamApi jIvitena ciraM jIveti, tato lajjito'haM sthito manAgadhomukhaM, samArUDhAni sarvANyapi ratha harSazca nAvare, tatazca-hRSTA vairivimardaina, tuSTA matsaGgamena ca / te rAjalokAH sarve'pi, tadA kiM kiM na kurvate ? // 1 // tathAhi keciddadati | lagarANAM dAnAni, kecidgAyanti bhAvitAH / uddAmatUryanirghoSaiH, kecinnRtyanti nirbharam // 2 // kecitkalakalAyante, kecidutkRSTanAdinaH / kAzmIlAracandanakSodaiH, kecitkeliparAyaNAH // 3 // kecidranAni varSanti, tathA'nye hAsapUrvakam / haranti pUrNapAtrANi, valagamAnAH parasparam MIn4 // tuSTo nAgarako loko, valAnte kubjavAmanAH / kRtovaMbAhavo nRttAH, sarve'ntaHpurapAlakAH // 5 // evaM mahApramodena, pravizya hai hiMsAyAH nagaraM tataH / sthitvA rAjakule kizcidgato'haM nijamandire // 6 // divasocitakartavyaM, tatra saMpAdya sarvathA / anekAdbhutavistAradarzanaprI-1 phaladAtvehAtamAnasaH // 7 // samaM kanakamajayoM, rajanyAM zayane sthitaH / athaivaM cintayAmi sma, mahAmohavazaMgataH // 8 // aho vaizvAnarasyothaiH // ahA vazvAnaralAcA saMkalpa: prabhAvo'yaM mahAtmanaH / mameyamIdRzI jAtA, yataH kalyANamAlikA / / 9 // Agato'haM tadutsAhAjAtA tejakhitA parA / toSitau janako loke, labdhA jayapatAkikA // 10 // aho prabhAvo hiMsAyA, yA vilokanalIlayA / karotyeSA vizAlAkSI, maha vairivimardanam // 11 // 1 // Jain Education For Private & Personel Use Only Www.jainelibrary.org Page #274 -------------------------------------------------------------------------- ________________ SASA upamitau tR. 3-pra. // 27 // mRgayA RAMESSASSASARAM nAtaH parataraM manye, prabhAve vRddhikArakam / yatheyaM mama hiMseti, pratyakSaphaladAyinI // 12 // tato gADhataraM rakto'haM vaizvAnarahiMsayoH / siddhAntaM hRdayenaivaM, sthApayAmi vizeSataH // 13 // ete me paramau bandhU, ete paramadevatAH / ete eva hite manye, sarvamatra pratiSThitam // 14 // ete yaH zlAghayeddhanyaH, sa me bandhuH sa me suhRt / ete yo dveSTi mUDhAtmA, sa me zatrurna saMzayaH // 15 // na punastadvijAnAmi, mahAmohaparAyaNaH / yathA puNyodayAjjAtaM, mamedaM sarvamajasA // 16 // hiMsAvaizvAnarAsaktaH, puNyodayaparAGmukhaH / tato'haM dharmamArgasya, dUrAd dUrataraM gataH // 17 // tatazca-rAtrizeSe samutthAya, pApaddhau~ baddhamAnasaH / tAtAmbAdInadRSTvaiva, gato'TavyAmahaM tataH // 18 // anekasattvasambhAraM, mArayitvA gate dine / sandhyAyAM punarAyAtaH, praviSTo bhavane nije // 19 // athAsau viduraH proktastAtenAkulacetasA / matsamIpe kumAro'dya, kiM nAyAto nirUpaya? // 20 // vidureNoktaM prabhAte'haM, smRtvA maitrI cirantanIm / darzanArtha kumArasya, gatastasyaiva mandire // 21 // tataH parijanenoktaM, yathA''kheTakakAmyayA / rAtrAveva gato'TavyAM, kumAro nAsti bho! gRhe // 22 // tato mayA'bhihitaM-kimadyaiva kumAro gataH pAparddhibuddhyA kiM vA pratidinaM gacchatIti ?, parijanaH prAha-bhadra! yataHprabhRtIyaM hiMsA pariNItA kumAreNa tata Arabhya pratidinaM gacchati, nAnyathA dhRtiM labhate, kiM bahunA ?, jIvitAdapi vallabho'yamadhunA AkheTakaH kumArasyeti, mayA cintitaM-aho hatA devena vayaM mandabhAgyAH, tadidamAbhANakamAyAtaM yaduta-'yatkarabhasya pRSThe na mAti tatkaNThe | nibadhyate' iti, tathAhi-vaizvAnarapApamitrayogenaiva kumArasya gADhamudvejitA vayaM yAvateyamaparA kRtyevAsya bhAryA saMpanneti, tatkiM punaratra vidheyamiti cintayato me gataM dinaM, tadidaM kumArasya yuSmatsamIpe'nAgamanakAraNamiti, tAtenAbhihitaM-vidura! mahApApaheturidaM mRgayAvyasanaM, na ca sevitamasmadvaMzajainarapatibhiH, ato yadyasya nimittabhUteyaM bhAryA kumArasyApasAryate tataH sundaraM bhavati, viduraH prAha // 27 // Hot Jain Education Lu n a For Private & Personel Use Only Amjainelibrary.org Page #275 -------------------------------------------------------------------------- ________________ 1564 jinamata upamitau tR. 3-pra. // 271 // jJasyAgamaH dayAtaku TumbavaNenaM RASASKASUSASHISHA -deva! vaizvAnaravannirupakrameyaM lakSyate, athavA zrUyate punarapyAyAto'tra nagare sa jinamatajJo naimittikaH, tataH sa evAhUya praSTuM yukto yadatra kartavyamiti, tAtenAbhihitaM-AkAraya tarhi taM naimittikaM, vidureNoktaM yadAjJApayati devaH, tato nirgato viduraH, samAgataH stokavelAyAM gRhItvA jinamatajJaM, tato vidhAya tasya pratipattimAkhyAtaM tAtena prayojanaM, tato nirUpitaM buddhinADIsaJcArato naimittikena, abhihitaM ca yathA-mahArAja! eka evAtra paramupAyo vidyate sa yadi saMpadyeta tataH svayameva pralIyeta kumArasyeyamanarthakAriNI hiMsAbhidhAnA bhAryA, tAtenAbhihitaM-kIdRzaH saH ? iti kathayatvAryaH, jinamatajJenAbhihitaM yattadA varNitaM samakSameva bhavatAM yathA-asti | "rahitaM sarvopadravairnivAsasthAnaM samastaguNAnAM kAraNaM kalyANaparamparAyAH durlabhaM mandabhAgadheyaizcittasaundarya nagaraM, tatra ca yo varNita: yathA |"asti hitakArI lokAnAM kRtodyogo duSTanigrahe dattAvadhAnaH ziSTaparipAlane paripUrNaH kozadaNDasamudayena zubhapariNAmo nAma rAjA, tasya | "rAjJo yathAsau kSAnterjanayitrI niSprakampatA nAma mahAdevI tadA varNitA tathaiva tasyAnyApi dvitIyA'sti hitakAriNI lokAnAM nikaSabhUmiH |"sarvazAstrArthAnAM pravartikA sadanuSTAnAnAM dUravartinI pApAnAM cArutA nAma rAjJI / tathAhi-tAvaduHkhAni saMsAre, labhante sarvajantavaH / | "svargApavargamArga ca, na labhante kadAcana // 1 // yAvatsA cArutA devI, tairna samyag niSevyate / yadA punarniSevante, tAM devIM te vidhAnataH " // 2 // labdhvA kalyANasandohaM, tadA yAnti zivaM narAH / ataH sA cArutA devI, lokAnAM hitakAriNI // 3 // yugmam / saMsArasA| "garottArakAraNAni mahAtmanAm / loke lokottare vApi, yAni zAstrANi kAnicit // 4 // teSu sarveSu zAstreSu, varNitA paramArthataH / "upAdeyatayA devI, sA prAjJaistattvacintakaiH // 5 // yugmam / tena sA nikaSasthAnaM, zAstrANAmiha gIyate / tAM vinA sarvazAstrArtho'sabu- "ddhiprakarAyate // 6 // dAnaM zIlaM tapo dhyAnaM, gurupUjA zamo damaH / evamAdIni loke'tra, cArukarmANi bhAvataH // 7 // pravartayati sA SHARANAQURAAAAAXAS 271 // Jain Education For Private & Personel Use Only Kalejainelibrary.org Page #276 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 272 // Jain Education "devI, svabalena mahAtmanAm / tena sA sadanuSThAnajanaketi nirucyate ||8|| ( yugmam ) kAmakrodhabhayadrohamohamAtsaryavibhramAH / zAThyapaizunyarA"gAdyA, ye loke pApahetavaH // 9 // teSAM tayA sahAvasthA, nAstyeva bhuvanatraye / ataH sA cArutA devI, pApAnAM dUravartinI // 10 // tasyAzca "zubhapariNAmasambandhinyAzcArutAyA mahAdevyA AhAdaheturjagataH sundarA rUpeNa vallabhA bandhUnAM kAraNamAnandaparamparAyAH satataM munInAmapi "hRdayavAsinI vidyate dayA nAma duhitA, tathAhi-- sarve carAcarA jIvA, bhuvanodaracAriNaH / duHkhaM vA maraNaM vA'pi, nAbhikAGkSanti "sarvadA // 1 // tatazva - sA dayA dvayamapyetadvArayatyeva dehinAm / tena sA bhuvanAhAdakAraNaM parikIrtitA // 2 // mukhaM zazadharAkAraM, "mAbhIrdAnAkhyamuttamam / saddAnaduHkhatrANAkhyau, dayAyAH pIvarau stanau // 3 // vistIrNa jagadAnandaM, zamAkhyaM jaghanasthalam / yadvA nAstyeva "taddehe, kiJcidaGgamasundaram // 4 // rUpeNa sundarA proktA, tena sA munipuGgavaiH / yatheSTA bandhuvargasya tathedAnIM nigadyate // 5 // kSAntiH "zubhapariNAmazca cArutA niSprakampatA / zaucasantoSadhairyAdyA, dayAyA bAndhavA matAH // 3 // teSAM tu satatAhAdakAriNI hRdayasthitA / "tenAtivallabhA proktA, bandhuvargasya sA dayA // 7 // sureSu martyaloke ca mokSe ca sukhapaddhatiH / dayAparItacittAnAM vartate karavartinI // 8 // "Anandapaddhaterhetustena sA kanyakA matA / ata eva susAdhUnAM hRdaye sA pratiSThitA / / 9 / / athavA -- dayA hitakarI loke, dayA sarvagu|" NAvahA / dayA hi dharmasarvasvaM dayA doSaniSUdanI // 10 // dayaiva cittasantApavidhyApanaparAyaNA / dayAvatAM na jAyante, nUnaM vairaparamparAH " // 11 // kiM cAtra bahunoktena ?, guNasambhAragauravam / vahantI padmapatrAkSI, sA dayA kena varNyatAm ? / / 12 / / tatra paramArtho'yaM, "mahArAjAya kathyate / hiMsAyAH pralayopAyo, nAparo'tra nirIkSyate // 13 // yadaiSa tAM dayAM dhIraH kumAraH pariNeSyati / tadA'sya svaya 1 janayatAditi janakA 'AziSyakan' ityakani nittvAnnekAra: dayAtatkuTumbavarNanaM // 272 // v.jainelibrary.org Page #277 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 273 // "mevaiSA, duSTA bhAryA vinayati // 14 // yataH - iyaM dAhAtmikA pApA, sA punarhimazItalA / tato'nayorvirodho'sti, yathA'gnijalayoH " sadA // 15 // tatastAtenAbhihitaM - Arya ! kadA punareSa nandivardhanakumArastAM dayAkanyakAM pariNeSyati ?, jinamatajJenAbhihitaM yadA zubhapariNAmo dAsyati, tAtaH prAha -- sa eva tarhi kadA dAsyati ?, jinamatajJenAbhihitaM yadA kumAraM prati praguNo bhaviSyati, tAtenAbhihitaM kastarhi tasya praguNIbhavanopAyaH ?, jinamatajJaH prAha -- kathitaM pUrvamevedaM mayA bhavatAM yathA taM zubhapariNAmanarezvaraM yadi paraM karmapariNAmamahArAjaH praguNayituM samartho, nAparaH, yatastadAyatto'sau vartate tasmAtkimatra bahunA ?, yadA sa karmapariNAmamahAnarendraH kumAraM prati saprasAdo bhaviSyati tadA svayameva zubhapariNAmenAsmai kumArAya dayAdArikAM dApayiSyati, kiM cintayA ?, anyaca -- lakSayAmyevAhaM nimitta balena kumArasya bhavyatAmapekSya yuktibalena ca yaduta -- niyamena kvacitkAle saprasAdo bhaviSyatyenaM kumAraM prati karmapariNAmo, nAtra sandehaH, tatazca tasmin kAle ApRcchaya mahattamabhaginIM lokasthitiM paryAlocya saha kAlapariNatyA nijabhAryayA kathayitvA''tmIyamahattamAya svabhAvAya saMbhAlya ca svaramadhuravacanairasyaiva nandivardhanakumArasya sambandhinIM samastabhavAntarAnuyAyinIM pracchannarUpAmantaraGga| bhAryAM bhavitavyatAM dIpayitvA niyatiyadRcchAdInAM kumAravIryaM sthApayitvA dayAdArikAdAnasya yogyo'yamiti sarvasamakSaM siddhAntapakSaM tato | dApayiSyatyeva sa karmapariNAmamahArAjo dayAdArikAM kumArAya niHsandigdhametad, ato muJcata yUyamAkulatAM tAtaH prAha - tatkimadhunA - 'smAkaM prAptakAlaM ?, jinamatajJenokaM - maunamavadhIraNA ca, tAtenAbhihitaM--Arya ! kimAtmaputro'smAbhiravadhIrayituM zakyate ?, jinamatajJaH prAha tatkimatra kriyatAM ?, yadi hi bahiraGgo'yamupadravaH kumArasya syAt tato na yujyeta kartuM tatra bhavatAmavadhIraNAM, ayaM punarantaraGga upadravo vartate, tatastamavadhIrayanto'pi bhavanto nopAlambhamarhanti, tato yadAdizatyArya iti vadatA tAtena paripUjya prahito naimittikaH, ga Jain Educationonal dayAlAbhopAyaH // 273 // Page #278 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. tnAni pratyAsanna // 274 // aridamananRpateH sambandhI prastapattiH, abhihitaM sphuTavacAtAnAbhihitaM--sunda kRtaM tayA pAdapanAgarakAH saMnidhApana //nandivardha OSRESORASUARROSAL tAni katiciddinAni, samutpanneyaM tAtasya buddhiH yathA-sthApayAmi yauvarAjye nandivardhanakumAraM jJApitaM mahattamAnAM pratipannametaiH ga- nandivardha|NitaM prazastadinaM kRtA'bhiSekasAmagrI samAhUto'haM viracitaM bhadrAsanaM mIlitAH sAmantAH samAgatA nAgarakAH saMnidhApitAni nasya yauvamAGgalikAni prakaTitAni ratnAni pratyAsannIbhUtAnyantaHpurANi, atrAntare praviSTA pratIhArI kRtaM tayA pAdapatanaM viracitaM karapuTaku- rAjyaM sphumalaM nivezitaM lalATapaTTe, gaditamanayA-deva! aridamananRpateH sambandhI sphuTavacano nAma mahattamaH pratIhArabhUmau tiSThati, etadAkarNya TavacanadevaH pramANa, tAtenAbhihitaM-zIghraM pravezaya, pravezitaH pratIhAryA vihitA pratipattiH, abhihitaM sphuTavacanena, mahArAja ! zruto mayA bahireva syAgamaH kumArasya yauvarAjyAbhiSekavyatikaraH tenAhaM zubhamuhUrto'yamitikRtvA khaprayojanasiddhaye tvaritataraH praviSTaH, tAtenAbhihitaM-sundaramanuSThitaM, nivedayatu svaprayojanamAryaH, sphuTavacanaH prAha-asti tAvadvidita eva bhavAdRzAM zArdUlapurAdhipatiH sugRhItanAmadheyo devo'ridamanaH, tasyAsti vinirjitaratirUpA raticUlA nAma mahAdevI, tasyAzcAcintyaguNaratnamaJjUSA madanamaJjUSA nAma duhitA, tayA ca lokapravAdenAkarNitaM nandivardhanakumAracaritaM, tato jAtastasyAH kumAre'nurAgAtirekaH, niveditaH svAbhiprAyo raticUlAyai, tayA'pi kathito devAya, tatastA madanamajaSAM kumArAya pradAtuM yuSmatsamIpe prahito'haM devena, adhunA mahArAjaH pramANaM, tato nirIkSitaM tAtena matidhanavadanaM, matidhanaH prAha-deva! mahApuruSo'ridamanaH, yukta eva devasya tena sAdha sambandhaH, tato'numanyatAmidaM tasya vacanaM, ko'tra virodhaH?, tAtenAbhihitaM-evaM bhavatu, atrAntare mayA'bhihitaM-aho kiyad dUre tattAvakInaM zArdUlapuramitaH sthAnAt , sphuTavacanaH prAha-sArdhayo-18 janazate, mayA'bhihitaM-maivaM vocaH, sphuTavacanaH prAha-tarhi yAvad dUre tatkathayatu svayameva kumAraH, mayA'bhihitaM-gavyUtenone sArdha- // 274 // yojanazate, sphuTavacanaH prAhaH-kimetat?, mayA'bhihitaM-zrutamasmAbhirbAlakAle, sphuTavacanaH prAha-na samyagavadhAritaM kumAreNa, mayoktaM JainEducatiore For Private Personel Use Only jainelibrary.org Page #279 -------------------------------------------------------------------------- ________________ saMhAraH upamitau -tvayA kathamavadhAritam ?, sphuTavacanaH prAhaH-gaNitaM mayA padaM padena, mayA'bhihitaM-sunirNItamidamasmAbhiraNyAptapravAdAt, sphuTavatu. 3-pra. canenoktaM-kumAra! vipratAritaH kenApi, na calatIdaM madIyaM pramANaM tilatuSatribhAgamAtreNApi, tato mAmeSa durAtmA lokamadhye'lIka karotIti cintayato me jRmbhitaM vaizvAnareNa prahasitaM hiMsayA prayuktA yogazaktiH kRto dvAbhyAmapi madIyazarIre'nupravezaH tataH sNjaa||275|| to'haM sAkSAdiva pralayajvalanaH samAkRSTaM dinakarakaranikarakarAlaM karavAlaM, atrAntare cintitaM puNyodayena yaduta-pUrNo mamAdhunAvadhiH pAlito bhavitavyatAnirdezaH na yogyo'yamidAnI nandivardhanakumAro matsambandhasya, tasmAdapakramaNameva me'dhunA zreya ityAlocya naSTaH |puNyodayaH, mayA kurvato hAhAravaM tAvato janasamudAyasyAgrata eva avicArya kAryAkAryamekaprahAreNa kRto dvidalaH sphuTavacanaH, tato hA putra! 2 kimidamakAryamanuSThitamitibruvANaH samutthitaH siMhAsanAt tAtaH, calito madabhimukhaM vegena, mayA cintitaM-ayamapyetadrUpa eva, yo durAtmA mayApi kRtamidamakAryamityAraTati, tataH samudIrNakhago calito'haM tAtAbhimukhaM, kRto lokena kolAhalaH, tato mayA na smRtaM janakatvaM na lakSitA snehanirbharatA na gaNitaM paramopakAritvaM nAlocito mahApApAgamaH sarvathA vaizvAnarahiMsAvazIbhUtacittenAvalambya karmacANDAlatAM tathaiva raTatastAtasya troTitamuttamAGgaM, tato hA jAta! hA jAta! mA sAhasaM mA sAhasaM trAyadhvaM lokAsrAyadhvamiti 18| vimuktakaruNAkrandaravA Agatya lagnA mamAmbA kare karavAloddAlanArtha, mayA cintitaM-iyamapi pApA mama vairiNIva vartate, yaivaM zatrUcche dapare'pi mayi lakazakAyate, tataH kRtA sA'pi dvedhA karavAlena, tato hA bhrAtarhA kumAra! hA Aryaputra! kimidamArabdhamiti pUtakurvA NAni zIlavardhano maNimalarI ratnavatI ca lagnAni trINyapi mama bhujayorekakAlameva nivAraNArtha, mayA cintitaM-etat kAlocitaM nUnama8 mISAM sarveSAmapi durAtmanA, tato gADhataraM parijvalito'haM, nItAni trINyapyekaikaprahAreNAntakasadanaM, atrAntare'muM vyatikaramAkarNya hA| // 275 // Jain Education . For Private & Personel Use Only A djainelibrary.org Page #280 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra- // 276 // Aryaputra ! kimidaM kimidamiti pralapantI prAptA kanakamaJjarI, mayA cintitaM-aye! eSA'pi pApA madvairiNAmeva militA yaivaM vikrozati, aho hRdayamapi me vairibhUtaM vartate, tatkimanena ?, apanayAmyasyA api bandhuvatsalatvaM, tato vigalite premAbandhe vismRtA tadvirahakAtaratA, na sphuritAni hRdaye vizrambhajalpitAni, apahastitA ratisukhasandohAH na paryAlocitastasyAH sambandhI nirupamaH snehAnubandhaH, sarvathA vaizvAnarAndhabuddhinA hiMsAkroDIkRtahRdayena mayA vidalitA karavAlena varAkI kanakamaJjarI, atrAntare saMrambheNa galitaM me kaTItaTAtparidhAnaM vilulitaM bhUmau nipatitamuttarIyaM kSititale jAto'haM yathAjAtaH mutkalIbhUtAH kezAH saMpannaH sAkSAdiva vetAlaH, tatastathAbhUtaM mAmavalokya dUravartibhiH prekSakaDimbharUpairhasadbhiraTTahAsena kRtA kilikilikA tataH sutarAM prajvalito'haM calitastanmAraNArtha vegena, tato me bhrAtaro bhaginyaH svajanAH sAmantAzca lagnAH sarve'pyekakAlaM nivAraNArtha, tataH kRtAnta iva samadarzitayA samastAnapi nirdalayannahaM gataH kiyantamapi bhUbhAga, tato bhUritayA lokasya vanakarIva zrame pAtayitvA gRhItaH kathaJcidhaM, uddAlitaM maNDalAgraM, baddhaH pazcAdbAhubandhena, tato raTannasabhyavacanAni prakSipto'pavarake, datte kapATe, tatra ca prajvalannanunayavacanaiH pralapannazrAvyabhASayA dadAnaH kapATayormastakAsphoTAn kSAmo bubhukSayA pIDitaH pipAsayA dandahyamAnazcittasantApenAlabhamAno nidrAM mahAghoranAraka iva tathAbaddha eva sthito nagarAnnimAsamA kAlaM avadhIritaH parijanena, anyadA'tyantakSINatayA samAgatA mamArdharAtre kSaNamAtraM nidrA, tataH prasuptasya chinnaM me mUSakaindhanaM jAto'haM mutkalaH udghATite kapATe nirgato bahirdeze nirUpitaM rAjakulaM yAvanna kazciJcetayate, tato mayA cintitaM-sarvamevedaM rAjakulaM nagaraM ca mama vairibhUtaM vartate yenAhamevaM pariklezitaH pApena, tato vijRmbhito mamAntavartI vaizvAnaraH, saharSayA hukAritaM hiNsyaa,3||276|| dRSTaM mayA prajvalitAgnikuNDaM, cintitaM hRdaye-ayamatra vairiniryAtanopAyaH, yaduta gRhItvA zarAvaM bhRtvA'GgArANAM tato rAjakulasya naga-1 namaH | S Jain Education in For Private & Personel Use Only H ainelibrary.org - Page #281 -------------------------------------------------------------------------- ________________ upamitI tR.3-pra. // 277 // aTavyAM rasya ca aparApareSu indhanabahuleSu sthAneSu stokastokAMstAnprakSipAmi, tataH svayameva bhasmIbhaviSyatIdaM dvayamapi durAtmakamiti, tataH kRtaM sarva tathaiva tanmayA, lagnaM samantAtpradIpanakaM, nirgato'hamapi daMdahyamAnaH kathaMcidbhavitavyatAvizeSeNa, pravRtto janAkrandaravaH, dhAvanti sma lAta lAteti buvANAH parabalazaGkayA subhaTAH, tataH kSINatayA zarIrasya parasparAnuviddhatayA zarIramanasorvigalitaM dhairya, samutpannaM me bhayaM, palAyito'TavIsaMmukhaM, patito mahAraNye viddhaH kaNTakaiH sphoTitaH kIlakaiH paribhraSTo mArgAt praskhalito viSamoTTaGkAt nipatito'-3 dhomukho nimnadeze cUrNitAnyaGgopAGgAni na zaknomyutthAtuM, atrAntare samAgatAzcaurAH, dRSTastaistathAvasthito'haM, abhihitamamIbhiH parasparaM -are! mahAkAyo'yaM puruSo, lapsyate parakUle bahumUlyaM, tad gRhItvA nayAmaH svasvAmimUlamenaM, tadAkarNya samullasito mamAntarnimagno caurAdhInaH vaizvAnaraH, sthito'hamupaviSTaH, tatasteSAmekenAbhihitaM-are! virUpako'syAbhiprAyaH tataH zIghra bannIta yUyamenaM anyathA durghaho bhavidhyati, tato gADhaM hatvA dhanuHzAkhAbhirniyanito'haM pazcAnmukhIkRtya bAhU, dadato gAlIbaddhaM me vakrakuharaM, tataH samutthApito'haM, parihitaM jaraccIvarakhaNDaM, kheTito dadadbhirgADhaprahArAna , nItaH kanakapurapratyAsannAM bhImaniketanAbhidhAnAM bhillapallI, darzito raNavIrasya pallIpateH, | abhihitamanena-are poSayata tAvadenaM yena puSTo vikretuM nIyate, tato yadAjJApayati deva iti vadatA nIto'hamekena caureNa svabhavane, choTitaM vadanaM, kRto mutkalo, lagno'haM cakArAdibhiH, kupitazcauro, hato'haM daNDAdibhirnavaraM samarpito'yaM mama svAmineti matvA na mArito'hamanena, kevalaM dApitaM kadazanaM, tato bubhukSAkSAmakukSitayA saMjAtaM me dainyaM, tadeva kadannaM bhakSayitumArabdhaH, na pUritamudaraM, saMjAtazcittodvegaH, gatAni katicidinAni, pRSTo'sau raNavIreNa cauraH, kIdRzo'sau puruSo vartata iti, sa prAha-deva! na kathaJcittasya bala kaa||277|| |mArohatIti, tataH kSapito'hamevaM tena bhUyAMsaM kAlaM, anyadA samAyAtaH kanakapurAJcaurANAmupari daNDaH, naSTAstaskarAH, lUSitA sA pallI, u bha. 24 Jain Educatio n al For Private & Personel Use Only Ww.jainelibrary.org Page #282 -------------------------------------------------------------------------- ________________ C dhanakumAra evAyaM, kevalaM kathaM tasyaha kAra dhArayati, tato nirUpito'haM na hi prANinAM kiM vA na saMbhavati?, upamitau8 gRhItA banyo, nItAH kanakapuraM, gato'hamapi tanmadhye, darzitA banyo vibhAkaranRpateH, tato mAmavalokya cintitamanena-aye ! kimi- kanakapure tR. 3-pra. damAzcarya ? yadeSa puruSo'sthicarmazeSatayA davadagdhasthANukalpo'pi nandivardhanakumArAkAraM dhArayati, tato nirUpito'haM nakhAgrebhyo vAlAgrANi bandItayA yAvat , tataH sthitaM tasya hRdaye-nandivardhanakumAra evAyaM, kevalaM kathaM tasyeha saMbhavaH ?, athavA vicitrANi vidhervilasitAni, tadvazagAnAM gamanaM // 278 // hi prANinAM kiM vA na saMbhavati?, tathAhi ya ekadA natAzeSabhUpamaulyArcitakramaH / vacane vacane lokairjaya deveti bhaNyate // 1 // sa eva | vidhinA rAjA, tasminneva bhave'nyadA / rorAkAraM vidhAyoccai nAkAraM viDambyate // 2 // tasmAtsa evAyaM, nAstyatra sandehaH, tataH smRta| mitrabhAvena galadAnandodakapravAhakSAlitakapolena siMhAsanAdutthAya samAliGgito'haM vibhAkareNa, tataH kimetaditi vismitaM rAjamaNDalaM, tato nivezyAtmIyArdhAsane'bhihito'hamanena-vayasya ! ko'yaM vRttAntaH ?, tataH kathitaM vibhAkarAya mayA''tmacaritaM, vibhAkaraH prAha-10 hA kaSTaM, na sundaramanuSThitaM bhavatA, yadidamatinighRNaM jananIjanakAdimAraNamAcaritaM, tataH ayamapIha janmanyeva klezo bhavatastasyaiva phala-8 vipAkaH, tacchrutvA visphuritau mamAntargatau hiMsAvaizvAnarau, cintitaM mayA yathA-ayamapi me vairirUpa eva yo matkartavyamapyasundaraM manyate, tato jAto me tanmAraNAbhiprAyaH, tathApi durbalatayA dehasya mahApratApatayA vibhAkarasya saMnihitatayA bahurAjavRndasya atinikaTava-17 rtitayA praharaNasya na datto mayA prahAraH, kevalaM kRtaM kAlaM mukhaM, lakSito vibhAkareNa madIyAbhiprAyaH yathA-na sukhAyate'sya madIyo'yaM 8 jalpaH, tat kimanena saMtApitena ?, tato vihitaH prastutakathAvikSepaH, jJApitaM sAmantamahattamAdInAM yathA-eSa nandivardhanakumAro mama zarIraM jIvitaM sarvakhaM bandhutA, pUjyo(puNyo)'dya jAto'hamasya darzanena, ataH kuruta priyasamAgamamahotsavamiti, tairabhihitaM yadAjJApayati | // 278 // devaH, tataH pravartito mahAnandaH, strapito'haM vidhinA, paridhApito divyavastrANi, bhojitaH paramAnnaiH, vilepitaH surabhivilepanena, bhUSito ERASAASAASAASAS -MARUS Jain Educat i onal For Private & Personel Use Only A jainelibrary.org Page #283 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 279 // Jain Education *%%% mahAlaGkAraiH, dattaM svayameva vibhAkareNa manohAri tAmbUlaM, mayA tvahamanenedamabhihito yathA na sundaramanuSThitaM bhavateti, tato mArayiSyAmyenaM vairiNamiti raudravitarkaparamparAdodUyamAnacetasA na kiJcicetitaM, utthAya bhojanamaNDapAdupaviSTA vayamAsthAnazAlAyAM, matizekha| reNa mantriNAbhihitaM kiM viditaM kumAreNa ? yathA devabhUyaM gataH sugRhItanAmadheyo devaH prabhAkaraH, tato dhUnitA mayA kandharA, kRtaM vibhAkareNa sAdhu locanayugalaM, abhihitaM ca-vayasya ! tAte parokSe'dhunA yuSmAbhistAta kAryamanuSTheyaM tadidaM rAjyamete vayametAzca tAtapAdaprasAdalAlitAH prakRtayaH pratipannAH kiGkarabhAvaM vayasyasya yatheSTaM niyojyaMtAM, tato vaizvAnaravaiguNyAdavasthito'haM maunena, laGghito divaso, pradattaM prAdoSikamAsthAnaM, tadante visarjitarAjamaNDalo nivArya priyatamApravezaM mayA sahAtisneha nirbharatayA mahArhAyAmekasyAmeva zayyAyAM prasupto vAsabhavane vibhAkaranarendraH, tato bhadre'gRhItasaGkete! tadA mayA vaizvAnarahiMsAbhyAM vidhuritahRdayena sa tathAvidho 'tisnigdhamugdhavizrabdho vibhAkaraH samutthAya vinipAtitaH pApena, nirgatazcAhaM paridhAnadvitIyaH svakarmatrAsena, palAyito vegena, nipatito'TavyAM, soDhAni nAnAvidhaduHkhAni, prApto mahatA klezena kuzAvartte, vizrAnto vahiH kAnane, dRSTaH kanakazekharaparikareNa, niveditaH kanakacUDakanakazekharayoH, cintitamAbhyAM bhavitavyamatra kAraNena yadekAkI nandivardhana iti, tataH samAgatau katicidAptapuruSaparivArau matsamIpaM vihitamucitaM sthito mayA sahottArake kanakazekharaH, pRSTamekAkitAkAraNaM, mayA cintitaM - asyApi na pratibhAsiSyate madIyacaritaM tatkiM kathitena ?, tato mayA'bhihitaM -- alamanayA kathayA, kanakazekharaH prAha -- kiM mAmapi na kathyate ?, mayoktaM neti, kanakazekhareNoktaM-- kumArAvazyaMtayA kathanIyamitarathA na bhavati me citte nirvANaM, tato mayA (dA)''diSTamayamullaGghayatIti cintayato me'ntargatau prajvalitau hiMsAvaizvAnarau, samAkRSTA kanakazekharakaTI taTAtkRtAntajihvAbhAsurA'siputrikA, samudgIrNaH kanakazekharamAraNAya prahAra:, tataH kimetaditi prAptA kuzAvarte AgamanaM // 279 // nelibrary.org Page #284 -------------------------------------------------------------------------- ________________ upamitau tR. 3 - pra. 4 // 280 // Jain Education vegena kanakacUDAdayaH, prAdurbhUtaH kolAhalaH, stambhito'haM kanakazekharaguNAvarjitayA yathAsaMnihitayA devatayA, samutkSiptaH pazyatAmeva teSAM gaganamArgeNa, nItastadviSayasandhideze, kSiptasteSAmambarISAbhidhAnAnAM vIrasenAdInAM caraTAnAM madhye, dRSTastaistathaivodgIrNaprahAro gRhItakSurikaH, pratyabhijJAto'mIbhiH patitAH pAdayorabhihitaM ca taiH -- deva! ko'yaM vRttAntaH ?, na zaktiM mayA jalpituM vismitAzcaraTAH, AnItamAsanaM, na zakitaM mayopaveSTuM tato gatA dainyamete, tatkaruNayottambhito'haM devatayA, cAlitAnyaGgAni, hRSTAste varAkAH, nivezitohamAsane, punarapi pRSTaH prastutavyatikaraH, mayA cintitaM-- aho yatra yatra vrajAmastatra tatra vayametaiH parataptiparAyaNairalIkavatsalailo kairAsituM na labhAmahe, te tvalabdhaprativacanAH punaH punarmAM pRcchanti sma, tato visphuritau me hiMsAvaizvAnarau, nipAtitAH katiciJcaraTAH, jAtaH kalakalaH, tato bahutvAtteSAM gRhItA mama hastAdasiputrikA, baddho'hamAtmabhayena, atrAntare gato'staM dinakaraH, vijRmbhitaM timiraM, samAlocitaM caraTaiH yathA-- pUrvavairika evAyamasmAkaM nandivardhano yena hataH pravaraseno'dhunApi ghAtitA etenaite pradhAnapuruSAH tathApi | pratipanno'smAbhireSa svAmibhAvena prakhyApito loke vijJAtametaddezAntareSu tato'sya mAraNe mahAnayazaskAra : saMpadyate, naiSa vahnivatpulake kathaJcidvArayituM zakyaH, tasmAd dUradezaM nItvA tyAga evAsya zreyAniti sthApitaH siddhAntaH, tato niyantrito'haM gatryAmAraTaMzca nibaddho vastreNa vadanadeze, yuktau manaH pavanagamanau vRSabhau, prasthApitAH katicitpuruSAH, kheTitA ganrI, gatA rajanyaiva dvAdaza yojanAni, tataH prApi - to'hamanavarataprayANakaiH zArdUlapuraM, tyakto malavilayAbhidhAne bahiSkAnane, gatAH svasthAnaM saganIkAste manuSyAH, stokavelAyAM "akANDa "eva vijRmbhitaH surabhipavanaH, vimuktaH sahajo'pi vairAnubandhaH pazugaNaiH, bhuvanazriyeva tatsamAdhyAsitaM kAnanaM, samavatIrNAH samakameva "sarva RtavaH, pramuditA vihaGgamagaNAH, manoharamanuttAlatAlaM ruNTitaM madhukarAvalIbhiH, vigatatApaM vizeSatastamuddezamudyotayitumArabdho devatayo - pATitaH aMbarISA NAM pArzve muktiH baddhA zArdUle bahiHkAnane muktaH kevalisamavasaraNaM // 280 // Inelibrary.org Page #285 -------------------------------------------------------------------------- ________________ upamitau "dinakaraH, tathA mamApi manAggalita iva cittasantApaH, tadanantaraM ca dehabhUSaNaprabhApravAheNa dyotayanto dikcakravAlaM samAgatAstatra devAH, tR. 3-pra.|3|"zodhitaM tairbhUtalaM, vRSTamatisurabhigandhodakaM, vimuktaH paJcavarNamanohArikusumaprakaraH, viracitaM vizAlamatiramaNIyaM maNikuTTima, vihitaM | "tasyopari kanakakamalaM, vistAritamupariSTAddevadUSyavitAnaM, avalambitAstatra mauktikAvacUlAH, tataH samutsukaistairdevairavalokitamArgaH kalpadruma // 281 // | "iva yatheSTaphaladAyitayA kanakagiririva sthiratayA kSIranIradhiriva guNaratnAkaratayA zazadhara iva zItalezyatayA dinakara iva sapratApatayA "cintAmaNiriva durlabhatayA sphaTika iva nirmalatayA bhUbhAga iva sarvasahiSNutayA gaganatalamiva nirAlambanatayA gandhakaraTIva varakaribhiH | "parikaritaH svapratibimbakairiva bahuvidhavineyaiH samAgataH kevalajJAnadivAkaro viveko nAmAcAryaH" samupaviSTaH kanakakamale, praNipatya vihi|takaramukulA niSaNNA pariSat , prArabdhaM vyAkhyAnaM, atrAntare bhagavataH pratApaM soDhumazaknuvantau madIyazarIrAnnirgatau hiMsAvaizvAnarau, dUradeze sthitau mAM pratIkSamANau,-athAridamano rAjA, muni vijJAya lokataH / sapuro nirgatastasya, munervandanakAmyayA // 1 // tathA madanamaJjUSA, yA dattA mama kanyakA / sApi tatra samAyAtA, sahitA raticUlayA // 2 // vihAya paJca cihnAni, bhaktinirbharamAnasaH / rAjA kRtottarAsaGgaH, praviSTaH sUryavagrahe // 3 // paJcAGgapraNipAtena, pAdayonya'stamastakaH / praNamya sUri nauti sma, lalATe kRtakumalaH // 4 // katham ?-"ajJAnatimirocchedakara nAtha divaakr!| namaste rAgasantApanAzakArinizAkara! // 5 // svapAdadarzanenAdya, nAtha! kaarunnysaagr!| "bhavatA bhavanirNAza! pUtapApAH kRtA vayam // 6 / / adyaiva nanu jAto'smi, rAjye'dyaiva pratiSThitaH / adyaiva paTukarNo'smi, pazyAmyadyaiva ca"kSuSA // 7 // yadadyAkhilasantApapApAjIrNavirecanam / bhAgyasaMsUcakaM manye, saMpannaM tava darzanam // 8 // " evaM saMstutya rAjendraH, sUriM sUditakalmaSam / praNamya zeSasAdhUMzca, niSaNNaH zuddhabhUtale // 9 // svargApavargapaNyasya, satyaMkAra ivAkhilaiH / gurubhirmunibhizvoccairdharmalAbhaH aridamananRpAgamaH // 281 // Jain Educati o nal For Private & Personel Use Only jainelibrary.org Page #286 -------------------------------------------------------------------------- ________________ dharmadola upamitI tR. 3-pra. bhye dezanA // 282 // kRto nRpe // 10 // tataH kRtapraNAmeSu, zeSalokeSu bhAvataH / prayuktalokayAtreNa, guruNA''rambhi dezanA // 11 // katham ?-"bho bhavyA ! "bhavakAntAre, paryaTadbhiranAratam / atyantadurlabho hyeSa, dharmaH sarvajJabhASitaH / / 12 // yataH-anAdirepa saMsAraH, kAlo'nAdiH pravA"hataH / jIvAzcAnAdikAH sarve, dRzyante jJAnacakSuSA / / 13 // na caite prApnuvanto'muM, dharma sarvajJabhASitam / kadAcidapi pUrva tu, tenaite "bhavabhAjanam // 14 // athAvApto bhavejjaino, dharmo'mIbhiH kadAcana / tataH kuto bhavo'mISAM ?, ka tANaM vahnimIlake ? // 15 // tasmA"sunizcitaM rAjannetannAstyatra saMzayaH / naivAvAptaH purA dharmo, jantubhirjinadezitaH / / 16 / / evaM ca sthite-yadA'nAdau bhave'mISAM, ma"tsyAnAmiva sAgare / sadA dolAyamAnAnAM, jIvAnAM duHkhasaGkale // 17 // svakarmapariNAmena, bhavyatvaparipAkataH / manuSyatvAdisAmagryA, "tathA kAlAdiyogataH // 18 // dhanyaH sakalakalyANajanako'cintyazaktikaH / yatra kacidbhavejjIve'nugrahaH pAramezvaraH // 19 // sa tadA "labhate jIvo, durbhedagranthibhedataH / azeSaklezanirNAzi, jainendra tattvadarzanam // 20 // caturbhiH kalApakam / tato'sau gRhidharma vA, prApnu"yAjjinabhASitam / labhate sAdhusaddharma, sarvaduHkhavimocakam // 21 // sA ceyatI bhavetkasya, sAmagrIyaM sudurlabhA / rAdhAvedhopamAnena, | "dharmaprAptiH prakIrtitA // 22 / / tadatra labdhe saddharme, kurudhvaM yatnamuttamam / alabdhasya tu lAbhArtha, ghaTadhvamiha he janAH! // 23 // " atrAntare cintitaM narendreNa kevalajJAnadivAkaro bhagavAnayaM, nAstyasya kizcidazeyaM, ataH pRcchAmi bhagavantamAtmIyaM saMzayaM, athavA pazyatyeva bhagavAnmadIyaM sandehaM jijJAsAM vA, ataH kathayatu mamAnugraheNa, tato bhagavatA sUriNA bhavyajanabodhanArthamabhihito narendraH-mahArAja! vAcA pRccha, nRpatinA'bhihitaM-bhadanta ! yeyaM madIyaduhitA madanamajUSA, asyAH padmanRpatisutanandivardhanakumArAya dAnArthaM pra| hito mayA jayasthale sphuTavacano nAma mahattamaH, gataH kiyAnapi kAlo, na nivRtto'sau, tataH prahitA mayA tadvAbhrepalambhArthe puruSAH, jayasthalIyapraznaH vA, ataH kathaya madIyaduhitA kAlo, na ni // 282 // Jain Education Nional For Private & Personel Use Only M ainelibrary.org Page #287 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. mAnatA // 283 // | taizcAgatya niveditaM yathA-deva! tajjayasthalaM sarva bhasmIbhUtaM davadagdhasthalamAtramadhunA vartate, chinnamaNDalaM ca tat , tena na vidyante pratyAsannA-18 jayasthanyanyagrAmanagarANi, araNyaprAyaH so'dhunA dezo vartate, tathA vArtAmAtramapi nAsmAbhirupalabdhaM kathaM tattathAbhUtaM saMjAtamiti, tato mayA lIyaprazna: |cintitaM-hA kaSTamaho kaSTaM, kiM punaratra kAraNaM ?, kimakANDa eva tatrotpAtAGgAravRSTirnipatitA ? kiM vA pUrvaviruddhadevena bhasmIkRtaM nagaraM ? uta muninA kenacitkopAgninA dagdhaM ? Ahosvit kSema(tra)vahninA caurAdibhirvA ?, tatazcAvijJAtaparamArthaH sasandehaH zokApannazca sthito'hametAvantaM kAlaM, adhunA bhagavati dRSTe saMjAtaH zokApanodaH, sa sandehaH punaradyApi me nApagacchati, tamapanayatu bhagavAniti, bhagavatA'bhi| hitaM-mahArAja! pazyasi tvamenaM parSadaH pratyAsannaM niyantritaM pazcAdvAhubandhena nibaddhavakravivaraM tirazcInaM puruSa ?, nRpatinA'bhihitaM-suSTa pazyAmi, bhagavAnAha-mahArAja! etena bhasmIkRtaM nagaraM, nRpatirAha-bhadanta! ko'yaM puruSaH?, bhagavAnAha-mahArAja! sa evAyaM tava jAmAtA nandivardhanakumAraH, nRpatirAha-kathaM punaranenedamIdRzaM vyavasitaM ? kimiti vA'yamevaMvidhAvastho'dhunA vartate ?, tataH kathito bhagavatA sphuTavacanavirodhAdikazcaraTamanuSyaparityAgaparyavasAnaH sarvo'pi narapataye madIyavRttAntaH, tamAkarNya vismito rAjA pariSacca, nRpatinA cintitaM-kiM choTayAmyasya vadanaM ?, karomi mutkalaM bAhuyugalaM, athavA nahi nahi, niveditamevAsya caritaM bhagavatA, tadeSa mutkalo'smAkamapi kenacidakANDaviDurasampAdanena dharmakathAzravaNavighnahetuH syAt , tasmAttAvadayaM yathAnyAsamevAstAM, pazcAducitaM kariSyAmaH, asthAnaM caiSa karuNAyAH yasyedRzaM caritaM, tadadhunA tAvadaparaM bhagavantaM sandehaM praznayAmaH, tato'bhihitaM nRpatinA-bhadanta! nandivardhanakumAro'smAbhirevaMguNaH samAkarNitaH, yaduta-vIro dakSaH sthiraH prAjJo, mahAsattvo dRddhvrtH| rUpavAnnayamArgajJaH, sarvazAstravizAradaH // 1 // // 283 // guNAnAM nikaSasthAnaM, prakhyAtaparapauruSaH / ato'nena mahApApaM, kathaM ceSTitamIdRzam ? // 2 // sUriNA'bhihitaM rAjannAsya doSastapasvinaH / 1OMOMOMOMOMOM Jan Education For Private 3 Personal Use Only Enelibrary.org Page #288 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 284 // tAdRgguNagaNopetaH, svarUpeNaiSa vartate // 3 // rAjAha nanu kasyAyaM, doSo ? nAtha! nivedyatAm / yadyevamAtmarUpeNa, nirdoSo nandivardhanaH // 4 // tato guruNA'bhihitaM yadetadRzyate dUravarti kRSNarUpaM mAnuSadvayaM, asyaiSa samasto'pi doSaH, tato narapatinA vistAritaM madabhimukhamIkSaNayugalaM, nirUpitaM bRhatI velAM tanmAnuSadvayaM, gaditaM cAnena-bhagavanneko'tra manuSyo dvitIyA nArIti lakSyate, bhagavatA'bhihitaM samyagavadhAritaM mahArAjena, nRpatirAha-bhadanta ! ko'yaM manuSyaH ?, bhagavatA'bhihitaM-eSa mahAmohasya pautrako dveSagajendrasya sUnuravivekitAnandano vaizvAnaro'bhidhIyate, asya hi jananIjanakAbhyAM prathama krodha iti nAma pratiSThitaM, pazcAtsvaguNairasya parijanasakAzAdidaM dvitIyaM vaizvAnara iti priyanAmakaM saMpannaM, nRpatirAha-tarhi nArI keyaM ?, bhagavatA'bhihitaM-eSA dveSagajendrapratibaddhasya duSTAbhisandhinarendrasya niSkaruNatAyA mahAdevyA duhitA hiMsocyate, nRpatinA'bhihitaM-anena nandivardhanakumAreNa sahAnayoH kaH sambandhaH ?, bhagavAnAhaasyAntaraGge ete mitrabhArye bhavataH, "anayozca samarpitahRdayo'yaM na gaNayati svakamarthAnartha nApekSate dharmAdharma na lakSayati bhakSyAbhakSyaM nAkala"yati peyApeyaM na jAnIte vAcyAvAcyaM nAvagacchati gamyAgamyaM na budhyate hitAhitavibhAga, tato vismaranti svabhyastA api samastA guNAH, "kSaNamAtreNa parAvartate niHzeSadoSapukhatayA'syAtmA, tato mahArAja! nandivardhanenAnena bAlakAle kadarthitA niraparAdhA dArakAH, khalIkRtaH | "kalopAdhyAyastADito hitopadezadAyako'pi viduraH, tathA taruNena satA ghAtitAH prANisaMghAtAH, vihitA mahAsaGghAmA, janito jagatsa"ntApaH, paramopakAriNau bAndhavAvapi mArayitumArabdhau, tiraskRtau kanakacUDakanakazekharau, tadArAtpunaryadanenAcaritaM sphuTavacanena sahAkANDa"bhaNDanaM tanmAraNaM ca, tathA jananIjanakasahodarabhaginIpriyabhAryA divyApAdAnaM nagaradanaM snehanirbharamitrabhRtyanipAtanaM ca tanniveditameva | "yuSmAkaM, sa eSa mahArAja! samasto'pyanayoreva pApayorhisAvaizvAnarayorasya bhAryAvayasyayordoSasaMghAto" na punaH svayamasya tapasvino nandi *%ARE5%A5%25A505 vaizvAnarahiMsAdoSAH // 284 // Jain Educational For Private & Personel Use Only Animelibrary.org Page #289 -------------------------------------------------------------------------- ________________ 6 vaizvAnarahiMsAdoSAH upamitI MvardhanakumArasya doSagandho'pyasti, tathAhi-ayaM kharUpeNa sthAnamanantajJAnasya bhAjanamanantadarzanasya pAtramanantavIryasya nilayanamanantasukhasya tR. 3-pra. kulabhavanamaparimitaguNAnAM, na cedRzamAtmasvarUpamadyApyeSa varAko lakSayati, tenAnayoH pApabhAryAvayasyayoH svarUpaviparyAsakAriNorvaze | vartate, tathA ca vartamAno'yamevaM vidhAmanantaduHkhahetubhUtAmanarthaparamparAmAsAdayati, nRpatinA'bhihitaM-bhadanta ! sphuTavacanavyatikarAt puurv||285|| masmAbhiH zrutamAsIllokavArttayA-yadutAnena nandivardhanakumAreNotpadyamAnenAnanditaM padmarAjakulaM, vardhitaM kozadaNDasamRddhyA, toSitaM nagaraM, vardhamAnena punarAhAditAH prakRtayo, vistArito guNaprAgbhAraH, pratApena vazIkRtaM bhUmaNDalaM, nirjitAH zatravaH, gRhItA jayapatAkA, samulasito yazaHpaTahaH, siMhAyitaM bhUtale, avagAhitaH sukhAmRtasAgaraH, tat kiM tadA'sya nAstAmetau pApabhAryAvayasyau ? yadimau duHkhaparamparAkAraNabhUtAviti ?, bhagavatA'bhihitaM-mahArAja! tadApyAstAmetI, kiMtu tadA'nyadeva kalyANaparamparAkAraNamAsIt , nRpatirAha-kiM tat?, bhagavatoktaM-puNyodayo nAma sahacaraH, sa hi vidyamAnaH svakIyaprabhAveNa sarveSAmeSAmanantaroktAnAM padmarAjakulAnandajananAdInAM prayojanavizeSANAM saMpannaH kAraNaM, kevalaM mahAmohavazAnna lakSito'nena nandivardhanena tadIyaH prabhAvaH, puNyodayamAhAtmyajAtamapi kalyANakadambakaM hiMsAvaizvAnarapratApajanitaM mamaitadityevameSa manyate sma, tato'yamavizeSajJa iti matvA virakto'sau puNyodayaH, naSTo gRhItvaikA dizaM sphuTavacanavyatikarAvasare, tatastadvikalasyAsya nandivardhanakumArasyedamanarthakadambakamAbhyAM hiMsAvaizvAnarAbhyAM saMpAditamiti, nRpatirAha -bhadanta ! kiyAnpunaH kAlo'sya hiMsAvaizvAnarAbhyAM saha sambandhasya ?, bhagavatA'bhihitaM-anAdiparicitAvasyemau hiMsAvaizvAnarau, kevalamatra padmarAjagRhe nivasato'syAvirbhUtAvimau, pUrva tirohitau sthitI, nRpatirAha-kimanAdirUpo'yaM nandivardhanakumAraH ', bhagavAnAhabAda, nRpatirAha-tatkimityayaM padmarAjaputratayA prasiddhaH?, bhagavAnAha-mithyAbhimAno'yamasya yaduta-padmarAjaputro'haM, ato nAtrAsthA ASSACOCRACCSCRECAS // 285 // Jain Education For Private & Personel Use Only XMainelibrary.org Page #290 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 286 // vidheyA, nRpatinoktaM-bhadanta! tatparamArthataH kutastyo'yamavadhAryatAM ?, bhagavatA'bhihitaM-asaMvyavahAranagaravAstavyaH kuTumbiko'yaM saMsArijIvanAmA karmapariNAmamahArAjAdezena lokasthitiniyogamurarIkRtya svabhAryayA bhavitavyatayA tato nagarAnniHsArito'parAparasthAneSu paryaTana dhAryata ityavadhAraNIyaM, nRpatirAha-bhadanta! kathametaditi saprapaJcAmasya vaktavyatAM zrotumicchAmi, bhagavAnAha-mahArAja! AkarNaya, tataH kathito bhagavatA samasto'pi vistareNa madIyavyatikaraH, tataH kSuNNatayA bhagavaddarzane'ridamanasya vimalatayA bodhasya pratyAyakatayA TU bhagavadvacanasya laghukarmatayA jIvasya pratyAsannatayA mahAkalyANasya parisphuritamasya hRdaye-aye! bhagavatA vimalakevalAlokenopalabhyAsya nandivardhanakumArasya sambandhI bhavaprapaJco'yamanena vyAjena pratipAditaH, tato'bhihitamanena-bhadanta ! yathaiva mayA'vadhAritaM tathaivedamutA-13 nyatheti, bhagavAnAha-mahArAja! tathaiva, mArgAnusAriNI hi bhavato buddhiH, tatkutastatrAnyathAbhAvaH ?, nRpatinA'bhihitaM-bhadanta ! tatkimasyaiva nandivardhanakumArasyAyaM vRttAntaH ? kiMvA'nyeSAmapi prANinAmiti ?, bhagavAnAha-mahArAja! sarveSAM saMsArodaravivaravartinAmasumatAmeSa sarvasaMsAvyatikaraH prAyeNa samAno vartate, tathAhi-"sthitAH sarve'pyete'nAdikaM kAlaM prAyo'sAMvyavahArikajIvarAzimadhye, tatra ca nivasatAmeteSAmeta rimUlA| "eva krodhamAnamAyAlobhAsravadvArAdayo'ntaraGgaH parijanaH, yAvantazcAgamapratipAditAnuSThAnabalena jIvAH sidhyanti tAvanta evAsAMvyavahA- dikathA "rikajIvarAzimadhyAdAgacchantIti kevalivacanaM, tato nirgatAzcaite'pi sarve jIvAH, viDambitA bhUyAMsaM kAlamekendriyeSu, vinATitA vika-| "lendriyeSu, vigopitAH paJcendriyatiryagyonijeSu, karthitA nAnAvidhAnantaduHkhaiH, kAritA bahuvidharUpANi satatamaparAparabhavaprAyogyakarma-| A|"jAlavipAkodayadvAreNa bhavitavyatayA, bhramitAzcAraghaTTaghaTIyazranyAyena suukssmbaadrpryaaptkaapryaaptkpRthivyptejovaayuvnsptidviindriytriindriy-18||286 // "caturindriyasaMzyasaMjJipaJcendriyatiryagyonijakhacarajalacarasthalacarAdibhedavivartena sarvasthAneSu pratyekamanantavArAH, tataH kaizcijjIvaiH kathaJci-12 Jain Education a l For Private & Personel Use Only Objainelibrary.org Page #291 -------------------------------------------------------------------------- ________________ bhavAsAgaratArakaM dharma badalattvAH kiM tahi, hiMsAkoSAdayo doSAH, bhibhUtairiva cintAmaNi, upamitau "nmahAsAgarapatitairiva ratnadvIpaM mahArogabharAkrAntairiva mahAbheSajaM viSamUrchitairiva mahAmazro dAridyAbhibhUtairiva cintAmaNiH prApyate'tidurlabhotu. 3-.15'yaM manuSyabhavaH, tatrApi mahAnidhigrahaNa iva vetAlA bhRzamAvirbhavantyete hiMsAkrodhAdayo doSAH, yairabhibhUtAstiSThantu tAvadete prabalamahAmoha "nidrAghUrNitamAnasA nandivardhanamaGgulA(pramukhA) varAkasattvAH, kiM tarhi, ? ye'pi jinavacanapradIpena jAnantyanantamapi bhavaprapaJca lakSayanti manu-18 // 287 // "dhyabhavadurlabhatAM budhyante saMsArasAgaratArakaM dharma vedayante svasaMvedanena bhagavadvacanArtha nizcinvanti nirupamAnandarUpaM paramapadaM te'pi bAlizA"iva pravartante paropatApeSu, bhavanti garvAdhmAtAH, kurvanti paravaJcanAni, rajyante draviNopArjaneSu, vyApAdayanti sattvasaMghAtaM, bhASante'lI| "kavacanAni, Adadate paradhanaM, gRdhyanti viSayopabhogeSu, Acaranti mahAparipraha, bhajante rajanIbhojanAni, tathA muhyanti zabdeSu mUrchanti "rUpeSu lubhyanti raseSu tRSyanti gandheSu AzliSyanti sparzeSu dviSanti cAniSTazabdAdIna bhramayanti pApasthAneSu satatamantaHkaraNaM na niya"trayanti bhAratI ucchaGkhalayanti kAyaM bhajyante dUreNa tapazcaraNAt , tato'yaM manuSyabhavo mokSAkSepakAraNabhUto'pi teSAmadhanyatayA na kevalaM "na kiJcidguNalavalezamAtramapi sAdhayati, kiM tarhi ?, yathA'sya nandivardhanasya tathaiva pratyutAnantaduHkhaparamparAkulasaMsArakAraNatAM pratipadyate, "tathAhi-prApto'yaM manuSyabhavo'nAdau saMsAre pUrvamanantavArAn , na ca saddharmAnuSThAnavikalenAnena kiJcitsAdhitaM, ata evAsmAbhiH pUrva "bhagavaddharmasyAtyantadurlabhatA pratipAditA," tathAhi-padmarAgendranIlAdiratnasaGghAtapUritam / labhyate bhavanaM rAjanna tu jainendrazAsanam // 1 // "samRddhaM koSadaNDAbhyAmekacchatramakaNTakam / suprApamIdRzaM rAjyaM, na tu dharmo jinoditaH / / 2 // saMpUrNabhogasamprAptiprINitendriyamAnasam / "sulabhaM nRpa! devatvaM, na mataM pAramezvaram // 3 // saMsAre paramaizvaryakAraNaM bhUpa! labhyate / indratvamapi jIvena, na dharmo jindeshitH||4|| "ete hi bhAvA rAjendra !, saMsArasukhakAraNam / saddharmastu munIndrokto, nirvANasukhakAraNam // 5 // nirvANasukhasaMsArasukhayozca parasparam / / dharmadaulabhyakathanaM // 287 // Jain Education Intern For Private & Personel Use Only JEnelibrary.org Page #292 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 288 // "cintAratnasya kAcena, yAvattAvadguNAntaram // 6 // evaM ca jJAtamAhAtmyaiH, saMsAre brUhi tattvataH / IdRkSadharmasamprAptirbhUpa ! kenopamIya|"tAm ? // 7 // evaM sthite-enaM saMsAravistAraM, vilakSya kathamapyadaH / mAnuSyaM prApya duSprApaM, rAdhAvedhopamaM janaH // 8 // yo jainamapi | "saMprApya, zAsanaM karmanAzanam / hiMsAkrodhAdipApeSu, rajyate mUDhamAnasaH // 9 // sa hArayati kAcena, cintAmaNimanuttamam / karotyaGgA|"ravANijyaM, dugdhvA gozIrSacandanam // 10 // yugmam / bhinatti nAvaM mUDhAtmA, lohArthaM sa mahodadhau / sUtrArtha dArayatyuJcaivaiDUrya ratnamutta "mam / / 11 / / pradIpayati kIlArtha, deva ! droNI mahattamAm / ratnasthAlyAM pacatyAmlakhalakaM mohadoSataH / / 12 / / sauvarNalAGgalANa, li| "khitvA vasudhAM tathA / arkabIjaM vapatyeSa, cUtArtha mUDhamAnasaH // 13 // chittvA karpUrakhaNDAni, kodravANAM samantataH / vRti vidhatte mUDho|"'yamahaMsazrutikaH kila // 14 // yataH-hiMsAkrodhAdipApeSu, jantorAsaktacetasaH / saddharmo'yaM jinendrokto, dUrAddUreNa gacchati // 15 // "saddharmarahitazcAsau, pApapUritamAnasaH / na mokSamArgalezena, kathaJcidapi yujyate // 16 // tato jAnannapi balAtpunarbhIme bhavodadhau / ni| "UlaM yAti mohAndho, yathA'yaM nandivardhanaH // 17 // " nRpatinA'bhihitaM-bhagavaMstasya nandivardhanasya kimiyatA'pi prapaJcena kathyamAne svasaMvedanasaMsiddhe'pi nijacarite saMjAtaH prabodhaH?, bhagavatA'bhihitaM-mahArAja! na kevalamasya pratibodhAbhAvaH, kiM tarhi ?, mayi kathayati pratyutAsya mahAnudvego vartate, nRpatirAha-kimabhavyo'yaM ?, bhagavatoktaM-nAbhavyaH, kiM tarhi ?, bhavya eva, kevalamadhamasyaiva vaizvAnarasya | doSo yanmadIyavacanaM na pratipadyate, yato'yamananto'nubandho'syetikRtvA anantAnubandhItitRtIyanAmnA munibhirgIyate, tato'tra vidyamAne na sukhAyate madIyavacanaM utpAdayatyaratiM janayati kalamalakaM, tataH kuto'sya tapasvinaH prabodhaH?, paryaTitavyamadyApyanena nandivardhanenAsya vaizvAnarasya prasAdAdaparAparasthAneSu duHkhamanubhavatA'nantaM kAlaM, prAptavyA ca vairaparamparA, nRpatirAha-bhadanta ! mahAripureSo'sya vaizvAnaraH, nandivardhanasya bo|dhAbhAvaH // 288 // Jain Education Inter For Private & Personel Use Only C amelibrary.org Page #293 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. // 289 // kuTumbatrayaM bhagavatoktaM paryAptamiyatyA mahAriputayA, nRpatirAha-kimasyaivAyaM vayasyaH ? kiM vA'nyeSAmapi jantUnAM ?, bhagavAnAha-yadi mahArAja! sphuTaM praznayasi tatastathA te kathayAmi yathA punaH praSTavyamidaM na bhavati, nRpatirAha-anugraho me, bhagavatA'bhihitaM-iha sarveSAM jIvAnAM pratyekaM trINi trINi kuTumbakAni, tadyathA-kSAntimArdavArjavamuktijJAnadarzanavIryasukhasatyazaucatapaHsantoSAdIni yatra gRhamAnuSANi tadida4 mekaM kuTumbakaM, tathA krodhamAnamAyAlobharAgadveSamohAjJAnazokabhayAviratiprabhRtayo yatra bAndhavAH tadidaM dvitIyaM kuTumbakaM, tathA zarIraM tadu tpAdakau strIpuruSAvanye ca tathAvidhA lokA yatra sambandhinaH tadidaM tRtIyaM kuTumbakaM, kuTumbatritayadvAreNa cAsaMkhyAtAH khajanavargA bhavanti, tatra yadidamAdyaM kuTumbakametajjIvAnAM svAbhAvikamanAdyaparyavasitaM hitakaraNazIlamAvirbhAvatirobhAvadharmakamantaraGgaM ca vartate mokSaprApakaM ca, yataH prakRtyaivedaM jIvamupariSTAnnayati, yatpunaridaM dvitIyaM kuTumbakametajjIvAnAmasvAbhAvikaM, tathA'pyavijJAtaparamArthairjantubhirgRhItaM tadgADhataraM svAbhAvikamiti, tadanAdyaparyavasitamabhavyAnAM anAdi saparyavasitaM keSAJcidbhavyAnAM, ekAntenAhitakaraNazIlamAvirbhAvatirobhAvadharmakamantaraGgaM ca vartate saMsArakAraNaM ca, yataH prakRtyaivedaM jIvamadhastAtpAtayati, yatpunaridaM tRtIyaM kuTumbakametajjIvAnAmasvAbhAvikameva, tathA sAdi saparyavasitamaniyatasadbhAvaM ca, yathAbhavyatayA hitAhitakaraNazIlamutpattivinAzadharmakaM bahiraGgaM ca vartate, tathAbhavyatayA saMsA|rakAraNaM mokSakAraNaM vA bhavati, yato bAhulyena dvitIyakuTumbakasyAvaSTambhakArakamidaM ataH saMsArakAraNaM, yadi punaH kathaJcidAdyaM kuTumbakamanuvartate tato jIvasyedamapyAdyakuTumbakapoSaNe sahAyaM syAt , tatazca mokSakAraNatAM pratipadyate, tadevaM sthite mahArAja! yadidaM dvitIyaM kaTambakamasya madhye sarveSAM saMsArijIvAnAmeSa vaizvAnaro vayasyastatheyamapi hiMsA bhAryA vidyata eva, nAtra sandeho vidheyaH, nRpatirAhabhadanta ! yadIdamAdyaM kuTumbakaM svAbhAvikaM hitakaraNazIlaM mokSakAraNaM ca tatkimitIme jIvA gADhaM nemAdriyante ?, yadi cedaM dvitIyakuTu // 289 u. bha. 25 Join Education For Private & Personel Use Only Rajainelibrary.org Page #294 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. kuTumbatrayaM // 29 // mbakamasvAbhAvikamekAntenAhitakaraNazIlaM saMsArakAraNaM ca tatkimitIme jIvA gADhataramidaM poSayanti?, bhagavAnAha-mahArAjAkarNayAtra kAraNaM-etadAdyaM kuTumbakamanena dvitIyakuTumbakenAnAdau saMsAre sakalakAlamabhibhUtamAste, tato bhayAttirobhAvaM gatasya tasya na saMpannaM | kadAcidabhivyaktaM darzanaM, tato na lakSayantyete varAkA jIvAstatsambandhinaM guNakalApaM, tena na tasyopari gADhamAdaraM kurvanti, vidyamAnamapi tadavidyamAnaM manyante, tasya guNAnapi varNayantamasmadAdikaM na gaNayanti, etatpunardvitIyaM kuTumbakamanAdau saMsAre zatrUbhUtasyA''dyakuTumbakasya nirAkaraNAdavAptajayapatAkaM labdhaprasaratayA valagamAnaM prAyeNa sakalakAlamAvirbhUtamevAste, tataH saMpadyate tena sahAmISAM jIvAnAma-| harnizaM darzanaM tato vardhate premAbandhaH samutpadyate cittaratiH saMjAyate vizrambhaH prAdurbhavatyanena saha praNayaH, tato'sya dvitIyakuTumbakasya satatamanuraktamAnasAH khalvete jIvA na pazyanti doSasaMghAtaM samAropayantyasyAsantamapi guNasandohaM, tenedaM gADhataramete poSayanti, idamevaikaM paramabandhubhUtamasmAkamiti manyante, asya ca doSaprakAzakamasmadAdikaM zatrubuddhyA gRhanti, nRpatirAha-bhadanta ! sundaraM bhavati yadyate | tapasvino jIvA anayoH kuTumbakayorguNadoSavizeSamavagaccheyuH, bhagavAnAha-kimataHparaM sundarataraM ?, etAvanmAtrameva hi niHzeSakalyANAni vAJchatA paramArthataH puruSeNa kartavyaM yaduta-anayoH prathamadvitIyayoH kuTumbakayorguNadoSavizeSaparijJAnamiti, tathA'smAbhirapi jIvAnAM dharmakathAbhiretAvanmAtrameva saMpAdanIyaM, kevalamete jIvAH svayogyatAmantareNa nAnayorvizeSa kathaJcidapi jJApayituM zakyante, tenAyogyeSu vayamapi gajanimIlikAM kurmaH, yadi punaH sarve'pi jIvA anayoH kuTumbakayorguNadoSavizeSamavagaccheyustadA''dita eva saMsAro|cchedaH syAt , tato nirAkRtyedaM dvitIyaM kuTumbakaM sarve'pi jIvA mokSaM gaccheyuriti, nRpatirAha-yadyevamazakyAnuSThAnaM sarveSAM jIvAnAmanayorguNadoSavizeSajJApanaM tatkimanayA cintayA?, asmAbhirvijJAtastAvadbhagavatpAdaprasAdenAnayoH kuTumbakayorguNadoSavizeSaH, tataH siddhaM naH // 29 // RANG Jan Education For Private Personal Use Only T hainelibrary.org Page #295 -------------------------------------------------------------------------- ________________ sAdhorati nirNakarma upamitausamIhitaM, yataH-paropakAraH kartavyaH, satyAM zaktau mniissinnaa| paropakArAsAmarthe, kuryAtsvArthe mahAdaram / / 1 / / bhagavAnAha- tR. 3-a. na parijJAnamAtraM trANaM, nRpatirAha-yadanyadapi vidheyaM tadAdizantu bhagavantaH, bhagavatoktaM-anyadatra vidheyaM-zraddhAnamanuSThAnaM ca, taccAstyeva bhavataH zraddhAnaM, anuSThAnaM ca punaryadi zaknoSi tataH sidhyatyeva samIhitaM, nAtra sandehaH, kevalaM tatrAtinighRNaM karma samAcaraNIyaM, nRpti||29 // rAha-bhadanta! kIdRzaM tatkarma ?, bhagavAnAha-yadete sAdhavaH satatamanuzIlayanti, nRpatirAha-yadanuzIlayantyete tacchrotumicchAmi, bhagavatoktaM-AkarNaya-"anAdinehasaMbaddhaM, dvitIyaM yatkuTumbakam / yodhayanti tadAdyena, ghoracittA divAnizam // 1 // tathAhi-ni| "ghRNA yata evedamAvirbhUtaM kuTumbakam / taM ghAtayanti jJAnena, mahAmohapitAmaham / / 2 / yastabakaH samastasya, kuTumbasya mahAbalaH / rAgaM "vairAgyayantreNa, tamete cUrNayantyalam / / 3 // anyacca niranukrozA, rAgasyaiva sahodaram / dveSaM maitrIzareNocarete nimnanti sAdhavaH // 4 // | "kSamAkrakacapATena, pATayanti sudAruNAH / ete bhoH! sAdhavaH krodhaM, raTantaM snigdhabAndhavam // 5 // krodhasya bhrAtaraM mAnaM, tathaite dveSana"ndanam / hatvA mArdavakhaDna, kSAlayantyapi no karau // 6 // mAyAmArjavadaNDena, dalayanti tapasvinIm / lobhaM muktikuThAreNa, raudrAzchi"ndanti khaNDazaH // 7 // tathaite munayo bhUpa!, snehAbandhaparAyaNam / kAma niSpIDya hastena, mardayantIva matkuNam // 8 // dahanti zo"kasambandhaM, tIveNa dhyAnavahninA / bhayaM bhindanti nirbhIkA, dhairyabANena vatsalam / / 9 / / hAsyaM ratirjugupsA ca, tathA'ratiH pitRSvasA / "vivekazaktyA rAjendra !, sAdhubhirdAritA purA // 10 // anyacca bhrAtRbhANDAni, paJcAkSANi sunighRNAH / santoSamudreNoccairdalayanti su| "sAdhavaH // 11 // evaM ye ye bhavantyatra, kuTumbe snigdhabAndhavAH / tAMstAnnipAtayantyete, jAtAjAtAn sunirdayAH // 12 // vardhayanti "balaM nityaM, prathame ca kuTumbake / sarveSAM snigdhabandhUnAmete rAjendra! sAdhavaH // 13 // puSTiM gatena tenobainihataM bhagnapauruSam / amISAM | // 291 // 15 JainEducation in IR For Private Personal use only hinelibrary.org Page #296 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. sAdhoratinighRNaMkarma // 292 // "bAdhakaM naiva, tahitIyaM kuTumbakam // 14 // anyacca poSakaM jJAtvA, dvitIyasya tRtIyakam / rAjannetaiH parityakta, sarvathaiva kuTumbakam / / 15 / / "yAvattRtIyaM na tyaktaM, tAvajjetuM na zakyate / dvitIyamapi kAtsnyena, puruSeNa kuTumbakam // 16 // ato yadyasti te vAJchA, bhUpa! saMsA"ramocane / tato'tinighRNaM karma, mayoktamidamAcara // 17 // kevalaM samyagAlocya, madhyasthenAntarAtmanA / kiM zakyeta mayA kartuM ?, kiM"vA nedamiti tvayA // 18 // ete'tinighRNAH karma, kathaJcididamIdRzam / kurvantyabhyAsayogena, nRzaMsA bhUpa! sAdhavaH // 19 // anyena "punarIkSaM, karma bandhudayAlunA / cintayitumapi no zakyaM, karaNaM dUrataH sthitam // 20 // kiM tu yo'yaM tyAgastRtIyasya, dvitIyasya "ca ghAtanam / kuTumbakasya rAjendra !, prathamasya ca poSaNam // 21 // etatrayaM parijJAya, kRtvA zraddhAnamajasA / anuSThAya ca vIryeNa, bhU"yAMso munipuGgavAH // 22 // bhavaprapaJcAnnirmuktAH, sarvadvandvavivarjitAH / sthitvA svAbhAvika rUpe, modante mokSavartinaH // 23 // tribhi-| "vizeSakam / " tadidaM duSkaraM karma, kiM tu paryantasundaram / evaM vyavasthite bhUpa!, kuruSva yadi rocate // 24 // nRpatirAha-ziSTaM bhagavatA | pUrva, kuTumbadvayamAdimam / avicchinnaM pravAheNa, sadA'nAdibhavodadhau / / 25 / / tRtIyaM punaruddiSTaM, vinAzotpattidharmakam / tatkiM bhave bhave nAtha!, saMbhavatyaparAparam // 26 // sUrirAha-mahArAja!, saMbhavatyaparAparam / bhave bhave'tra jantUnAM, tattRtIyaM kuTumbakam / / 27 / / | rAjAha-nAtha! yadyevaM, tato'nAdibhavArNave / anantAni kuTumbAni, tyaktapUrvANi dehibhiH // 28 // sUrirAha-mahArAja!, satyametanna saMzayaH / ete hi pathikaprAyAH, sarve jIvAstapasvinaH / / 29 // tatazca-anyAnyAni kuTumbAni, muJcanto vAsakeSviva / aparAparadeheSu, saMcaranti punaH punaH // 30 // rAjAha-nAtha! yadyevaM, tato'trApi bhave nRNAm / kuTumbe snehasambandho, mahAmohavijRmbhitam // 31 // 1 cintitumiti anityatvANNicaH curAdeH, navAkSaro vA pAdaH, sarvajAtInAmapIti vacanAdupajAticchando vA. // 292 // Jain Education a l For Private & Personel Use Only M ainelibrary.org Page #297 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 293 // sUrirAha-mahArAja! samyagjJAtamidaM tvayA / mahAmohaM vinA ko vA, kuryAdevaM sakarNakaH? // 32 // rAjA''ha-yo na zaknoti, krtu| nAtha! nibarhaNam / dvitIyasya kuTumbasya, kathaJcicchaktivibhramAt // 33 // tRtIyasya parityAgAttasya kiM jAyate phalam / yathoktaM ? yadivA neti, tathedaM pravivecaya // 34 // sUrirAha-mahArAja!, yo na hanti dvitIyakam / tRtIyatyajanaM tasya, nUnamAtmaviDambanam // 35 // tRtIyaM hi parityajya, yadi hanyAnnirAkulaH / dvitIyamevaM tattyAgaH, saphalo viphalo'nyathA // 36 // nRpatinA'bhihitam-bhadanta ! yadyevaM dvitIyatataH-bhavaprapaJcaM vijJAya, mahAghoraM sudustaram / avApya mAnuSaM janma, saMsAre'tyantadurlabham // 37 // anantAnandasaMpUrNa, mokSaM vijJAya || la tyAgetRtItattvataH / tasya kAraNabhUtaM ca, buvA jainendrazAsanam // 38 // yuSmAdRzeSu nAtheSu, prApteSu hitakAriSu / kuTumbatrayarUpe ca, vijJAte para yatyAgasya mArthataH // 39 // ko nAmA''dyakuTumbasya, puruSo hitakAmukaH / kuryAnna poSaNaM nAtha!, bandhubhUtasya tattvataH ? // 40 // vighnaM sarvasa saphalatA mRddhInAM, sarvavyasanakAraNam / dvitIyaM vA na ko hanti, zatrUbhUtaM kuTumbakam ? // 41 // yenAtyaktena duHkhaughastyaktena paramaM sukham / ko na tyajati tannAtha !, tRtIyaM vA kuTumbakam ? // 42 // sUrirAha-mahArAja!, jJAtatattvena jantunA / idamevAtra kartavyaM, trayaM saMsArabhI-| ruNA // 43 // rAjAhAjJAtatattvAnAM, nAtha! maunIndrazAsane / kiM vidyate'dhikAro'tra !, neti neti gurorvacaH / / 44 ||raajnyaa cinti rAjJo'titama-aye ! vijJAtatattvo'haM, zraddhAkSAlitamAnasaH / tato'sti me'dhikAro'tra, gurUkte karmaNi dhruvam / / 45 / / tato rAjA samudbhatavIryo-II nighRNalAso yatIzvaram / praNamya pAdayorevaM, sa prAha vihitAjaliH // 46 // yadAdiSTaM bhadantena, kila karmAtinighRNam / tadahaM kartumicchAmi, nAtha! yuSmadanujJayA / / 47 // sUriNoktaM-mahAvIye!, yuktametadbhavAdRzAm / anujJAtaM mayA'pIdaM, jJAtaM tattvaM tvayA'dhunA // 48 // ttH| sarabhasena narapatinA vilokitaM pArzvavartino vimalamatermatriNo vadanaM, Adizatu deva iti bruvANo'sau sthitaH prahvatayA, nRpatinA'bhihitaM // 293 // Jain Educatio n Page #298 -------------------------------------------------------------------------- ________________ upamitau tu. pra. // 294 // Jain Education! --Arya ! tyajanIyo mayA rAjyasvajanadehAdisaGgaH nihantavyA bhagavadAdezena rAgAdayaH poSaNIyAnyaharnizaM jJAnAdIni gRhItavyA bhAgavatI dIkSA tato yadasya kAlocitaM tattUrNaM kuruSveti, vimalamatirAha - yadAjJApayati devaH, kiMtu na mayaiva kevalenAsya kAlocitaM vidheyaM, kiM tarhi ?, yAnyetAnyantaH purANi ye caite sAmantA yazcAnyo'pi rAjaloko yA ceyaM samastApi pariSat taiH sarvairevAsya kAlasyocitaM kartavyaM, rAjJA cintitaM - aye ! mayA'yamAdiSTaH kila mama dIkSAgrahaNakAle yaducitaM jinasnapanapUjAdAnamahotsavAdikaM tat kuruSveti tadayaM kimevamullapati ?, aho gambhIraH kazcidabhiprAyaH, tato'bhihitamanena - Arya ! tvamevAtra sarvAdhikArI, kSamaH sarveSAmucitakartavyAnAM tatkimetairaparamucitaM kartavyaM ?, vimalamatirAha -- deva! yaddevapAdaiH kartumArabdhaM tadasmAkameteSAM ca sarveSAmasya kAlasyocitaM kartavyaM, nAparaM yata: samAna evAyaM nyAya: sarveSAM vartate, niveditAnyeva hi bhagavatA sarveSAmeva jIvAnAmekaikasya trINi trINi kuTumbakAni, tasmAdeSAmapyasya kAlasyedamevocitaM, yaduta - prathamakuTumbakaM poSyate dvitIyaM hanyate tRtIyaM parityajyata iti, nRpatinA'bhihitaM AryAtisundaramidaM yadyete 'pi pratipadyante, vimalamatirAha -- deva ! pathyamidamatyantameteSAM kimatra pratipattavyaM ?, tatastadAkarNya tatra pariSadi jIvA balAdeSo'smAn pratrAjayatItibhAvanayA bhayotkarSeNa kampitAH kAtarAH pradviSTA gurukarmakAH prapalAyitA nIcA vihvalIbhUtA viSayagRdhnavaH prasvinnAH kuTumbAdipratibaddhabuddhayaH prahAditA laghukarmakA abhyupagatavantastadvacanaM dhIracittA iti, tatastairlaghukarmadhIracittairabhihitaM yadAjJApayati devastadeva kriyate, kaH sakarNakaH satyAM samagrasAmagryAmevaMvidhasArthAzyatIti ?, tadAkarNya hRSTo rAjA, gatAH sa- 222 rve'pi abhyarNavartini pramodavardhane caityabhavane, snApitAni bhuvananAthasya bhagavato bimbAni viracitA manohAriNI pUjA pravartitAni mahA - 4 dAnAni kAritaM bandhanamocanAdikaM samastamucitakaraNIyaM samAhUtaH zrIdharAbhidhAno nagarAnnijatanayaH, dattaM tasmai rAjyaM narapatinA, pratrA // 294 // pramodavadhane utsavaH jainelibrary.org Page #299 -------------------------------------------------------------------------- ________________ upamitI tR. 3-a. // 295 // bandhanamocanArtha nAgavataM vacanaM, ni tasA kima jitAH pravacanoktena vidhinA sarve'pyupasthitalokA bhagavatA, vihitA bhavaprapaJcanirvedajananI paramapadAbhilASAtirekasaMvardhanI dharmadezanA, nandivardhagatA yathAsthAnaM devaadyH| mama punaragRhItasaGkete! tadamRtakalpamapi na pariNataM tadA bhAgavataM vacanaM, nikaTIbhUtau hiMsAvaizvAnarau, kRtaH namokSaH punastAbhyAM mama zarIre'nupravezaH, mocitazcAhaM bandhanAt sarvajantUnAM bandhanamocanArtha niyuktai rAjapuruSaiH, cintitaM ca mayA-vigopi| to'hamanena lokamadhye zramaNena, tato dhamadhamAyamAnazcetasA kimatra sthiteneti manyamAnaH pravRtto vijayapurAbhimukho gantuM, lakvintaH kiyAnapi mAgeH, itazca tata eva vijayapurAcchikharinRpateH sUnumatkalpa eva hiMsAvaizvAnaradoSeNa nirvAsitaH svaviSayAjanakena dRSTo mayA'raNye dAdharAdhareNa |prAtipathiko dharAdharo nAma taruNaH, pRSTo mayA vijayapuramArga, tataH paryAkulatayA cittasya na zrutaM tena madvacanaM, mayA cintitaM-pari yuddhaM mRtiH bhavabuddhyA mAmeSa na gaNayati, tataH samullasitau me hiMsAvaizvAnarau, gRhItA tatkaTItaTAdasiputrikA, tatastenApi visphuritahiMsAvaizvAnareNaiva saMsArasamAkRSTaM maNDalAyaM, dattau samakameva dvAbhyAmapi prahArau, dArite zarIre, atrAntare mama tasya ca jIrNA sA ekabhavavedyA guTikA, tato vitIrNe bhramazca apare guTike dvayorapi bhavitavyatayA, itazcAsti pApiSThanivAsA nAma nagarI, tasyAmuparyupari sapta pATakA bhavanti, teSu ca pApiSThAbhidhAnA eva kulaputrakA vasanti, tataH SaSThe tamaHprabhAbhidhAne pATake nItau dvAvapi guTikAprabhAveNa bhavitavyatayA, sthApitau tAdRzakulaputrakarUpatayA, pravRddhaH so'dhikataramAvayovairAnubandhaH, sthitau parasparaghAtamanekayAtanAbhirvidadhAnau dvAviMzatiM sAgaropamANi, avagAhito'nantamahAduHkhasAgaraH, tatastasyAH paryante guTikAdAnadvAreNaivAnItau paJcAkSanivAsanagare dvAvapi bhavitavyatayA, vihitau garbhajasarparUpau, prAdubhUtaH pUrvAvedhena parasparaM punaH krodhAbandhaH, yudhyamAnayoH saMpannaM guTikAjaraNaM, punaH prApitau tenaiva prayogeNa tasyAmeva pApiSThanivAsAyAM nagaryA dhUmaprabhAbhidhAne paJcame pATake bhavitavyatayA, tatrApi parasparaM nirdalayatorgatAni saptadaza sAgaropamANi, anubhUtAnyatitIvraduH // 295 / / Jain Education a l For Private & Personel Use Only wwwjainelibrary.org Page #300 -------------------------------------------------------------------------- ________________ SCAM dharAdhareNa yuddhaM mRtiH saMsArabhramazca upamitau khAni, tataH punarAnIya paJcAkSanivAsanagare vihitau dvAvapi siMharUpau, tatrApi tadavasthito vairAbandhaH, tatazcAnyo'nyaM praharatorapanIya tR. 3-pra. tadrUpaM vihitaM tasyAmeva puryA paGkaprabhAkhye caturthapATake pApiSTarUpaM bhavitavyatayA, tadgatayoH punarapyAvayoranuvartate smAsau ropotkarSaH, laci- tAni tatrApItaretaraM nighnatordaza sAgaropamANi, soDhAni vAggocarAtItAni duHkhAni, tataH punarAnIya janitau dvAvapi zyenarUpau, sNlgn||296|| mullasitavaizvAnarayorAyodhanaM, tatajhyAvayitvA tadrUpaM punIto tasyAmeva puri vAlukAprabhAnAmni tRtIyapATake guTikAprayuktivazenaiva bhavitavyatayA, tatrApi parasparaM zarIracUrNanaM kurvatoH kSetrAnubhAvajanitAni paramAdhArmikAsurodIritAni cAnantaduHkhAni satatamanubhavatoratikrAntAni sapta sAgaropamANi, tadante punarAnItau paJcAkSanivAsanagare darzitau ca nakularUpau bhavitavyatayA, na truTitastatrApi parasparaM matsaraprakarSaH, praharatozcAnyo'nyaM vidIrNe dvayorapi zarIre, jIrNe prAcInaguTike, vitIrNe punarapare, nItau punastasyAmeva nagaryA zarkarAprabhAbhi dhAne dvitIyapATake, tato vihitabIbhatsarUpayoranyonyaM piMpatoH paramAdhArmikakadarthanAM kSetrajanitasantApaM ca vedayatoratItAni tatrApi trINi disAgaropamANi, evaM pApiSThanivAsanagaryAH paJcAkSanivAsanagare tato'pi punastasyAM gatyAgamanaM kurvatA tena ca dharAdhareNa sAdhaM vairaM kheTayatA | bhadre ! agRhItasaGkete ! viDambitAni mayA bhavitavyatApreritena bhUyAMsi rUpANi, tataH punaH kutUhalavazenaiva tayA nijabhAryayA jIrNAyAM tasyAmekabhavavedyAbhidhAnAyAM karmapariNAmamahArAjasamarpitAyAM guTikAyAM bhUyo bhUyo parAparAM guTikAM yojayantyA tadasaMvyavahAranagaraM vihAyApareSu prAyeNa sarvasthAneSu tilapIDakanyAyena bhramito'hamanantakAlamiti, evaM vadati saMsArijIve prajJAvizAlayA cintitaM-aho raudrarUpo'sau krodhaH, dAruNatarA hiMsA, tathAhi-tadvazavartinA'nena saMsArijIvena ghoraM saMsArasAgaraM kathaJcidatilaJcaya prApte'pi manuSyabhave vihitaM tattAdRzamatiraudraM karma na pratipannaM bhAgavataM vacanaM hAritA manuSyarUpatA nirvartitA vairaparamparA upArjitA saMsArasAgare'nantarUpA viDa // 29 // Jan Education For Private Personel Use Only Jainelibrary.org Page #301 -------------------------------------------------------------------------- ________________ upamitau limbanA svIkRto mahAduHkhasantAnaH, tadidamanubhavAgamasiddhamanubhavanto'pyete manuSyabhAvApannAH prANino na lakSayantIvAnayoH svarUpaM, AtR. 3-pra. tmavairiNa iva samAcaranti tameva krodhaM, tAmeva hiMsAM satatamanuvartante, tadete'pi varAkA lapsyante nUnamevaMvidhAmanarthaparamparAmityeSA cintA mamAnta:karaNamAkulayati, saMsArijIvaH prAha-tataH punaranyadA'hamagRhItasaGkete! nItaH zvetapure bhavitavyatayA vihitazcAbhIrarUpaH, tadrU-18 spunnyod||297|| lApatayA vartamAnasya me tirobhUto'sau vaizvAnaraH, jAto manAgahaM zAntarUpaH, pravRttA me yadRcchayA dAnabuddhiH, na cAbhyastaM kiJcidviziSTaM| yasya zveta zIlam , na cAnuSThitaH kazcitsaMyamavizeSaH, kevalaM kathaJcidgharSaNaghUrNananyAyena saMpanno'haM tadA madhyamaguNaH, tatastathAbhUtaM mAmupalabhya jAtA pure'vatAraH mayi prasannahRdayA bhavitavyatA, tatazcAvirbhAvito'nayA punarapi sahacaro me puNyodayaH, tato'bhihitamanayA-Aryaputra! gantavyaM bhavatA siddhArthapure, sthAtavyaM tatra yathAsukhAsikayA, ayaM ca tavAnucaraH puNyodayo bhaviSyati, mayA'bhihitaM yadAjJApayati devI, tato jIrNAyAM | prAcInaguTikAyAM dattA punarekabhavavedyA sA mamAparA guTikA bhavitavyatayeti / bho bhavyAH pravihAya mohalalitaM yuSmAbhirAkarNyatAmekA-I ntena hitaM madIyavacanaM kRtvA vizuddhaM mana: / rAdhAvedhasamaM kathaJcidatulaM labdhvA'pi mAnuSyakaM, hiMsAkrodhavazAnugairidamaho jIvaiH purA hAritam // 1 // anAdisaMsAramahAprapaJce, kvacitpunaH sparzavazena mUDhaH / anantavArAn paramArthazUnyairvinAzitaM mAnuSajanma jIvaiH // 2 // etanniveditamiha prakaTaM tato bhoH !, tAM sparzakopaparatA'pamatiM vihAya / zAntAH kurudhvamadhunA kuzalAnubandhamahnAya laGghayatha yena bhavaprapaJcam P // 297 // // 3 // ityupamitabhavaprapaJcAyAM kathAyAM krodhahiMsAsparzanendriyavipAkavarNanastRtIyaH prstaavH||3|| grNthaagrN08000| Jain Education sa For Private & Personel Use Only SMw.jainelibrary.org Page #302 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. atha caturthaH prstaavH| // 298 // ripudAraNajanma atha vikhyAtasaundarye, sapuNyajanasevite / siddhArthanagare tatra, bhUpo'bhUnnaravAhanaH // 1 // yastejasA sahasrAMzU, gAmbhIryeNa mahodadhim / sthairyeNa zailarAjendra, jayati sma mahAbalaH // 2 // yena bandhuSu candratvaM, zatruvaMze kRzAnutA / pradarzitA''tmano nityaM, dhanena dhanadAyitam // 3 // tasya rUpayazovaMzavibhavairanurUpatAm / dadhAnA''sInmahAdevI, nAmnA vimlmaaltii|| 4 // sA candrikeva candrasya, | padmeva jalajanmanaH / tasya rAjJaH sadA devI, hRdayAnna vinirgatA // 5 // tato'gRhItasaGkete!, tadAnIM nijabhAryayA / saha puNyodayenAhaM, | tasyAH kukSau pravezitaH // 6 // atha saMpUrNakAlena, sarvAvayavasundaraH / nisskaanto'hmbhivyktruupshchnnstthetrH|| 7 // tato mAmupalabhyAsau, devI vimalamAlatI / saMjAtaH kila putro me, paraM harSamupAgatA // 8 // tato nivedito rAjJe, tuSTo'sAvapi cetasA / saMjAto nagarAnandaH, kRto janmamahotsavaH / / 9 / / mamApi ca samutpanno, vitarko nijamAnase / yathA'hamanayoH putrastAto mAteti tAvubhau // 10 // atha mAse gate pUrNe, mahAnandapuraHsaram / tataH pratiSThitaM nAma, mameti ripudaarunnH|| 11 // nandivardhanakAle yA, mmaa''siidvivekitaa| sA dhAtrI punarAyAtA, stanapAyanatatparA / / 12 / / itazca tena sA bhI, nijena priyakAminA / kacidveSagajendreNa, saMyoga samupAgatA Sim 13 / / yadA cApannagarbhA'bhUddevI vimalamAlatI / tadaiva daivayogena, saMjAtA sApi garbhiNI / / 14 // tato majanmakAle sA, prasUtA // 298 // Jain Educati onal For Private & Personel Use Only C w.jainelibrary.org| Page #303 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. // 299 // zailarAjajanma duSTadArakam / unnAmitamahoraskaM, vadanASTakadhArakam // 15 // taM vIkSya sA vizAlAkSI, paraM harSamupAgatA / tatazca cintayatyevaM, stimitenAntarAtmanA / / 16 // aho madIyaputrasya, kUTAni sugireriva / mUrdhAno'STa virAjante, tadidaM mahadadbhutam / / 17 / / tataH sA'pi gate mAse, nijasUnorguNocitam / karoti nAma vikhyAtaM, zailarAja iti sphuTam // 18 // itazva-sA dhAtrI sa ca tatsUnuranAdAvapi sa-| vaMdA / mamAntaraGgo'bhUdeva, tirobhUtatayA param // 19 // tataH pitrormahAnanda, dadhAnaH sukhalAlitaH / sahaiva zailarAjena, parAM vRddhimahaM| gataH // 20 // athAtIteSu varSeSu, paJcaSeSu tato mayA / sa vyaktaM ramamANena, zailarAjo nirIkSitaH // 21 // anAdisnehamohena, taM dRSTvA mama mAnase / yA prItirAsItsA''khyAtuM, vacanena na pAryate // 22 // vilokayantaM mAM vIkSya, snigdhadRSTyA sa dArakaH / zaThAtmA cinta-| yatyevaM, labdhalakSyaH svacetasA / / 23 // aye! mAmeSa rAjendratanayaH snigdhacakSuSA / vilokayati tannUna, mamAyaM vartate vaze / / 24 // tato vismeritAkSo'sau, kilAhaM snehanirbharaH / darzayanniti me dehaM, samAliGgati mAyayA // 25 // tato me mohadoSeNa, sphuritaM nijamAnase / aho bhAvajJatA'pyasya, trailokyamativartate // 26 // tadidAnI mayA naiSa, snigdho bandhurvicakSaNaH / moktavyaH kSaNamapyevaM, kRtazcitte vinizcayaH // 27 // tatastena sahodyAnakAnaneSu dine dine / krIDataH satataM yAti, kAlo me hRssttcetsH|| 28 // na lakSitaM mayA mohavihvalIbhUtacetasA / yathaiSa zailarAjo me, paramArthena vairikaH / / 29 / / tato dineSu gacchatsu, maitrI tena vivardhate / tatprabhAvAtpravardhante, vitarkA mama mAnase // 30 // yathA mamottamA jAtiH, kulaM sarvajanAdhikam / balaM bhuvanavikhyAtaM, rUpaM bhuvanabhUSaNam / / 31 / / saubhAgyaM jagadAnandamaizvaryaM bhuvanAtigam / zrutaM pUrvabhavAbhyastaM, parisphurati me'grataH / / 32 // maghavA'pi padaM svIyaM, yadyahaM prArthaye tataH / dadAtyeva na kArya me, lAbhazaktiriyaM mama // 33 // ye cAnye'pi tapovIryadhairyasattvAdayo guNAH / te mayyeva vasantyuccairvimucya bhuvanatrayam // 34 // | maitrI ubhayoH zailarAja | kRtAvi kalpAH // 299 // Jain Education a l For Private & Personel Use Only A ainelibrary.org Page #304 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 30 // yadivA-yasyedRzena mitreNa, saMjAto mama mIlakaH / tasya ko varNayelloke, guNasambhAragauravam ? // 35 // tathAhi-puruSasya bhavettAvatsarvasyaikamihAnanam / ayaM vakrASTakenaiva, jayatyeva paraM janam // 36 // tadeSa zailarAjo me, yasya prApto vayasyatAm / tasya nAsti jagatyatra, yanna saMpannamaJjasA / / 37 // tato'valiptacitto'haM, tAM vikalpaparamparAm / vardhayannAtmanaH sarva, nyUnaM manye tadA janam // 38 // UrvIkRtanijagrIvo, nakSatrANi nibhAlayan / agrato'pi na pazyAmi, mattavadgandhavAraNaH / / 39 / ApU! bhUrivAtena, vitatAtmA yathA | dRtiH / tato'haM vicarAmi sma, niHsAro madavihvalaH // 40 // cintayAmi na me vandyaH, kazcidasti jagatraye / yata etadguNaiH sarvamadha-1 4 stAnmama vartate // 41 // ko mamAnyo gururnUnamahameva guNairguruH / ka ete devasaGghAtA?, ye matto'pi guNAdhikAH // 42 // tato'gRhIta| saGkete !, tadA'haM garvanirbharaH / zailastambhasamo naiva, kasyacitpraNatiM gataH // 43 // kiM ca-praNatAzeSasAmantakirITAMzuvirAjitam / na| nataM jAtucidbhadre !, tAtIyaM pAdapaGkajam // 44 // azeSajanavandyA'pi, snehanirbharamAnasA / kadAcidapi naivAmbA, mayA nUnaM namaskRtA // 45 // ye kecillaukikA devA, yAzcAnyAH kuladevatAH / na tAH praNAmakAmena, cakSuSA'pi mayekSitAH / / 46 // tato mAM tAdRzaM | vIkSya, zailarAjasamanvitam / vardhamAnaM sa rAjendro, manasA paryacintayat // 47 // aho madIyaputro'yaM, gADhaM mAnadhanezvaraH / tadasya | loko yadyAjJAM, laGghayeta kadAcana // 48 // tato'yaM cittanirvedAnmanyamAno'vadhIraNAm / mAM vihAya kvacidgacchettadidaM naiva sundaram | // 49 // jJApayitvA narendrAdIna , kumAracaritaM tataH / AjJAvidheyAnasyoccaiH, karomi sakalAnapi // 50 // evaM vicintya me tAtaH, snehanirbharamAnasaH / samastaM tatkarotyeva, yatsvayaM paricintitam // 51 // atha tAtAjJayA sarve, narendrA natamastakAH / bAlasyApi mamAtyantaM, kiGkaratvamupAgatAH // 52 / / pradhAnakulajAtA ye, ye ca vikramazAlinaH / te'pi mAM deva deveti, bruvANAH paryupAsate // 53 // naravAhanakRtAnukUlatA // 30 // Jain Education a l For Private & Personel Use Only R ainelibrary.org Page #305 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 301 // kumArazai larAjayorAlApa: yadahaM vacmi tatsarvo, rAjalokaH kRtAdaraH / jaya devetilapannuccaiH, zirasA pratipadyate // 54 // kiM cAtra bahunoktena?, tAto'mbA ca sa-3 bAndhavA / vIkSate sarvakAryeSvadhikaM mAM paramAtmanaH // 55 // sa ca puNyodayastatra, mAhAtmye mama kAraNam / tathApi mohadoSeNa, mayedaM paricintitam // 56 // ayaM mamaiSa yo jAto, devAnAmapi durlabhaH / sarvasyAsya pratApasya, zailarAjo vidhAyakaH // 57 // tataH saMtuSTacittena, zailarAjo mayA'nyadA / prokto vizrambhajalpena, snehanirbharacetasA // 58 // vayasya ! yo'yaM saMpanno, lokamadhye'tisundaraH / mama khyAtivizeSo'yaM, pratApo hanta tAvakaH / / 59 // tatazva-madIyavacasA tuSTaH, zailarAjaH svamAnase / vaSTatAmurarIkurvannidaM vacanamabravIt // 60 / kumAra! paramArtho'yaM, kathyate tava sAmpratam / yadevaMvidhajalpasya, kumArasyeha kAraNam / / 61 / / ye durjanA bhavantyatra, guNapUrNa paraM janam / svAbhiprAyAnumAnena, manyante doSapucakam / / 62 // ye sajjanA punardhanyAste lokaM doSapUritam / svAbhisandhivizuddhyaiva, lakSayanti guNAlayam / / 63 / / evaM ca sthite-yadbhAsate guNitvena, guNahIno'pyayaM janaH / kumAra! tAvake citte, saujanyaM tatra kAraNam // 64 // pratApastAvakIno'yaM, samasto'pi sunizcitam / bhAvatkavIryavikhyAtAH, ke vayaM paramArthataH // 65 // tadidaM zailarAjIyaM, vacanaM sumanoharam / AkAhaM tadA bhadre !, paraM sneharasaM gtH||66|| cintitaM ca mayA-aho mayyanurAgo'sya, aho gmbhiircitttaa| aho vacanavinyAsastathA'ho bhAvasAratA / / 67 // tato mayA'bhihitaM vayasya ! nedRzaM vAcyamupacAraparaM vacaH / mamAgrato yato jJAtaM, mAhAtmyaM tAvakaM mayA // 68 // tato harSavazAttena, zailarAjena jalpitam / prasAdaparame nAthe, bhRtyAnAM kiM na sundaram // 69 / / anyacca-yadi sambhAvanA jAtA, bhavatAM mAdRze jane / tato me paramaM guhyaM, bhavadbhiranumanyatAm // 70 // vidyate mama sadbIrya, hRdayasyA- OM valepanam / tannije hRdaye deyaM, kumAreNa pratikSaNam / / 71 // mayA'bhihitaM, kutastavAptaM bhavatA? kiMnAmakaM? ko vA tasya hRdayAvalepanasya // 301 // u. bha. 26 Jain Educatio n al For Private & Personel Use Only Fri Page #306 -------------------------------------------------------------------------- ________________ upamitau // 302 // prabhAvaH ? iti zrotumicchAmi, zailarAjenAbhihitaM-kumAra! na kutazcidapi tadavAptaM mayA, kiM tarhi ?, svakIyenaiva vIryeNa janitaM, nAmataH stabdhacipunaH stabdhacittaM tadabhidhIyate, prabhAvaM tasyAnubhavadvAreNaiva vijJAsyati kumAraH, kiM tenAveditena?, mayA'bhihitaM yadvayasyo jAnIte, tataH ttAkhyamasamarpitaM mamAnyadA zailarAjena tadAtmIyaM hRdayAvalepanaM, viliptaM mayA hRdayaM, jAto'haM gADhataramullambitazUnataskarAkAradhAritayA namanara valepanaM hitaH, tatastathAbhUtaM mAmavalokya sutarAM praNatipravaNAH saMpannAH sAmantamahattamAdayaH, tAto'pi sapraNAmaM mAmAlApayati sma, tathA'mbA'pi |svAminamiva mAM vijJapayati sma, tataH saMjAto me hRdayAvalepanaprabhAve sampratyayaH, saMpannA sthiratarA zailarAje paramabandhubuddhiriti / / itazvAnyadA gato'hamantaraGge kliSTamAnasAbhidhAne nagare, tacca kIdRzaM ?,-AvAsaH sarvaduHkhAnAM, naSTadhamainiSevitam / kAraNaM sarvapApAnAM, durgtidvaarmnyjsaa||1||ttr ca nagare duSTAzayo nAma rAjA, sa ca kIdRzaH?,-utpattibhUmirdoSANAmAkaraH kliSTakarmaNAm / sadvivekanarendrasya, mRSAvAdamahAriH sa narAdhipaH / / 2 // tasya ca rAjJo jaghanyatA nAma devI, sA ca kIdRzI?, narAdhamAnAM sA'bhISTA, vidvadbhiH parininditA / statkuTu pravartikA ca sA devI, sarveSAM nindyakarmaNAm // 3 // tayozca jaghanyatAduSTAzayayordevInRpayoratyantamabhISTo'sti mRSAvAdo nAma tanayaH, sa mbaM ca |ca kIdRzaH?,-samastabhUtasaGghasya, vizvAsacchedakArakaH / niHzeSadoSapukhatvAdgarhitazca vicakSaNaiH // 4 // zAThyapaizunyadaurjanyaparadrohAdita|skarAH / taM rAjaputraM sevante, sadanugrahakAmyayA // 5 // sneho maitrI pratijJA ca, tathA sampratyayazca yaH / eteSAM ziSTalokAnAM, rAjasUnurasau ripuH // 6 // pitA'sau vratalopasya, maryAdAyA mahAripuH / ayazovAdatUryasya, sadAsphAlanatatparaH // 7 // ye kecinnarakaM yAnti, | tasya nirdezakAriNaH / sa eva praguNaM mArga, teSAM darzayituM kSamaH // 8 // tato dRSTo'sau mayA duSTAzayo narendraH, tatpArzvavartinI ca vilo-18 // 302 // kitA sA jaghanyatA mahAdevI, tayozcAgrato vartamAno nirvarNito mayA tayoreva caraNazuzrUSAkaraNaparAyaNaH sa mRSAvAdo rAjadArakaH, tato15 Jain Education anal For Private & Personel Use Only XMw.jainelibrary.org Page #307 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a.. // 303 // mRSAvAdajA vikalpA : vihitapratipattiH sthitastatrAhaM kiyantamapi kAlaM, mahAmohavimohitamAnasena ca mayA na lakSitaM tadA teSAM nagararAjendramahAdevIdArakANAM sambandhi svarUpaM, gRhIto'pi paramabandhubuddhyA vizeSataH pratipanno vayasyatayA mRSAvAdaH, prAptaH prakarSagatiM tena saha premAbandhaH, dRSTo'sau zarIrAdabhinnarUpatayA, tatazcAnItaH sa mayA mRSAvAdaH svasthAne, tatastena saha lalamAnasya me samutpadyante sma manasIdRzA vitakoH, yaduta -nUnaM viditasAro'hamahameva vicakSaNaH / zeSaH sarvaH pazuprAyo, mugdhabuddhirayaM jnH||1|| yasya me sarvasampattikArako mitratAM gtH|| sarvadA'yaM mRSAvAdaH, snehena hRdi vartate // 2 // asadbhUtapadArthe'pi, sadbuddhiM janayAmyaham / sadbhUtamapyasadbhUtaM, darzayAmi suhRddhalAt // 3 // kRtaM pratyakSamapyuccairmahAsAhasamAtmanA / varamitraprasAdena, lagayAmi pare jane // 4 // caurya vA pAradArya vA, kurvato'pi yathecchayA / kuto|'parAdhagandho'pi, mama yAvadayaM suhRt ? // 5 // svArthasiddhiH kutasteSAM ?, yeSAmeSa na vidyate / ato mUrkhA amI lokAH, svArthabhraMzo hi mUrkhatA // 6 // vigrahe'pi kacitsandhi, sandhAvapi ca vigraham / mRSAvAdaprasAdena, ghaTayAmi yathecchayA // 7 // yatkiJciccintayAmyatra, vastu loke'tidurlabham / varamitraprasAdena, sarva saMpadyate mama // 8 // mayA puNyairavApto'yamayameva ca me suhRt / eSa eva jagadvandyo, yatheSTaphaladAyakaH // 9 // tato'gRhItasaGkete!, mayA mohahatAtmanA / kuvikalpairmanastatra, mRSAvAde pratiSThitam // 10 // tadvazena ca ye'narthAH, saMpadyante'tidAruNAH / puNyodayaprabhAveNa, te yAnti vilayaM tadA // 11 // ahaM tu tanna jAne sma, mahAmohavazaM gataH / tatastatra mRSAvAde, pazyAmi guNamAlikAm // 12 // evaM ca vartamAnasya, vayasyadvayayogataH / kalAgrahaNakAlo me, saMprAptaH kramazo'nyadA // 13 // tatastAtena saMpUjya, kalAcArya vidhAnataH / tasyArpito'haM sadbhaktyA, mahAnandapuraHsaram // 14 // uktazcAhaM guruH putra!, tavAyaM jJAnadA-| yakaH / ataH pAdau praNamyAsya, ziSyabhAvaM samAcara // 15 // mayoktaM tAta! mugdho'si, yo mAmevaM prabhASase / varAkaH kiM vijAnIte, kalAgrahaNe'nRtamahimA // 303 // 50-25 Jain Education a l For Private Personel Use Only jainelibrary.org Page #308 -------------------------------------------------------------------------- ________________ upamitI tR. 3-pra. kalAgrahaNe'nRtamahimA // 304 // tatA vinayanamrasya, zrutvA tAtalA nAvabudhyate // 22 // yAvacca keliyA vayaM namro bhaviSyAta nUnamepa mamAgrataH? // 16 // gururanyasya lokasya, syAdeSa na tu mAdRzAm / ato nAhaM patAmyasya, pAdayoH zAstrakAmyayA // 17 // kevalam-bhavatAmanurodhena, gRhNAmi sakalAH kalAH / madIyavinayo nUnamasya syAnmAtRlohitam // 18 // tatastAtena sa proktaH, kalAcAryo | rahaHsthitaH / Arya ! mAmakaputro'yaM, gADhaM mAnadhanezvara // 19 // tatra bhavatA nAsya, dRSTvA'pyavinayAdikam / cittodvego vidhAtavyo, grAhaNIyazca satkalAH // 20 // tato vinayanamrasya, zrutvA tAtasya jalpitam / yadAdizati rAjendra, ityAha sa mahAmatiH // 21 // cintitaM ca tadA tena, kalAcAryeNa mAnase / kilaiSa yAvacchAtrasya, sadbhAva nAvabudhyate // 22 // yAvacca kelibahulA, bAlatAmanuvartate / alIkagarvitoSmAntastAvadevaM prabhASate // 23 // yadA tu jJAtasadbhAvaH, zAstrArthAnAM bhaviSyati / tadA madaM parityajya, svayaM namro bhaviSyati // 24 // tribhivizeSakam / evaM nizcitya hRdaye, kalAcAryo mahAmatiH / tataH sarvAdareNAsau, pravRtto pAhaNe mama // 25 // itazcAnye'pi tatpArzve, bahavo rAjadArakAH / prazAntA vinayoyuktA, gRhNanti sakalAH kalAH // 26 // yathA yathA ca me nityamAdaraM kurute guruH / tathA tathA vayasyo me, zailarAjo vivardhate // 27 / / tatazca tadazenAhamupAdhyAyaM madoddhataH / jAtyA zrutena rUpeNa, hIlayAmi kSaNe kSaNe // 28 // tatazca cintitaM mahAmatinA, aye!--prastasya sannipAtena, kSIrAnnamiva sundaram / apathyo'sya varAkasya, klaashaastrprishrmH|| 29 // gADhaM karSitadehasya, yathA''mlaM bhUri bhojanam / tathA'sya matkRto yatnaH, zvayadhuM vardhayatyalam // 30 // tato yadyapi rAjendraH, putrasnehaparAyaNaH / utsAhayati mAM nityaM, guNAdhAnArthamasya vai // 31 // tathApyapAtrabhUto'yaM, ya evaM ripudAraNaH / tasya tyAgaH paraM nyAyyo, jJAnadAnaM na yujyate // 32 // yo hi dadyAdapAtrAya, saMjJAnamamRtopamam / sa hAsyaH syAtsatAM madhye, bhaveccAnarthabhAjanam // 33 // na caiSa zakyate kartu, namro yatnazatairapi / ko hi svedazatenApi, zvapucchaM nAmayiSyati // 34 // tatazcaivaM svacetasyavadhArya tena mahAmatinA kalAcAryeNa // 304 // Jain Education For Private & Personel Use Only IMjainelibrary.org Page #309 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 305 // Jain Education zithilito mamopari kalAzAstragrAhaNAnubandhaH parityaktamupacArasaMbhASaNaM dRSTo'haM dhUlirUpatayA, tathApi tAtalajjayA nAsau bahirmukhavikAramAtramapi darzayati na ca manAgapi mAM paruSamAbhASate, itazca te'pi rAjadArakAH zailarAjamRSAvAdanirataM mAmupalabhya viraktAzcittena, tathApi puNyodayenAdhiSThitaM mAM te cintayanto'pi na kathaJcidabhibhavituM zaknuvanti itazca yathA yathA tau zailarAjamRSAvAdau vardhete tathA tathA'sau madIyavayasyaH puNyodayaH kSIyate, tataH kRzIbhUte tasmin puNyodaye samutpannA me gADhataraM guruparibhavabuddhiH, anyadA nirgato bahiH prayojanenopAdhyAyaH, tato'dhiSThitaM mayA tadIyaM mahAIM vetrAsanaM dRSTo'hamupaviSTastatra rAjadArakaiH, tato lajjitAste madIyakarmaNA, laghudhvaninA coktametaiH -- hA hA kumAra ! na sundaramidaM vihitaM bhavatA vandanIyamidaM gurorAsanaM na yuktaM bhavAdRzAmasyAkramaNaM, yato'sminnupavizatAM saMpadyate kulakalaGkaH samullasati bhRzamayazaH paTahaH pravardhate pApaM saMjAyate cAyuSaH kSaraNamiti, mayA'bhihitaM - are ! bA - lizA ! nAhaM bhavAdRzAM zikSaNAI:, gacchata yUyamAtmIyaM saptakulaM zikSayata, tadAkarNya sthitAste tUSNIMbhAvena, tataH sthitvA tatra vetrAsane bRhatIM velAmutthito'haM yatheSTaceSTayA, samAgataH kalopAdhyAyaH kathitaM tasmai rAjadArakairmadIyaM vilasitaM kruddhaH svacetasA, pRSTo'hamanena, tataH sAsUyaM mayA'bhihitaM - ahametatkaromi ?, aho te zAstrakauzalaM aho te puruSavizeSajJatA aho te vicAritabhASitA aho te vimarzapATavaM yastvameteSAM matsariNAmasatyavAdinAM vacanena vipratArito mAmevamAbhASase, tato vilakSIbhUtaH kalopAdhyAyaH, cintitamanena na tAvadete rAjadArakA viparItaM bhASante, ayaM tu svakarmAparAdhamevamapalapati tadenaM svayamupalabhya zikSayiSyAmi, anyadA pracchannadezasthitenAvekSito'haM tena mahAmatinA, dRSTastatra vetrAsane sarabhasamupaviSTo lalamAnaH, tataH prakaTIbhUto'sau dRSTo mayA, muktaM jhagiti vetrAsanaM, | mahAmatinA'bhihitaM idAnIM tarhi bhavataH kimuttaraM ?, mayotaM kIdRze prazne ?, mahAmatirAha tatraiva pUrvake, mayoktaM na jAnAmyahaM kI onal gurupari bhavaH // 305 // jainelibrary.org Page #310 -------------------------------------------------------------------------- ________________ upamitaudra dRzo'sau pUrvakaH praznaH ?, mahAmatirAha-kimupaviSTastvamatra vetrAsane na veti, tato hA zAntaM pApamiti bruvANena pihitau mayA kareM, tR. 3-a. | punarabhihitaM pazyata bho matsaravilasitaM yadete svayamakArya kRtvA mamoparyevamAropayanti, mahAmatinA cintitaM-aho seyaM dRSTe'pya-181 nupapannatA nAma, aho asya dhAya, avaidyakaH khalvayaM, iyattA'taH paramasatyavacanasya, rAjadArakairabhihitamekAnte vidhAya kalAcArya, // 306 // yaduta-'adraSTavyaH khalvayaM pApaH' tatkimenamasmAkaM madhye dhArayata yUyaM, mahAmatinA cintitaM-satyamete tapasvinaH pravadanti, nocita evAyaM ripudAraNaH satsaGgamasya, tathAhi-lubdhamarthapradAnena, kruddhaM madhurabhASaNaiH mAyAvinamavizvAsAt , stabdhaM vinayakarmaNA // 1 // cauraM rakSaNayatnena, sadbuddhyA pAradArikam / vazIkurvanti vidvAMsaH, zeSadoSaparAyaNam // 2 // yugmam // na vidyate punaH kazcidupAyo hai bhuvanatraye / asatyavAdinaH puMsaH, kAladaSTaH sa ucyate // 3 // yataH-sarve'pi ye jagatyatra, vyavahArAH zubhetarAH / satye pratiSThitA nedaM, mRSAbhAyasyAsau nanvalaukikaH // 4 // ato vijJAya yatnena, satyahInaM narAdhamam / tyajantyeva sudUreNa, priyasatyA mhaadhiyH|| 5 // tato'yaM SiNo'. satyahInatvAdasmAkaM ripudAraNaH / samyagavijJAtazIlAnAM, na madhye sthAtumarhati // 6 // athavA nAsya varAkasya ripudAraNasyAyaM doSo ya pAtratA |to'yamanena zailarAjena preryamANastAvatsakaladurvinayamAcarati, tathA'nena mRSAvAdena protsAhyamAnaH khalvayamevaM bhASate, tato yadyetau pApava-| Wyasyau pariharati tadartha zikSayAmi tAvadenaM, tataH kRto'hamutsArake mahAmatinA, abhihitazca-kumAra! nedRzAnAM sthAnamiha madIyazA-| lAyAM, ataH kadAcidetau pApavayasyau parihara, yadivA nAgantavyamiha kumAreNeti, mayA'bhihitaM-tvamAtmIyajanakAya svasthAnaM prayaccha, vayaM tu tvadIyasthAnena tvayApi ca vinaiva bhaliSyAmahe, tatazcaivaMvidhaistiraskRtya paruSavacanairupAdhyAyamunnAmitayA kandharayA gaganAbhimukhena vadanena vitatIkRtena vakSaHsthalenAvikaTapAdapAtena gatimArgeNa vilipya tena stabdhacittena zailarAjIyavilepanenAtmahRdayaM nirgato'hamupAdhyA 206 // SCODEOS Jain Educatio n al For Private & Personel Use Only M w.jainelibrary.org Page #311 -------------------------------------------------------------------------- ________________ upamitau tR. 3-a. yabhavanAt , tato'bhihitA mahAmatinA rAjadArakAH-are! nirgatastAvadeSa durAtmA ripudAraNaH, kevalaM garIyAnnaravAhananRpateH putrasnehaH, "nehamUDhAzca prANino na pazyanti vallabhasya doSasamUha samAropayantyasantamapi guNasaGghAtaM ruSyanti tadvipriyakAriNi jane na vicArayanti "vipriyakaraNakAraNaM na lakSayanti sthAnamAnAntaraM kurvanti svAbhimatavipriyakartumahApAyaM", tadevaM vyavasthite bhavadbhimaunamavalambanIyaM, yadi ripudAraNanirgamanavyatikaraM praznayiSyati devo naravAhanastato'hameva taM pratyAyayiSyAmi, rAjadArakairabhihitaM yadAjJApayatyupAdhyAyaH / itazca tato nirgatya gato'haM tAtasamIpe, pRSTastAtena-putra! kiM vartate kalAgrahaNasyeti ?, tataH zailarAjIyahRdayAvalepanavazena mRSAvAdAvaSTambhena ca mayA'bhihitaM-tAta! samAkarNaya-pUrvameva mamAzeSa, vijJAnaM hRdayasthitam / ayaM tAvakayano me, vizeSAdhAyakaH param // 1 // tatazcalekhye citre dhanurvede, narAdInAM ca lakSaNe / gAndharve hastizikSAyAM, patracchedye savaidyake / / 2 // zabde pramANe gaNite, dhAtuvAde sakautuke / nimitte yAzca loke'tra, kalAH kAzcitsunirmalAH // 3 / / tAsu sarvAsu me tAta!, prAvINyaM vartate param / AtmatulyaM na pazyAmi, trailokye|'pyaparaM naram // 4 // sutasnehena tacchrutvA, tAto harSamupAgataH / cumbitvA mUrdhadeze mAmidaM vacanamabravIt // 5 // jAta! cAru kRtaM cAru, sundaraste mhodymH| kiM tvekaM me kumAreNa, vacanaM zrUyatAmiti // 6 // mayAbhihitaM-vadatu tAta!, tAtenAbhihitaM-vidyAyAM dhyAnayoge ca, svabhyaste'pi hitaissinnaa| santoSo naiva kartavyaH sthairya hitakaraM tayoH // 7 // evaM ca sthite-gRhItAnAM sthiratvena, zeSANAM praNena ca / kalAnAM me kumAratve, tvaM puSANa manorathAn / / 8 / / mayA'bhihitaM-evaM bhavatu, tato gADhataraM tuSTastAtaH, datto bhANDAgArikasyAdezaH, are pUraya mahAmatibhavanaM dhanakanakanicayena, yena kumAraH sakalopabhogasampattyA nirvyagrastatraiva kalAgrahaNaM kurvannAste, tato yadAjJA-18 payati deva ityabhidhAya saMpAditaM bhANDAgArikeNa rAjazAsanaM, mahAmatinA'pi mA devasya cittasantApo bhaviSyatItyAkalayya na niveditaM kalAsu sthairya hitaM Jain Education Inter For Private & Personel Use Only w.jainelibrary.org Page #312 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 308 // Jain Education tAtAya madIyavilasitaM tato'bhihito'haM tAtena - vatsa ! adyadinAdArabhya sthirIkurvatA pUrvagRhItaM kalAkalApaM gRhNatA cApUrva tatraivopAdhyAyabhavane bhavatA sthAtavyamahamapi na draSTavyaH, mayAbhihitaM - ' evaM bhavatu' jAtazca me harSaH, tatastAtasamIpAnnirgatena mayA mRSAvAdaM pratya|bhihitaM vayasya ! kasyopadezenedRzaM bhavataH kauzalyaM, yena yuSmadvaSTambhena mayA saMpAditastAtasya harSaH, pracchAditaH kalAcAryakalavyatikaro, labdhA ceyamatidurlabhA mutkalacAriteti, mRpAvAdenAbhihitaM -- kumArAkarNaya, asti rAjasacitte nagare rAgakesarI nAma rAjA, tasya ca mUDhatA nAma mahAdevI, tayozcAsti mAyA nAma duhitA, sA mayA mahattamA bhaginI pratipannA, prANebhyo'pi vallabho'haM tasyAH, tatastadupadezena mamedRzaM kauzalaM, sA ca jananIkalpamAtmAnaM manyamAnA yatra yatra kvacidahaM saMcarAmi tatra tatra vatsalatayA satatamantalIMnA tiSThati, na kSaNamAtramapi mAM virayati, mayA'bhihitaM vayasya ! darzanIyA mamApi sA''tmIyA bhaginI bhavatA, mRSAvAdenAbhihitaM -- evaM karipyAmi / tato mayA tataH prabhRti vezyAbhavaneSu dyUtakarazAlAsu durlalitamIlakeSu tathA'nyeSu ca durvinayasthAneSu yatheSTaceSTayA vicaratA tathApi mRSAvAdabalena kalAgrahaNamahaM karomIti lokamadhye guNopArjanatatparamAtmAnaM prakAzayatA tAtamapazyataivAtivAhitAni dvAdaza varSANi, mugdhajanapravAdena ca samuccalitA'lIkavArttA --yathA ripudAraNakumAraH sakalakalAkalApakuzala iti, pracarito dezAntareSvapi pravAdaH, samArUDhazcAhaM yauvanabhare || tatazca zekharapure nagare narakesarinarendrasya vasuMdharAmahAdevyAH kukSisaMbhUtA'sti narasundarI nAma duhitA, sAca bhuvanAdbhutabhUtA rUpAtizayena nirupamA kalAsauSThavena saMprAptA yauvanaM samutpanno'syAzcitte'bhinivezaH, yaduta yaH kalAkauzalena mattaH samadhikataraH sa eva yadi paraM mAM pariNayati, nAparaH, niveditaM pitrornijAkUtaM, saMjAtamanayoH paryAkulatvaM, nAstyevAsyAH kalAbhiH samAno'pi bhuvane puruSa: kutaH punaradhikatara itibhAvanayA, tataH zrutastAbhyAM madIyaH kalAkauzalapravAdaH, cintitaM narakesariNA - sa eva ripudAraNo mAyotpattistatkuca narasundaryAgamaH // 308 // Jainelibrary.org Page #313 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. mUrkhasya hAsyAspa // 309 // datvaM yadi paramasyAH samargalataro bhaviSyati, yujyate ca naravAhanena sahAsmAkaM vaivAcaM, yataH pradhAnavaMzo mahAnubhAvazcAsau vartate, tasya ca rAjJo ratnasUciriva mahAnAgasya nirapatyasya saivaikA narasundarI duhitA, tato'tyantamabhISTatayA tasyAzcintitamanena-cchAmi tatraiva siddhArthapure gRhItvA vatsAM narasundarI, tataH parIkSya taM ripudAraNaM nikaTasthito vivAhayAmyenAM yena me cittanivRtiH saMpadyate, tataH sarvabalena samAgato narakesarI, jJApitastAtasyAgamanavRttAntaH, parituSTo'sau, kAritamucchritapatAkaM nagaraM, pravezito mahAvimardaina narakesarI tAtena, dattamAvAsasthAnaM, bhaviSyati ripudAraNakumArasya narasundaryA saha kalAkauzalaparIkSeti jJApitaM lokAnAM prazastadine sajjIkAritaH svayaMvaramaNDapaH viracitA maJcAH mIlitaM rAjavRndaM samupaviSTastanmadhye saparikarastAtaH, samAhUto'haM kalAcAryazca, prApto'haM saha mitratrayeNa tAtasamIpaM, mahAmatizca saha rAjadArakaiH, itazca puNyodayasya madIyaduSTaceSTitAni pazyatazcittakhedenaiva saMjAtaM kRzataraM zarIraM vigalitaM parisphuraNaM mandIbhUtaH pratApaH, tato'hamupaviSTastAtAbhyaNe kalopAdhyAyazca, niveditaM vinayanamraNa naravAhanena mahAmataye narakesarirAjAgamanaprayojanaM, tadAkarNya |saMjAto me harSAtirekaH, sthitastUSNIMbhAvena svahRdayamadhye hasannapAdhyAyaH, atrAntare samAgato narakesarI, parituSTo naravAhanaH, dApitaM tasmai mahArhasiMhAsanaM, upaviSTaH saparikaro narakesarI, tatastadanantaraM pUrayantI janahRdayasarAMsi lAvaNyAmRtapravAheNa adharayantI varabarhikalApaM hai kRSNasnigdhakuJcitakezapAzena prodbhAsayantI dikcakravAlaM vadanacandreNa vidhurayantI kAmijanacittAni lIlAmanthareNa vilAsavilokitena darzayantI mahebhakumbhavibhramaM payodharabhareNa ucchRGkhalayantI madanavAraNaM vistIrNajaghanapulinena viDambayantI saJcAritaraktarAjIvayugalalIlAM caraNayugmena upahasantI kalakokikAkulakUjitaM manmathollApajalpitena kutUhalayantI varamunInapi pravaranepathyAlaGkAramAlyatAmbUlAGgarAgavinyAsena parikaritA priyasakhIvRndena adhiSThitA vasuMdharayA praviSTA narasundarI, tatastAM vilokyAhaM hRSTaH khacetasA vijRmbhitaH zailarAjaH // 309 // Jain Educatio n al For Private & Personel Use Only Canaw.jainelibrary.org Page #314 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 31 // COLOGICALMOSALM viliptaM stabdhacittena tenAvalepanena mayA''tmahRdayaM, cintitaM ca-ko'nyo mAM vihAyainAM pariNetumarhati?, na khalu makaradhvajAhate ratiranyasyopanIyate, atrAntare vihitavinayA tAtAdInAmabhihitA narakesariNA narasundarI yaduta-upaviza vatse !, muzca lajA, pUrayA''tmIyamanorathAna , praznaya ripudAraNakumAraM kalAmArge yatra kacitte rocate, tato narasundA saharSamupavizyAbhihitaM yadAjJApayati tAtaH, kevalaM gurUNAM samakSaM na yuktaM mamodbAhayituM, tasmAdAryaputra evodbAhayatu sakalAH kalAH, ahaM punarekaikasyAM kalAyAM sArasthAnAni pracayiSyAmi, tatrAryaputreNa nirvAhaH karaNIya iti, tadAkarNya hRSTau naravAhananarendrau samastaM rAjakulaM lokAzca, tatastAtenAbhihito'haM-kumAra! sundaraM matritaM rAjaduhitrA, tatsAmpratamudrAhayatu kumAraH sakalAH kalAH pUrayatvasyA manorathAn janayatu mamAnandaM nirmalayatu kulaM gRhNAtu jayapatAkAM, eSA sA nikaSabhUmivartate vijJAnaprakarSasyeti, mama tu tadA kalAnAM nAmAnyapi vismRtAni, tato vihvalIbhUtamantaHkaraNaM prakapitA gAtrayaSTiH prAdurbhUtAH praskhedabindavaH saMjAto romoddharSaH pranaSTA bhAratI taralite locane, tato hA kimetaditi viSaNNastAtaH, pralokitaM mahAmativadanaM, mahAmatirAha-kiM kartavyamAdizatu devaH, tAtenAbhihitaM-kimitIyamIdRzI kumArazarIre'vasthA ?, tataH karNe niveditaM mahAmatinA, deva! manaHkSobhavikAro'yamasya, tAtaH prAha-kiM punarasya manaHkSobhanimittaM?, mahAmatirAha-deva! prastutavastunyajJAnaM, | bhavatyeva hi vAgAyudhAnAM sadasi viduSAM saspardhamAbhASitAnAM jJAnAvaSTambhavikalAnAM manasi kSobhAtirekaH, tAtenAbhihitaM, Arya! kathama jJAnaM kumArasya ?, nanu sakalakalAsu prakarSa prAptaH kumAro vartate, tataH saMsmRtya madIyadurvilasitaM gRhIto manAkodhena kalAcAyaH, tato|bhihitamanena-deva! prakarSa prAptaH kumAraH zailarAjamRSAvAdapraNItayoH kalayona punaranyatra, tAtaH prAha ke punaste kale?, mahAmatirAhaWidurvinayakaraNamasatyabhASaNaM ca, ete te zailarAjamRSAvAdapraNIte kale, anayozcAtyantaM kuzalaH kumAraH, na punaranyakalAnAM gandhamAtramapi bhramanAzaH // 310 // Jain Educat i onal For Private & Personel Use Only D Page #315 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. bhramanAzaH // 311 // tato jAnatA'pi tvayAzitaH, madbhavanAnnigetasyAla , tAtenArbhAi jAnIte, tAtaH prAha-kathamidaM ?, mahAmatinA'bhihitaM-deva! devasya dIrghacittasantApabhIrubhistadaiva nAkhyAtamidamasmAbhiH, yato lokamArgAtItaM kumArasya caritamidAnImapi devasya puratastatkathayato na pravartate me vANI, tAtenAbhihitaM yathAvRttakathane bhavato nAstyaparAdhaH, niHzakaM kathayatvAryaH, tato kalAcAryeNAvajJAkaraNAdiko vetrAsanArohaNagarbho durvacanatiraskaraNaparyanto niveditaH samasto'pi madIyadurvilasitavRttAntaH, tAtenAbhihitaM-Arya! yadyevaM tato jAnatA'pi tvayA'sya kuladUSaNasya svarUpaM kimityayamevaMvidhasabhAmadhye pravezitaH? nanu vigopitA vayamAkAlamanena pApena, mahAmatirAha-deva! na mayA'yamiha pravezitaH, madbhavanAnnirgatasyAsya dvAdaza varSANi vartante, kevalamakANDa eva saMjAtamadya mama devakIyamAkAraNaM, tataH samAgato'haM, ayaM tu kutazcidanyataH sthAnAdihAgata iti, tAtenAbhihitaM-Arya! yadyevamapAtracUDAmaNireSa ripudAraNo guNAnAmabhAjanatayA varjito yuSmAbhiH tatkimiti garbhAdhAnAdArabhyAsyeyantaM kAlaM yAvatkalyANaparamparA saMpannA ? kimidAnImevaM lokamadhye vigupyata iti, mahAmatirAha-deva! astyasya puNyodayo nAmAntaraGgo vayasyaH, tajjanitA prAktanI kalyANaparamparA, tathAhi-tatprabhAvAdevAyaM prAdurbhUtaH sukule saMpanno jananIjanakayorabhISTatamaH saMjAto rUpasaubhAgyasukhaizvaryAdibhAjanaM, tAtaH prAha-tarhi ka punaradhunA gato'sau puNyodayaH ?, mahAmatirAha-na kutracidgato'traiva pracchannarUpa Aste, kevalaM pazyannasyaiva ripudAraNasya sambandhIni durvilasitAni cittaduHkhAsikayA sAmprataM kSINazarIro'sau tapasvI vartate, na zaknotyasyApadaM nivArayitumiti, tadAkarNya tAto nAstyatra kazcidupAyo vinATitA vayamanena duSputreNa mahAlokamadhye prasabhamiticintayA rAhugrastazazadharabimbamiva kRtaM tAtena kRSNaM mukhaM, lakSitaH samastalokaiH paryAlocanaparamArthaH tato vilakSIbhUtAstAtabAndhavAH vidrANavadanaH saMpannaH parijanaH prahasitA mukhamadhye khiDgalokAH viSaNNA narasundarI vismito narakesarilokaH, tatazcintitaM janena tAtalajjayA laghudhvaninA parasparamuktaM ca-aye!-18 // 311 // SCAR in Education na For Private & Personel Use Only MMjainelibrary.org Page #316 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. SA // 312 // raGgamaNDapavisargaH garvAdhmAtaH paraM mUDho, bastivadvAtapUritaH / niHsAro'pi gataH khyAtimeSa bho! ripudAraNaH // 1 // athavA-nirakSaro'pi vAcAlo, lokamadhye'tigauravam / vAgADamvarataH prApto, yaH syAdanyo'pi mAnavaH // 2 // sa sarvo nikaSaprAptaH, prApnotyeva viDambanAm / mahAhAsyakarI mUDho, yathA'yaM ripudAraNaH // 3 // yugmam // mama tu tAtopAdhyAyau karNotsArakeNa parasparaM tathAjalpantau pazyataH samutpanno manasi | vikalpa:-aye! balAtkAreNa mAmetau jalpayiSyataH, tato bhayAtirekeNa stambhitaM me galakanADIjAlaM niruddhazvocchAsaniHzvAsamArgaH |saMjAtA mriyamANAvasthA, tato hA putra hA tAta hA vatsa hA tanaya ! kimetaditipralapantI vegenAgatya zarIre lagnA mamAmbA vimalamAlatI, paryAkulIbhUtaH parijanaH kiM kartavyatAvimUDhA vasuMdharA vismito narakesarI, tAtenAbhihitaM-cchata bho lokAH! gacchata na paTuH zarIreNAdya kumAraH, punarjalpo bhaviSyati, tadAkarNya nirgatA vegena lokAH, militA vahitrikacatuSkacatvarAdiSu, aho ripudAraNasya pA| NDityamaho pANDityamiti pravRttaM prahasanaM, prahitau lajjAvanamreNa tAtena kalopAdhyAyanarakesariNau, gataH khAvAsasthAne narakesarI, cintitamanena-dRSTaM yadraSTavyaM, dIyatAM prabhAte prayANakamiti // mamApi nirjanIbhUte mandIbhUtaM bhayaM svasthIbhUtaM zarIraM, tAtasya tu hRtarAjyasyeva vajrAtasyeva mahAcintAbharAkrAntasya lavintaM taddinaM, samAgatA rajanI, na dattaM prAdoSikamAsthAnaM, nivArya janapravezaM prasuptaH, kevalaM tayA cintayA'panidreNaivAtivAhitaprAyA vibhAvarI // itazca lajjito me vayasyaH puNyodayaH, cintitamanena-yasya jIvata evaivaM, puMsaH svAmI viDambyate / kiM tasya janmanA'pyatra, jananIklezakAriNaH // 1 // tatazca-jAtaM vicchAyakaM tAvanmamaitadatiduHsaham / yAyAtsutAmadattvaiva, yadyasau narakesarI // 2 // tato'sya sarvathA vyartha, kumArasya madIyakam / saMnidhAnamato naiva, mamopekSA'tra yujyate M // 3 // tato yadyapyayogyo'yametasyA ripudAraNaH / tathApi dApayAmyenAmasmai kamalalocanAm // 4 // atrAntare samAgatA tAtasya rAtri puNyodayena dApitAkumArI // 312 // Jain Education For Private Personal Use Only R ainelibrary.org Page #317 -------------------------------------------------------------------------- ________________ 1545 narasundarIvivAhaH upamitI zeSe nidrA, tato bhadre 'gRhItasaGkete! samAzvAsanArtha tAtasya dattaM kAmarUpitayA svapnAntare tena puNyodayena darzanaM, dRSTaH sundarAkAro dhava lavarNaH puruSaH, abhihitamanena-mahArAja! kiM svapiSi kiM vA jAgarSi ?, tAtenAbhihitaM-jAgarmi, puruSaH prAha-yadyevaM tato muJca viSAdaM, dApayiSyAmyahaM ripudAraNakumArAya narasundarImiti, tAtenAbhihitaM-mahAprasAdaH, atrAntare prahataM prAbhAtikaM tUrya, tato vibuddh||313|| bhAstAtaH, paThitaM kAlanivedakena-hInapratApo yaH pUrva, gato'staM jagatAM puraH / sa evodayamAsAdya, ravirAkhyAti he janAH! // 1 // yadA yeneha yallabhyaM, zubhaM vA yadivA'zubham / tadA'vApnoti tatsarva, tatra toSetarau vRthA // 2 // etaccAkarNya cintitaM tAtenayaduta-na kartavyo mayA'dhunA viSAdaH, yato lambhayiSyAmi kumAraM narasundarImiti sphuTameva niveditaM svapne mama devena, anena tu kAlanivedakena pAThavyAjena datto mamopadezo vedhasA yaduta-yaH puruSo yAvataH sundarasyAsundarasya vA vastuno yadA bhAjanaM tasya tAvattadatakiMtameva tadA madvazena saMpadyata iti na kartavyau tatra viduSA harSaviSAdau, tato'nayA bhAvanayA svasthIbhUtastAtaH / itazcAcintyaprabhAvatayA puNyodayasya saMpAditA tena narakesariNo buddhiH yaduta-mahAnubhAvo'yaM naravAhanarAjaH, vijJAtaM ca rAjyAntareSvapi mama yadihAgamanapraprayojanaM tato lajjAkaraM pakSadvayasyApi narasundarImadattvA mama svasthAne gamanaM, ataH saMbhAlya kathaJcidenAM prayacchAmi ripudAraNakumArAlayeti, tato nivedito narakesariNA vasuMdharAsamakSaM narasundaya svAbhiprAyaH, tato narasundaryA api puNyodayaprabhAvAdeva valitaM mAM prati mA nasaM, cintitamanayA-yuktiyuktameva tAtena matritaM, tato'bhihitamanayA-yadAjJApayati tAtaH, tadAkarNya hRSTo narakesarI, AgatyAbhihi to'nena naravAhanaH, mahArAja! kimatra bahunA jalpitena? AgataiveyaM vatsA narasundarI kumArasya svayaMvarA, tadatra kiMbahunA vikatthanena?, u. bha. 27lA kevalaM durjanavacanAvakAzo bhavati, ato nirvicAraM grAhyatAM kumAreNa svapANinA pANirasyAH, tAtenAbhihitaM-evaM kriyate, gaNitaM praza *5453 // 313 // For Private & Personel Use Only jainelibrary.org Page #318 -------------------------------------------------------------------------- ________________ upamitI // 314 // stadinaM, pariNItA mayA mahatA vimardaina narasundarI, tAM vimucya gataH svasthAne narakesarI, datto mahyaM tAtena niyaMprabhogArtha mahAprAsAdaH, gatAni narasundA saha lalamAnasya me katicidinAni, ghaTitaM ca puNyodayena nirantaramAvayoH prema samutpAditazcittavizrambhaH lagitA parasparaM prema maitrI janito manoratiprabandhaH prarohitaH praNayaH vardhitazcittamIlakAlAdapraNayasAgaraH sarvathA, svaprabhAmiva tIkSNAMzuzcandrikAmiva candramAH / kSaNamekaM na muJcAmi, tAmumAmiva zaGkaraH // 1 // sA'pi mAmakavakrAbjarasAsvAdanatatparA / bhramarIva gataM kAlaM, na jAnAti tapasvinI // 2 // tatastaM tAdRzaM vIkSya, devAnAmapi durlabham / sArdha me narasundaryA, premAbandhaM manoharam // 3 // madIyau suhRdAbhAsau, paramArthena vairiko / tau mRSAvAdazailezau, cittamadhye ruSaM gtau||4||yugmm / cintitaM ca tatastAbhyAM, kathameSa viyokSyate / etayA narasundaryA, pApAtmA ripudAraNaH? // 5 // zailarAjo mRSAvAda, tatazcetthamabhASata / tvaM tAvannarasundaryAH, kuru cittavira janam // 6 // svayamevAhama-| trArthe, bhaliSyAmi tataH param / mAdRzA ca kRte yatne, kIdRzaM premabandhanam ? // 7 // mRSAvAdastataH prAha, notsAhyo'haM bhavAdRzA / kRtameva mayA pazya, etasyAzcittabhedanam // 8 // tadevaM madviyogArtha, tatastau kRtanizcayau / zailarAjamRSAvAdI, paryAlocya vyavasthitau // 9 // ahaM tu tAM samAsAdya, sadbhAryA narasundarIm / cintayAmi triloke'pi, prAptaM yatsundaraM mayA // 10 // ttshconnaamitaikbhrrmnthriikRtlocnH| dattvA tacchailarAjIyaM, hRdaye sve'valepanam // 11 // cintayAmi na loke'tra, puruSo'nyo'sti mAdRzaH / yato mamedRzI bhAryA, tato gADhataraM punaH // 12 // na pazyAmi guruM naiva, devAnno bandhusantatim / na bhRtyavarga no lokaM, na jagat sacarAcaram // 13 // tribhirvizeSakaM / atha te |tattAdRzaM dRSTvA, madIyaM duSTaceSTitam / puNyodayo manastApAgADhaM jAto'tidurbalaH // 14 // tato mAM tAdRzaM vIkSya, viraktAH sarvabAndhavAH // 314 // | idaM jalpitumArabdhA, hasantaste parasparama // 15 // pazyatAho vidheH kIdRgasthAnaviniyojanam ? / strIranamIdRzaM yena, mUrkheNAnena yo-18 Jain Education tarana For Private & Personel Use Only Comyjainelibrary.org Page #319 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 315 // Jain Education 7 |jitam // 16 // stabdho'bhUnmUrkhabhAvena, prAgeSa ripudAraNaH / AsAdyemAM punarbhAryA, garveNAndho'dhunA hyayam // 17 // sa eva vartate nyAyo, loke yaH kila zrUyate / ekaM sa vAnarastAvaddaSTo'nyadvRSaNe'linA // 18 // tadeSA cArusarvAGgI, sadbhAryA narasundarI / kariNIva kharasyo| cairna yogyA'sya mRgekSaNA // 19 // anyadA narasundaryA, sadbhAvArpitacittayA / snehagarbhaparIkSArtha, cintitaM nijamAnase // 20 // kiM mamArpitasadbhAvaH ?, kiM vA no ripudAraNaH ? / A jJAtaM snehasarvasvaM guhyAkhyAnena gamyate // 21 // anAkhyeyamataH kiJcidruhmasarvasvamaJjasA / pRcchAmyenaM dRDhasnehe, tato vyaktirbhaviSyati // 22 // tatazcintitaM narasundaryA -- kIdRzaM punarahaM guhyamadhunA''ryaputraM pRcchAmi ?, huM jJAtaM tAvatsunizcitamidaM mayA yaduta -- nitarAM kamanIyazarIro'pi raktAzokapAdapavadeSa nikhilakalAkalApa kauzalaphalavikala evAryaputraH, | yato vijJAnAbhAvajanitAyAtirekAdeva tathAvidho'sya tadA sabhAmadhye manaH kSobho'bhUt, tadadhunA tadeva manaHkSobhakAraNamAryaputraM praznayAmi, tato yadi sphuTamAcakSIta vijJAsyAmi yathA'sti mayA sahAsya snehasadbhAvaH atha na kathayettatastatrApyabhiprAyaM lakSayiSyAmIti vicintya pRSTo'haM narasundaryA yaduta -- Aryaputra ! kIdRzaM tava tadA sabhAmadhye zarIrApATavamAsIditi, atrAntare jJAtAvasareNa prayuktA mRSAvAdenA''tmIyA yogazaktiH kRtamantardhAnaM praviSTo madIyamukhe, tato'bhihitaM mayA - priyatame ! tvayA punastadA kIdRzaM lakSitaM ?, narasundarI prAha - na mayA kiJcittadA samyag vijJAtaM, kevalaM samutpannA zaGkA - kiM satyameva zarIrApATavamAryaputrasya ? kiM vA kalAkalApe na kauzalamiti ?, mayA'bhihitaM-- sundari ! na tatraiko'pi vikalpaH kartavyaH yatastaranti hRdaye mama sakalAH kalAH zarIrApATavamapi mama na ki - zcittadA''sIt, kevalamambayA tAtena cAlIkamohAt kRto mudhaiva bahalaH kalakalaH, tathAvidhAlIkakalakale ca sthiratayA sthito'haM mau1 gIyate pra. 2 muSke. 3 vRzcikena. premaparIkSAyai kalA praznaH // 315 // ainelibrary.org Page #320 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. pAdanabu nena, etaccAkarNya narasundaryAH saMjAto manasi vyalIkabhAvaH, cintitamanayA-aho asya pratyakSApalApitvaM aho nirlajatA aho| dhRSTatA aho AtmabahumAnitA, tato'bhihitaM narasundaryA-Aryaputra! yadyevaM tato mahatkutUhalaM mama idAnImapyahamAryaputreNa kalAsvarUpamu-13 kIrtyamAnaM zrotumicchAmi ato mahatA prasAdena samutkIrtayatu tadAryaputraH, mayA cintitaM-aye! pANDityAbhimAnena paribhavabuddhyA mAmupahasatyeSA, atrAntare labdhAvasaro viz2ambhitaH zailarAjaH viliptaM tena stabdhacittAbhidhAnenAtmIyavilepanena svahastena maddhRdayaM, tatazci-I paribhavAntitaM mayA-evaM yA mama paribhavenopahAsakAriNI khalveSA pApA narasundarI, tayA kimiha sthitayA ?, tato mayA'bhihitaM-apasara pApe! dRSTimArgAdapasara, tUrNa nirgaccha madIyabhavanAta , na yuktaM bhavAzyAH paNDitaMmanyAyA mUrkheNAnena janena sahAvasthAtumiti, tato' ddhiH nivalokita madIyavadanaM narasundayoM, cintitamanayA-hA dhika sadbhAvIbhUta evAyaM vazIkRto mAnabhaTena na gocaraH sAmprataM prasAdanAyAH, SkAzana tato mantrAhateva bhujaGgavanitA samunmUliteva vanalatikA utkhoTiteva cUtamajarI aGkazakRSTeva kariNikA sarvathA vidrANadInavadanA sAdhva-1|| |sabhAranirbharaM hRdayamudvahantI mandaM mandaM kaNanmaNimekhalAkiGkiNIkalakolAhalanUpurajhaNajhaNArAvasamAkRSTatAnavApikAkalahaMsikAni padAni nikSipantI calitA narasundarI nirgatA mAmakInasadanAt prAptA tAtIyabhavane, sthito'haM zailastambhanayA yAvadadyApi na zuSyati zailarA jIyaM tadvakSaHsthalAvalepanaM tAvatI velAM, zoSamupAgate manAka punastatrAvalepane saMjAto me pazcAttApaH, bAdhate narasundarInehamohaH samAdhyA- vimalamA* sito'hamaratyA gRhIto raNaraNakena aGgIkRtaH zUnyatayA urarIkRto vihvalatayA pratipanno vikArakoTIbhiH avaSTabdho madanajvareNa, tato. latyAgamaH niSaNNaH zayanIye, tatrApi pravardhamAnayA jRmbhikayA'navaratamudvartamAnenAGgena matsyaka iva khAdirAGgArarAzimadhye dandahyamAnaH stokavelAyAM // 316 // yAvattiSThAmi tAvadAgatA saviSAdamambA vimalamAlatI, tatastAM vIkSya kRtaM mayA''kArasaMvaraNaM, niSaNNA bhadrAsane svayamevAmbA, sthito'haM Jain Education in For Private Personel Use Only Sinelibrary.org Page #321 -------------------------------------------------------------------------- ________________ upamitau paryata evopaviSTaH, abhihitamambayA-vatsa! na sundaramanuSThitaM bhavatA yadasau tapasvinI narasundarI paruSavacanaistathA tiraskRtA, tathAhi -yadito gatAyAstasyAH saMpannaM tatsamAkarNayatu vatsaH, mayA'bhihitaM-ucyatAM yatte rocate, ambayA'bhihitaM-asti tAvadito nirgatA nayanasaliladhArAdhautagaNDalekhA dInamanaskA dRSTA sA mayA narasundarI patitA rudantI mama pAdayoH, mayA'bhihitA-hale! narasundari // 317 // | kimetat ?, tayA'bhihitaM-amba! dAhajvaro mAM bAdhate, tato nItA mayA sA vAtapradeze, sajjIkAritaM zayanIyaM, tatra ca sthApitA sA, niSaNNA'haM pArzve, tataH prahateva mahAmudreNa pluSyamANeva tIvrAgninA khAdyamAneva vanapaJcAnanena prasyamAneva mahAmakaraNa avaSTabhyamAneva mahAparvatena utkartyamAneva kRtAntakartikayA pATyamAneva krakacapATena pacyamAneva narake pratikSaNamudvarttaparAvarta kartumArabdhA, mayA'bhihitaM -hale! kiMnimittakaH punastavAyamevaMvidho dAhajvaraH?, tato dIrghadIrgha niHzvasya na kiJcijalpitamanayA, mayA cintitaM--mAnasIyasamasyAH pIDA, kathamanyathA mamApi na kathayet ?, tataH kRto mayA nirbandhaH, kathitaM kRcchreNa narasundaryA yathAvRttaM, tato niyujya tasyAH zItakriyAkaraNe kadalikAM mayA'bhihitA sA narasundarI yaduta vatse! yadyevaM tato dhIrA bhava muzca viSAdaM avalambakha sAhasa, gacchAmyahaM svayameva vatsasya ripudAraNasya samIpe, karomi taM tavAnukUlaM, kevalaM kiM na vijJAtaM pUrvameva tvayedaM yathA-nitarAM mAnadhanezvaro madIyastanayaH na viSayaH pratikUlabhASaNasya, tadidAnImapi vijJAtamAhAtmyayA'sya tvayA na kadAcidapi pratikUlamAcaraNIyaM yAvajjIvaM paramAtmevAyamArAdhanIyaH, tatazcedaM madIyavacanamAkarNya sA bAlA narasundarI vikasiteva kamalinI kusumiteva kundalatA paripAkabandhureva ma jarI madasundareva kariNikA jalasekApyAyiteva vallarI pItAmRtaraseva nAgapraNayinI gataghanabandhaneva candralekhikA sahacaramIliteva cakra4 vAkikA kSipteva sukhAmRtasAgare sarvathA kimapyanAkhyeyaM rasAntaramanubhavantI zayanAdutthAya nipatitA gADhaM mama caraNayoH, abhihitamanayA narasundaryavasthoditiH 55555550-55%25A5% 2 // 317 // 5 For Private & Personel Use Only Page #322 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 318 // -amba! mahAprasAdaH, anugRhItA'smi mandabhAgyA'hamanena vacanenAmbayA, tadgacchatu zIghramambA, karotu mamAnukUlamekavAramAryaputraM, tato yadi punarayaM janastasya pratikUle vartamAnaH svapne'pi vijJAtaH syAdambayA tato yAvajjIvaM na saMbhASaNIyo nApi draSTavyaH pApAtmeti, mayA|'bhihitaM yadyevaM tato gacchAmi, narasundarI prAha-amba! mahAprasAdaH, tataH samAgatA'hameSA vatsasya samIpe, tadayamatra vatsa! paramArthaH -sA tu dandahyate bAlA, viditvA pratikUlatAm / tavAnukUlatAM matvA, pramodamavagAhate // 1 // vallabheyaM kumArasya, zrutvedamamRtAyate / aniSTeyaM kumArasya, zrutvedaM nArakAyate // 2 // tvadIyaroSanAmnA'pi, mriyate sA tapasvinI / santoSamAtranAmnA'pi, tAvakInena jIvati // 3 // ato yanmugdhayA kiJcidaparAddhaM tayA tava / bAlayA praNayAtsarva, tadvatsaH kSantumarhati // 4 // praNateSu dayAvanto, dInAbhyuddharaNe ratAH / sasnehArpitacitteSu, dattaprANA hi sAdhavaH // 5 // tatazcedamambayA narasundarIsnehasarvakhamutkIrtyamAnamAkarNya yAvatkilAI | snehanirbharatayA tAM prati praguNo bhavAmi tAvacchailarAjena viracitA kuTilabhrukuTiyUM nitamuttamAkaM datto madIyahRdaye vilepanacarcaH, tatastasyAH sambandhinamaparAdhaM saMsmRtya jAto mama punazcittAvaSTambhaH, tato'bhihitA mayA'mbA yaduta-na kArya mama tayA paribhavakAriNyA pApayeti, ambayA'bhihitaM-vatsa! mA maivaM vocaH, kSantavyo mama lagnAyA vatsena tadIyo'yameko gururapyaparAdhaH, tataH patitA maccaraNayorambA, mayA'bhihitaM-apasara tvamapyavastunirbandhapare! mama dRSTipathAdapasara, na prayojanaM tvayA'pi me, yA tvaM mayA niHsAritAM tAM durAtmikAM saMgRhAsi, tatazcaraNAbhyAM preritA mayA'mbA, tato bhadre'gRhItasaGkete! zailarAjavazavartinA mayA pApAtmanA tathA tiraskRtA satI lakSayitvA madIyamanivartakamAgrahavizeSaM nirAzA muJcantI nayanasalilaM yathA''gatameva pratigatA'mbA, nivedito narasundaya vyatikaraH, tamAkarNya vananirdaliteva mUrcchayA nipatitA'sau bhUtale siktA candanarasena samAzvAsitA tAlavRntavAyunA labdhacetanA roditumArabdhA, - SARKARSACROCARICA mAtustiraskAra: Jain Educati onal For Private Personal Use Only Www.jainelibrary.org Page #323 -------------------------------------------------------------------------- ________________ * upamitau // 319 // narasundAgamaH vimalamAlatyA'bhihitaM-putri! kiM kriyate ? vanamayahRdayo'sau te bhartA tathApi mA rudihi muJca viSAdaM sAhasAvaSTambhena kuru tAvadekaM tvamupAyaM, gaccha svayameva priyatamaprasAdanArtha, tataH svayaM gatAyAH pratyAgatahRdayaH kadAcitprasIdatyasau, yato mArdavAdhyAsitAni kAmihadayAni bhavanti, atha tathApi kRte na prasIdettataH pazcAttApo na bhaviSyati, yataH 'supariNAmite vallabhake kilAvaraktako na bhavatIti lokavArtA, narasundarI prAha-yadAjJApayatyambA, tatazcalitA sA mama toSaNArtha, kimasyAstatra gatAyAH saMpadyata itivimarzena lagnA tadanumArgeNAmbA, prAptA mama pArzve narasundarI, sthitA dvAradeze vimalamAlatI, narasundaryA'bhihitaM-nAthaM kAnta priya svAmijIvadAyaka vallabha / prasIda mandabhAgyAyAH, prasIda natavatsala! // 1 // na punaste manoduHkhaM, kariSye'haM kadAcana / tvAM vinA zaraNaM nAtha!, nAsti me bhuvanatraye // 2 // evaM ca vadantI bAppodakabinduvaSiNA lolalocanayugalena snapayantI madIyacaraNadvayaM praNatA narasundarI, mama tu tAM tArazI pazyatastadA kIdRzaM hRdayaM saMpannaM ?, api ca-snehena narasundaryA, bhavatyutpalakomalam / vIkSitaM zailarAjena, zilAsaGghAtaniSThuram // 1 // navanItamivAbhAti, yAvaJcintayati priyAm / vanAkAraM punarbhAti, zailarAjavazIkRtam // 2 // tato dolAM samArUDhaM, tadA mAmakamAnasam / nizcetuM naiva zaknomi, kimatra mama sundaram ? // 3 // tathApi mohadoSeNa, mayA dInA'pi bAlikA / zailarAja priyaM kRtvA, bhartyitA nara| sundarI // 4 // katham-AH pApe ! gaccha gaccheti, vAgADambaramAyayA / na pratArayituM zakyastvayA'yaM ripudAraNaH // 5 // kuzalA'pi kalAsUcairanyeSAM yadi vaJcanam / kartuM zaktA'si no jAtu, mUrkhANAmapi mAdRzAm // 6 // yadA'haM hasanasthAnaM, saMjAtastvAdRzAmapi / tadA kiM te pralApena ?, kIdRzI mama nAthatA ? // 7 // ityuktvA stabdhasarvAGgaH, zUnyAraNye muniryathA / sthito'haM maunamAlambya, zailarAjena coditaH // 8 // tataH sA varAkI narasundarI vigalitavidyevAmbaracAriNI paribhraSTasamAdhisAmarthyeva yoginI taptasthalanikSipteva zapha SHADERSHUSHUSHSG // 319 // Jain Education For Private & Personel Use Only Vidinelibrary.org Page #324 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 320 // Jain Education *94645 rikA avAptanaSTaratnanidhAneva mUSikA sarvathA truTitAzApAzabandhanA nipatitA mahAzokabharasAgare cintayituM pravRttA -- kimidAnIM sarvathA priyatamatiraskRtAyA mama jIviteneti, tato nirgatya bhavanAt kacidgantumArabdhA, tataH kimiyaM karotIti vicintya sahita eva zailarAjenAlakSitapAdapAtaM lagno'haM tadanumArgeNa, itazca -- Thokayanniva nirviNNo, madIyaM duSTaceSTitam / atrAntare gato'nyatra, tadA kSetre divAkaraH // 1 // tataH samullasitamandhakAraM saMjAtA viralajanasabhvArA rAjamArgAH, tato gatA saikatra zUnyagRhe narasundarI, itazrodgantuM pravRttaH zazadharaH, tato mandamandaprakAze tAmeva nirIkSamANaH prApto'hamapi taGkAradeze, sthito gopAyitenAtmanA, tato narasundaryA vilokitaM dikcakravAlaM, iSTakAsthalamAruhyottarIyeNa baddho madhyavalaye pAzakaH, nirmitA tatra zirodharA, tato'bhihitamanayA - bho bho lokapAlAH ! zRNuta yUyaM, athavA pratyakSamevedaM divyajJAninAM tatrabhavatAM yaduta -- labdhaprasaratayA nAthavAdena kalopanyAsaM kArito mayA''ryaputro na paribhavabuddhyA, tasya tu tadeva mAnaparvatArohakAraNaM saMpannaM, evaM ca sarvathA nirAkRtA'haM tena mandabhAgyA, atrAntare mayA cintitaM -- nAsyAstapasvinyA mamopari paribhavabuddhiH, kiM tarhi ?, praNayamAtramevAtrAparAdhyati, tato na sundaramanuSThitaM mayA, adhunA'pi vArayAmyenAmito'dhyavasAyAditi vicintya pAzakacchedArthaM yAvaccalAmi tAvadadbhihitaM narasundaryA yaduta -- tatpratIcchata bhagavanto lokapAlAH sAmprataM madIyaprANAn mA ca mama janmAntareSvapi punarevaMvidhavyatikaro bhUyAditi, tataH zailarAjenAbhihitaM -- kumAra ! pazya janmAntare'pi tvadIyasambandhameSA nAbhilaSati, mayA cintitaM - satyamidaM, tathAhi - iyaM prastutavyatikaraniSedhamAzAste, madIyavyatikarazcAtra prastutaH, tantriyatAM, kimanayA mama pApayA ?, tato labdhaprasareNa datto mama hRdaye zailarAjena svavilepanahastakaH, sthito'haM tasya mAhAtmyena tAM prati kASThavanniSThitArthaH, tataH pravAhito narasundaryAtmA pUritaH pAzakaH lambituM pravRttA nirgate nayane niruddhaH zvAsamArgaH vatrIkRtA grIvA AkRSTaM udbandhanAya gatiH // 320 // Sinelibrary.org Page #325 -------------------------------------------------------------------------- ________________ upamitau tR. 3.pra. // 321 // Jain Education dhamanIjAlaM zithilitAnyaGgAni samasamAyitaM zrotobhiH nirvAditaM vakrakuharaM vimuktA ca sA prANairvarAkI, itazca bhavanAnnirgacchantI dRSTA'mbayA narasundarI ahaM tu tadanuyAyI, cintitamanayA - nUnaM bhadmapraNayeyaM ruSTA kacid gacchati me vadhUH, ayaM punarasyA eva prasAda - nArthaM pRSThato lagno mama putrakaH, tato dUraM gatayorAvayoranumArgeNAgacchantI samAgatA'mbApi tatra zUnyagRhe, dRSTA tathA lambamAnA narasundarI, cintitamambayA hA hA hatA'smi, nUnaM matputrakasyApIyaM vArtA, kathamanyathA'syAmevaM vyavasthitAyAM sa tUSNImAsIta ?, mayA tu zailarAjIyAvalepanadoSeNaiva avastunirbandhapareyamiti kRtA tadavadhIraNA, tataH zokabharAndhayA mama pazyata eva tathaiva vyApAdito'mbayA - pyAtmA, tataH sAdhvasasantApeneva zuSkaM manAG me stabdhacittAbhidhAnaM tattadA hRdayAvalepanaM gRhIto'haM pazcAttApenAkrAntaH zokabhareNa - tataH svAbhAvikasnehavihvalIbhUtamAnasaH / kSaNaM vidhAtumArabdhaH, pralApamatidAruNam // 1 // tathA'pyatiprauDhatayA nijamAhAtmyena kRta eva me zailarAjena cittAvaSTambhaH, cintitaM ca mayA - aye manuSyaH kathaM strIvinAze roditIti, tataH sthito'haM tUSNIMbhAvena, itazca kandalikayA cintitaM kimiti svAminI nAgacchati ? tadgacchAmyahaM tadanveSaNArthaM, tataH kutazcinnizcitya prAptA sA'pi taM pradezaM, tato dRSTvA vimalamAtInarasundaya tathA lambamAne kRtastayA hAhAravaH militaM satAtaM nagaraM samucchalitaH kolAhalaH kimetaditi pRSTA kandalikA niveditaM tayA sarva yathAvRttaM, atrAntare saMpannaH sphuTatarazcandrAlokaH, tato dRSTe tathaivollambamAne sarvalokenAmbAnarasundaryau, vilokito'hamapi svakarmatrastatayA bhagnagatiprasaro naSTavANIkastatraiva lIno vartamAnazchannapradeze jAtaH saMpratyayaH dhikkArito'haM janena kAritaM tAtenAmbAnarasundaryormRtakakAryam - tatastattAdRzaM vIkSya, madIyaM karma dAruNam / tAtaH zokabharAkrAntastadaivaM cintayayalam || 1 || aho anarthapuJjo'- 8 // 321 // yamaho me kuladUSaNaH / aho sarvajaghanyo'yamaddo pApiSThazekharaH // 2 // aho sarvApadAM mUlamaho lokapathAtigaH / aho vairikasaGkAzo, jananindA onal vimalamA latyuddha ndhanaM v.jainelibrary.org Page #326 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 322 // mamAyaM ripudaarnnH|| 3 // na kArya me tato'nena, putreNApi durAtmanA / evaM vicintya tAtena, kRtazcitte vinizcayaH // 4 // tato'vadhIritastena, bhavanAcca bahiSkRtaH / bhraSTazrIkaH pure tatra, vicarAmi suduHkhitaH // 5 // svaduSTaceSTitenaiva, bAlAnAmapi sarvathA / gamyazcAhaM tadA jAtastatazcaivaM vigarhitaH // 6 // pApo'yaM duSTaceSTo'yamadraSTavyo vimUDhadhIH / kulakaNTakabhUto'yaM, sarvathA viSapujakaH // 7 // mAnAvalepanAd yena, kalAcAryo'pakarNitaH / mUrkhacUDAmaNitve'pi, pANDiyaM ca prakAzitam // 8 // mAtA ca priyabhAryA ca, yena mAnena mAritA / ko vA nirIkSate pApaM, tamenaM ripudAraNam ? // 9 // uktamevedamasmAbhirnocitA'sya durAtmanaH / sA kalAkauzalAdInAM, khAniryA narasundarI / / 10 / / tatazca-viyukto narasundA , yadayaM tacca sundaram / kiM tu sA padmapatrAkSI, yanmRtA tanna sundaram // 11 // ahaM punarmahAmohaluptajJAnaH svacetasA / tadApi cintayAmyevaM, bhadre vimalalocane! // 12 // tyaktasyApIha tAtena, ninditasyApi durjanaiH / zailarAjamRSAvAdau, tathApi mama bAndhavau // 13 // anayorhi prasAdena, bhuktapUrva mayA phalam / bhokSye ca kAlamAsAdya, punarnAstyatra saMzayaH // 14 // tatazcaivaM janenocairnindyamAnaH kSaNe kSaNe / sthito'haM bhUrivarSANi, duHkhasAgaramadhyagaH // 15 // itazca-atyantadurbalIbhUtaH, sakopo mayi nisphuraH / sa tu puNyodayo bhadre!, sthito'kiJcitkarastadA // 16 // athAnyadA kacidrAjA, vAhanArtha suvAjinAm / veSTito rAjavRndena, nirgato nagarAdahiH // 17 // tataH kutUhalAkRSTaH, sarvo nAgarako janaH / tatraiva nirgato'haM ca, saMprAptastasya madhyagaH | // 18 // atha vAlhIkakAmbojaturuSkavaravAjinaH / vAhayitvA bhRzaM rAjA, rAjalokavilokitaH // 19 // tataH khedavinodArthamudyAnaM sumanoharam / praviSTaH saha lokena, lalitaM nAma zItalam // 20 // tacca kIdRzam ?-azokanAgapunnAgatAlahintAlarAjitam / priyaGguVicampakAGkollakadalIvanasundaram // 21 // ketakIkusumAmodahRSTAlikulamAlitam / samastaguNasaMpUrNa, sarvathA nandanopamam // 22 // yugmam / vicakSaNa sUryAgamanaM // 322 // Jain Education ana For Private & Personel Use Only KMjainelibrary.org Page #327 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 323 // Jain Education I tatraikadeze vizramya, sa rAjA naravAhanaH / utthAya saha sAmantairlIlayA hRSTamAnasaH // 23 // pralokayitumArabdhaH, kautukena vanazriyam / | visphAritena nIlAbjacAruNA lolacakSuSA // 24 // tatra ca - satkAntiyuktanakSatragrahasaGghAtaveSTitam / prakAzitadigAbhogaM, sAkSAdiva nizAkaram // 25 // raktAzokatarustomaparivAritavigraham / yatheSTaphaladaM sAkSAjjaGgamaM kalpapAdapam // 26 // unnataM vibudhAvAsaM, kulazailaviveSTitam / mAvadAtaM sukhadaM sumerumiva gatvaram // 27 // kuvAdimattamAtaGgamadanirNAzakAraNam / vRtaM satkarivRndena, nirmadaM gandhavAraNam // 28 // atha sAdhUcite deze, raktAzokatalasthitam / satsAdhusaGghamadhyasthaM kurvANaM dharmadezanAm // 29 // zubhArpitaM yathA dhanyo, nidhAnaM ratnapUritam / vicakSaNAkhyamAcArya, sa narendro vyalokayat // 30 // SaGgiH kulakam / atha taM tAdRzaM vIkSya, sUriM nirmalamAnasaH / naravAhanarAjendraH, paraM harSamupAgataH // 31 // tatazcitte kRtaM tena, nUnaM nAsti jagatraye / IdRzaM naramANikyaM, yAdRzo'yaM tapodhanaH // 32 // nirjitAmarasaundaryA, nivedayati vIkSitA / amuSyAkRtirevoccairguNasambhAragauravam // 33 // tadIdRzasya kiM nAma bhavedvairAgyakAraNam ? / yena yauvanasaMsthena, khaNDito makaradhvajaH // 34 // athavA gatvA praNamya pAdAbjaM svayameva mahAtmanaH / tataH pRcchAmi pUtAtmA, bhavanirvedakAraNam || 35 // evaM vicintya gatvA'sau natvA sUreH kramadvayam / dattAzIstena hRSTAtmA, niSaNNaH zuddhabhUtale // 36 // tatastadanumArgeNa, rAjavRndaM tathA puram / upaviSTaM yathAsthAnaM, natvA''cAryAGghripaGkajam // 37 // mayA tu bhadre ! pApena, zailarAjavazAtmanA / na nataM tAdRzasyApi tadA sUreH kramadvayam // 38 // pASANabhRtamuktolIsannibho lokapUraNaH / kevalaM stabdhasarvAGgo, niSaNNo'haM bhuvastale // 39 // atha gambhIraghoSeNa, meghavannIrapUritaH / dharmamAkhyAtumArabdhaH, sa AcAryo vicakSaNaH // 40 // abhihitaM ca tena bhagavatA ----yaduta bho bho bhavyAH ! "pradIptabhavanodarakalpo'yaM saMsAravistAro, nivAsaH zArIrAdiduHkhAnAM, na yukta iha viduSaH pramAdaH, atidurla vicakSaNa sUryAgamanaM // 323 // ainelibrary.org Page #328 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 324 // Jain Education In "bheyaM mAnuSAvasthA, pradhAnaM paralokasAdhanaM, pariNAmakaTavo viSayAH, viprayogAntAni satsaGgatAni, pAtabhayAturamavijJAtapAtamAyuH, tadevaM "vyavasthite vidhyApane'sya saMsArapradIpanakasya yatnaH kartavyaH, tasya ca hetuH siddhAntavAsanAsAro dharmameghaH, ataH svIkartavyaH siddhAntaH, "samyak sevitavyAstadabhijJA:, bhAvanIyaM muNDamAlikopamAnaM, tyaktavyA khalvasadapekSA, bhavitavyamAjJApradhAnena, upAdeyaM praNidhAnaM, poSa"NIyaM satsAdhusevayA, rakSaNIyaM pravacanamAlinyaM / etacca vidhipravRttaH saMpAdayati, ataH sarvatra vidhinA pravartitavyaM sUtrAnusAreNa, pratya"bhijJAtavyamAtmasvarUpaM, pravRttAvapekSitavyAni nimittAni, yatitavyamasaMpannayogeSu, lakSayitavyA visrotasikA, pratividheyamanAgatamasyAH, "bhavatyevaM pravartamAnAnAM sopakramakarmavilayaH, vicchidyate nirupakramakarmAnubandha:, tasmAdatraiva yatadhvaM yUyamiti / evaM ca nivedite tena bhagavatA vicakSaNasUriNA'syAH pariSado madhye keSAJcidbhavyAnAmullasitazcaraNapariNAmaH apareSAM saMjAto dezaviratikSayopazamaH anyaiH punarvidalitaM mithyAtvaM apareSAM pratanUbhUtA rAgAdayaH keSAJcitsaMpanno bhadrakabhAvaH, tato nipatitAste sarve'pi bhagavaccaraNayoH, abhihitametai: - 'icchAmo'nuzAstiM kurmo yadAjJApayanti nAthA : ' atrAntare cintitaM tAtena -- yaduta praznayAmyadhunA tadahamAtmavivakSitaM, tato lalATataTavinyastakaramukulitenAbhihitamanena -- janAtizAyirUpANAM, jagadaizvaryabhAginAm / bhadanta ! tatrabhavatAM, kiM vo vairAgyakAraNam ? // 1 // sUriNA'bhihitaM bhUpa !, yadyatra tava kautukam / tataste kathayAmyeSa, bhavanirvedakAraNam // 2 // kiM tu -- AtmastutiH paranindA, | pUrvakrIDitakIrtanam / viruddhametadrAjendra !, sAdhUnAM trayamapyalam || 3 || mamAtmacarite caitatkathyamAne parisphuTam / trayaM saMpadyate tena, na yuktaM tasya kIrtanam // 4 // tAtenAbhihitam -- evaM nigadatA nAtha !, vardhitaM kautukaM tvayA / kartavyo'taH prasAdo me, nivedyaM caritaM nijam // 5 // tato vijJAya nirbandhaM, madhyasthenAntarAtmanA / prabodhakAraNaM jJAtvA, suriritthamavocata || 6 || yaduta - anAdi rasanAvipAkade zanA // 324 // ainelibrary.org Page #329 -------------------------------------------------------------------------- ________________ upamitau // 325 // nidhanaM loke, nAnAvRttAntasaGkalam / vidyate bhUtalaM nAma, nagaraM sumanoharam / / 7 / / tatrAsti bhuvanakhyAto, devAnAmapi nAyakaH / alayasatpratApAjJo, narendro malasaJcayaH // 8 // sundarAsundare kArye, nityaM vinyastamAnasA / tasya cAsti mahAdevI, tatpaktirnAma vizrutA // 9 // tayozca devInRpayorekaH sundrcessttitH| vidyate jagadAhAdI, putro nAma shubhodyH||10|| tathA dvitIyastanayastayordevInarendrayoH / / asti sarvajanottApI, vikhyaatshcaashubhodyH|| 11 // svabharturvatsalA sAdhvI, sundarAgI janapriyA / bhAryA zubhodayasyAsti, padmAkSI nijacArutA // 12 // tathA'zubhodayasyApi, janasantApakAriNI / bhAryA svayogyatA nAma, vidyate'tyantadAruNA // 13 // itazca kAlapa yAdavApya nijacArutAm / tataH zubhodayAjjAtaH, putro nAmnA vicakSaNaH // 14 // tathaiva kAlaparyAyAdavApyaiva skhayogyatAm / tato'zubhodayAjjAto, jaDo nAma sutAdhamaH // 15 // tayovicakSaNastAvadvardhamAnaH pratikSaNam / yAdRzaH svairguNairjAtastadidAnIM nibodhata // 16 // |"mArgAnusArivijJAnaH, pUjako gurusNhteH| medhAvI praguNo dakSo, labdhalakSyo jitendriyaH // 17 // sadAcAraparo dhIraH, sadbhogI dRDhasau"hRdaH / devAbhipUjako dAtA, jJAtA khaparacetasAm // 18 // satyavAdI vinItAtmA, praNayAgatavatsalaH / kSamApradhAno madhyasthaH, sattvAnAM "kalpapAdapaH // 19 // dharmaikaniSThaH zuddhAtmA, vyasane'pyaviSaNNadhIH / sthAnamAnAntarAbhijJaH, kutsitAgrahavarjitaH / / 20 // samastazAstra"tattvajJo, vAci pATavasaMgataH / nItimArgapravINatvAt , trAsakaH zatrusaMhateH // 21 // svaguNotsekahInAtmA, vimuktaH paranindayA / ahRSTaH "sampadA lAbhe, parArtha ca vinirmitaH // 22 // " kiM ceha bahunoktena?, yAvantaH puruSe guNAH / gIyante te'khilAstatra, prAdurbhUtA vicakSaNe // 23 // atha saMvardhamAno'sau, zarIreNa pratikSaNam / jaDastu yAdRka saMpannastadidAnI nibodhata // 24 // viparyastamanAH satyazaucasantoSavarjitaH / mAyAvI pizunaH kIbo, nindakaH sAdhusaMhateH // 25 // asatyasandhaH pApAtmA, gurudevaviDambakaH / asatpralApo lo vicakSaNajaDavRttAnta: // 325 // u.bha. Jan Education Intemanong For Private Personel Use Only sinelibrary.org Page #330 -------------------------------------------------------------------------- ________________ upamitau tR. 3- pra. // 326 // Jain Education bhAndhaH pareSAM cittabhedakaH // 26 // anyazcitte vadatyanyacceSTate kriyayA'param / dahyate parasampatsu parApatsu pramodate // 27 // garvAdhmAtaH sadA kruddhaH sarveSAM bhaSaNapriyaH / AtmazlAghAparo nityaM rAgadveSavazAnugaH // 28 // kiM cAtra bahunoktena ?, ye ye doSAH sudurjane / gIyante te'khilAstatra, prAdurbhUtAstato jaDe // 29 // evaM ca vardhamAnau tau svagehe sukhalAlitau / vicakSaNajaDau prAptau yauvanaM paripATitaH // 30 // itazca guNaratnAnAmutpattisthAnamuttamam / puraM nirmalacittAhvaM, vidyate lokavizrutam // 31 // tatrAntaraGge nagare, nRpo nAmnA malakSayaH / asti sadguNaratnAnAM, janakaH pAlakazca saH // 32 // tasya sundaratA nAma, mahAdevI manaH priyA / vidyate cArusarvAGgI, sA tadratnavivardhikA // 33 // tAbhyAM ca kAlaparyAyAjjAtA padmadalekSaNA / buddhirnAma guNairADhyA, kanyakA kulavardhanI // 34 // tataH sA guNarUpAbhyAmanurUpaM vicakSaNam / vicintya prahitA bAlA, tAbhyAM tasya svayaMvarA / / 35 / / pariNItA ca sA tena, mahAbhUtipramodataH / vicakSaNena satkanyA, jAtA ca manasaH priyA // 36 // tayA yuktasya tasyoccairbhuJjAnasya manaHsukham / vicakSaNasya gacchanti dinAni zubhakarmaNA // 37 // athAnyadA kvacidbuddhervArtAnveSaNakAmyayA / malakSayeNa prahito, vimarzo nijaputrakaH // 38 // sa ca buddhau dRDhanehabhAvabhAvitamAnasaH / tasyA eva samIpasthaH, sadbhaginyAH sthito mudA // 39 // sahodarasamAyuktA, bhartrA ca bahumAnitA / tataH sA cittanirvANAdgarbha gRhNAti bAlikA // 40 // atha tasyAH zubhe kAle, sadgarbhaparipAkataH / jAto dedIpyamAnAGgaH, prakarSo nAma dArakaH // 41 // jAtaH saMvardhamAno'sau prakarSo buddhinandanaH / vicakSaNaguNaistulyo, vimarzasyAtivallabhaH // 42 // athAnyadA svakaM dRSTaM, kAnanaM sumanoharam / vicakSaNajaDAbhyAM bho !, nAmnA vadanakoTaram // 43 // tatra khAdanapAnena, lalamAnau yathecchayA / tau dvAvapi sthitau kavitkAlaM saMtuSTamAnasau // 44 // tatra kundasamAH zubhrA, radanAH santi vRkSakAH / teSAM ca vIthikAyugmaM, tAbhyAM dRSTaM manoharam // 45 // buddhyutpattiH prakarSAtpattiH // 326 // ainelibrary.org Page #331 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 327 // tataH kutUhalenAntaH, pravizya pravilokitam / tatra cAlabdhaparyantra, dRSTaM tAbhyAM mahAbilam // 46 // tato visphAritAkSAbhyAM, kautukena rasanAlo. savismayam / vicakSaNajaDAbhyAM tat , suciraM saMnirIkSitam // 47 // atha tasmAtsamudbhUtA, raktavarNA manoharA / dAsaceTyA samaM kAci latAbhyAM lalanA cAruvigrahA // 48 // tAM vIkSya sa jaDazcitte, paraM harSamupAgataH / tatazca cintayatyevaM, viparyAsitamAnasaH // 49 // aho saMga: apUrvikA yoSidaho sundaradarzanA / aho saMsthAnametasyA, aho rUpamaho guNAH // 50 // kimeSA nAkato mugdhA, bhraSTA syAdamarA-15 GganA? / kiM vA pAtAlato bAlA, nAgakanyA vinirgatA? // 51 // athavA nahi nahi suSTu mayA cintitaM, yataH-varge vA nAgaloke vA, kutaH syAdiyamIdRzI ? / matyai ca dUrato'pAstA, vaartaa'piidRkssyossitH||52|| tannUnaM vidhinA mayaM, parituSTena kalpitA / nirmApyeyaM prayatnena, sundaraiH paramANubhiH / / 53 // anyacca-nUnaM puruSahIneyaM, madartha vihitA vane / yato mAM vIkSate bAlA, loladRSTirmuhurmuhuH // 54 // gatvA samIpametasyAH, kRtvA cittaparIkSaNam / tataH karomi svIkAraM, kiM mamAnyena cetasA ? // 55 // itazca-vicakSaNazca tAM dRSTvA, lalanAM lalitAnanAm / tatazcetasi saMpanno, vitarko'yaM mahAtmanaH // 56 // ekAkinI vane yoSA, parakIyA manoramA / na draSTuM yujyate rAgAnApi saMbhASaNocitA // 57 // yataH sanmArgaraktAnAM, vratametanmahAtmanAm / parastriyaM puro dRSTvA, yaantydhomukhdRssttyH|| 58 // ato brajAmyataH sthAnAtkiM mamAparacintayA? / tato gantuM pravRtto'sau, hastenAkRSya taM jaDam // 59 // tena cAkRSyamANo'sau, kathacidalinA jaDaH / hRtasarvasvavanmohAtparaM duHkhamupAgataH // 60 // yAvattau gacchataH stokaM, bhUbhAgaM rAjaputrakau / tAvatsAnucarI tasyAH, pazcAlamA samAgatA // 61 // tayA ca dUrata eva vihitaH pUtkAraH, yaduta-bAyadhvaM bho nAthAstrAyadhvaM, hA hatA'smi mandabhAginI, tato valitastadabhimukhaM jaDaH, tenAbhihitaM-sundari! mA bhaiSIH, kathaya kutaste bhayamiti, tayA'bhihitaM yadbhavantau mama svAminI vi kakara 327 // JainEducation For Private Personel Use Only Jainelibrary.org Page #332 -------------------------------------------------------------------------- ________________ upamitI // 328 // mucya calitau tenaiSA jAtamUrchA mriyate lagnA'dhunA, tasmAddevau ! tAvatsamIpe sthIyatAM bhavadbhyAmetasyAH yena yuSmatsannidhAnena manAksvasthIbhUtAyAM svAminyAM tato'haM nirAkulA satI bhavatoretatsvarUpaM samastaM vijJapayAmi, tato jaDenAbhihito vicakSaNaH-bhrAtargamyatAmetatvAminIsamIpe, bhavatu sA svasthA, vijJapayatveSA yathAvivakSitaM, ko doSaH ?, vicakSaNena cintitaM-na sundaramidaM, iyaM hi vaSTA ceTI taralA svabhAvena pratArayiSyati nUnamasmAn , athavA pazyAmi tAvatkimeSA tatra gatA jalpati ?, na cAhamanayA pratArayituM zakyaH, tasmAdgacchAmi, kA'tra mama zaGkA ?, evaM vicintyAbhihitaM vicakSaNena-bhrAtarevaM bhavatu, tato gatau pazcAnmukhau vicakSaNajaDau, prAptau tatsamIpe, svasthIbhUtA lalanA, nipatitA dAsaceTI tayozcaraNeSu, abhihitamanayA-mahAprasAdaH, anugRhItA'smi yuvAbhyAM, jIvitA khAminI, dattaM me jIvitaM, jaDenAbhihitaM-sundari ! kinAmikeyaM tava svAminI ?, ceTyA'bhihitaM-deva! sugRhItanAmadheyA rasaneyamabhidhIyate, jaDenAbhihitaM-bha-10 vatI kinAmikAmavagacchAmi ?, tataH salajjamabhihitamanayA-deva! lolatA'haM prasiddhA loke, ciraparicitA'pi vismRtA'dhunA devasya, tatkimahaM karomi mandabhAginIti, jaDenAbhihitaM-bhadre ! kathaM mama svaM ciraparicitA'si ?, lolatayA'bhihitaM-idamevAsmAbhirvijJapanIyaM, jaDaH prAha-vijJapayatu bhavatI, lolatayoktaM-asti tAvadeSA mama svAminI paramayoginI, jAnAtyevAtItAnAgataM, ahamapi tasyAH prasAdAdevaMvidhaiva / itazca karmapariNAmamahArAjabhuktau sthitamastyasaMvyavahAranagaraM, tatra kadAcidbhavatoravasthAnamAsIt , tataH karmapariNAmAdeze-4 pUrvasAMgatyaM | naivAyAtau bhavantAvekAkSanivAsapure, tato'pyAgatau vikalAkSanivAse, tatra trayaH pATakA vidyante, tatra prathame dvihRSIkAbhidhAnAH kulapu kAH prativasanti, tatasteSAM madhye vartamAnAbhyAM yuvAbhyAM yathAnirdezakAritayA prasannena karmapariNAmamahAnarendreNa bhaTabhuktayA dattamidaM vada- // 328 // nakoTaraM kAnanaM, etacca svAbhAvikamevAtra sarvadA vidyata eva mahAvilaM, iyaM ca sarvApyasmadutpatteH pUrvikA vArtA, tato vidhinA cintitaM For Private & Personel Use Only AN-inelibrary.org Page #333 -------------------------------------------------------------------------- ________________ upamitau // 329 // -gRhiNIrahitAvimau varAko na sukhena tiSThataH ataH karomyanayohiNImiti, tatastena bhagavatA vidhAtrA dayAparItacetasA yuvayonimittamatraiva mahAvile nirvartitaiSA me svAminI, tathA'haM cAsyA evAnucarIti, jaDena cintitaM-aye! yathA mayA vikalpitaM tathaivedaM saMpannaM, asmadarthameveyaM rasanA niSpAditA vedhasA, aho me prajJAtizayaH, vicakSaNena cintitaM-kaH punarayaM vidhirnAma?, huM jJAtaM, sa eva karmapariNAmo bhaviSyati, kasyAnyasyedRzI zaktiriti, jaDaH prAha-bhadre! tatastataH, lolatayoktaM tataH prabhRtyeSA me svAminI yuktA mayA yuvAbhyAM saha khAdantI nAnAvidhAni khAdyakAni pibantI vividharasopetAni pAnakAni lalamAnA yatheSTaceSTayA tatraiva vikalAkSanivAse nagare triSvapi pATakeSu tathA paJcAkSanivAse manujagato anyeSu ca tathAvidheSu sthAneSu vicaritA bhUyAMsaM kAlaM, ata eva kSaNamapyeSA yuSmadvirahaM na viSahate, yuSmadavadhIraNayA cAgatamUrchA mriyate svAminI, tadevamahaM bhavatozciraparicitA'smi, etaccAkarNya siddhaM naH samIhitaM iti bhAvanayA parituSTo jaDaH, tato'bhihitamanena--sundari! yadyevaM pravizatu tava svAminI nagare, pavitrayatvekaM svAvasthAnena mahAprAsAda, yena punastatra cirantanasthityA sukhamAsmahe, lolatayA'bhihitaM--mA maivamAjJApayatu devaH, na nirgateyaM svAminI kadAcidapItaH kAnanAt, pUrvamapIyamatraiva vartamAnA yuvAbhyAM saha lalitA, tadhunA'pyasminneva sthAne tiSThantI lAlayituM yujyate svAminI, jaDaH prAha yadbhavatI jAnIte tadeva kriyate, sarvathA tvamevAtra pramANaM, kathanIyaM yadrocate tava svAminyai yena saMpAdayAmaH, lolatayoktaM mahAprasAdaH, kimatrAparamucyatAM ?, anubhavatu bhavatoH svAminI lAlanena sukhAmRtamavicchedeneti / evaM ca sthApita siddhAnta-tata Arabhya yatnena, jaDo vadanakoTare / tiSThantIM rasanAM nityaM, lAlayatyeva mohataH // 1 // kathaM ?-kSIrekSuzarkarAkhaNDadadhisarpiguMDAdibhiH / pakvAnnakhAdyakairdivyairdrAkSAdivarapAnakaiH // 2 // madyairmAsarasaizcitraimadhubhizca vizeSataH / ye cAnye loka vikhyAtA, rasAstaizca dine dine // 3 // rasanAlolatAsvIkAra: pAlanaMtayoH A Jain Education Onjainelibrary.org Page #334 -------------------------------------------------------------------------- ________________ 16 upamitI tR. 3-pra. // 33 // lokanindA evaM lAlayatastasya, jaDasya rasanAM sadA / yadi jhUNaM bhavettacca, kathayatyeva lolatA // 4 // yataH sAnudinaM vakti, svAminI madhurapriyA / mAMsamAhara madyaM ca, nAtha! mRSTaM ca bhojanam // 5 // dadasva vyajanAnyasyai, rocante tAni sarvadA / tatsarva sa karotyeva, manvAno'nugraha jaDaH // 6 // satataM lAlanAsakto, bhAryAyAH prativAsaram / klezarAzinimagno'pi, mohAdevaM ca manyate // 7 // yaduta-dhanyo'haM kRtakRtyo'hamaho me sukhasAgaraH / yasyedRzI zubhA bhAryA, saMpannA puNyakarmaNaH // 8 // nAsti nUnaM mayA sadRk , sukhito bhuvanatraye / yato|'syA lAlanAM muktvA, kiM nAma bhuvane sukham ? // 9 // yato'lIkasukhAsvAdaparimohitacetanaH / tadartha nAsti tatkarma, yadasau nAnuceSTate // 10 // taM bhAryAlAlanodyuktaM, tathA dRSTvA'khilo janaH / jaDaM hasitumArabdhaH, satyameSa jaDo jaDaH // 11 // yato dharmArthamokSebhyo, vimukhaH pshusnnibhH| rasanAlAlanodyukto, na cetayati kiJcana / / 12 / / jaDastu tatra gRddhAtmA, lokairevaM sahasrazaH / hasito 8 | ninditazcApi, na kathaJcinnivartate / / 13 / / vicakSaNastu tacchrutvA, lolatAyAH prabhASitam / tatazca cintayatyevaM, tadA madhyasthamAnasaH // 14 // asti tAvadiyaM bhAryA, mama nAstyatra saMzayaH / AsmAke dRzyate yena, vane vadanakoTare // 15 // kevalaM yadiyaM vakti, rasa-1 nAlAlanaM prati / aparIkSya na kartavyaM, tanmayA suparisphuTam // 16 // yataH strIvacanAdeva, yo mUDhAtmA pravartate / kAryatattvamavijJAya, tenAnartho na durlabhaH // 17 // tato'nAdarataH kiJcillolatAyAcane sati / dattvA khAdyAdikaM tAvatkurmahe kAlayApanAm // 18 // tatazca-bhAryeyaM pAlanIyeti, matvA rAgavivarjitaH / dadAnaH zuddhamAhAraM, lolatAM ca nivArayan // 19 // avizrabdhamanAstasyAM, lokayAtrAnurodhataH / aninditena mArgeNa, rasanAmanuvartayan / / 20 / / dharmArthakAmasaMpanno, vidvadbhiH paripUjitaH / sthito vicakSaNaH kAlaM, kiyantamapi lIlayA // 21 // yugmam / taM ca tejasvinaM matvA, nirIhaM ca vicakSaNam / bhAvajJA kiJcidapyenaM, yAcate naiva lolatA / / 22 // // 330 // Jain Educatio n al For Private & Personel Use Only Dr.jainelibrary.org Page #335 -------------------------------------------------------------------------- ________________ upamitI Tasa lolatAvinirmukto, rasanAM pAlayannapi / azeSalezahInAtmA, sukhamAste vicakSaNaH / / 23 / / yata:-ye jAtA ye janiSyante, jaDasyeha vicakSaNatu. 3-pra. durAtmanaH / rasanAlAlane doSA, lolatA tatra kAraNam // 24 // vicakSaNena sA yasmAllolatA'laM nirAkRtA / rasanApAlane'pyasya, tato-|| syopekSA // 331 // |'nartho na jAyate // 25 // itazca tuSTacittena, jaDenAmbA svayogyatA / jJApitA rasanAlAbha, janakazcAzubhodayaH / / 26 // tayorapi mana-1 mAtApi| stoSastacchrutvA samapadyata / tatastAbhyAM jaDaH proktaH, snehApUrNena cetasA / / 27||-putraanuruupaa te bhAryA, saMpannA puNyakarmaNA / sundaraM / tRjJApana ca tvayA''rabdhaM, yadasyAH putra! lAlanam // 28 // iyaM hi sukhahetuste, subhAryeyaM varAnanA / tato lAlayituM yuktA, putra! rAtrindivaM tvayA // 29 // tatazca-svayameva pravRtto'sau, janakAbhyAM ca coditaH / eka sonmAthitA bAlA, mayUrairlapitaM tathA // 30 // tato gADhataraM15 rakto, rasanAyAM jaDastadA / tallAlanArtha mUDhAtmA, sahate'sau viDambanAH // 31 // ito vicakSaNenApi, svIyastAtaH zubhodayaH / jJApito| rasanAlAbhaM, mAtA ca nijacArutA // 32 // tathA buddhiprakarSoM ca, vimarzazca vizeSataH / bodhito rasanAvAptiM, militaM ca kuTumbakam // 33 // tataH zubhodayenoktaM, vatsa! kiM te prakathyate ? | jAnAsi vastunastattvaM, satyo'si tvaM vicakSaNaH // 34 // tathApi te prakRtyaiva, yanmamopari gauravam / tena pracodito vatsa!, tavAhamupadezane // 35 // "vatsa! tAvatsamastApi, nArI pavanacaJcalA / kSaNaraktaviraktA nArIdoSAH "ca, sandhyAbhrAlIva vartate / / 36 / / nadIva parvatodbhUtA, prakRtyA nIcagAminI / darpaNArpitadurgrAhyavadanapratimopamA // 37 // bahukauTilya"nAgAnAM, saMsthApanakaraNDikA / kAlakUTa viSasyoccailateva maraNapradA // 38 // narakAnalasantApadAyikeyamudAhRtA / mokSaprApakasaddhyAnazatru"bhUtA ca vartate // 39 // kArya saMcintayatyanyadbhASate'nyacca mAyayA / karotyanyacca sA puMsaH, zuddhazIlA ca bhAsate // 40 // aindrajA- // 331 // "likavidyeva, dRSTerAcchAdakArikA / naracittajatudrAvakAriNI vahnipiNDavat // 41 // prakRtyaiva ca sarveSAM, vaimanasyavidhAyinI / saMsAracakra ACADARAKAS Jain Education For Private & Personel Use Only Enelibrary.org Page #336 -------------------------------------------------------------------------- ________________ upamitau tR.3-a. SCA-NCR-CA // 332 // "vibhrAntiheturnArI budhairmatA // 42 // puMbhirAsvAditaM divyaM, vivekAmRtabhojanam / kSudreva vAmayatyeSA, bhujyamAnA na sNshyH||43|| "anRtaM sAhasaM mAyA, nairlajyamatilobhitA / nirdayatvamazaucaM ca, nAryAH svAbhAvikA guNAH // 44 // vatsa! kiM bahunoktena ?, ye keci| "doSasaJcayAH / te nArIbhANDazAlAyAmAkAlaM supratiSThitAH // 45 // " tasmAttasyAH sadA puMsA, na kartavyo hitaiSiNA / vizrambhavazago hyAtmA, tenedamabhidhIyate // 46||-yeyN te rasanA bhAryA, saMpannA lolatAyutA / na sundaraiSA me bhAti, ko vA yogastavAnayA? // 47 // yato na jJAyate'dyApi, kutastyeyaM tatastvayA / saGgrahaM kurvatA'muSyA, mUlazuddhiH parIkSyatAm // 48 // yataH-atyantamapramatto'pi, muulshuddhervedkH| strINAmarpitasadbhAvaH, prayAti nidhanaM nrH||49|| tato nijacArutayA'bhihitaM-vatsa vicakSaNa! sundaraM te janakena mantritaM, anviSyatAmasyA rasanAyA mUlazuddhiH, ko doSaH ?, vijJAtakulazIlasvarUpA hi sukhataramanuvartanIyA bhaviSyati, buddhyA'bhi rasanAmUhitaM-Aryaputra! yadgurU AjJApayatastadevAnuSThAtuM yuktamAryaputrasya, alaGghanIyavAkyA hi guravaH satpuruSANAM bhavanti, prakarSaH prAha- lazuddhaye tAta! sundaramambayA jalpitaM, vimarzenoktaM, ko vA'trAsundaraM vaktuM jAnIte?, sarvathA sundaramevedaM yatsuparIkSitaM kriyata iti, vicakSa-12 vimarzapraNena cintitaM-sundarametAni matrayanti, na saMgrahaNIyaiva viduSA puruSeNAvijJAtakulazIlAcArA lalanA, kevalaM kathitameva mama lolatayA karSagamanaM rasanAyAH sambandhi mUlotthAnaM, vijJAtazcAdhunA mayA zIlAcAraH yaduta-khAdanapAnapriyeyaM rasanA, athavA nahi nahi, ko hi sakarNakaH puruSo bhujaGgavanitAgatikuTilataracittavRtteH kulayoSito'pi vacane saMpratyayaM kuryAt ?, kiM punardAsaceTyaH ?, tatkIdRzo mama lolatAvacane saMpratyayaH?, zIlAcAro'pi sahasaMvAsena bhUyasA ca kAlena samyag vijJAyate, na yathAkathaJcit , tatkimanena bahunA ?, karomi tAvadahaM tAtAdInAmupadezaM // 332 // gaveSayAmyasyA rasanAyA mUlazuddhiM, tato vijJAya yathocitaM kariSyAmIti vicintya vicakSaNenAbhihitaM yadAjJApayati tAtaH, kevalaM tAtaH | Jain Education inairy For Private Personel Use Only Page #337 -------------------------------------------------------------------------- ________________ 5 upamitI tR. 3-pra. rasanAmUlazuddhaye vimarzaprakarSagamanaM // 333 // svayameva nirUpayatu, kaH punaratra rasanAmUlazuddhigaveSaNArtha prasthApanAyogya iti, zubhodayenoktaM-vatsa! ayaM vimarzaH paramarUpakAryabharasya nirvAhaNakSamaH, tathAhi-"yuktaM cAyuktavadbhAti, sAraM cAsAramuccakaiH / ayuktaM yuktavadbhAti, vimarzena vinA jane // 1 // "tasya heyamupAdeyamupAdeyaM ca heyatAm / bhajeta vastu yasyAyaM, vimarzo nAnukUlakaH // 2 // atyantagahane kArye, matibhedatirohite / vimarzaH "kurute nRNAmekapakSaM vivecitam / / 3 // kiM ca-narasya nAryA dezasya, rAjyasya nRpatestathA / ratnAnAM lokadharmANAM, sarvasya bhuvanasya vA " // 4 // devAnAM sarvazAstrANAM, dharmAdharmavyavasthiteH / vimarzo'yaM vijAnIte, tattvaM nAnyo jagatraye // 5 // yeSAmeSa mahAprAjJo, vatsa! "nirdezakArakaH / te jJAtasarvatattvArthA, jAyante sukhabhAjanam // 6 // " ato dhanyo'si yasyAya, vimarzastava bAndhavaH / na kadAcidadhanyAnAM, cintAratnena mIlakaH // 7 // eSa eva niyoktavyo, bhavatA'tra prayojane / bhAnureva hi zarvaryAstamasaH kSAlanakSamaH // 8 // vicakSaNenAbhihitaM yadAjJApayati tAtaH, tato nirIkSitamanena vimarzavadanaM, vimarzaH prAha-anugraho me, vicakSaNenoktaM-yadyevaM tataH zIghraM vidhIyatAM bhavatA tAtAdezaH, vimarzanAbhihitaM-eSa sajjo'smi, kevalaM vistIrNA vasundharA nAnAvidhA dezA bhUyAMsi rAjyAntarANi tadyadi kathaJcinme kAlakSepaH syAttataH kiyataH kAlAnnivartitavyaM ?, vicakSaNenoktaM-bhadra ! saMvatsaraste kAlAvadhiH, vimarzaH prAha -mahAprasAdaH, tato vihitapraNAmazcalito vimarzaH, atrAntare zubhodayasya pAdayornipatyAbhivandya nijacArutAM praNamya ca jananIjanako prakaNAbhihitaM-tAta! yadyapi mamAryakatAtAmbAvirahe'pi na manaso nirvRtistathApi sahacaratayA mAtule mama gADhataraM pratibaddhamantaHkaraNaM, nAhaM mAmena virahitaH kSaNamAtramapi jIvitumutsahe, tato mAmanujAnIta yUyaM yenAhamenaM gacchantamanugacchAmIti, etaccAkollasitApatyasnehamohapUritahRdayenAnandodakabindusandohaplAvitanayanapuTena vicakSaNena dakSiNakarAGgulIbhirunnAmitaM prakarSasya mukhakamalakaM dattA cumbikA 333 // Jain Education a l For Private & Personel Use Only Mujainelibrary.org Page #338 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. // 334 // MACHARACHAN AghAto mUrdhapradezaH, sAdhu vatsa! sAdhvitivadatA nivezitazcAsau nijotsaGge, zubhodayaM ca pratyabhihitaM-tAta! dRSTo bAlakasya vinayaH / nirUpito vacanavinyAsaH ? AkalitaH snehasAraH?, zubhodayaH prAha-vatsa! kimatrAzcarya ?, tvayA buddherjAtasyedRzameva ceSTitaM yujyate, kiM cavatsa!-na yuktamidamasmAkaM, snuSApautrakavarNanam / vizeSatastavAbhyaNe, yata etadudAhRtam // 1 // pratyakSe guravaH stutyAH, parokSe mitrbaandhvaaH| bhRtakAH karmaparyante, naiva putrA mRtAH striyH|| 2 // tathApi cAnayodRSTvA, guNasambhAragauravam / avarNitena tenAhaM, putra! zaknomi nAsitum // 3 // iyaM hi bhAryA te buddhiranurUpA varAnanA / guNavRddhikarI dhanyA, yathA candrasya candrikA // 4 // bhartRsnehaparA paTTI, sarvakAryavizAradA / balasampAdikA gehabharanirvahaNakSamA // 5 // vizAladRSTirapyeSA, sUkSmadRSTirudAhRtA / sarvasundaradehApi, dveSaheturjaDAtmanAm / / 6 // athavA-malakSayeNa janitA, pure nirmalamAnase / yA ca sundaratAputrI, tasyAH ko varNanakSamaH ? // 7 // ata eva prakarSo'pi, nedAnI bahu varNyate / anantaguNa evAyaM, janayitryA vibhAvyate // 8 // vatsa! kiM bahunoktena ?, dhanyastvaM sarvathA jane / | yasyedRzaM mahAbhAga, saMpannaM te kuTumbakam // 9 // ata eva vayaM citte, sAzaGkAH sAmprataM sthitAH / AkarNya rasanAlAbhaM, nociteyaM yatastava // 10 // mA bhUduddhervighAtAya, sapatnI matsarAdiyam / vizeSataH prakarSasya, tena cintAturA vayam / / 11 / kiM vA kAlavilambena?, prastutaM pravidhIyatAm / tato yathocitaM jJAtvA, yuktaM yattatkariSyate // 12 // mAtulanehabaddhAtmA, prakarSaH prasthito yadi / idaM cArutaraM jAtaM, kSIre khaNDasya yojanam // 13 // tadetau sahitAveva, gacchatAM kAryasiddhaye / yuvAbhyAM na tu kartavyA, cinteti pratibhAti me // 14 // * tato vicakSaNena buddhyA cAbhihitaM yadAjJApayati tAtaH, tato nipatitau gurUNAM caraNeSu vimarzaprakarSoM kRtamucitakaraNIyaM pravRttau gantuM itazca tadA zaratkAlo vartate, sa ca kIdRzaH?-zasyasambhAraniSpannabhUmaNDalo, maNDalAbaddhagopAlarAsAkulaH / sAkulatvaprajAjAtasArakSaNo, zaraddhemantavarNanaM // 34 // For Private Personel Use Only Page #339 -------------------------------------------------------------------------- ________________ upamitau rakSaNodyuktasacchAligopapriyaH // 1 // yatra ca zaratkAle jalavarjitanIradavRndacitaM, sphuTakAzavirAjitabhUmitalam / bhavanodaramindukarai- zaraddhemaca.4-pra. vizadaM, kalitaM sphaTikopalakumbhasamam // 2 // anyacca-zikhivirAvavirAgaparA zrutiH, zrayati haMsakulasya kalasvanam / na ramate ca ntavarNana kadambavane tadA, viSamaparNaratA janadRSTikA / / 3 / / lavaNatiktarasAcca parAGmukhA, madhurakhAdyaparA janajivikA / sphuTamidaM tadaho priytaa||335|| karo, jagati zuddhaguNo na tu saMstavaH // 4 // tathA svacchasannIrapUraM saromaNDalaM, phullasatpadmanetrairdivA vIkSate / yannabhastatpunarlokayAtrecchayA, rAtrinakSatrasallocanairIkSate // 5 // nanditaM gokulaM moditAH pAmarAH, puSpito nIpavRkSo nizA nirmalA / cakravAkastathApIha vidrA-15 Nako, bhAjanaM yasya yattena tallabhyate // 6 // tatazcaivaMvidhe zaratsamaye pazyantau manoramakAnanAni vilokayantau kamalakhaNDabhUSitasarovarANi nirIkSamANau pramuditAni grAmAkaranagarANi hRSTau zakrotsavadarzanena tuSTau dIpAlikAvalokanena AhlAditau kaumudInirIkSaNena parIkSamANau janahRdayAni prayuJjAnau svaprayojanasiddhyarthamupAyazatAni vicaritau bahiraGgadezeSu vimarzaprakarSoM, na dRSTaM kvacidapi rasanAyAH kulaM, tathA ca vicaratostayoH samAyAto hemantaH, kIdRzazcAsau ?-aghitacelatailavarakambalarallakacitrabhAnuko, vikasitatilakalodhravarakundamanoharamallikA vanaH / zItalapavanavihitapathikasphuTavAditadantavINako, jalarAzikiraNaharmyatalacandanamauktikasubhagatAharaH // 1 // yatra ca hemante durjana18| saGgatAnIva hasvatamAni dinAni sajanamaitrIva dIrghatarA rajanyaH sajJAnAnIva saMgRhyante dhAnyAni kAvyapaddhataya iva viracyante manoharA veNyaH sujanahRdayAnIva vidhIyante snehasArANi vadanAni parabalakalakalena raNazirasi subhaTA iva nivartante davIyodezagatA api nijadyitAvikaTanitambabimbapayodharabharazItaharoSmasaMsmaraNena pathikalokA iti,-pratApahAniH saMpannA, lAghavaM ca divAkare / athavA-dakSiNAzAvalagnasya, sarvasyApIdRzI gatiH // 1 // anyacca-ayaM hemanto durgatalokAn-priyaviyogabhujaGganipAtitAn , ziziramArutakhaNDi Jain Education in For Private & Personel Use Only Linelibrary.org Page #340 -------------------------------------------------------------------------- ________________ rAjasacite gamanaM upamitau tavigrahAn / pazugaNAniva murmurarAzibhiH, pacati kiM nizi bhakSaNakAmyayA ? // 1 // yadA ceyatApi kAlena nopalabdhA vimarzaprakarSAbhyAM ca. 4-pra. rasanAmUlazuddhistadA praviSTau tAvantaraGgadezeSu, tatrApi paryaTitau nAnAvidhasthAneSu, anyadA prAptau rAjasacittanagare, tacca dIrghamivAraNyaM, bhUrilokavivarjitam / kvacidRSTagRhArakSaM, tAbhyAM samavalokikam / / 1 // tataH prakarSaNAbhihitaM-mAma ! kimitIdaM nagaraM viralajanatayA // 336 // zUnyamiva dRzyate ?, kiM vA kAraNamAzrityedamIdRzaM saMpannaM?, vimarzaH prAha-yathedaM dRzyate sarva, samRddhaM nijasampadA / kevalaM lokasandoharahitaM susthitAlayam // 1 // tathedaM bhAvyate nUnaM, nagaraM nirupadravam / prayojanena kenApi, kacinniSkrAntarAjakam // 2 // yugmam / prakarSaH prAha| evametatsamyagavadhAritaM mAmena, vimarzaH prAha-bhadra ! kiyadidaM, jAnAmyahaM sarvasyaiva vastuno dRSTasya yattattvaM, praSTavyamanyadapi yatra te ka|citsandehaH saMbhavati, prakarSaNAbhihitaM-mAma! yadyevaM tataH kimitIdaM nagaraM rahitamapi nAyakena vivarjitamapi bhUrilokairnijazriyaM na parityajati ?, vimarzenoktaM-astyasya madhye kazcinmahAprabhAvaH puruSaH tajanitamasya sazrIkatvaM, prakarSaH prAha-yadyevaM tataH pravizya nirUpayAvastaM puruSaM, vimarzenoktaM-evaM bhavatu, tataH praviSTau tau nagare prAptau rAjakule dRSTastatrAhaMkArAdikaticitpuruSaparikaro mithyAbhimAno nAma mahattamaH, tato vimarzaH prAha-bhadra! so'yaM puruSo yatprabhAvajanyamasya rAjasacittanagarasya sazrIkatvaM, prakarSaNoktaM yadyevaM tatastAvadenamupasRtya jalpayAvaH, pRcchAvazca ko'tra vRttAnta iti, vimarzenoktaM-evaM bhavatu, tataH saMbhASitastAbhyAM mithyAbhimAnaH, pRSTazca bhadra ! kena punarvyatikaraNa viralajanamidaM dRzyate nagaraM ?, mithyAbhimAnaH prAha-nanu suprasiddhaiveyaM vArtA kathaM na viditA bhadrAbhyAM ?, viMmarzenoktaM na kartavyo'tra bhadreNa kopaH, AvAM hi pathiko na jAnIvo mahaccAtrArthe kutUhalaM ato nivedayitumarhati bhadraH, mithyAbhi- mAnenoktaM-asti tAvatsamastabhuvanapratIto'sya nagarasya svAmI sugRhItanAmadheyo devo rAgakesarI, tajanakazca mahAmohaH, tathA tayormatri // 336 // in Educatan in For Private & Personel Use Only R hinelibrary.org Page #341 -------------------------------------------------------------------------- ________________ sa upamitau tR. 3-a. rasanAyA mUlazuddhiH mahattamAzca bhUyAMso viSayAbhilASAdayaH, teSAmito nagarAt sarvabalasamudayena daNDayAtrayA nirgatAnAmanantaH kAlo vartate, tenedaM viralajanamupalabhyate nagaraM, vimarzaH prAha-bhadra ! kena saha punasteSAM viprahaH ?, mithyAbhimAnaH prAha-durAtmanA santoSahatakena, vimarzenoktaMkiM punastena sArdhaM vigrahanimittaM?, mithyAbhimAnenoktaM--kaciddevAdezenaiva jagadvazIkaraNArtha viSayAbhilASeNa prahitAni pUrva sparzanarasanAdIni paJcAtmIyAni gRhamAnuSANi, tatastairvazIkRtaprAye tribhuvane santoSahatakena tAnyapi nirjitya bhUyAMso nirvAhitAH kiyanto'pi lokAH prApitA nirvRtau nagaryA, tacchrutvA santoSahatakasyopari prAdurbhUtakrodhAnubandho nirgataH svayameva devo rAgakesarI vikSepeNa, tadidamatra vigrahanimittaM, vimarzena cintitaM-aye ! upalabdhaM tAvadrasanAyA nAmato mUlotthAnaM, guNataH punarviSayAbhilASaM dRSTvA jJAsyAmi, yato janakAnurUpANi prAyeNApatyAni bhavanti, tato bhaviSyati me taddarzanAnnizcayaH, tato'bhihitamanena-bhadra ! yadyevaM tato bhavatAM kiMnimittamihAvasthAnaM ?, mithyAbhimAnenoktaM-prasthito'hamapyAsaM tadA kevalamapAnIkAnnivartito devena, abhihitazca yathArya mithyAbhimAna ! na calitavyamito| nagarAdbhavatA, idaM hi nagaraM tvayi sthite nirgateSvapyasmAsvavinaSTazrIkaM nirupadravamAste, vayamapyatra sthitA eva paramArthato bhavAmaH, yatastvamevAsya nagarasya pratijAgaraNakSamaH, mayA'bhihitaM yadAjJApayati devaH, tataH sthito'haM, tadidamasmAkamatrAvasthAnakAraNaM, vimarzenoktaMayi! pratyAgatA kAciddevasakAzAtkuzalavAtA ?, mithyAbhimAnaH prAha-bADhamAgatA, jitaprAyaM vartate devakIyasAdhanena, kevalamasAvapi vaSTaH | santoSahatako na zakyate sarvathA'bhibhavituM, dadAtyantarA'ntarA pratyavaskandAna , nirvAhayatyadyApi kazcijanaM, ata eva deve'pi rAgakesariNi lagne svayametAvAn kAlavilambo vartate, vimarzanokta-ka punaraghunA bhavadIyadevaH zrUyate ?, tataH samutpannA mithyAbhimAnasya praNighizaGkA, na kathitaM yathAvasthitaM, abhihitaM cAnena-jAnImaH parisphuTaM, kevalaM tAmasacittaM nagaramurarIkRtya tAvadito nirgato devaH, tataH OMOMOMOMOMOM // 337 // u. bha. 29 Jain Educationa la For Private & Personel Use Only trainelibrary.org Page #342 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. tAmasacittanagaraM kadAcittatraivAvatiSThate, vimarzenoktaM-pUritaM bhadreNAvayoH kutUhalaM niveditaH prastutavRttAntaH darzitaM saujanyaM tadgacchAvaH sAmpratamAvAM, | mithyAbhimAnenoktaM-evaM siddhirbhavatu, tadAkarNya hRSTo vimarzaH, tataH parasparaM vihitaM manAguttamAGganamanaM, nirgatau rAjasacittanagarAdvi marzaprakarSoM, vimarzenoktaM-bhadra! kathitA tAvadanena teSAM viSayAbhilASamAnuSANAM madhye rasanA, tadadhunA tameva viSayAbhilASaM dRSTvA tasyAH // 338 // svarUpamAvayorguNato nizcetuM yuktaM, tadgacchAvastatraiva tAmasacittanagare, prakarSaH prAha-yanmAmo jAnIte, tato gatau tAmasacittapure vimarzaprakarSoM, tacca kIdRzam ?--"nAzitAzeSasanmArgamAmUlatastena durga na lavayaM pareSAM sadA / sarvadodyotamuktaM ca tadvartate, cauravRndaM tu tatraiva saMva"rdhate // 1 // vallabhaM tatsadA pApapUrNAtmanA, ninditaM tatsadA ziSTalokaiH puram / kAraNaM tatsadA'nantaduHkhodadhervAraNaM tatsadA'zeSasaukhyonnateH " // 2 // kevalaM tadapi tAbhyAM vimarzaprakarSAbhyAmIdRzamavalokitaM, yaduta-davadagdhamivAraNya, kRSNavarNa samantataH / rahitaM bhUrilokena, na | "muktaM ca nijazriyA // 3 // tataH prakarSastaM dRSTvA, pratyAha nijamAtulam / mAma! kiM vidyate kazcitrApi puranAyakaH ? // 4 // vimarzaH prAha "vAsti, yo'tra bho! mUlanAyakaH / kevalaM nAyakAkAraH, kazcidatrAsti mAnavaH // 5 // " tato yAvadetAvAn vimarzaprakarSayorjalpaH saM18 padyate tAvadRSTastAbhyAM tatraiva nagare praveSTukAmo dainyAkrandanavilapanAdibhiH katicitpradhAnapuruSaiH parikaritaH zoko nAma pADIrikaH, tataH saMbhASito'sau vimarzaprakarSAbhyAM pRSTazca-bhadra ! ko'tra nagare rAjA?, zokaH prAha-nanu bhuvanaprasiddho'yaM narendraH, tathAhi-mahAmohasamudbhUto, rAgakesarisodaraH / dhavo'vivekitAyAzca, prasiddho'yaM narAdhipaH // 1 // svargapAtAlamatryeSu, zatrubhirbhItakampitaiH / nAmApi gRhyate | tasya, pratApahatavairiNaH / / 2 // devasyAcintyavIryasya, satparAkramazAlinaH / tasya dveSagajendrasya, nAma kaH praSTumarhati ? // 3 // kiM ca-1 AstAM tAvaddevaH, kiM tarhi ?-yA mohayati vIryeNa, sakalaM bhuvanatrayam / khyAtA'vivekitA'pyatra, sA devI devavallabhA // 4 // anyacca kAkAraH, kAmaH katicitravAna bhuvanaprati zatrubhirbhAtakA // 3 // // 338 // Jain Education For Private & Personel Use Only W w.jainelibrary.org Page #343 -------------------------------------------------------------------------- ________________ upamitau nR. 3-pra. // 339 // Jain Education In --sA mahAmohanirdezakAriNI guruvatsalA / sA mahAmUDhatAjJAyAM vartate sundarA vadhUH // 5 // rAgakesarinirdezaM, na laGghayati sA sadA / mUDhatAyAzca tatpatnyAH, sauhArda darzayatyalam || 6 || tathA dveSagajendrasya, sA bharturgADhavatsalA / tenAvivekitA loke, prakhyAtiM samupAgatA // 7 // tadetau bhuvane'pyatra khyAtau devInarezvarau / idAnIM hanta bhadrAbhyAM kathaM praSTavyatAM gatau ? // 8 // vimarzaH prAha naivAtra, kopaH kAryastvayA yataH / sarvaH sarva na jAnIte, siddhametajjagatraye // 9 // AvAM dadvIyaso dezAdAgatau na ca vIkSitam / pUrvametatpuraM kiM tu zrutau devInarezvarau // 10 // tataJca - kiM syAdveSagajendro'tra ?, kiM vA syAnnagarAntare ? / tataH kutUhalenedaM, pRSTaM saMdigdhacetasA // 11 // tadbhadra ! sAmprataM brUhi, kimatrAste narAdhipa: ? / kiM vA vinirgataH kApi ?, pazyAvastaM narezvaram // 12 // zokenoktaM jagatyatra, vRttAnto'yamapi sphuTam / prasiddha eva sarveSAM viduSAM dattacetasAm // 13 // yathA devo mahAmohastatputro rAgakesarI / tathA dveSagajendrazca, samastabalasaMyutAH // 14 // santoSahatakasyoccairvadhAya kRtanizcayAH / vinirgatAH svakasthAnAdbhUrikAlaJca laGghitaH || 15 || vimarzaH prAha yadyevaM, tato bhadraH kimarthakam / ihAgataH ? kimAste'tra, pure bhoH sA'vivekitA ? / / 16 / / zokenAbhihitam -- nAstyatra nagare tAvadadhunA sA'vivekitA / nApi devasamIpe sA, tatrAkarNaya kAraNam // 17 // yadA tAto mahAmohastathA'nyo rAgakesarI / santoSahatakasyoccairvadhArthaM kRtanizcayaH / / 18 / / tadA pracalite deve, tAbhyAM saha kRtodyame / devena sArdhaM sA devI, prasthitA bhartRvatsalA // 19 // tato dveSagajendreNa sA proktA kamalekSaNA / skandhAvArakSamaM devi !, na tvadIyaM zarIrakam // 20 // dIrghA kaTakaseveyaM, tvaM ca garbhabharAlasA / nAtaH saMvAhanAyogyA, velAmAsaJca vartate // 21 // tasmAttiSTha tvamatreti, brajAmo vayamekakAH / tayoktaM tvAM vinA nAtha !, nAtra me nagare dhRtiH || 22 // tacchrutvA devapAdaiH sA punaH proktA varAnanA / tathApi naiva yuktaM te, skandhAvAre pravartanam // 23 // kiM tAmasacittanagaraM // 339 // ainelibrary.org Page #344 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 34 // tu-raudracittapure gatvA, devi ! duSTAbhisandhinA / rakSitA tiSTha nizcintA, padAtiH sa hi me'naghaH // 24 // tato'vivekitA prAha,kimatrAsmAbhirucyatAm ? / yadAryaputro jAnIte, tadeva karaNakSamam // 25 // tato vinirgato devo, mahAmohAdibhiH saha / raudracittapure| devI, devAdezena sA gatA // 26 // tato'pi bahiraGgeSu, pureSu kila vartate / kiJcitkAraNamAzritya, sA'dhunA yuktakAriNI // 27 // jAtazcAsIttadA putrastathA'nyo'pyadhunA kila / nijabhartuH samAyogAdetadAkarNitaM mayA // 28 // tadevaM nAsti sA devI, yatpunarmama kAraNam / nagarAgamane bhadra !, tadAkarNaya sAmpratam // 29 // atrAntare prajJAvizAlayA'bhihitA'gRhItasaGketA-priyasakhi! yadanena saMsArijIvana nandivardhanavaizvAnaravaktavyatAyAM hiMsApariNayanAvasare vaizvAnaramUlazuddhiM nivedayatA pUrvamabhihitamAsIt yaduta-'yAdRzaM tattAmasacittanagaraM yAdRzazcAsau dveSagajendro rAjA yAdRzI ca sA'vivekitA yaca tasyAstasmAttAmasacittanagarAdraudracittapuraM pratyAgamanaprayojanametat sarvamuttaratra kathayiSyAma' iti tadidamadhunA tena saMsArijIvena samastaM niveditamiti, agRhItasaGketayA'bhihitaM--sAdhu priyasakhi ! sAdhu sundaraM mama smAritaM bhavatyA, tataH prajJAvizAlayA | saMsArijIvaM pratyabhihitaM-bhadra ! yadA vicakSaNAcAryeNa naravAhananarendrAya vimarzaprakarSavaktavyatAM kathayatA tava ripudAraNasya satasta syAmeva pariSadi niSaNNasya samAkarNayato niveditamevamavivekitApUrvacaritaM tadA kiM vijJAtamAsIdbhavatA? yaduta-yA'sau vaizvAnarasya mA& tA'bhUnnandivardhanakAle mama ca dhAtrI saiveyamavivekitA sAmprataM zailarAjasya jananI vartate mama ca punardhAtrIti ? kiM vA na vijJAtamiti ?, saMsArijIvenoktaM?-bhadre ! na kiJcittadA mayA vijJAtaM, ajJAnajanita eva me samasto'pi nivedayiSyamANo'narthaparamparAprabandhaH, kevalaM tadA'haM cintayAmi yathA-kathAnikAM kAzcideSa pratrajitakastAtAya kathayati, na punastadbhAvArthamahaM lakSayAmi sma yatheyaM sAmpratamagRhItasa-1 prajJAvizAlAgRhItasaMke| tAsaMsA lApAH // 34 // Jain Education For Private Personel Use Only ainelibrary.org Page #345 -------------------------------------------------------------------------- ________________ prajJAvi upamitau tR. 3-pra. // 34 // zAlAhItasaMketAsaMsAryAlApA ketA na lakSayati, agRhItasaGketayA'bhihitaM-bhadra ! kimanyaH kazcidbhAvArtho bhavati ?, saMsArijIvaH prAha vADhaM, bhadre ! nAsti prAyeNa madIyacarite bhAvArtharahitamekamapi vacanaM, tato na bhavatyA kathAnakamAtreNa santoSo vidhAtavyaH, kiM tarhi ?, bhAvArtho'pi boddhavyaH, sa ca parisphuTa eva bhAvArthaH, tathApyagRhItasaGkete! yatra kacinna budhyate bhavatI tatra prajJAvizAlA praSTavyA yato budhyate sabhAvArthameSA madIyavacanaM, agRhItasaGketayoktaM--evaM kariSyAmi, prastutamabhidhIyatAM / ___ tato vicakSaNasUrivacanamanusaMdadhAnaH saMsArijIvaH kathAnakazeSamidamAha yaduta-tato vimarzanAbhihitaM-bhadra! varNaya yadihAgamanakAraNaM bhadrasya, zokenAbhihitam-Aste'tra nagare'dyApi, vayasyo'tyantavallabhaH / mama jIvitasarvasvaM, matimoho mhaablH||1|| tadarzanArthamAyAtastato'haM bhadra ! sAmpratam / AvAsitaM mahATavyAM, muktvA devasya sAdhanam // 2 // vimarzenoktam-sa kasmAtsvAminA sAdha, na gatastatra sAdhane / zokaH prAha sa devena, dhArito'traiva pattane // 3 // uktazcAsau yathA nityaM, na moktavyaM tvayA puram / matimoha! tvamevAsya, yataH sNrkssnnkssmH||4|| tataH prapadya devAjJAM, saMsthito'tra pure purA / etaniveditaM tubhyaM, pravizAmo'dhunA vayam // 5 // vimarzaH prAha siddhiste, tuSTaH zoko gataH pure| vimarzazca tatazcedaM, prakarSa pratyabhASata // 6 // bhadra! yA sAdhanAdhArA, proktA'nena mahATavI / gatvA tasyAM prapazyAvo, rAgakesarimatriNam / / 7||prkrssH prAha ko vA'tra, vikalpo? mAma! gamyatAm / tataH pracalitau tUrNa, hRSTau svasrIyamAtulau // 8 // tato vilaya vegena, mArga pavanagAminau / prAptau tau madhyame bhAge, mahATavyAH prayANakaiH // 9 // atha tatra mahAmohaM, rAgakesarisaMyutam / yuktaM dveSagajendreNa, caturaGgabalAnvitam // 10 // AvAsitaM mahAnadyAH, puline'timanorame / mahAmaNDapamadhyasthaM, vedikAyAM pratiSThitam // 11 // mahAsiMhAsanArUDhaM, bhaTakoTiviveSTitam / gatvA sma nAtidUraM tau, dattAsthAnaM prapazyataH // 12 // tato vimarzenAbhihitaM-bhadra ! // 341 // Jain Educate Kuw.jainelibrary.org Page #346 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 342 // prAptau tAvadAvAmabhISTapradeze, lalitA mahATavI, dRSTaM mahAmohasAdhanaM, darzanapathamavatIrNo'yaM dattAsthAnaH saha rAgakesariNA saparikaro mahAmoharAjaH, tanna yukto'dhunA''vayorasminnAsthAne pravezaH, mA bhUdeteSAmAsthAnasthAyinAM lokAnAmapUrvayorAvayordarzanena kAcidAzaGkA, anyacca |-atraiva pradeze vyavasthitAbhyAM dRzyata evedaM sakalakAlamAsthAnaM, ataH kutUhalenApi na yukto'tra pravezaH, prakarSeNoktaM evaM bhavatu, kevalaM mAmeyaM mahATavI iyaM ca mahAnadI idaM ca pulinaM ayaM ca mahAmaNDapaH eSA ca vedikA etacca mahAsiMhAsanaM ayaM ca mahAmohanarendraH ete ca saparivArAH samastA api zeSanarendrAH sarvamidamadRSTapUrva aho mahatra kutUhalaM, tenAmISAmekaikaM nAmato guNatazca mAmena varNyamAnaM vistarataH zrotumicchAmi, abhihitaM ca pUrva mAmena yathA-jAnAmyahaM dRSTasya vastuno yathAvasthitaM tattvaM, ataH samastaM nivedayitumarhati mAmaH, vimarzaH prAha-satyaM, abhihitamidaM mayA, kevalaM bhUriprakAraM paripranitamidaM bhadreNa, tataH samyagavadhArya nivedayAmi, prakarSaH prAha -vizrabdhamavadhArayatu mAmaH, tato vimarzana samantAvalokitA mahATavI nirIkSitA mahAnadI vilokitaM pulinaM nirvarNito mahAmaNDapaH nirUpitA vedikA nibhAlitaM mahAsiMhAsanaM vicintito mahAmoharAjA vicAritAH pratyekaM mahatA'bhinivezena saparikarAH sarve narendrAH svahRdayena praviSTo dhyAnaM tatra ca vyuparatAzeSendriyagrAmavRttirniSpandastimitalocanayugalaH sthitaH kazcitkAlaM tataH prakampayatA ziraH praha| sitamanena, prakarSaH prAha-mAma! kimetat ?, vimarzenoktaM-avagataM samastamidamadhunA mayA, tataH samudbhUto harSaH, pracchanIyamanyadapi sAmprataM yatte rocate, prakarSeNoktaM-evaM kariSyAmi, tAvadidameva prastutaM nivedayatu mAmaH, vimarzenAbhihitaM-yadyevaM tatastAvadeSA cittavRttirnAma mahATavI,-iyaM ca bhadra ! vistIrNavividhAdbhutasaMgatA / utpattibhUmiH sarveSAM, sadratnAnAmudAhRtA // 1 // iyameva ca sarveSAM, loko"padravakAriNAm / mahAnarthapizAcAnA, kAraNaM parikIrtitA / / 2 // sarveSAmantaraGgANAM, lokAnAmatra saMsthitAH / cittavRttimahATavyAM, prAma-| cittavRttya TavIvarNanaM // 342 // Jain Education a l For Private & Personel Use Only l ainelibrary.org Page #347 -------------------------------------------------------------------------- ________________ upamitau // 343 // pramattatA nadIva0 "pattanabhUmayaH // 3 // yadApi bahiraGgeSu, nirdizyante pureSu te / kiJcitkAraNamAlokya, vidvadbhirjJAnacakSuSA // 4 // tathApi paramArthena, "te'ntaraGgajanAH sdaa| asyAmeva mahATavyAM, vijJeyAH suprtisstthitaaH||5|| (yugmam) yataH-naivAntaraGgalokAnAM, cittavRttimahATavIm / vihAya | "vidyate sthAnaM, bahiraGgapure kacit // 6 // tatazca-sundarAsundarAH sarve, ye'ntaraGgAH kacijanAH / enAM vihAya te bhadra!, na vartante | "kadAcana // 7 / / anyaca-mithyAniSevitA bhadra !, bhavatyeSA mahATavI / ghorasaMsArakAntArakAraNaM pApakarmaNAm // 8 // samyaniSevitA | "bhadra , bhavatyeSA mahATavI / anantAnandasandohapUrNamokSasya kAraNam / / 9 // kiM ceha bahunoktena ?, sundaretaravastunaH / sarvasya kAraNaM | "bhadra :, cittavRttimahATavI // 10 // iyaM cAsAravistArA, dRzyate yA mahAnadI / eSA pramattatA nAma, bhadra! gItA manISibhiH // 11 // | "iyaM nidrAtaTI tuGgA, kaSAyajalavAhinI / vijJeyA madirAvAdavikathAsrotasAM nidhiH // 12 // mahAviSayakallolalolamAlAkulA sadA / "vikalpAnalpasattvaudhaiH pUritA ca nigadyate // 13 // yo'syAstaTe'pi varteta, naro buddhivihInakaH / tamunmUlya mahAvarte, kSipatyeSA mahApagA " // 14 // yastu pravAhe nIrasya, praviSTo'syAH pumAnalam / sa yajjIvati mUDhAtmA, kSaNamAtraM tadadbhutam // 15 // yadRSTaM bhavatA pUrva, rAga| "kesaripattanam / yaJca dveSagajendrasya, sambandhi nagaraM param // 16 // tAbhyAmeSA samudbhUtA, vigAhomAM mahATavIm / gatvA punaH patatyeSA, | "ghorasaMsAranIradhau // 17 // ato'syAM patito bhadra !, puruSastatra sAgare / avazyaM yAti vegena, tasya cottaraNaM kutaH ?, // 18 // ye "gantukAmAstatraiva, bhIme saMsArasAgare / ata eva sadA teSAM, vallabheyaM mahApagA // 19 // ye tu bhItAH punastasmAdghorAtsaMsArasAgarAt / / "te dUrArato yAnti, vihAyemAM mahAnadIm // 20 // tadeSA guNato bhadra !, varNitA tava nimngaa| tvaM tadvilasitaM nAma, sAmprataM pulinaM "zRNu // 21 // etaddhi pulinaM bhadra!, hAsyavibbokasaikatam / vilAsalAsasaGgItahaMsasArasarAjitam // 22 // snehapAzamahAkAzavikAsadha tadvilasitapulinaM // 343 // HainEducational For Private Personel Use Only Page #348 -------------------------------------------------------------------------- ________________ R cittavikSepamaMDapa upamitau& "valaM tathA / ghUrNamAnamahAnidrAmadirAmattadurjanam // 23 // kelisthAnaM suvistIrNa, bAlizAnAM manoramam / vijJAtatattvairdUreNa, varjitaM zItR. 3-pra. "lazAlibhiH // 24 // tadidaM pulinaM bhadra!, kathitaM tava sAmpratam / mahAmaNDaparUpaM te, kathayAmi sanAyakam ||25||-ayN hi citta "vikSepo, nAnA saMgIyate budhaiH / guNataH sarvadoSaughavAsasthAnamudAhRtaH // 26 // atra praviSTamAtrANAM, vismaranti nijA guNAH / pravartante // 344 // "mahApApasAdhaneSu ca buddhayaH // 27 // eteSAmeva kAryeNa, nirmito'yaM suvedhasA / rAjAno ye'tra dRzyante, mahAmohAdayaH kila // 28 // "bahiraGgAH punarlokA, yadi mohavazAnugAH / syurmahAmaNDape bhadra !, praviSTAH kacidatra te // 29 // tato vibhramasantApacittonmAdabratapta| "vAn / prApnuvanti na sandeho, mahAmaNDapadoSataH // 30 // yugmam // enaM bhadra! prakRtyaiva, mahAmaNDapamuccakaiH / ete narendrAH saMprApya, mo"dante tuSTamAnasAH / / 31 // bahiraGgAH punarlokA, mohAdAsAdya maNDapam / enaM hi daurmanasyenaM, labhante duHkhasAgaram // 32 // ayaM hi "cittanirvANakAriNI nijavIryataH / teSAmekAgratAM hanti, sukhasandohadAyinIm // 33 // kevalaM te na jAnanti, vIryamasya tapasvinaH / "pravezamAcarantyatra, tena mohAtpunaH punH|| 34 // yaistu vIrya punarjAtaM, kathaJcit puNyakarmabhiH / asya naivAtra te bhadra !, pravezaM kurvate "narAH / / 35 // ekAgramanaso nityaM, cittanirvANayogataH / tataste satatAnandA, bhavantyatraiva janmani / / 36 // tadeSa guNato bhadra!, "cittavikSepamaNDapaH / mayA niveditastubhyamadhunA zRNu vedikAm // 37 // eSA prasiddhA loke'tra, tRSNAnAmnI suvedikA / asyaiva ca "narendrasya, kAraNena nirUpitA // 38 // bhadrAta eva tvaM pazya, mahAmohena yo nijaH / kuTumbAntargato lokaH, sa evAsyAM nivezitaH " // 39 // ye tu zeSA mahIpAlAstatsevAmAtravRttayaH / ete niviSTAste pazya, sarve mutkalamaNDape // 40 // eSA hi vedikA bhadra, prakRtyai"vAsya vallabhA / mahAmohanarendrasya, svajanasya vizeSataH // 41 // asyAM samupaviSTo'yamata eva muhurmuhuH / sagarva vIkSate lokaM, siddhArtho SHREE SSSSSS tRSNAvedikAva. // 344 // JainEducation : For Private Personal use only R ainelibrary.org Page #349 -------------------------------------------------------------------------- ________________ upamitau tR. 3-pra. // 345 // viparyAsa| siMhAsanaM -NCR |"'haM kilAdhunA // 42 // etacca prINayatyeSA, svabhAvenaiva vedikA / svasyopariSTAdAsInaM, mahAmohakuTumbakam // 43 // bahiraGgAH puna"rlokA, yadyenAM bhadra ! vedikAm / Arohanti tatasteSAM, kautasyaM dIrghajIvitam ? // 44 // anyaccaiSA svavIryeNa, tRSNAkhyA bhadra! vedikaa| "atraiva saMsthitA nityaM, bhrAmayatyakhilaM jagat // 45 // tadeSA guNato bhadra !, yathArthA varavedikA / mayA niveditA tubhyamidAnIM zRNu vi"Taram // 46 // etatsiMhAsanaM bhadra !, viparyAsAkhyamucyate / asyaiva vidhinA nUnaM, mahAmohasya kalpitam // 47 / / yadidaM lokavi- "khyAtaM, rAjyaM yAzca vibhUtayaH / tatrAhaM kAraNaM manye, nRpaterasya viSTaram // 48 // yAvaccAsya narendrasya, vidyate varaviSTaram / idaM tAvadahaM "manye, rAjyametAzca bhUtayaH // 49 // yataH-asminniviSTo rAjA'yaM, mahAsiMhAsane sadA / sarveSAmeva zatrUNAmagamyaH prikiirtitH||50|| | "yadA punarayaM rAjA, bhavedasmAdbahiH sthitaH / sAmAnyapuruSasyApi, tadA gamyaH prakIrtitaH // 51 / / etaddhi viSTaraM bhadra!, bahiraGgajanaiH | "sadA / AlokitaM karotyeva, raudrAnarthaparamparAm // 52 // yataH-tAvatteSAM pravartante, sarvAH sundarabuddhayaH / yAvattairviSTare lokairatra dRSTirna | "pAtitA / / 53 // nibaddhadRSTayaH santaH, punaratra mahAsane / te pApino bhavantyuccaiH, kutaH sundarabuddhayaH? // 54 // kiM ca-yannadyAstata "pulInasya, maNDapasya ca varNitam / vedikAyAzca tadvIrya, sarvamatra pratiSThitam // 55 // tadidaM guNato bhadra!, kathitaM tava viSTaram / mahA"mohanarendrasya, nibodha guNagauravam // 56 // jarAjIrNakapolApi, yaiSA bhuvanavizrutA / amuSyeyamavidyAkhyA, gAtrayaSTirudAhRtA // 57 // "eSA'tra saMsthitA bhadra !, sakale'pi jagatraye / yatkaroti khavIryeNa, tadAkarNaya sAmpratam // 58 // anityeSvapi nityatvamazuciSvapi zuddha- "tAm / duHkhAtmakeSu sukhatAmanAtmasvAtmarUpatAm // 59 // pudgalaskandharUpeSu, zarIrAdiSu vastuSu / lokAnAM darzayatyeSA, mamakAraparAyaNA " // 60 // yugmam / tataste baddhacittatvAtteSu pudgalavastuSu / AtmarUpamajAnantaH, klizyante'narthakaM janAH / / 61 // tadenAM dhArayanuccaigotra-1 | avidyAgAtrayaSTiH // 345 // Jain Educatio n al For Private & Personel Use Only Harjainelibrary.org Page #350 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 346 // Jain Education "yaSTiM mahAbalaH / jarAjIrNo'pi naivAyaM, mucyate nijatejasA / / 62 / / " ayaM hi bhadra ! rAjendro, jagadutpattikArakaH / tenaiva gIyate prAjJai - |rmahAmohapitAmahaH || 63 || ye rudropendranAgendracandravidyAdharAdayaH / te'pyasya bhadra ! naivAjJAM laGghayanti kadAcana // 64 // tathAhiyo'yaM svavIryadaNDena, jagaJcakraM kulAlavat / vibhramya ghaTayatyeva, kAryabhANDAni lIlayA / / 65 / / tathAsyAcintyavIryasya, mahAmohasya bhUpateH / ko nAma bhadra ! loke'sminnAjJAM laGghayituM kSama: ? / / 66 / / tadeSa guNato bhadra !, varNitaste narAdhipaH / adhunA parivAro'sya, vayete taM vicintaya / / 67 / / kevalaM kathayatyevaM, mayi bhadra ! vizeSataH / kenApyAkUtadoSeNa, na tvaM pRcchasi kizcana // 68 / / huGkAramapi no datse, bhAvitazca na lakSyase / ziraH kampanakhasphoTaviraheNa vibhAvyase // 69 // nizcalAkSo madIyaM tu, kevalaM mukhamIkSase / tadidaM naiva jAne'haM, budhyase kiM na budhyase ? / / 70 / / prakarSaH prAha mA maivaM, mAma! vocaH prasAdataH / tavAhaM nAsti talloke, yanna budhye parisphuTam // 71 // vimarzaH prAha jAnAmi, budhyase tvaM parisphuTam / ayaM tu vihito bhadra !, parihAsastvayA saha // 72 // yataH vijJAtaparamArthe'pi, bAlabodhanakAmyayA / parihAsaM karotyeva, prasiddhaM paNDito janaH // 73 // bAlo vinodanIyazca, mAdRzAM bhadra ! vartase / ato matparihAsena, na kopaM gantumarhasi // 74 // anyacca jAnatA'pIdamasmAkaM harSavRddhaye / tvayA prazno'pi kartavyaH, kacitprastutavastuni // 75 // kiMca - avicArya mayA sArdhaM, vastutattvaM yathAsthitam / tvamatra zrutamAtreNa, bhadra ! na jJAtumarhasi // 76 // aidamparyamatastAta !, boddhavyaM yatnatastvayA / ajJAtaparamArthasya mA bhUdbhautakathAnikA // 77 // prakarSaH prAha --mAma ! kathaya kIdRzI punaH sA bhautakathAnikA ?, vimarzenAbhihitaM bhadra! samAkarNaya, asti kacinnagare janmabadhiraH sadAzivo nAma bhautAcAryaH, sa ca jarAjIrNakapolaH sannupahAsapareNa hastasaMjJayA'bhihitaH kenaciddhUrtabaTunA yathA - bhaTTAraka ! kilaivaM nItizAstreSu paThyate, yaduta - viSaM goSThI dari bhautakathAnikA // 346 // w.jainelibrary.org Page #351 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. bhautakathA nikA // 347 // drasya, jantoH pAparatirviSam / viSaM pare ratA bhAryA, viSaM vyaadhirupekssitH||1|| ataH zIghramasya bAdhiryasya karotu kiJci- dauSadhaM bhaTTArakaH, na khalUpekSituM yukto'yaM mahAvyAdhiH, tataH praviSTo bhautAcAryasya manasi sa evA''grahavizeSaH, tato'bhihito'nena zAntizivo nAma nijaziSyaH yaduta-gaccha tvaM vaidyabhavane madIyabadhiratvasya vijJAya bheSajaM gRhItvA ca tacUrNamAgaccha, mA bhUtkAlaharaNena vyAdhivRddhiriti, zAntizivenAbhihitaM yadAjJApayati bhaTTArakaH, tataH prApto'sau vaidyabhavane dRSTo vaidyaH, itazca bRhatI velAM ramaNaM vidhAya dvArAtsamAgato vaidyaputraH, tataH krodhAndhabuddhinA vaidyena gRhItAtiparuSA vAlamayI rajuH baddhazcAraTannasau nijadArakaH stambhake gRhIto lakuTaH tADayitumArabdhaH tADyamAne ca nirdayaM tatra dArake zAntizivaH prAha-vaidya ! kimityenamevaM tADayasi ?, vaidyenoktaM na zRNoti kathaJcidapyeSa pApaH, atrAntare hAhAravaM kurvANA vegenAgatya lagnA vaidyasya haste vAraNArtha bhAryA, vaidyaH prAha-mAraNIyo mayA'yaM durAtmA | yo mamaivaM kurvato'pi na zRNoti apasarApasara tvamitarathA tavApIyameva gatiH tathApi lagantI tADitA sA'pi vaidyena, zAntizivena cintitaM-aye! vijJAtaM bhaTTArakasyauSadhaM kimadhunA pRSTena?, tato nirgatya gato'sau mAhezvaragRhe yAcitA tena rajjuH samarpitA mAhezvaraiH zaNamayI, zAntizivaH prAha-alamanayA, mama vAlamayyA'tiparuSayA prayojanaM, dattA tAdRzyeva mAhezvarairabhihitaM ca-bhaTTAraka! kiM punaranayA kArya ?, zAntizivenoktaM-sugRhItanAmadheyAnAM sadAzivabhaTTArakANAmauSadhaM kariSyate, tato gRhItvA rajju gato maThe zAntizivaH, tatra ca dRSTvA guruM kRtamanena viSamabhRkuTitaraGgabhaGgakarAlaM vakrakuharaM baddhazcArATIrmuJcannasau maThamadhyastambhake nijAcAryaH, tato gRhItabRhallakuTo'sau pravRttastasya tADane, itazca mAhezvaraizcintitaM-cchAmo bhaTTArakANAM kriyAyAM kriyamANAyAM pratyAsannAH svayaM bhavAmaH, tataH samAgatAste dRSTo nirdayaM tADayannAcArya zAntizivaH, tairabhihitaM-kimityenamevaM tADayasi ?, zAntizivaH prAha-na zRNoti kathaJcida-18 MAGARRIAGRAAKANKAR // 347 // Jan Education & For Private Personal use only Page #352 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. bhautakathAnikA // 348 // kara pyeSa pApaH, tato vihitaH sadAzivena mriyamANena mahAkrandabhairavaH zabdaH, tato lagnA vAraNArtha hAhAravaM kurvantaH zAntizivasya mAhezvarAH, zAntizivaH prAha-mAraNIyo mayA'yaM durAtmA, yo mamaivaM kurvato'pi na zRNoti, apasaratApasarata yUyamitarathA yuSmAkamapIyameva vArteti, tathApi vArayato mAhezvarAnapi pravRttastADayitumasau lakuTena, tato bahutvAtteSAM re lAta lAteti bruvANairuddAli(taiH)stena tasya hastAllakuTaH, cintitaM ca-nUnaM grahagRhIto'yaM, tato baddhastaistADayitvA pazcAdvAhubandhena zAntizivaH, vimocitaH sadAzivaH, labdhA tena cetanA, jIvito daivayogena, mAhezvarairabhihitaM-zAntiziva! kimidaM bhagavatastvayA kartumArabdhamAsIt ?, zAntizivaH prAha-nanu badhiratAyA vaidyopadezAdauSadhaM, kiMca-muJcata mAM mA bhaTTArakavyAdhimupekSadhvaM, mAhezvaraizcintitaM-mahAmaho'yaM, tato'bhihitametaiH-muJcAmastvAM yadyevaM na karoSi, zAntizivaH prAha-kimahaM bhavatAM vacanena svagurorapi bhaiSajaM na kariSyAmi ? , ahaM hi yadi paraM tasyaiva vaidyasya vacanena tiSThAmi, nAnyathA, tataH samAhUto vaidyaH, niveditastasmai vRttAntaH, tato mukhamadhye hasatA'bhihitaM vaidyana-bhaTTAraka! na badhiro'sau madIyo dArakaH, kiM tarhi, pAThito mayA klezena vaidyakazAstrANi sa tu ramaNazIlatayA mama raTato'pi tadartha na zRNoti tato mayA roSAttADitaH tannedamauSadhaM, kiMca-praguNIbhUtaH khalvayaM sAmprataM tava prabhAvAdanenaiva bhaiSajena, tasmAdataH paraM na kartavyaM madIyavacanena tvayA'syedamauSadhamiti, zAntizivenAbhihitaM-evaM bhavatu, bhaTTArakairhi praguNairmama prayojanaM, te ca yadi praguNAstataH kimauSadhena!, tato muktaH zAntizivaH // tadeSA bhadra! bhautakathAnikA zrutamAtragrAhiNastavApi mayA sArdhamavicArayato mA bhUdityevamartha paricoditastvaM mayeti / & prakarSaH prAha-sAdhu sAdhUktaM mAmena, pRcchAmi tIdAnI kiJcidbhavantaM, vimarzenoktaM--praznayatu bhadraH, prakarSaH prAha-mAma! yadyevaM tato vijJAteyaM mayA samastAntaraGgalokAdhArabhUtA bahiraGgalokAnAM sarvasundarAsundaravastunivartikA sabhAvArthI cittavRttirmahATavI, etAni tu mahA // 348 // Jain Education in For Private & Personel Use Only Wainelibrary.org Page #353 -------------------------------------------------------------------------- ________________ upamitau ca.4-pra. // 349 // nadIpulinamahAmaNDapavedikAsiMhAsanagAtrayaSTinarendrarUpANi vastUni yAni bhavatA pramattatAtadvilasitacittavikSepatRSNAviparyAsAvidyAmahA-14 mohAbhidhAnAni niveditAni tAni mayA bhAvArthamadhikRtya na samyagvijJAtAni, vikalpitAni mayA yathA nAmnA parametAni bhidyante nArthena, yataH sarvANyapi puSTikAraNatayA'mISAmantaraGgalokAnAmanarthakAraNatayA ca bahiraGgajanAnAM samAnAni vartante tato yadyeteSAmasti kazcidarthena bhedastaM me nivedayatu mAmaH, vimarzaH prAha nanu nivedita eva pratyekameteSAM guNAn varNayatA mayA parisphuTo'rthabhedaH tathApi sa yadi na vijJAto bhadreNa tataH punarapi nivedayAmi / tataH kathito vimarzena mahAnadyAdInAM vastUnAM pratyekaM bhAvArthaH, buddhaH prakarSeNa // atrAntare naravAhanaH prAha-bhadanta ! vayamapi bodhanIyAsteSAM bhAvArtha, tataH prabodhito naravAhananarendro'pi tena bhagavatA vicakSaNasU|riNA / tato'gRhItasaGketayA'bhihitaM-bhadra! saMsArijIva tarhi yadyevaM tato'hamapIdAnIM teSAM mahAnadyAdivastUnAM bodhanIyA bhavatA'rthabhedaM, saMsArijIvenoktaM bhadre ! spaSTadRSTAntamantareNa na tvayA sukhAvaseyameteSAM pravibhaktaM svarUpaM, ato dRSTAntaM kathayiSye, agRhItasaGketayoktaM -anugraho me, saMsArijIvenAbhihitaM-asti saMbhAvitasamastavRttAntaM bhavanodaraM nAma nagaraM, tatra ca nivArako hariharahiraNyagarbhAdI vellahalanAmapi prabhuzakteranAdirnAma rAjA, tasya ca nItimArganipuNA'vicchedakAriNI kuyuktimithyAvikalpajalpAnAM saMsthiti ma mahAdevI, tayo- kumArakathA & zcAtyantavallabho'sti velahalo nAma tanayaH, sa ca gADhamAhArapriyo divAnizamanavarataM vividhakhAdyapeyAni bhakSayannAste, tataH saMjAtaM mahA jIrNa, prakupitA doSAH, saMpanno'ntarlIno jvaraH, tathApi na vicchidyate tasyAhArAbhilASaH, pravRttA codyAnikAgamanecchA, tataH kAritA | bhUriprakArA bhakSyavizeSAH, tAMzca pazyatastasya enamenaM ca bhakSayiSyAmIti pravartante cittakallolAH, laulyAtirekeNa ca bhakSitaM srvessaamaahaa-gaa|349|| ravizeSANAM stokastoka, tataH pariveSTito mitravRndena parikarito'ntaHpureNa paThatA bandivRndena daddAnaM vividhairvilAsairmahatA vimardaina u.bha.30 Jain Education anal For Private & Personel Use Only Jab.jainelibrary.org Page #354 -------------------------------------------------------------------------- ________________ vellahalakumArakathA prApto manorame kAmace, niviSTaM sukhamAsanaM, tatra copaviSTasa viracitAH purato vividhAhAravistArAH, tatazcAhAralezabhakSaNena pavanasparzA8 dinA gADhataraM pravRddho jvaraH, lakSitazca pArzvavartinA samayajJAbhidhAnena mahAvaidyasutena, yaduta-Aturavadano dRzyate kumAraH, tato dattastena zaGkhayohastaH, nirUpitAni sandhisthAnAni, nizcitamanena yathA-jvaritaH khalvayaM kumAraH, tato'bhihitaM samayajJena-deva! na yuktaM tava bhoktuM prabalajvaraM te zarIraM vartate, yato'tyantamAturA ghUrNate dRSTiH AtAmrasnigdhaM vadanakamalaM dragadragAyete zaGkhau dhamadhamAyante sandhisthAnAni jvalatIva bahistvam dahatIva hastaM, tato nivartakha bhojanAt gaccha pracchannApavarake bhajakha nivAtaM kuruSva laGghanAni piba kathitamudakaM samAcara vidhinA'sya sarvAM pratikriyAm , itarathA sannipAtaste bhaviSyati, sa tu vellahalo dattadRSTiH purato vinyaste tasminnAhAravistAre etadetacca bhakSayAmIti bhramayannaparApareSu khAdyaprakAreSu svIyamantaHkaraNaM nAkarNayati tattadA vaidyasutabhASitaM nAkalayati tasya hitarUpatA na cetayate taM vAraNArtha lagantamapi zarIre, tato vArayato vacanena dhArayato hastena tasya samayajJasya samakSameva balAtpravRtto bhakSayitumAhAraM vellahalaH, tataH samutkaTatayA'jIrNasya prabalatayA jvarasya na kramate'sau galakenAhAraH tathApi balAdeva krAmitaH kiyAnapi vellahalena, tataH samudvRttaM hRdayaM saMjAtaH kalamalakaH saMpannaM vamanaM vimizritaM ca tena vamanena sarvamapi purato vinyastaM bhojanaM, tatazcintitaM vellahalena-kSudhAkSAmaM zarIraM me, nUnamUnatayA bhRzam / etaddhi vAyunA''krAntamanyathA vamanaM kutaH // 1 // evaM sthite-riktakoSThaM zarIraM & me, vAtAkrAntaM vinayati / tatazca prINayAmIdaM, bhuje bhUyo'pi bhojanam // 2 // tato'sau vAntisaMmizra, tat puraHsthitabhojanam / nirlajjo |bhoktumArabdhaH, sarveSAmapi pazyatAm // 3 // tadRSTvA samayajJena, proktaH pUtkurvatA bhRzam / deva deva! na yuktaM te, kartu kAkasya ceSTitam 6 // 4 // mA ca rAjyaM zarIraM ca, yazazca zazinirmalam / deva! hAraya bhaktena, tvamekadinabhAvinA // 5 // anyaccedaM satAM nindyamamedhyaM // 35 // Jain Educatio n al For Private & Personel Use Only Page #355 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. vellahala6 kumArakathA zaucadUSaNam / udvegahetu! bhaktaM, devaH khAditumarhati // 6 // deva! duHkhAtmakaM cedaM, sarvavyAdhiprakopanam / gADhamulvaNadoSANAM, vizeSeNa bhavAdRzAm // 7 // kA vA'syopari te mUrchA ?, yadvAhyaM pudgalAtmakam / ato deva! vihAyedamAtmAnaM rakSa yatnataH // 8 // itthaM ca samayajJasya, raTato'pi vacastadA / sa rAjaputraH zrutvA'pi, khacitte paryacintayat // 9 // aho vimUDhaH khalveSa, samayajJo na budhyate / nUnaM madIyaprakRti, nAvasthAM na hitAhitam // 10 // yo vAtalaM kSudhAkSAmaM, bhuJjAnaM mAM niSedhati / etaca dUSayatyeSa, bhojanaM devadurlabham // 11 // tatkimetena mUrkheNa?, bhukhe bhojyaM yathecchayA / svArthasiddhirmayA kAryA, kiM mamAparacintayA? // 12 // tataH parijanenoH, sahite'pi punaH punH| samayajJe raTatyevaM, bhakSitaM tena bhojanam / / 13 / / tataH prabaladoSo'sau, bhakSaNAnantaraM tadA / sannipAtaM mahAghoraM, saMprApto nijakarmaNA // 14 // punarvamanabIbhatse, tatastatraiva bhUtale / pazyatAM patitasteSAM, kASThavannaSTacetanaH // 15 // sa lolamAnastatraiva, jaghanye vAntikardame / kurvan ghuraghurArAvaM, zleSmApUrNagalastadA // 16 // anAkhyeyAmacintyAM ca, teSAmudvegakAriNIm / azakyapratikArAMca, prApto'vasthAM sudAruNAm // 17 // na zakyaH samayajJena, trAtumeSa na bAndhavaiH / tadavastho na rAjyena, na devairnApi dAnavaiH // 18 // kevalaM tadavasthena, luThatA'zucikardame / anantakAlaM tatraiva, sthAtavyaM tena pApinA // 19 // tadeSa bhadre! dRSTAntaH, prastutAnAM parisphuTaH / vastUnAM bhedasiddhyartha, mayA tubhyaM niveditaH // 20 / / tato'gRhItasaGketA, prAha vihvalamAnasA / saMsArijIva ! naivedaM, paurvAparyeNa yujyate // 21 // yataH-nadyAdivastubhedArtha, kathitaM me kathAnakam / tvayedaM tatra me bhAti, koSTho nIrAjanA ka ca // 22 // athAsti kazcitsambandho, hanta prastutavastuni / sphuTaH kathAnakasyAsya, sa idAnIM nivedyatAm // 23 // tataH saMsArijIvena, taddArTAntikayojane bahubhASaNakhinnena, tatsakhI saMpracoditA // 24 // katham? -asyAH prajJAvizAle! tvaM, niHzeSa matkathAnakam / ghaTaya prastutArthena, ni // 351 // Jain Education a l For Private & Personel Use Only MM.jainelibrary.org Page #356 -------------------------------------------------------------------------- ________________ 564 kathopavaya: upamitI ca.4-pra. // 352 // jazIlaka(ta)yA sphuTam / / 25 / / atha prajJAvizAlA''ha, kAmaM bhoH kathayAmi te / bhadre'gRhItasaGkete!, samAkarNaya sAmpratam // 26 // yaste 4 vellahalo nAma, rAjaputro nidarzitaH / eSo'nena vizAlAkSi!, prokto jIvaH sakarmakaH // 27 // sa eva jAyate bhadre !, nagare bhavanodare / / anAdisaMsthitisutaH, sa eva paramArthataH / / 28 // sa evAnantarUpatvAdvahiraGgajanaH smRtaH / sAmAnyarUpamuddizya, sa caikaH parikIrtitaH // 29 // manuSyabhAvamApannaH, sa prabhuH sarvakarmaNAm / mahArAjasutastena, sa prokto'nena sundari ! // 30 // tasyaiva satkA vijJeyA, citta|vRttirmahATavI / sundaretaravastUnAM, sA tasyaiva ca kAraNam / / 31 / / kevalaM yAvadadyApi, sa AtmAnaM na budhyate / mahAmohAdibhistAvallupyate sA mahATavI // 32 // yadA tu tena vijJAtaH, sa syAdAtmA kathaJcana / tadvIrya vIkSya nazyanti, mahAmohAdayastadA // 33 // yAvacca te vivartante, cittavRttau mahAbhaTAH / mahAnadyAdivastUni, tAvattasyAM bhavanti vai // 34 // teSAmeva yatastAni, krIDAsthAnAni bhUbhujAm / |atasteSu vinaSTeSu, teSAM nAzaH prakIrtitaH // 35 // evaM ca sthite-avijJAtAtmarUpasya, bhadre! jIvasya karmaNA / mahAmohanarendre ca, sapratApe'TavIsthite // 36 // yadA tAni vivardhante, jIvazca bahu manyate / mahAnadyAdivastUni, nitarAmAtmavairikaH / / 37 // tadA tAni svavIryeNa, yatkurvanti pRthak pRthak / jIvasya tadvizeSArtha, dRSTAnto'yaM niveditaH // 38 // yugmam / sa caivaM yojyate bhadre!, prastutArthena pa|NDitaiH / mahAnadyAdivastUnAM, pratyekaM bhedasiddhaye // 39 // yathA''hArapriyo nityaM, rAjaputro niveditaH / tathA'yamapi vijJeyo, jIvo | viSayalampaTaH // 40 // yathA ca tasya saMjAtamajIrNa bhUribhakSaNAt / tathA'syApi kuraGgAkSi!, karmAjINe pracakSate // 41 // pApAjJAnAtmakaM tacca, vartate karma dAruNam / yataH pramattatodbhUtA, tajjanyaM tatpura(pulina)dvayam // 42 // yathA prakupitAstasya, doSA jAtastanujvaraH / tathA rAgAdayo'syApi, vardhante jvarahetavaH // 43 // yathA tathAsthitasyApi, buddhi jyeSu dhAvati / narendradArakasyeha, tathA'syApi durAtmanaH // 352 // Jain Education a l For Private & Personel Use Only R ainelibrary.org Page #357 -------------------------------------------------------------------------- ________________ kathopanaya: upamitI ca. 4-pra. FASE // 353 // // 44 // tathAhi-manuSyabhAvamApannaH, karmAjIrNa sudAruNam / rAgAdikopanaM mUDhazcittajvaravidhAyakam // 45 // jIvo na lakSayatyeSa, | tatazcAsya pravartate / ahiteSu sadA buddhiH, prakAzaM sukhakAmyayA // 46 // tathAhi svadate madyaM, nidrA'tyantaM sukhAyate / vikathA pratibhAtyuccairasyAnekavikalpanA // 47 // iSTaH krodhaH priyo mAno, mAyA cAtyantavallabhA / lobhaH prANasamo manye, rAgadveSau manogatau // 48 // kAntaH sparzo raso'bhISTaH, kAmaM gandhazca sundaraH / atyantadayitaM rUpaM, rocate ca kaladhvaniH // 49 // vilepanAni tAmbUlamalaGkArAH subhojanam / mAlyaM varastriyo vastraM, sundaraM pratibhAsate // 50 // AsanaM lalitaM yAnaM, zayanaM dravyasaJcayAH / alIkakIrtizca jane, rucitA'sya durAtmanaH // 51 // cittavRttimahATavyAM, bhadre! satatavAhinI / mahAnadI vahatyuccaiH, seyamasya pramattatA // 52 // yathA ca tadvasthasya, rAjaputrasya sundari ! / samutpannA vilAsecchA, yAtumudyAnikAM matiH(prati) // 53 // kAritAni ca bhojyAni, laulyena prAzitAni | ca / nirgatazca vilAsena, purAtprAptazca kAnane // 54 // niviSTamAsanaM divyamupaviSTazca tatra saH / vistAritaM puro bhaktaM, nAnAkhAdyakasaMyutam // 55 // tathAsyApi pramattasya, jIvasya varalocane! / karmAjIrNAtsamutpanne, bhISaNe'pi manojvare // 56 // jAyante cittakallolA, nAnArUpAH kSaNe kSaNe / yathopAyaM dhanaM bhUri, vilasAmi yathecchayA / / 57 // karomyantaHpuraM divyaM, bhukhe rAjyaM manoharam / mahAprAsAdasaGghAtaM, kAraye kAnanAni ca // 58 // SabhiH kulakam / / tatazca-mahAvibhavasaMpannaH, kSapitAkhilavairikaH / zlAghitaH sarvalokena, pUritArthamanorathaH // 59 // zabdAdisukhasandohasAgare manamAnasaH / tiSThAmi satatAnando, nAnyanmAnuSyake phalam // 60 // seyamudyAnikAkAGkSA, vijJeyA sundari! tvayA / tato jIvo mahArambhaiH, kurute dravyasaJcayam // 61 // yatheSTaM daivayogena, vidhatte'ntaHpurAdikam / zabdAdisukhalezaM ca, kiMcidAsvAdayedapi / / 62 / / asya jIvasya jAnIhi, tadidaM mRgavIkSaNe! / kAraNaM mRSTabhojyAnAM, tallavAnAM ca bhakSaNam * ** Jain Educaton International For Private & Personel Use Only Www.jainelibrary.org Page #358 -------------------------------------------------------------------------- ________________ upamitI 18 // 63 // tato'lIkavikalpaizca, sukhnirbhrmaansH| vilAsalAsyasaGgItahAsyavibbokatatparaH // 64 // yuto durlalitairnityaM, dyUtamadyarati-18 kathopanayA ca. 4-pra. priyaH / sanmArganagarAd dUre, yAti dauHzIlyakAnane // 65 // etanmahAvimardaina, puranirgamanaM matam / udyAnaprApaNaM cedaM, viddhi nIlA bjalocane! // 66 // sa mithyAbhinivezAkhye, sthito vistIrNaviSTare / karmAkhyaparivAreNa, racitAni tato'prataH // 67 // manoharANi // 354 // citrANi, labdhAsvAdo vizeSataH / pramAdavRndabhojyAni, sundaratvena manyate // 68 / / yugmam // pramattatAmahAnadyAH, pulinaM pdmlocne| tattadvilasitaM viddhi, vRttAntasyAsya kAraNam / / 69 // tato yathA'nnalezena, bhakSitena tanujvaraH / bAyusparzAdibhizcoccairvardhitastasya dAruNaH // 70 // lakSitazca suvaidyana, vAritazca subhojanAt / na cAsau budhyate kiNcidbhojnaakssiptmaansH|| 71 // jIvasyApi tathA bhadre !, karmA-12 jIrNodbhavo jvaraH / pramAdAttena vardheta, tathaivAjJAnavAyunA // 72 / / lakSayanti ca taM vRddhaM, dharmAcAryA mahAdhiyaH / samayajJamahAvaidyA, vArayanti ca dehinam // 73 // caturbhiH kalApakaM / katham !-anAdibhavakAntAre, bhrAntvA bhadrAtisundaram / avApya mAnuSaM janma, mahArAjyamivAtulam / / 74 // karmAjIrNajvarAkrAntaM, pramAdamadhunA'pi bhoH! / mA sevasva mahAmohasannipAtasya kAraNam / / 75 // kuruSva jJAnacAritrasamyagdarzanalakSaNAm / cittajvaravighAtAya, jainI bhadra! pratikriyAm // 76 // sa tu pramAdabhojyeSu, kSiptacitto na budhyate / tattAdRzaM gurorvAkyaM, |pApo jIvaH prapaccitam / / 77 // tatazca-unmatta iva matta iva, grAhagrasta ivAturaH / gADhasupta ivoddhAnto, viparItaM viceSTate // 78 // sa eSa bhadre! sarvo'pi, cittavikSepamaNDapaH / mahAnadIkUlasaMstho, jIvasyAsya vijRmbhate / / 79 // yathA ca rAjaputreNa, bhojanaM cArulocane / agacchadapi kaNThena, gamitaM laulyadoSataH // 80 // tadanantaramevoccairvAntaM tatraiva bhojane / jIvasyApi vijAnIhi, samAnamidamajasA 8 // 354 // // 81 // tathAhi karmAjIrNajvaraprastaH, sadA vihvalamAnasaH / jarAjIrNatanukSAmo, rogArditazarIrakaH / / 82 // sarveSAmakSamo bhoge, Jain Educatio n al For Private & Personel Use Only Ne Page #359 -------------------------------------------------------------------------- ________________ upamitau .4-pra. // 355 // bhogAnAmeSa vartate / tathApi jAyate nAsya, stokA'pi viratau mtiH|| 83 // tatazca gADhalaulyena, tathAbhUto'pi sevate / pramAdavRndabho-2 kathopanaya: jyAni, vAryamANo vivekibhiH // 84 // zataprAptau sahanecchA, sahasra lakSarocanam / lakSe koTigatA buddhiH, koTau rAjyasya vAJchanam | // 85 // rAjye devatvavAJchA'sya, devatve zakratAmatiH / zakratve'pi gatasyAsya, necchApUrtiH kathaJcana / / 86 // suputrairvarayoSAbhiH, sarvakAmairmuhurmuhuH / nAsyAbhilASavicchittiH, koTizo'pi niSevitaiH / / 87 // saMgRhNAti tato mUDhaH, sarvArthAna sukhakAmyayA / te tu duHkhAya jAyante, sajvarasyeva bhojanam // 88 // jalajvalanadAyAdacaurarAjAdi bhistathA / tasyArthabhojanasyoJcaibalAdvAntirvidhApyate // 89 // hRtkalamalakaM ghoraM, vamyamAnaH sahatyayam / ArATIrmuJcati prAjyAH, kRpAheturvivekinAm / / 90 // tadeSA cArusarvAGgi!, cittavikSepamaNDape / jIvasya vilasatyuccaistRSNAnAmnI suvedikA // 91 // yatpunazcintayatyevaM, tadA vellahalaH kila / vAtAkrAntaM zarIraM me, tato'bhUdvamanaM mama // 92 // etaJca riktakoSThatvAdvAyunA'bhibhaviSyate / ataH saMprANayAmIdaM, bhuje bhUyo'pi bhojanam // 93 // jIvo'pi cintayatyeva, tadidaM tAravIkSaNe! / pApajvaravazAduccairnaSTe vibhavasaJcaye // 94 / / mRteSu ca kalatreSu, putreSu svajaneSu ca / anyeSu ca vinaSTeSu, cittAbandheSu manyate // 95 // na mayA ceSTitaM nItyA, na kRtaM cAra pauruSam / nAzrito vA varasvAmI, na kRtA vA pratikriyA // 96 // tenedaM mama sarvakhaM, patnI vA cArudarzanA / putrA vA bAndhavA vApi, vinaSTAH pazyato'pi me / / 97 // na caiSAM virahe nUnaM, varte'haM kssnnmpytH| upArjayAmi bhUyo'pi, tAnyevotsAhayogataH // 98 // upArjitAni sannItyA, rakSiSyAmi prayatnataH / ajAgalastanasyeva, jIvitavyaM vRthA|'nyathA // 99 // sarvamasya vijAnIhi, tadidaM subhra! bhAvataH / jIvasyAsya viparyAsanAmaviSTaraceSTitam // 10 // yathA ca bhoktumA- // 355 // rabdhaH, sa nirlajjatayA punaH / pazyataH sarvalokasya, vAntisaMmizrabhojanam // 101 // tataH saparivAreNa, tena pUtkurvatA bhRzam / vAritaH Jain Education in For Private & Personel Use Only Mjainelibrary.org Page #360 -------------------------------------------------------------------------- ________________ kathopanayaH upamitau ca. 4-pra. |samayajJena, taddoSAzca niveditAH // 102 // sa tu tatra guNAropAdbhojane baddhamAnasaH / taM raTantamanAlocya, bhakSaNaM kRtavAniti // 103 // tathA'yamapi cAvaGgi! jIvaH karmamalImasaH / bhuktotsRSTeSu bhogeSu, nirlajaH saMpravartate // 104 // paramANumayA hyete, bhogAH zabdAdayo matAH / sarve caikaikajIvena gRhItAH paramANavaH // 105 // gRhItvA muktapUrvAzca, bahuzo bhavakoTiSu / bhuktavAntAstataH satyamete zabdAdayo'naghe ! // 106 // yaccAsya kiJcilloke'tra, cittAbandhavidhAyakam / jIvasya vastu sannetre!, tatsarva pudgalAtmakam // 107 / / tathApi bhadre! pApAtmA, pazyatAM vimalAtmanAm / Abaddhacittastatraiva, jambAle saMpravartate // 108 // kRpAparItacittAzca, bhogakardamalampaTam / taM jIvaM vArayantyete, dharmAcAryAH prayatnataH // 109 // katham?-anantAnandasavIryajJAnadarzanarUpakaH / devastvaM bhadra! no yuktamato bhogeSu | vartanam // 110 // anyaccAmI vivartante, sarve bhogAH kSaNe kSaNe / aparApararUpeNa, tucchamAsthAnibandhanam / / 111 / / vAntAzucisamA|zcaite, varNitAstattvadarzibhiH / bhadraH paramadevo'pi, nAto'bhUn bhoktumarhati // 112 // duHkhopaDhaukitAzcAmI, duHkharUpAzca tattvataH / duHkhasya kAraNaM tena, varjanIyA manISiNA // 113 // ye ca bAhyANuniSpannAstucchA gADhamanAtmakAH / teSu kaH paNDito rAgaM, kuryAdAtmasvarUpavit ? // 114 // ato mamoparodhena, bhadra ! bhogeSu kutracit / anyeSu ca pramAdeSu, mA pravartiSTa sAmpratam / / 115 // tadevaM padmapatrAkSi!, nivArayati sadgurau / pramAdabhojane saktaH, sa jIvo hRdi manyate // 116 // aho vimUDhaH khalveSa, vastutattvaM na budhyate / AhAdajanakAneSa, yo bhogAnapi nindati // 117 // tathAhi-madyaM varastriyo mAMsaM, gAndharva mRSTabhojanam / mAlyatAmbUlanepathyavistArAH sukhamAsanam // 118 // alaGkArAH sudhAzubhrA, kIrtirbhuvanagAminI / sadrananicayAH zUraM, caturaGga mahAbalam // 119 // rAjyaM | |praNatasAmantaM, yatheSTAH sarvasampadaH / yadyetaduHkhahetuste, kimanyatsukhakAraNam ? // 120 // tribhirvizeSakam / vipralabdhAH kusiddhAntaiH, zuSka P // 356 // Jain Education For Private Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ kathopanaya: upamitau ca. 4-pra. // 357 // ROCOCCACK pANDityagarvitAH / ye nUnamIdRzA loke, bhogabhojanavaJcitAH // 121 // te mohena svayaM naSTAH, parAnapi kRtodyamAH / nAzayanti hi- taM te'to, varjanIyA vijAnatA // 122 // tathAhiyo bhogarahito mokSo, vaJcanaM tadudAhRtam / tadartha kastyajedRSTamidaM bhogasukhAmRtam ? // 123 // evaMvidhavikalpaizca, guruvAkyaparAGmukhaH / abhUtaguNasaGghAtaM, teSu bhogeSu manyate // 124 // katham ?-sthirA mamaite zuddhAzca, sukharUpAzca tattvataH / etadAtmaka evAhamalamanyena kenacit // 125 // AstAmeSa gRhItena, mokSeNa prazamena vA / ahaM tu nedRzaikyaiirAtmAnaM vaJcayAmi bhoH! // 16 // tatazca-saddharmAvedanavyAjAgADhaM pUtkurvato'grataH / gurorapi pravarteta, pramAdAzucikardame // 127 // sA sarveyamavidyAkhyA, jIvasyAsya varAnane ! / mahAmohanarendrasya, gAtrayaSTivijRmbhate // 128 // yathA sa bhojanaM bhUyo, bhakSayitvA punavaman / saMjAtasannipAtatvAtpatitastatra bhUtale / / 129 // luThannitastato gADhaM, muJcannAkrandabhairavAn / anAkhyeyAmacintyAM ca, prApto'vasthA sudAruNAm // 130 // na trAtaH kenacilloke, tadavasthaH sthitaH param / tathAyamapi vijJeyo, jIvaH sarvAGgasundari! // 131 // tathAhi yadA pramattatAyuktastadvilAsaparAyaNaH / vikSiptacittastRSNA", viparyAsavazaM gataH / / 132 // avidyA'ndhIkRto jIvaH, saktaH saMsArakardame / AropitaguNatrAtastatraiva viSayAdike / / 133 // sarvajJaM dharmasUriM ca, vArayantaM muhurmuhuH / suvaidyasannibhaM jIvo, vimUDhamiti manyate // 134 // tribhirvizeSakam / tatazca-pApo'jIrNajvarAkrAntaH, sa jIvo vAntisannibhe / taM raTantamanAlocyAsatpramAde pravartate // 135 // tadA niHzeSadoSaughabharapUritamAnase / sannipAtasamo ghoro, mahAmoho'sya jambhate // 136 // yugmam / tatazca tadvazenAyaM, jIvaH sundaralo|cane! / pazyatAmeva nizceSTo, bhavatyeva vivekinAm / / 137 / / mUtrAbAzucijAmbAlavasArudhirapUrite / nirbolaM nipatatyeva, narake vAntipicchale // 138 // luThatItastatastatra, muJcannAkrandabhairavAn / sahate tIbraduHkhaughaM, yadvAcAM gocarAtigam / / 139 // tathA viceSTamAna // 357 // C in Educator M w.jainelibrary.org Page #362 -------------------------------------------------------------------------- ________________ 6960 upamitau ca. 4-pra. kathopanayaH // 358 // ca, varagAtri! tapodhanAH / jJAnAlokena pazyanti, taM jIvaM zuddhadRSTayaH // 140 // kevalaM sannipAtena, samAkrAntaM bhiSamvarAH / aci- | kitsyamimaM jJAtvA, varjayanti mahAdhiyaH // 141 // tatazca tavasthasya, tasya tAravilocane! / ko'nyaH syAtrAyako jantoSaire duHkhaugha sAgare // 142 // anyacca tavastho'pi, jIvo'yaM valgubhASiNi! / pramAdabhojanAsvAdalAmpaTyaM naiva muJcati // 143 // doSAH prabalatAM | yAntastato muSNanti cetanAm / atyartha ca mahAmohasannipAto vivardhate // 144 // evaM ca sthite-saMsAracakravAle'tra, rogamRtyujarAkule / anantakAlamAsInastyaktaH saddharmavAndhavaiH / / 145 // tadidaM nijavIryeNa, jIvasyAsya mahAbalaH / sannipAtasamo bhadre !, mahAmoho viceSTate // 146 // kiM ca-pravartakazca sarveSAM, kAryabhUtazca tattvataH / mahAmohanarendro'yaM, nadyAdInAM sulocane! // 147 // tadevaM rAjaputrIyo, dRSTAnto'nena sundari! / mahAnadyAdivastUnAM, darzito bhedasiddhaye / / 148 // athAdyApi na te jAtA, pratItiH suparisphuTA / bhUyo'pIdaM samAsena, praspaSTaM kathayAmi te // 149 ||--vissyonmukhtaa yA'sya, sA vijJeyA pramattatA / tattadvilasitaM viddhi, yadbhogeSu pravartanam // 150 // pravRttau laulyadoSeNa, zUnyatvaM yattu cetasaH / jJeyaH sa cittavikSepo, jIvasyAsya mRgekSaNe! // 151 // tRpterabhAvo bhogeSu, bhukteSu subahuSvapi / uttarottaravAJchA ca, tRSNA gItA manISibhiH / / 152 // pApAdogeSu jAteSu, jAtanaSTeSu vA punaH / bAhyopAyeSu yo yatno, viparyAsaH sa ucyate // 153 // anityAzuciduHkheSu, gADhaM bhinneSu jIvataH / viparItA matisteSu, yA sA'vidyA prakIrtitA // 154 // eteSAmeva vastUnAM, sarveSAM yaH pravartakaH / etaireva ca yo janyo, mahAmohaH sa gIyate // 155 / / tadevaM bhinnarUpANi, tAni sarvANi sundri!| mahAnadyAdivastUni, cintanIyAni yatnataH // 156 // prAhAgRhItasaGketA, cAru cAru nive- ditam / satyaM prajJAvizAlA'si, nAsti me saMzayo'dhunA / / 157 // tattiSTha tvaM vizAlAkSi !, sAmprataM vigatazramaH / nivedayatu // 358 // JainEducation For Private Personel Use Only Miw.jainelibrary.org Page #363 -------------------------------------------------------------------------- ________________ upamitau ca.4-pra. // 359 // saMsArijIva eva tataH param / / 158 // naravAnarAjAya, yadvicakSaNasUriNA / niveditaM prakarSAya, vimarzena ca dhImatA // 159 // / tataH saMsArijIvena, proktaM vimllocne!| nivedayAmyahaM tatte, vimarzena yadIritam // 160 // tataH proktaM vimarzana, bhadra ! jJAto yadi tvyaa|| mahAnadyAdibhAvArthastato'nyatkiM nivedyatAm ? // 161 // prakarSaH prAha me mAma!, nAmato guNato'dhunA / mahAmohanarendrasya, parivAra nivedaya / / 162 // yA ceyaM dRzyate sthUlA, rAjaviSTarasaMsthitA / eSA kinAmikA jJeyA ?, kiMguNA vA varAGganA ? // 163 // vimarzaH mahAmUDhatA prAha nanveSA, prasiddhA guNagaharA / bho! mahAmUDhatA nAma, bhAryA'sya pRthivIpateH // 164 // candrikeva nizAnAthe, svaprabheva divAkare / / prabhAva: eSA devI narendre'smin , dehAbhedena vartate // 165 // ata eva guNA ye'sya, varNitA bhadra! bhUpateH / jJeyAsta eva niHzeSAstvayA'muSyAla vizeSataH // 166 // prakarSaH prAha yadyevaM, tato'tinikaTe sthitaH / mahArAjAdhirAjasya, kRSNavarNaH subhISaNaH // 167 // nirIkSamANo| niHzeSa, rAjakaM vakracakSuSA / ya eSa dRzyate so'yaM, katamo mAma! bhUpatiH // 168 // vimarzaH prAha vikhyAto, raajysrvkhnaaykH| mithyAdarzananAmAyaM, mahAmohamahattamaH // 169 // anena tatritaM rAjyaM, vahatyasya mahIpateH / balasampAdako'tyarthamamISAmeSa bhU- mithyAdarzabhujAm // 170 / / atraiva saMsthito bhadra!, nijavIryeNa dehinAm / yadeSa bahiraGgAnA, kurute tannibodha me // 171 // "adeve devasaGka- namahimA | "lpamadharme dharmamAnitAm / atattve tattvabuddhiM ca, vidhatte suparisphuTam / / 172 / / apAtre pAtratAropamaguNeSu guNagraham / saMsArahetau nirvA-18 | "NahetubhAvaM karotyayam // 173 / / yugmam // tathAhi hasitodgItavibbokanATyATopaparAyaNAH / hatAH kaTAkSavikSepairnArIdehArdhadhAriNaH | "|| 174 // kAmAndhAH paradAreSu, saktacittAH kssttrpaaH| sakrodhAH sAyudhA ghorA, vairimaarnnttpraaH|| 175 // zApaprasAdayogena, lasa"ccittamalAvilAH / IdRzA bho! mahAdevA, loke'nena pratiSThitAH // 176 // tribhirvizeSakam / ye vItarAgAH sarvajJA, ye zAzvatasukhezvarAH / / Jain Education a l For Private & Personel Use Only M w.jainelibrary.org Page #364 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. mithyAdarza| namahimA // 36 // | "kliSTakarmakalAtItA, niSkalAzca mahAdhiyaH // 177 // zAntakrodhA gatATopA, hAsyatrIhetivarjitAH / AkAzanirmalA dhIrA, bhagavantaH "sadAzivAH // 178 // zApaprasAdanirmuktAstathApi zivahetavaH / trikoTizuddhazAstrArthadezakAH paramezvarAH // 179 // ye pUjyAH sarvadevAnAM, "ye dhyeyAH sarvayoginAm / ye cAjJAkAraNArAdhyA, nirdvandvaphaladAyinaH // 180 // te mithyAdarzanAkhyena, loke'nena svavIryataH / devAH "pracchAditA bhadra !, na jJAyante vizeSataH // 181 // paJcabhiH kulakam / tathA-hiraNyadAnaM godAnaM, dharAdAnaM muhurmuhuH / snAnaM pAnaM ca "dhUmasya, paJcAgnitapanaM tathA // 182 // tarpaNaM caNDikAdInAM, tIrthAntaranipAtanam / yaterekagRhe piNDo, gItavAdye mahAdaraH // 183 // | "vApIkUpataDAgAdikAraNaM ca vizeSataH / yAge matraprayogeNa, mAraNaM pazusaMhateH // 184 // kiyanto vA bhaNiSyante ?, bhUtamardanahetavaH / | "rahitAH zuddhabhAvena, ye dharmAH kecidIdRzAH // 185 // sarve'pi balinA'nena, mugdhaloke prapaJcataH / te mithyAdarzanADhena, bhadra ! jJeyAH | "pravartitAH // 186 // paJcabhiH kulakam / / kSAntimArdavasantoSazaucArjavavimuktayaH / tapaHsaMyamasatyAni, brahmacarya zamo damaH // 187 // a| "hiMsAsteyasaddhyAnavairAgyagurubhaktayaH / apramAdasadaikAgryanairgranthyaparatAdayaH // 188 // ye cAnye cittanairmalyakAriNo'mRtasannibhAH / saddharmA "jagadAnandahetavo bhavasetavaH / / 189 // teSAmeSa prakRtyaiva, mahAmohamahattamaH / bhavetpracchAdano loke, mithyAdarzananAmakaH // 190 // | "caturbhiH kalApakam // tathA-zyAmAkataNDulAkArastathA paJcadhanuHzataH / eko nityastathA vyApI, sarvasya jagato vibhuH||191|| kSaNasa| "ntAnarUpo vA, lalATastho hRdi sthitH| Atmeti jJAnamAtraM vA, zUnyaM vA sacarAcaram // 192 // paJcabhUtavivarto vA, brahmoptamiti vA'"khilam / devoptamiti vA jJeyaM, mahezvaravinirmitam // 193 // pramANabAdhitaM tattvaM, yadevaMvidhamajasA / sadbuddhiM kurute tatra, mahAmohama"hattamaH // 194 / / caturbhiH kalApakam // jIvAjIvau tathA puNyapApasaMvaranirjarAH / Asravo bandhamokSau ca, tattvametannavAtmakam // 195 // 2R5RASARS // 360 // Jain Education For Private & Personel Use Only jainelibrary.org Page #365 -------------------------------------------------------------------------- ________________ upamitI ca.4-pra. mithyAtvavarNanaM // 361 // "satyaM pratItitaH siddha, pramANena pratiSThitam / tathApi nidbhute bhadra!, tadeSa jndaarunnH||196|| yugmam / / tathA gRhiNo lalanA'vAcyama"rdakA bhUtaghAtinaH / asatyasandhAH pApiSThAH, saGgrahopAhe ratAH // 197 // tathA'nye pacane nityamAsaktAH pAcane'pi ca / madyapAH para"dArAdisevino maargduusskaaH|| 198 // taptAyogolakAkArAstathApi yatirUpiNaH / ye teSu kurute bhadra !, pAtrabuddhimayaM jane // 199 // "tribhirvizeSakam / sajjJAnadhyAnacAritratapovIryaparAyaNAH / guNaratnadhanA dhIrA, jaGgamAH kalpapAdapAH // 200 // saMsArasAgarottArakAriNo "dAnadAyinAm / acintyavastubohitthatulyA ye pAragAminaH // 201 // teSu nirmalacitteSu, puruSeSu jaDAtmanAm / eSo'pAtradhiyaM dhatte, "mahAmohamahattamaH / / 202 / / tribhirvizeSakam / tathA-kautukaM kuhakaM mantramindrajAlaM rasakriyAm / nirviSIkaraNaM tatramantardhAnaM savisma"yam // 203 // autpAtamAntarikSaM ca, divyamAjhaM kharaM tathA / lakSaNaM vyaJjanaM bhauma, nimittaM ca zubhAzubham / / 204 / / uccATanaM savi| "dveSamAyurvedaM sajAtakam / jyotiSa gaNitaM cUrNa, yogalepAstathAvidhAH / / 205 // ye cAnye vismayakarA, vizeSAH pApazAstrajAH / anye "bhUtopamardasya, hetavaH zAThyaketavaH // 206 // tAneva ye vijAnanti, niHzaGkAzca prayuJjate / na dharmabAdhAM manyante, zaThAH pApaparAyaNAH " // 207 // ta eva guNino dhIrAste pUjyAste manasvinaH / ta eva vIrAste lAbhabhAjinaste munIzvarAH // 208 // ityevaM nijavIryeNa, "bahiraGgajane'munA / mithyAdarzanasaMjJena, bhadra! pApAH prakAzitAH // 209 // saptabhiH kulakam / ye punarmatratAdivedino'pyatini:"spRhAH / nivRttA lokayAtrAyA, dharmAtikramabhIravaH / / 210 // mUkAndhAH paravRttAnte, svaguNAbhyAsane ratAH / asaktA nijadehe'pi, kiM| "punaviNAdike? // 211 // kopAhaGkAralobhAdyairdUrataH parivarjitAH / tiSThanti zAntabyApArA, nirapekSAstapodhanAH // 212 / / na di"vyAdikamAkhyAnti, kuhakAdi na kurvate / mantrAdInAnutiSThanti, nimittaM na prayujate // 213 // lokopacAra niHzeSaM, parityajya yathA-3 // 361 // u.bha. 31 Jain Educational TIMr.jainelibrary.org Page #366 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. varNanaM // 362 // "sukham / svAdhyAyadhyAnayogeSu, saktacittAH sadA''sate // 214 // te nirguNA alokajJA, vimUDhA bhogvnycitaaH| apamAnahatA dInA, jJA- mithyAtva"nahInAzca kurkuTAH // 215 // ityevaM nijavIryeNa, bahiraGgajane'munA / te mithyAdarzanAkhrana, sthApitA bhadra! sAdhavaH // 216 // saptabhiH nadInA "kulakam / tathA-udvAhanaM ca kanyAnAM, jananaM putrasaMhateH / nipAtanaM ca zatrUNAM, kuTumbaparipAlanam / / 217 // yadevamAdikaM karma, "ghorasaMsArakAraNam / taddharma iti saMsthApya, darzitaM bhavatAraNam / / 218 // yugmam / yaH punarjJAnacAritradarzanAnyo vimuktaye / mArgaH "sarvo'pi so'nena, lopito lokavairiNA / / 219 // " tatazca bhadra! yattubhyaM, samAsena mayoditam / vIrya mahattamasyAsya, bruvANena purA yathA // 220 |-adeve devasaGkalpamadharme dharmamAnitAm / atattve tattvabuddhiM ca, karotyeSa jaDAtmanAm // 221 // apAtre pAtratAropamaguNeSu guNagraham / saMsArahetau nirvANahetubhAvaM karotyayam // 222 // tadidaM lezataH sarva, pravivecya niveditam / vistareNa punarvIrya, ko'sya varNayituM kSamaH ? // 223 // anyaccAyaM nije citte, manyate bhadra! sarvadA / madoddhataH prakRtyaiva, mahAmohamahattamaH // 224 // 18 cittavikSenikSiptabhara evAyaM, rAjyasarvasvanAyakaH / mahAmohanarendreNa, kRtaH sarvatra vastuni // 225 / / evaM ca sthite-vizrambhArpitacittAya, mayA patRSNA| usmai hitamuccakaiH / anyavyApArazUnyena, kartavyaM nanu sarvadA / / 226 // tatazca-maNDapaM cittavikSepaM, tRSNAnAmnI ca vedikAm / gADhaM niryAma samArayatyeSa, viparyAsaM ca viSTaram // 227 // samAritAni cAnena, yadetAni bahirjane / kurvanti tadahaM vacmi, samAkarNaya sAmpratam mahimA VIII 228 // yadunmattagrahaprastasannibho bhadra! sarvadA / jano dolAyate'tyartha, dharmabuddhyA varAkakaH // 229 // katham karoti bhairavela "pAtaM, yAti mUDho mahApatham / zItena mriyate mAghe, kurvANo jalagAhanam // 230 // paJcAgnitapane rakto, dahyate tIvravahinA / gvaashv-IM||362|| "tthA divandArurAsphoTayati mastakam / / 23 / / kumArIbrAhmaNAdInAmatiyAnena nirdhnH| sahate duHkhasaGghAtaM, zrAddhaH pUtamalaH kila / / 232 // Jain Educat i onal For Private & Personel Use Only WMjainelibrary.org Page #367 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 36 // peyaM tavetyaho / majAnAnaH, kurute jIva 230 // rAgadveSAdijaya gajane // 236 | "parityajya dhanaM gehaM, bandhuvarga ca duHkhitaH / aTATyate videzeSu, tIrthayAtrAbhilASukaH // 233 // pitRtarpaNakAryeNa, devArAdhanakAmyayA / | cittavikSe "nipAtayati bhUtAni, vidhatte ca dhanavyayam / / 234 / / mAMsaimadyairdhanaiH khAdyairbhaktinirbharamAnasaH / tatAyogolakAkAra, tatastarpayate janam patRSNA| "I // 235 // hAsyaM vivekilokasya, dharmabuddhyA vinATitaH / ityevamAdikaM dharma, karotyeSa pRthagjane // 236 // na lakSayati zUnyAtmA, viparyAsa|"bhUtamarda sudAruNam / nAtmano duHkhasavAtaM, hAsyaM nApi dhanavyayam // 237 // rAgadveSAdijAtasya, svapApasya vizuddhaye / evaM ca ghaTate 18 mahimA "lokastattvamArgAdahiSkataH // 238 // dharmopAyamajAnAnaH, kurute jIvamardanam / prAmoti karabhaM naiva, rAsabhaM dAmayatyayam // 239 // | "tilA bhasmIkRtA vahnau, dagdhaM peyaM tavetyaho / dhanamuddAlitaM dhUtairjanastu hRdi bhAvitaH // 240 // na ca sanmArgavaktAraH, pUtkurvanto'pyane| "kdhaa| lokenAnena gaNyante, procyante ca vimuuddhkaaH||241|| tadidaM bhadra! niHzeSaM, mithyAdarzanasaMjJinA / amunA saMskRtasyAsya, maNDapasya "vijambhitam // 242 // yatpunaniyamANo'pi, loko'yaM naiva muJcati / bhadra ! kAmArthalAmpaTyaM, nAnAkArairviDambanaiH // 243 // katham ? "-apsaro'rtha karotyeSa, nadIkuNDapravezanam / patyuH saGgamanArtha ca, dahatyAtmAnamagninA // 244 // svArtha bhUtikAmena, putrasvajanakA"myayA / agnihotrANi yAgAMzca, kurute'nyacca tAdRzam // 245 // dAnaM dadAti cAzAste, bhUyAdetanmRtasya me / AzAste kezanirmuktaM, na "phalaM mokSalakSaNam // 246 // yatkiJcitkurute karma, tannidAnena dUSitam / arthakAmapradaM me'daH, paraloke bhaviSyati // 247 // tadasya | "sakalasyeyaM, mithyAdarzanasaMskRtA / vRttAntasyeha tRSNAkhyA, vedikA bhadra ! kAraNam // 248 // yatpunarbhadra! loko'yaM, dibyUDha iva mA"navaH / zivaM gantumanAstUrNa, viparItaH palAyate // 249 // katham ?-devaM vigarhate mUDhaH, sarvajJaM sarvadarzinam / vedAH pramANamityevaM, "bhASate niSpramANakam // 250 // dharma ca dUSayatyeSa, jaDo'hiMsAdilakSaNam / prakhyApayati yatnena, yAgaM pazunibarhaNam // 251 // jIvA SSSSSS manArtha ca, dahatyAtmAnamAzAsta, bhUyAdetanmRtasya bhaviSyati // 247 // tadasA / Jain Education For Private Personal use only K inelibrary.org Page #368 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. cittavikSepatRSNAviparyAsamahimA // 364 // "ditattvaM mohenApahate'lIkapaNDitaH / saMsthApayati zUnyaM vA, paJcabhUtAtmakAdi vA // 252 // jJAnAdinirmalaM pAtraM, nindatyeSa jaDA- "tmakaH / sarvArambhapravRttebhyo, dAnamuccaiH prayacchati // 253 // tapaH kSamA nirIhatvamamUna doSAMzca manyate / zAThyamuktau(yuktaH)pizAcatvaM, khi- "gatvaM manute guNAn / / 254 // zubhraM jJAnAdikaM mArga, manyate dhUrtakalpitam / kaulamArgAdikaM mUDho, manute zivakAraNam / / 255 // "kalayatyatulaM dharma, vizeSeNa gRhAzramam / niHzeSadvandvavicchedAM, garhate yatirUpatAm / / 256 // tadanenAtra rUpeNa, mithyAdarzanasaMskRtam / "loke bho! vilasatyetadviparyAsAkhyaviSTaram / / 257 // anyaccAsyaiva sAmarthyAllokA dhvAntavazaMgatAH / yadanyadapi kurvanti, bhadra! tatte | "nivedaye / / 258 // jarAjIrNakapolA ye, hAsyaprAyAzca yoSitAm / valIpalitakhAlityapipluvyaGgAdidUSitAH // 259 // te'pi vapante "jarasA, vikArarasanirbharAH / kathayantyAtmano janma, gADhamitvarakAlikam // 260 // anekadravyayogaizca, kASrNyasampattaye kila / tamaseva | "sahArdaina, raJjayanti ziroruhAn // 261 / / janayanti mRjAM dehe, nAnAsnehairmuhurmuhuH / tathA kapolazaithilyaM, yatnatazchAdayanti te // 262 // "bhramanti vikaTaM mUDhAstaruNA iva lIlayA / vayaHstambhanimittaM ca, bhakSayanti rasAyanam // 263 // svacchAyAM darpaNe bimba, nirIkSante "jaleSu ca / klizyante rADhayA nityaM, dehamaNDanatatparAH // 264 / / AhUtAstAta tAteti, lalanAbhistathApi te| pitAmahasamAH santaH, 4"kAmayante vimUDhakAH // 265 // sarvasya preraNAkArAH, santo'pi nitarAM punaH / kurvanto hAsyabibbokAn , gADhaM gacchanti hAsyatAm 4 | "|| 266 // jarAjIrNazarIrANAM, yeSAmeSA viDambanA / te bhadra ! sati tAruNye, kIdRzAH santu jantavaH ? // 267 // zleSmAnakledajA"mbAlapUrite te kalevare / AsaktacittAH khidyante, yAvajIvaM varAkakAH // 268 // anantabhavakoTIbhirlabdhaM mAnuSyakaM bhavam / vRthA "kurvanti nihIMkA, dharmasAdhanavarjitAH // 269 // AyatiM na nirIkSante, dehatattvaM na jAnate / AhAranidrAkAmAtastiSThanti pazusannibhAH OM // 364 Jain Education For Private Personel Use Only linelibrary.org Page #369 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. "|| 270 / / tatasteSAmapAre'tra, patitAnAM bhavodadhau / nirnaSTaziSTaceSTAnAM, punaruttaraNaM kutaH ? / / 271 // tadanenApi rUpeNa, mithyAdarza"nasaMskRtam / idaM vijRmbhate bhadra !, viparyAsAkhyamAsanam / / 272 // anyacca-prazamAnandarUpeSu, sAreSu niyamAdiSu / vazenAsya bhavedbhadra !, "duHkhabuddhirjaDAtmanAm // 273 / / gatvareSu sutuccheSu, duHkharUpeSu dehinAm / bhogeSu sukhabuddhiH syAdAsanasyAsya tejasA // 274 / / "tathaiSa bhuvanakhyAtaH, pradhAno'tra mhaablH| bahiraGgajanasyocaiH, sarvAnarthavidhAyakaH / / 275 // " mayA bhadra! samAsena, mithyAdarzananAmakaH / mahAmohanarendrasya, kathitaste mahattamaH / / 276 // tataH prakarSo'duSTAtmA, zrutvA mAtulabhASitam / utkSipya dakSiNaM pANiM, taM pratIdamabhASata / / 277 ||-caaru cAru kRtaM mAma!, yadeSa kathitastvayA / yA tveSA'rdhAsane'syaiva, sA kinAmnI varAGganA ? // 278 // vimarzo'vadadeSA'pi, samAnabalasAhasA / asyaiva bhAryA vijJeyA, kudRSTi ma vizrutA // 279 // ye dRzyante vimArgasthA, bahiraGgajane sadA / bhadra ! pASaNDinaH kecitteSAmeSaiva kAraNam // 280 // te cAmI nAmabhirbhadra !, varNyamAnA mayA sphuTam / jJeyA devAdibhedena, vibhinnAzca parasparam / / 281 / / tadyathA-"zAkyAstraidaNDikAH zaivAH, gautmaashcrkaastthaa| sAmAnikAH sAmaparA, vedharmAzca dhArmikAH " // 282 / / AjIvikAstathA zuddhA, vidyuhantAzca cuJcaNAH / mAhendrAzcArikA dhUmA, baddhaveSAzca khuqhukAH // 283 / / ulkAH pAzupatAH "kaulAH, kANAdAzcarmakhaNDikAH / sayoginastatholUkA, godehA yajJatApasAH // 284 // ghoSapAzupatAzcAnye, kandacchedA digambarAH / | "kAmardakAH kAlamukhAH, pANilehAtrirAzikAH / / 285 // kApAlikAH kriyAvAdA govratA mRgacAriNaH / lokAyatAH zaGkhadhamAH, siddha"vAdAH kulaMtapAH // 286 // tApasA girirohAzca, zucayo rAjapiNDakAH / saMsAramocakAzcAnye, sarvAvasthAstathA pare // 287 / / ajJA"navAdino jJeyAstathA pANDurabhikSavaH / kumArapratikAzcAnye, zarIraripavastathA // 288 // utkandAzcakravAlAca, trapavo hstitaapsaaH| kudRSTijAtAH pAkhaNDina: ||365 // Jain Education For Private & Personel Use Only Wrjainelibrary.org Page #370 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. kudRSTijA khaNDinaH "cittadevA bilAvAsAstathA maithunacAriNaH // 289 / / ambarA asidhArAzca, tathA maatthrputrkaaH| candrodgamikA(khyA)zcAnye, tathaivodakamRttikAH " // 290 // ekaikasthAlikA maGkhAH, pakSApakSA gajadhvajAH / ulUkapakSA mAtrAdibhaktAH kaNTakamardakAH // 291 // " kiyanto vA'tra gaNyante ?, nAnAbhiprAyasaMsthitAH / pASaNDino bhavantyete, bho! nAnAvidhanAmakAH // 292 // devairvAdaistathA veSaiH, klpairmokssvishuddhibhiH| vRttibhizca bhavantyete, bhinnarUpAH parasparam // 293 // tathAhi-rudrendracandranAgendrabuddhopendravinAyakAH / nijAkUtavazAdetairiSTA devAH pRthak pRthak / / 294 // Izvaro niyatiH karma, svabhAvaH kAla eva vA / jagatkarteti vAdo'yaM, sarveSAM bhinnarUpakaH // 295 // tridaNDakuNDikAmuNDavalkacIvarabhedataH / veSaH parasparaM bhinnaH, sphuTa evopalakSyate // 296 // kalpo'pi bhakSyAbhakSyAdilakSaNaH svadhiyA kil|| anyo'nyaM bhinna evaiSAM, tIrthinAM bhadra! vartate // 297 // vidhyAtadIparUpAbhaH, sukhaduHkhavivarjitaH / eSAM pASaNDinAM bhadra!, mokSo bhinnaH parasparam / / 298 / / nijAkUtavazenaiva, vizuddhirapi tIrthikaiH / amIbhirbhadra ! sattvAnAM, bhinnarUpA niveditA / / 299 // kandamUlaphalAhArAH, keciddhAnyAzino'pare / vRttito'pi vibhidyante, tataste bhadra! tIrthikAH // 300 // evaM ca sthite--amI varAkAH sarve'pi, dolAyante bhavodadhau / asyAH kudRSTervIryeNa, zuddhadharmabahiSkRtAH ||30shaa tattvamArgamajAnanto, vivadante parasparam / svAgrahaM naiva 4 muzcanti, ruSyanti hitabhASiNe // 302 // tadeSA bhuvanakhyAtA, mithyAdarzanavatsalA / kudRSTivilasatyeva, bahiraGgajanAhitA // 303 // 8 yastveSa viSTare tuGge, niviSTaH pravilokyate / prasiddha eva bhadrasya, sa nUnaM rAgakesarI // 304 // enaM rAjye nidhaayoccairmhaamohnraadhipH| 9 gatacintAbharo nUnaM, kRtArtho vartate'dhunA // 305 // kevalaM dattarAjye'pi, mahAmohanarezvare / savizeSa karotyeSa, vinayaM nayapaNDitaH M // 306 // mahAmohanarendro'pi, sarveSAmagrataH sphuTam / asyaiva bhoH suputrasya, prabhutvaM khyApayatyalam / / 307 // tadevaM mehasaMbaddhau, pi // 366 // in Education amalainelibrary.org Page #371 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. rAgatrayaM. // 367 // ROSAGASALMANCE tAputrau parasparam / etAveva vazIkartu, kSamau bhadra! jagatrayam // 308 // yAvadvipratapatyeSa, narendro rAgakesarI / bahiraGgajane tAvatkotastyaH sukhasaGgamaH // 309 // yato'yaM bhadra! saMsArasAgarodaravartiSu / bahirloke padArtheSu, prItimutpAdayatyalam // 310 // saMkliSTapuNyajanyeSu, saMviSTeSu svruuptH| saMklezajanakeSveva, saMbadhnAti pRthagjanam / / 311 / / anyacca bhadra ! pArzvasthaM, yadasya puruSatrayam / raktava-ThA matisnigdhadehaM ca pravibhAvyate // 312 // ete hi nijavIryeNa, zarIrAdavibhedinaH / anena vihitA bhadra !, trayo'pyAtmavayasyakAH // 313 // atattvAbhinivezAkhyaH, prathamo'yaM narottamaH / dRSTirAga iti proktaH, sa evAparasUribhiH // 314 // ayaM hi bhadra! tIrthyAnAmAtmIyAtmIyadarzane / karoti cetaso'tyantamAbandhamanivartakam // 315 / / dvitIyo bhavapAtAkhyaH, puruSo bhadra! gIyate / ayamevAparaiH prAjJaiH, sneharAga itIritaH // 316 / / ayaM tu kurute dravyaputrakhajanasantatau / mUrchAtirekato bhadra!, cetaso gADhabandhanam // 317 // abhiSvaGgAbhidhAno'yaM, tRtIyaH puruSaH kila / gIto viSayarAgAkhyaH, sa eva munipuGgavaiH // 318 / / ayaM tu bhadra! loke'tra, bhramannuddAmalIlayA / zabdAdiviSayamAme, laulyamutpAdayatyalam // 319 // naratrayasya sAmarthyAdasya bhadra! jagatrayam / AkrAntameva manye'haM, rAga mUDhatA kesariNA punaH // 320 // sanmArgamattamAtaGgakumbhanirbhedanakSamaH / svavIryAkrAntabhuvanaH, satyo'yaM rAgakesarI // 321 // yA tveSA dRzyate bhadra!, niviSTA'syaiva viSTare / asyaiva bhAryA sA jJeyA, mUDhatA lokavizrutA // 322 // ye kecidasya vidyante, guNA bhadra! mhiipteH| dveSagate'syAM sarve subhAryAyAM, vijJeyAH supratiSThitAH // 323 // yataH zarIranikSiptAM, pArvatImiva zaGkaraH / enAmeSa sadA rAjA, dhArayatyeva jendraH mUDhatAm // 324 // tatazca-anyo'nyAnugato nityaM, yathA dehastathA'nayoH / avibhaktA vivartante, guNA api parasparam / / 325 // // 367 // yastveSa vAmake pArzve, niviSTo'syaiva bhUpateH / bhadra! dveSagajendro'sau, pratItaH prAyazastava // 326 // atrApi ca mahAmohanarendrasya suto-| Jan Education For Private Personal use only Page #372 -------------------------------------------------------------------------- ________________ yataH janmanA laghurapyeSa rANA dveSagajendraM tuH jAyanta mahado lokAH / upamitauttame / cittaM vizrAntamevoccairguNAH kalyANakArakAH // 327 // yataH-janmanA lagharapyeSa, rAgakesariNo'dhunA / vIryeNAbhyadhiko loke, ca. 4-pra. IPnarendro bhadra ! vartate / / 328 // tathAhi na bhayaM yAnti dRSTena, rAgakesariNA janAH / dRSTvA dveSagajendraM tu, jAyante bhItvakampitAH 4 // 329 // yAvadeSa mahAvIryazcittATavyAM vijRmbhate / bahiraGgajane tAvatkautastyaH prItisaGgamaH ? // 330 // ye'tyantasuhRdo lokAH, // 368 // snehanirbharamAnasAH / teSAmeSa prakRtyaiva, cittavizleSakArakaH // 331 // cittavRttimahATavyAM, calatyeSa yadA yadA / tadA tadA bhavantyeva, janAste'tyantaduHkhitAH // 332 // paraloke punaryAnti, narake tIvravedane / AbaddhamatsarA vairai, pravidhAya parasparam / / 333 // bhadra! dveSagajendro'yaM, yathArtho nAtra saMzayaH / yasya gandhena bhajyante, vivekAH kalabhA iva / / 334 // yA tvasya bhAryA tadvArtA, zokenaiva niveditA / ata eva na pArzvasthA, dRzyate sA'vivekitA // 335 // prakarSaH prAha yastveSa, niviSTastuGgaviSTare / naratrayaparIvAraH, pRSThato'syaiva bhUpateH // 336 // raktavarNo'tilolAkSo, vilAsollAsatatparaH / pRSThApIDitatUNIraH, sacApaH paJcabANakaH // 337 // bhramadbhamarajhaGkArahArigItavinoditaH / vilasaddIptilAvaNyavarNyayA varayoSitA // 338 // asyA eva tanuzleSavakracumbanalAlasaH / kamanIyAkRtiH so'yaM, katamo mAma! bhUpatiH ? // 339 // caturbhiH kalApakam / vimarzaH prAha nanveSa, mahAzcaryavidhAyakaH / uddAmapauruSo loke, prasiddho makaradhvajaH // 340 // yadyeSo'dbhutakartavyo, bhavatA nAvadhAritaH / na kiJcidapi vijJAtaM, bhadrAdyApi tatastvayA // 341 // yo bhadra! zrUyate loke, parameSThI pitAmahaH / so'nena kArito gaurIvivAhe bAlaviplavam // 342 // sa eva cApsaronRttarUpavikSiptamAnasaH / anenaiva kRto bhadra!, paJcavakradharaH kila // 343 // yo loke jagato vyApI, zrUyate kila kezavaH / anena kAritaH so'pi, gopInAM pAvandanam // 344 // anyacca bhadra ! so'nena, suprasiddho mahezvaraH / dApito'rdha zarIrasya, gauryai virhkaatrH|| 345 // vedatrayaM Jain Education in For Private & Personel Use Only Maininelibrary.org Page #373 -------------------------------------------------------------------------- ________________ vedatrayaM upamitau ca. 4-pra. // 369 // ang ullAsitabRhalliGgaH, sa eva surakAnane / tadbhAryAkSobhaNe raktastathA'nena vinATitaH // 346 // utpAdya surate tRSNAM, sa evAnena dhAritaH / / | divyaM varSasahasraM bho, ratastha iti gIyate // 347 // anye'pi bahavo loke, munayo devadAnavAH / vazIkRtya kRtAH sarve, bhadrAnenAtmakikarAH // 348 // ko'sya lavayituM zakto, nUnamAjJAM jagatraye? / AtmabhUtaM mahAvIrya, yasyedaM puruSatrayam // 349 // ayaM hi prathamo bhadra!, puruSo'naghapauruSaH / nAnA vijJAtatadvIH , puveda iti gIyate // 350 // amuSya tAta! vIryeNa, bahiraGgA manuSyakAH / pAradAyeM pravartante, jAyante kuladUSaNAH / / 351 // dvitIyaH puruSo hyeSa, strIveda iti sUribhiH / vyAvarNito mahAtejA, vyAluptabhuvanodaraH // 352 // asya dhAmnA tu nastAta!, yoSito vigatatrapAH / vilaJcaya kulamaryAdAM, rajyante parapUruSe // 353 // tRtIyaH puruSo bhadra !, paNDaveda iti smRtaH / yena dandahyate loko, bahiraGgaH svatejasA / / 254 // AlapyAlamidaM tAvadasya vIryaviceSTitam / anivedyaM jane yena, vigupyante napuMsakAH // 355 // etannaratrayaM bhadra !, puraskRtya pravartate / avijJAtabalo'nyeSAM, nUnameSa jagatraye // 356 // yA tveSA padmapatrAkSI, rUpasaundaryamandiram / asyaiva vallabhA bhAryA, ratireSA'bhidhIyate / / 357 // ye'nena nirjitA lokA, naravIryapuraHsaram / teSAmeSA prakatyaiva, sukhabuddhividhAyikA // 358 / / tathAhi-asyA vIryeNa bho lokA, duHkhitAH paramArthataH / tathApi te'do manyante, makaradhvajanirjitAH // 359 // yaduta-AhAdajanako'smabhyaM, hito'yaM makaradhvajaH / pratikUlAH punarye'sya, kutasteSAM sukhodbhavaH? // 360 // tato ratyA'nayA bhadra!, te vazIkRtamAnasAH / jAtA nirmithyabhAvena, makaradhvajakiGkarAH // 361 // tadAdezena kurvanti, hAsyasthAnaM vive|kinAm / AtmanaH satataM mUDhA, nAnArUpaM viDambanam // 362 // katham ?-racayantyAtmano veSaM, yoSitAM cittarajanam / Acaranti |ca mohena, dehe bhUSaNavibhramam // 363 / / tuSyanti kAminIlolalocanArdhavilokitAH / vahanti hRdaye prIti, tadAlApaimanoramaiH // 364 / / M // 369 // - Co h Jain Education For Private Personel Use Only ( Mainelibrary.org Page #374 -------------------------------------------------------------------------- ________________ * ba upamitau ca. 4-pra.1 // 37 // ACASSASSAGE bhramanti vikaTaiH pAdairunnAmitazirodharAH / rAmAkaTAkSavikSiptAH, subhagA iti grvitaaH||365 / / kulaTAdRSTimArgeSu, tccittaaksseplmpttaaH| vedatraya niSkrIDayanti mohAndhA, dattakAm kAraNaM vinA / / 366 // itastataH pradhAvanti, darzayanti parAkramam / tAsAM mano'nukUlaM hi, te kiMga kiM yanna kurvate ? // 367 / / kurvanti cATukarmANi, bhASante kiGkarA iva / patanti pAdayostAsA, jAyante karmakArakAH // 368 // sa-181 hante yoSitAM pAdaprahArAnmastakena te / manyamAnA nije citte, mohatastadanugraham // 369 // AsvAdya madyagaNDUSa, yoSAvakasamarpitam / / zleSmonmibhaM ca manyante, svargAdabhyadhikaM sukham // 370 // ye narA vIryabhUyiSThA, lalanAbhiH svalIlayA / bhrUkSepeNaiva kAryante, te'zucerapi mardanam // 371 // tatsaGgamArtha dahyante, surateSu na toSiNaH / dUyante virahe tAsAM, mriyante zokavihvalAH // 372 // avadhUtAzca khidyante, ruNTanti ca bahiSkRtAH / pararaktakhanArIbhiH, pAtyante duHkhasAgare // 373 / / IrSNayA ca vitudyante, svbhaaryaarkssnnodytaaH| etA viDambanA bhadra !, prApnuvantIha te bhave // 374 // paraloke punaryAnti, ghore saMsAranIradhau / ye jAtA rativIryeNa, makaradhvajakikarAH // 375 / / bahavazcedRzAH prAyo, bahiraGgA manuSyakAH / ye tvasya zAsanAtItA, viralAste manISiNaH // 376 // tadayaM yastvayA | pRSTo, lezoddezAdasau mayA / parivArayuto bhadra!, varNito makaradhvajaH // 377 // prakarSaH prAha-mAmedaM, sundaraM vihitaM tvayA / yama-16 hAsatunyamapi pRcchAmi, sandehaM taM nivedaya // 378 // makaradhvajapArzvasthaM, yadidaM pravibhAvyate / kiMnAma kiMguNaM cedaM ?, mAma! mAnuSapaJcakam // 379 // vimarzaH prAha-yastAvadeSa zuklo manuSyakaH / sa hAsa iti vijJeyo, viSamo'tyantaduSkaraH // 380 // ayaM hi kurute bhadra !, nijavIryeNa mAnuSam / bahiraGga vinA kArya, sazabdamukhakoTaram // 381 // kiJcinnimittamAsAdya, nimittaviraheNa vA / khaM vIrya darzaya-1 // 370 // tyucaryeSAmeSa mahAbhaTaH // 382 // mahAkahakahadhvAnairhasantaH ziSTaninditAH / nirvAditamukhAstucchAste jane yAnti lAghavam // 383 // 1 cchate Jain Educatiohin onal For Private Personel Use Only Page #375 -------------------------------------------------------------------------- ________________ upamitau ca. 4-a. // 371 // yugmam / AzaGkAyAH padaM loke, jAyante nirnimittakam / janayanti pare vairaM, labhante vakravibhramam // 384 // makSikAmazakAdInAmapaghAtaM ca dehinAm / Acaranti vinA kArya, pareSAM ca parAbhavam // 385 // tadidaM bhadra! niHzeSamiha loke viz2ambhate / hAso'yaM paraloke'smAtkarmabandhaH sudAruNaH // 386 // astyasya tucchatA nAma, sadbhAryA hitakAriNI / dehasthA'syaiva pazyanti, tAM bho gambhIracetasaH // 387 // enamullAsayatyeva, nimittena vinA sadA / hAsaM sA tucchatA vatsa!, laghuloke yathecchayA // 388 // yato gambhIracittAnAM, nimitte sumahatyapi / mukhe vikAsamAtraM syAnna hAsyaM bahudoSalam / / 389 // yA tveSA kRSNasarvAGgI, gADhaM bIbhatsadarzanA / dRzyate lalanA seyamarati ma vizrutA // 390 // kizcitkAraNamAsAdya, bahiraGgajane sadA / karotyeSa manoduHkhaM, jRmbhamANA'tiduHsaham // 391 // yastveSa dRzyate bhadra!, kampamAnazarIrakaH / puruSaH sa bhayo nAma, prasiddho gADhaduHsahaH / / 392 // vilasanneSa mahATavyAmetasyAM kila lIlayA / bahiraGgajanAnucaiH, kurute kAtarAnanAn // 393 / / katham?-trasyantIha manuSyAdeH, kampante pazusaMhateH / arthAdihAni manvAnAH, palAyante'tikAtarAH // 394 // akasmAdeva jAyante, trastAstaralalocanAH / jIviSyAmaH kathaM ceti, cintayA santi vihvalAH // 395 // * mariSyAmo mariSyAma, ityevaM bhAvanAparAH / mudhaiva jIvitaM hitvA, viyante sattvavarjitAH // 396 // jane ca mA bhUdazlAghetyevaM bhAvena vihvlaaH| nocitAnyapi kurvanti, karmANi purussaadhmaaH||397 // sa eSa nikaTasthAyisaptamAnuSasampadA / vijRmbhate bhayo bhadra!, bahiraGgajane sadA / / 398 // kiM ca-palAyanaM raNe dainyamarINAM pAdavandanam / asyAdezena nirlajjAste kurvanti nraadhmaaH||399|| tadevaM bhadra! loke'tra, ye bhayasya vazaM gatAH / vinATitAH paratrApi, yAnti bhIme bhavodadhau // 40 // asyApi ca zarIrasthA, bhAryA'sti pativatsalA / saMvardhikA kuTumbasya, procyate hInasattvatA // 401 / / tAM hInasattvatAM dehAdbhAryAmeSa na muJcati / nUnaM hi mriyate bhadra !, NAGARILALCALCASSAR | bhayahInasattvate | // 371 // Jain Education inED For Private & Personal use only V inelibrary.org Page #376 -------------------------------------------------------------------------- ________________ upamitau ca. 4- pra. // 372 // Jain Education In bhayo'yaM rahitastayA // 402 // bhadra ! pratyabhijAnIpe, kimenaM tu na sAmpratam ? / taM tatra nagare zokaM, yamamuM drakSyasi sphuTam // 403 // anenaiva tadA vArtA, samastA'pi niveditA / so'yaM samAgatastUrNaM, zoko bhadra! punarbale // 404 // apekSya kAraNaM kiJcidayaM loke bahirgate / AvirbhUtaH karotyeva, dainyAkrandanarodanam // 405 // iSTairviyuktA ye lokA, nimagnAzca mahApadi / aniSThaiH saMprayuktAzca tasya syurvazavartinaH // 406 // na lakSayanti te mUDhA, yathaiSa ripuruccakaiH / asyAdezena muJcanti, ArATIH kevalaM jaDAH || 407 // eSa zokaH kilAsmAkaM, duHkhatrANaM kariSyati / ayaM tu vardhayatyeva, teSAM duHkhaM niSevitaH // 408 // na sAdhayanti te svArtha, dharmAdbhazyanti mAnavAH / prANairapi viyujyante, mUrcchAsaMmIlitekSaNAH // 409 // tADanaM ziraso'tyartha, lubhvanaM kacasantateH / kuTTanaM vakSaso bhUmau, loThanaM gADhaviklavam // 410 // tathA''tmollambanaM rajvA patanaM ca jalAzaye / dahanaM vahninA zailazikharAdAtmamocanam // 411 // bhakSaNaM kA| lakUTAdeH, zastreNAtmanipAtanam / pralApanamunmAdaM ca, vaiklavyaM dainyabhASaNam // 412 // antastApaM mahAghoraM, zabdAdisukhavaJcanam / labhante puruSA bhadra !, ye zokavazavartinaH // 413 // itthaM bhUritaraM duHkhaM, prApnuvantIha te bhave / karmabandhaM vidhAyoccairyAntyamutra ca durgatau // 414 // tadeSa bahiraGgAnAM duHkhado bhadra ! dehinAm / kiJcillezena zokaste, varNitaH purato mayA // 415 / / asyApi ca zarIrasthA, | bhavasthA nAma dAruNA / vidyate pattrikA vatsa !, zokasya gRhanAyikA // 416 // sA'sya saMvardhikA jJeyA, tAM vinA naiva jIvati / ata eva zarIrasthAM dhArayatyeSa sarvadA // 417 // yA tveSA dRzyate kRSNA, bhoH saMkocitanAsikA / nArI sA sUribhirbhadra !, jugupsA parikIrtitA // 498 // iyaM tu bahiraGgAnAM lokAnAM manaso'dhikam / vyalIkabhAvamAdhatte, tattvadarzanavarjinAm // 419 // kRmijAlolvaNaM dehaM pUyakinnaM malAvilam / vastu durgandhi bIbhatsaM te hi dRSTvA kathaMcana / / 420 // kurvanti zirasaH kampaM nAsikAdhUnanaM jaDAH / dUrataH zokabhavasthe // 372 // helibrary.org Page #377 -------------------------------------------------------------------------- ________________ prapalAyante, mIlayanti ca locane // 421 // huM huM humiti jalpanti, vatrAM kurvanti kandharAm / vizanti zaucavAdena, sacelAH zItale | jale || 422 || nAsikAM kubhvayantyuccairniSThIvanti muhurmuhuH / AzleSe vartmacelAdeH kruddhAH snAnti punaH punaH // 423 // chAyAmapi ca necchanti, pareSAM spraSTumAtmanA / jAyante zaucavAdena, vetAlA iva duHkhitAH // 424 || cittazUkAvazAdeva, sAkSAdunmattakA api / // 373 // 49 kecidbhadra ! prajAyante, ye jugupsAvazaM gatAH / / 425 / / paraloke punaryAnti, tattvadarzanavarjitAH / tamo'bhibhUtAste mUrkhA, ghorasaMsAra | cArake // 426 // tadevaM bahiraGgAnAM lokAnAM bahuduHkhadA / kiJcitte varNitA bhadra !, jugupsA'pi mayA'dhunA // 427 // prakarSaH prAha -- dRzyante, yAnyetAni puro mayA / niviSTAni narendrANAmutsaGgAdiSu lIlayA / / 428 / / gADhaM durdAntaceSTAni, caTulAni vizeSataH / AraktakRSNavarNAni, DimbharUpANi SoDaza // 429 // amUni nAmabhirmAma!, guNaizca suparisphuTam / adhunA varNyamAnAni zrotumicchAmyahaM tvayA // 430 || vimarzaH prAha - sarveSAmeteSAM sUribhiH purA / sAmAnyataH kaSAyAkhyA, bhadra! loke prakAzitA / / 431 // vizeSataH punarbhadra !, yAnyetAnIha vIkSase / mahattamAni duSTAni, sarveSAmagratastathA // 432 // catvAri garbharUpANi, raudrAkArANi bhAvataH / tAnyanantAnubandhIni gItAni kila saMjJayA // 433 // amUni ca prakRtyaiva, mithyAdarzananAmakaH / ayaM mahattamo bhadra !, svAtmabhUtAni pazyati / / 434 // tatazca bahiraGgAnAM lokAnAM nijavIryataH / etAnyapi prakurvanti, mithyAdarzanabhaktatAm // 435 // yataH -- yAvade - tAni jRmbhante, DimbharUpANi lIlayA / cittavRttimahATavyAM tAvatte bAhyamAnuSAH || 436 // ananyacittAH satatamenameva mahattamam / lokavAkyanirAkAGkSAH, sadbhaktayA paryupAsate / / 437 // ata eva ca - cittavRttimahATavyAmullasatveSu te janAH / na tattvamArga bhAvena, prapadyante kadAcana || 438 / / evaM sthite ye doSA varNitAH pUrva, mithyAdarzanasaMzrayAH / bahirjanAnAM sarveSAM teSAmetAni kAraNam // 439|| upamitau ca. 4-pra. u. bha. 32 kaSAyasvarUpaM // 373 // jainelibrary.org Page #378 -------------------------------------------------------------------------- ________________ upamittau ca. 4-pra. kaSAyasvarUpaM // 374 // RECESAMACCALCCASSA etebhyo laghurUpANi, yAni catvAri sundara! / apratyAkhyAnanAmAni, tAni gItAni paNDitaiH // 440 // etAni nijavIryeNa, bahiraGgamanujyakAn / pravartayanti pApeSu, vArayanti nivartanam // 441 // kiM bahunA?-yAvadetAni gAhante, cittavRttimahATavIm / tAvadbhadra ! ni vartante, na te pApAdaNorapi // 442 // tattvamArga prapadyeraneteSu vilasatsvapi / labhante tadbalAtsaukhyaM, viratiM tu na kurvate // 443 // 5 tataste'mutra saMtaptA, nipatanti paratra ca / vidhAya pApasaMghAtaM, saMsAragahane janAH // 444 // yAnyetAni punarbhadra!, laghIyAMsi tato'pi ca / pratyAkhyAvArakANIha, budhAstAni pracakSate // 445 // amUni kila valgante, yAvadatraiva maNDape / bahiraGgajanAH sarvaM, tAvanmuJcantyaghaM na vai // 446 // kiJcinmAtraM tu muJceyuH, pApaM bAhyajanAH kila / cittavRttimahATavyAmeteSu vilasatsu bhoH // 447 // etAnyapi svarUpeNa, tasmAtsantApakAraNam / bahirjanAnAM kalyANe, viratistatra kAraNam // 448 // etebhyo'pi laghIyAMsi, yAnyetAnIha sundara / vartante garbharUpANi, catvAri tava gocare // 449 // tAni saMjvalanAkhyAni, gItAni munipuGgavaiH / lIlayA caTulAnItthamullasanti muhu-| | rmuhuH // 450 // etAni sarvapApebhyo, viratAnAmapi dehinAm / ihollasanti kurvanti, bAhyAnAM cittaviplavam // 451 // dUSayanti tato bhUyaH, sarvapApanibarhaNam / te sAticArA jAyante, vIryeNaiSAM bahirjanAH // 452 // na sundarANi sarveSAM, tadetAnyapi dehinAm / laghurU-| pANi dRzyante, tAta! yadyapi jantubhiH // 453 // catuSTayAni catvAri, tadetAni vizeSataH / eteSAM nAmabhirbhadra!, guNaizca kathitAni te // 454 // pratyekaM yAni nAmAni, ye guNAzca vizeSataH / eteSAM tatpunarbhadra !, ko vA varNayituM kSamaH ? // 455 // tasmAtte kathayiSyAmi, vizrabdhaH kutracitpunaH / prastAvAgatameveha, vIryameSAM vizeSataH // 456 // anyacca-eteSAM garbharUpANAM, madhye'STau parayA mudA / yAnye DI||374 // tAni pranRtyanti, rAgakesariNo'prataH // 457 // tAnyasmAdeva jAtAni, rAgakesariNaH kila / atyantavallabhAnyasya, mUDhatAnandanAni ca RECECARRRRRRC Jain Education S oal For Private & Personel Use Only mar.jainelibrary.org Page #379 -------------------------------------------------------------------------- ________________ upamitau ca. 4- pra. // 375 // Jain Education // 458 // yugmam / yAni tvetAni ceSTante, krIDayA'STau muhurmuhuH / puro dveSagajendrasya, garbharUpANi sundara ! // 459 // asmAdeva prasUtAni, priyANi dveSabhUpateH / mAtA'vivekitA'mISAM sarveSAM bhadra ! gIyate // 460 // yugmam / evaM ca sthite - mahAmohanarendrasya, yAni pautrANi sundara ! / tatputrayorapatyAni, tAta ! vikhyAtavIryayoH // 461 // teSAmamISAM loke'tra, daurlAlityavirAjitam / vIryaM sahasrajihvo'pi ko nivedayituM kSamaH 1 // 462 // yugmam / pazya pazyAta evaiSAmetAni nijaceSTitaiH / zIrSe siddhArthakAyante, sarveSAmeva bhUbhujAm ||463 // tadidaM te samAsena, mayA tAta ! niveditam / mahAmohanarendrasya, svAGgabhUtaM kuTumbakam // 464 // ye tvamI vedikA'bhyarNe, vivartante mahIbhujaH / te mahAmoharAjasya, svAGgabhUtAH padAtayaH || 465 // tatra ca ya eSa dRzyate bhadra !, rAgakesariNo'yataH / AliSTalalano mRSTaM, tAmbUlaM svAdayannam // 466 || raNadvirephariJcholisUcitotkaTagandhakam / lIlAkamalamatyarthamAjighrezca muhurmuhuH // 467 || svabhAryA'malavAbje, kurvANo dRSTivibhramam / vallakInUpurArAvakAkalIgItalampaTaH // 468 // yazcaivaM viSayAneSa, paJcApi kila lIlayA / bhuJjAno manyate sarva|mAtmano muSTimadhyagam ||469 // bhadra! so'yamihAyAtA, vayaM yasya didRkSayA / rAgakesariNo mantrI, loke vikhyAtapauruSaH || 470 || paJcabhiH kulakaM / asyaiva tAni vartante, putrabhANDAni sundara ! / yAni mithyAbhimAnena kathitAni purA''vayoH // 471 // tadvazena jagatsarvaM vazIkRtya mahAbalaH / bhadra ! mUnaM karotyeva, ceSTayA tulyamAtmanaH // 472 // tathAhi - etatprayuktairye dRSTA, mAnuSairbhadra ! dehinaH / te sparzarasasadgandharUpazabdeSu lAlasAH // 473 // kAryAkAryaM na pazyanti, budhyante no hitAhitam / bhakSyAbhakSyaM na jAnanti, dharmAcAravahiSkRtAH // 474 // tanmAtralabdhasauhArdA, vartante sArvakAlikam / nAnyatkiJcana vIkSante, yathA'sau vartate jaDaH // 475 // tribhirvizeSakam / darzanAdeva nirNIto, buddhyA ca parinizcitaH / rasanAjanako bhadra !, sa evAyaM na saMzayaH // 476 // rAgakesariNo rAjyaM, tantrayannikhilaM viSayAbhilASaH // 375 // ainelibrary.org Page #380 -------------------------------------------------------------------------- ________________ upamitI ca.4-pra. // 376 // sadA / parabuddhiprayogeNa, naivaiSa pratihanyate // 477 // puruSAH paNDitAstAvahiraGgA dRddhvrtaaH| yAvadeSa svavIryeNa, tAnno kSipati kutracit 4 // 478 // yadA punarmahAprAjJastAneSa sacivaH kacit / Arabheta svavIryeNa, bahiraGgamanuSyakAn // 479 // tadA te nihataprAyA, bAlizA iva kingkraaH|vrtaagrhN vimucyAsya, jAyante vigttrpaaH||480|| yugmam / vardhayatyeSa sAmrAjyameteSAmeva bhUbhujAm / bahiraGgajanasyAyamamAtyo duHkhadaH sadA // 481 // yataH-asyAdezena kurvanti, pApaM te bAhyamAnuSAH / tacca pApaM kRtaM teSAmihAmutra ca duHkhadam // 482 / / | nipuNo nItimArgeSu, gADhaM nirvyAjapauruSaH / bhedakaH paracittAnAmupAyakaraNe pttuH|| 483 // viditAzeSavRttAntaH, sandhivigrahakArakaH / vikalpabahulo loke, sacivo nAstyamUdRzaH // 484 / / yugmam / kiM cAtra bahunoktena ?, tAvadete narezvarAH / yAvadeSa mahAmantrI, tantrako | rAjyasaMhateH / / 485 // tataH saharSaH prakarSo'bravIt sAdhu mAma! sAdhu sundaraM nirNItaM mAmena, na tilatuSatribhAgamAtrayA'pi cala4 tIdaM, evaMvidha evAyaM viSayAbhilASo mahAmantrI, nAstyatra sandehaH, tathAhi-AkAradarzanAdeva, te guNA mama mAnase / AdAveva samA-18 rUDhA, ye'sya saMvarNitAstvayA // 486 // vimarzaH prAha-nAzcarya, lakSayanti bhavAdRzAH / narANAM dRSTamAtrANAM, yadguNAguNarUpatAm // 487 // tathAhi jJAyate rUpato jAtirjAteH zIlaM zubhAzubham / zIlAdguNAH prakAzante,guNaiH sattvaM mahAdhiyAm / / 488 // na kevalaM tvayA bhogata. syaiva, darzanAdeva lakSitAH / guNAH kiM tarhi ? sarveSAM, nUnameSAM mahIbhujAm / / 489 // buddherjAtasya te bhadra !, kiM vA syaadvinishcitm| SNAsva0 M yattu mAM praznayasyevaM, tAta! sA te'bhijAtatA // 490 // prakarSaH prAha-yadyevaM, tato mAma! nivedyatAm / kinAmikeyaM bhAryA'sya ?, matriNo mugdhalocanA / / 491 // vimarzaH prAha-bhadreyaM, bhogatRSNA'bhidhIyate / guNaistu tulyA vijJeyA, sarvathA'syaiva matriNaH // 492 // ye tvete purataH kecitpArzvataH pRSThato'pare / dRzyante bhUbhujo bhadra!, matriNo'sya natAnanAH / / 493 // duSTAbhisandhipramukhAste vijJeyA Jain Education For Private & Personel Use Only Page #381 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. jJAnAvaraNAdyAH mhaabhttaaH|mhaamohnrendrsy, svAGgabhUtAH pdaatyH||494||yugmm anyacca-mahAmohanRpasyeSTA, rAgakesariNo matAH / bhRtyA dveSagajendrasya, | sarve'pyete mhiibhujH|| 495 // anena matriNA''diSTA, rAjyakAryeSu sarvadA / ete bhadra! pravartante, nivartante ca nAnyathA // 496 // |ye kecidvAhyalokAnAM, kSudropadravakAriNaH / antaraGgA mahIpAlAste'mISAM madhyavartinaH // 497 // nAryoM DimbhAzca ye kecidnye'pyevNvidhaa| jane / amISAM madhyagAH sarve, draSTavyAste mahIbhujAm // 498 // tadete parimAtItA, nivedyantAM kathaM mayA? / saMkSepata: samAkhyAtAH, svAGgabhUtAH padAtayaH // 499 // prakarSaH prAha-ye tvete, vedikAdvAravartinaH / niviSTA bhUbhujaH sapta, mAma! mutkalamaNDape // 500 // yuktAH satparivAreNa, nAnArUpavirAjinaH / ete kiMnAmakA jJeyAH?, kiMguNA vA mahIbhujaH ? // 501 // vimarzaH prAha-bhadrete, saptApi varabhUbhujaH / mahAmohanRpasyaiva, bahirbhUtAH pdaatyH|| 502 // tatra ca-ya eSa dRzyate bhadra!, saMyuktaH paJcabhirnaraiH / jJAnasaMvaraNo nAma, prasiddhaH sa mahIpatiH // 503 // atraiva vartamAno'yaM, bahiHsthaM sakalaM janam / karoyandhaM svavIryeNa, jJAnodyotavivarjitam // 504 // ki ca-sAndrAjJAnAndhakAreNa, yato mohayate janam / tato'yaM ziSTalokena, moha ityapi kIrtitaH // 505 // yastveSa navabhiryukto, mAnuSaiH pravibhAvyate / darzanAvaraNo nAma, vikhyAtaH sa mahItale / / 506 // dRzyante paJca yA nAryastAH svavIryeNa sundarAH / karotyeSa 4 jagatsarva, ghUrNamAnagatikriyam // 507 // ye tvamI puruSA bhadra!, catvAro'sya puraH sthitAH / etatsAmarthyayogena, jagadandhaM karotyayam // 508 // naradvayasamAyukto, yaH punarbhadra! dRzyate / sa eSa vedanIyAkhyo, rAjA vikhyAtapauruSaH // 509 // sAtanAmA prasiddho'sya, jagati prathamo naraH / karotyAhAdasandohananditaM bhuvanatrayam // 510 // dvitIyaH puruSo bhadra!, yastvasya pravilokyate / asAtanAmakaH 4 so'yaM, jgtsntaapkaarkH|| 511 // dIrghahasvaiH samAyuktazcaturbhiDimbharUpakaiH / vivartate mahIpAlo, yastveSa tava gocare // 512 / / ||377 // For Private & Personel Use Only Page #382 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 378 // AyurnAmA prasiddho'yaM sarveSAM bhadra ! dehinAm / nije bhave kilAvasthAM kurute DimbhatejasA / / 513 // yugmam / dvicatvAriMzatA yukto, mAnuSANAM | mahAbalaH / yastveSa dRzyate bhadra !, nAmanAmA mahIpatiH // 514 // nijamAnuSavIryeNa, jagadeSa carAcaram / viDambayati yattAta !, tadAkhyAtuM na pAryate // 515 // yugmam / tathAhi - caturgatikasaMsAre, naranArakarUpatAm / ye dadhAnA vivartante, pazudevatayA pare // 516 // ekendriyAdibhedena, nAnAdehavivartinaH / nAnAGgopAGgasaMbaddhAH saMghAtakaraNodyatAH // 517 // bhinnasaMhananAH sattvA, nAnAsaMsthAnacAriNaH / varNagandharasasparzabhedena vividhAstathA // 518 // gauravetarahInAzca svopaghAtaparAyaNAH / parAghAtaparAH kecidiSTajanmAnupUrviNaH // 519 // saducchAsAtapodyotavihAyogatigAminaH / trasasthAvarabhedAzca, sUkSmabAdararUpiNaH / / 520 || paryAptaketarAH kecidanye pratyekacAriNaH / sAdhAraNAH sthirAH kecittathAnye sthirarUpiNaH || 521 || zubhAzubhatvaM bibhrANAH, subhagA durbhagAstathA / sukharA duHkharA loke, ye cAdeyA manoharAH // 522 // anAdeyAH svavarge'pi, yazaH kIrtisamanvitAH / ayazaH kIrtiyuktAzca nirmitA''tmazarIrakAH || 523 // praNatAzeSagIrvANamaulimAlAciMtakramAH / ye ca tIrthakarA loke, bhavanti bhavabhedinaH || 524 // nijamAnuSavIryeNa, sarvameSa narAdhipaH / tadidaM jRmbhate vatsa !, nAmanAmA mahAbalaH / / 525 / / dazabhiH kulakaM / yaH punarbhadra ! bhUpo'yaM, vIkSate purataH sthitam / AtmabhUtaM mahAvIrya, nIcocaM puruSadvayam // 526 // gotrAbhidhAno vikhyAtaH, sa eSa jagatIpatiH / dehinAM kurute bhadra!, sundaretaragotratAm // 527 // narapaJcakasevyo'yaM yaH punaH pravibhAvyate / antarAya iti khyAtaH, sa tAta ! varabhUpatiH / / 528 / / ayaM tu naravIryeNa kurute bAhyadehinAm / dAnabhogopabhogAptivIryavinaM narAdhipaH / / 529 / / tadete kathitAstAta !, nAmabhirguNalezataH / saptApi bhUbhujastubhyaM, samAsena mayA'dhunA // 530 // vIryavaktavyatAmeSAM vistareNa punaryadi / varNayAmi tato'tyeti, tatraiva mama jIvitam // 531 // tadevamatigambhIraM, zrutvA Jain Educatio national jJAnAva raNAdyAH // 378 // ww.jainelibrary.org Page #383 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 379 // Jain Education In mAtulajalpitam / prakarSo dRSTacittatvAdidaM vacanamatravIt / / 532 // cAru mAma ! kRtaM cAru, mocito mohapaJjarAt / eteSAM varNanaM rAjJAM, kurvataivamahaM tvayA // 533 // kevalaM kaccidadyApi, mAmaM pRcchAmi saMzayam / tamAkarNya punarmAmo, mahyamAkhyAtumarhati // 534 // tato vimarzastuSTAtmA, taM pratIdamabhASata / pRccha yadrocate tubhyaM, bhadra ! vizrabdhacetasA // 535 // prakarSaH prAha-mAmAyaM, vismayo mama mAnase / eSu saMkIrtyamAneSu rAjasu pratibhAsate // 536 // yadA'mUnmaNDapAntaHsthAnnirIkSe nAyakAnaham / parivAraM na pazyAmi tadA'mISAM nijaM nijam // 937 // yadA vilokayAmyucaiH, parivAraM vizeSataH / tadA visphAritAkSo'pi, naivekSe nAyakAnaham // 538 // bhavatA tu parIvAro, nAyakAca pRthak pRthak / nAmato guNatazcaiva, kIrtitA bata tatkatham ? // 539 // vimarzenoditaM - vatsa !, na vidheyo'tra vismayaH / naikadobhayavesA'tra, kazcidanyo'pi vidyate // 540 // yataH -- ye nirAvaraNajJAnAH, kevalAlokabhAskarAH / prabhuM parikaraM caiSAM, naikadA te'pi jAnate // 541 / / yataH sAmAnyarUpA rAjAnaH sarve'mI parikIrtitAH / vizeSarUpA vijJeyAH sarve cAmI paricchadAH // 942 // tathAhi " avayaSyatra sAmAnyaM, vizeSo'vayavAH smRtAH / rAjAnazcAMzino jJeyAstadaMzAstu padAtayaH || 543 // iha canA"yAtaH kasyacitsAkSAdekadA jJAnagocaram / yathaitau prakRtistAta !, sA sAmAnyavizeSayoH // 544 || dezakAlasvabhAvaizca bhedo'pi ca na "vidyate / tAdAtmyAdetayostAta !, tenaikaH pratibhAti te // 545 / / tathAhi -- ke tarorbhedinaH santu dhavAzrakhadirAdayaH / dhavAmrAdivinA"bhUtaH, kastarurvA ? prakAzyatAm ||546 // zrutaskandhAtirekeNa, nAstyadhyayanasaMbhavaH / na cAdhyayananirmuktaH, zrutaskandho'sti kazcana // 547 // "kevalaM yaugapadyena, na dRSTau tAvitIyatA / nAdRSTAveva tau vatsa !, kAlabhedena darzanAt // 548 // tathAhi--dRzyate hi tarurdUrAnna lakSyante "dhavAdayaH / abhyarNe te'pi dRzyante, lakSyate na taruH pRthak // 549 // tathApi tahUyaM dRSTaM, kAlabhede'pi kIrtyate / yathAkrameNa dRSTatvAdbhUpA sAmAnya vizeSayobhedAbhedau // 379 // ainelibrary.org Page #384 -------------------------------------------------------------------------- ________________ sAmAnya| vizeSayorbhedAbhedI upamitau IMI"(ddhavA)dyAzcakSurAdibhiH // 550 // ato bhedena dRSTatvAdbhinnamevedamiSyatAm / abhinnasya hi no bhinnaM, kAlabhede'pi darzanam // 55 // tathAhi ca. 4-pra. kA-abhede'pi svabhAvAdhairyatsAmAnyavizeSayoH / saMkhyAsaMjJA'GkakAryebhyo, bhedo'pyasti parisphuTaH // 552 / / tena tahArajaH sarvo, vyv||38|| S"hAro na duSyati / bhedAbhedAtmake tattve, bhedasyatthaM nidarzanAt // 553 // tathAhi-saMkhyayA tarurityeko, bhUyAMsaH khadirAdayaH / saMjJAMI"'pi tarurityeSAM, dhavAmrAkAdibhedinAm / / 554 // anuvRttistarosteSu, lakSaNaM pRthagIkSyate / dhavAzvatthAdibhedAnAM, vyAvRttizca parasparam | B" // 555 // kArya tu tarumAtreNa, sAdhyaM chAyAdikaM pRthak / vishissttphlpusspaadymnydevaamrkaadibhiH|| 556 // vyavahAro'pi sAmAnye, la zrutaskandhe'nya eva hi / anya evAsya bhedeSu, yaduddezAdilakSaNaH // 557 // " tasmAttaM bhedamAzritya, saMkhyAsaMjJAdigocaram / abhedaM ca | tirodhAya, dezakAlakhabhAvajam // 558 / / rAjAnaH parivArAzca, mayA vatsa! pRthak pRthak / nAmato guNasaMkhyAbhyAM, tavAgre parikI|rtitAH // 559 // yugmam / evaM ca bhedino'pyete, na parasparabhedinaH / yaugapadyena bhAsante, bhadra ! tanmuzca saMzayam // 560 // na cAnyatrApi kartavyo, vismayo lakSaNAdibhiH / kathyamAne mayA bhede, bhoH sAmAnyavizeSayoH // 561 // prakarSeNoditaM mAma!, naSTo'yaM saMzayo'dhunA / |mamaiSa mAma ! sandehaH, parisphurati mAnase // 562 // yaduta-ya ete sapta rAjAna, eteSAM madhyavartinaH / tRtIyazca caturthazca, paJcamaH SaSTha eva ca // 563 // ete mahIpAzcatvAro, yathA vyAvarNitAstvayA / tathA janasya lakSyante, sundaretarakAriNaH / / 564 // naikAntenaiva srvessaampkaarpraaynnaaH| ete hi bAhyalokAnAM, keSAJcitsukhahetavaH // 565 / / trimirvizeSakam / Adyo rAjA dvitIyazca, yazca paryantabhUpatiH / duHkhadA eva sarveSAM, trayo'pyete tu dehinAm // 566 // tataH saparivAreNa, mhaamohmhiibhujaa| etaizca hRtasArANAM, teSAM kiM nAma jIvitam ? // 567 // evaM ca sthite-kiM vidyante janAH kecidvahiraGgeSu dehiSu? / amIbhirna karthyante, ye caturbhirarAtibhiH // 568 // kiM OMOMOM // 38 // Jain Educaton In For Private & Personel Use Only Blainelibrary.org Page #385 -------------------------------------------------------------------------- ________________ mohAdibAdhakA: upamitI IA vA na saMbhavantyeva, tAdRzA mAma! dehinaH / ye'mISAM nijavIryeNa, pratApakSatikAriNaH // 569 // tacchrutvA bhAgineyoktaM, vacanaM vihitA- ca. 4-pra. daraH / avAdIdIdRzaM vAkyaM, vimarzo madhurAkSaraiH / / 570 // vidyante bahiraGgeSu, vatsa! lokeSu tAdRzAH / eteSAM vIryanirNAzAH, ke- valaM viralA janAH // 571 // tathAhi sadbhUtabhAvanAmatratatrazAstrA mahAdhiyaH / kRtAtmakavacA nityaM, ye tiSThanti bhirjnaaH|| 572 // // 381 // apramAdaparAsteSAmete sarve'pi bhuubhujH| mahAmohAdayo vatsa!, nopatApasya kaarkaaH||573|| yugmam / yataH satataM bhAvayantyevaM, nirmalImasamAnasAH / jagatsvarUpaM ye dhIrAH, zraddhAsaMzuddhabuddhayaH // 574 // katham?-"anAdinidhano ghoro, dustaro'yaM bhavodadhiH / rAdhAvedhopamA "loke, durlabhA ca manuSyatA // 575 // mUlaM hi sarvakAryANAmAzApAzanibandhanam / jalabudbudasaMkAzaM, dRSTanaSTaM ca jIvitam // 576 // "bIbhatsamazuceH pUrNa, karmajaM bhinnamAtmanaH / gamyaM rogapizAcAnAM, zarIraM kSaNabhaGguram // 577 // yauvanaM ca manuSyANAM, sandhyAraktAbhra"vibhramam / caNDavAteritAmbhodamAlArUpAzca sampadaH // 578 // Adau saMpAditAhAdAH, paryante'tyantadAruNAH / ete zabdAdisambhogAH "kimpaakphlsnnibhaaH|| 579 // mAtA bhrAtA pitA bhAryA, putro jAteti jantavaH / jAtAH sarve'pi sarveSAmanAdibhavacakrake // 580 // | "uSitvaikatarau rAtrau, yathA prAtarvihaGgamAH / yathAyathaM brajanyeva, kuTumbe vizrabAndhavAH // 581 // iSTaiH samAgamAH sarve, svapnAptanidhirUpa"tAm / nUnaM samAcarantyeva, viyogAnalatApinaH / / 582 // jarA jarjarayatyeva, dehaM sarvazarIriNAm / dalayatyeva bhUtAni, bhImo mRtyuma"hIdharaH / / 583 // " tatazca teSAmevaMvidhAnekabhAvanAbhyAsalAsinAm / nirdhUtatamasA puMsAM, nirmalIbhUtacetasAm // 584 // bhadra ! naiSa mahIpAlo, mahAmohaH sabhAryakaH / jAyate bAdhako nApi, savadhUkAvimau sutau // 585 / / yugmam / anyacca-na zoko nAratisteSAM, na | bhayo nApi zeSakAH / duSTAbhisandhipramukhA, nUnaM bAdhAvidhAyakAH // 586 // nAmUni DimbharUpANi, na cAnye bhadra ! tAdRzAH / yairevaM RSS4552525OMOMOM // 38 // Jain Educationinternational For Private & Personel Use Only Page #386 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. mohAdibAdhakA // 382 // |bhAvanAzastraiH, pitA putrA amI jitAH // 587 // yugmam / tathA-sarvajJAgamatattveSu ye santi suvinizcitAH / ye punaH sadvicAreNa, kSAlayanyAtmakalmaSam // 588 // nayanti sthiratAM cittaM, sarvajJAgamacintayA / pazyantyunmArgayAyitvaM, mUDhAnAM ca kutIrthinAm // 589 // teSAmeSa janAnAM bho, nirmalIbhUtasaddhiyAm / na bAdhakaH prakRtyaiva, mahAmohamahattamaH // 590 // tribhirvizeSakam / yA'pyeSA gRhiNI pUrva, varNitA vIryazAlinI / kudRSTiH sApi tadvIryAdUrataH prapalAyate // 591 // ye punarbhAvayantyevaM, madhyasthenAntarAtmanA / zarIracittayo rUpaM, yoSitAM paramArthataH // 592 // yaduta-"sitAsite vizAle te, tAmrarAjivirAjinI / jIva! cintaya nirmithyamakSiNI mAMsagolako " // 593 // sumAMsako susaMsthAnau, suzliSTau vakrabhUSaNau / lambamAnAvimau vadhauM, kau~ yau te mnohrau|| 594 // yAvetAvullasaddIptI, "bhavatazcittarakhako / tatacarmAvRtaM sthUlamasthimAtraM kapolakau // 595 // lalATamapi tAdRkSaM, yatte hRdayavallabham / dIrghottuGgA susaMsthAnA, "nAsikA carmakhaNDakam // 596 // yadidaM madhunastulyamadharoSThaM vibhAti te / mAMsapezIdvayaM sthUravivaM lAlAmalAvilam // 597 // ye ku"ndakalikAkArA, radanAzcittahAriNaH / ete'sthikhaNDakAnIti, paddhatisthAni lakSaya // 598 // va eSo'likulacchAyaH, kezapAzo mano| "haraH / yoSitAM tattamo hArva, prakAzamiti cintaya // 599 // yau kAJcanamahAkumbhavibhramau te hadi sthitau / strIstanau mUDha ! budhyakha, "tau sthUlau mAMsapiNDakau // 600 // yallAsayati te cittaM, lalitaM dolatAdvayam / tatacarmAvRtaM dIrgha, tadasthiyugalaM calam / / 601 // "azokapallavAkArau, yau karau te manoharau / tAvasthighaTitau vikhi, carmanaddhau karaGkakau // 602 // yadrajayati te cittaM, valitrayavirAji"tam / udaraM mUDha ! tadviSThAmUtrAzramalapUritam // 603 // yadAkSipati te svAntaM, zroNIbimbaM vizAlakam / prabhUtAzucinirvAhadvArametadvibhAvya"tAm // 604 / / yo mUhoTakastambhasannibhau priklpitau| tAvUrU pUritI viddhi, vasAmajjAzucernalau // 605 / / saJcAriraktarAjIvaba-10 AGRONARY // 38 // Jain Educat i onal For Private & Personel Use Only XMw.jainelibrary.org Page #387 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 383 // Jain Education "ndhuraM bhAti yaca te / tadaGghriyugalaM snAyubaddhAsbhAM paJjaradvayam || 606 // yatte karNAmRtaM bhAti, manmanollApajalpitam / tanmAraNAtmakaM "mUDha !, viSaM hAlAhalaM tava // 607 // zukrazoNitasaMbhUtaM, navacchidraM malolvaNam / asthizRGkhalikAmAtraM hanta yoSiccharIrakam || 608 // "na cAsmAdbhidyate jIva !, tAvakInaM zarIrakam / kacaivaM jJAtatastvo'pi kuryAtkaGkAlamIlakam // 609 // pracaNDapavanoddhUtadhvajacelApracazva"lam / cittaM tu viduSAM khINAM, kathaM rAganibandhanam ? // 610 // vilasallolakallolajAlamAlAkule jale / zazAGkabimbavallokaistad prahItuM "na pAryate // 611 // svargApavargasanmArganisargArgalikAsamAH / etA hi yoSito nUnaM, narakadvAradezikAH // 612 // na bhuktAsu na yu"ktAsu, na viyuktAsu dehinAm / vidyamAnAsu nArISu, sukhagandho'pi vidyate // 613 // yAzcaivaM yoSito'neka mahAnarthavidhAyikAH / sukha"mArgArgalAstAsu, tucchaM snehanibandhanam // 614 // evaM vyavasthite nRNAM yadidaM mUDhaceSTitam / tadIdRzaM mamAbhAti, paryAlocayato'dhunA " ||615 // yaduta mahAvigopako bhUyAna, hasanaM ca viDambanam / bibbokA vadhyabhUmISu, gacchatAM paTahopamAH ||616 // nATyaM tu preraNAkAraM, " gAndharva rodanopamam / vivekikaruNAsthAnaM, yossidaatmniriikssnnm|| 617 // vilAsAH sannipAtAnAmapradhyAhArasannibhAH / uccairvinATanaM yoSidA" zleSasurasAdikam / / 6.18 / / tadevaMvidhasadbhUtabhAvanAbhAvitAtmabhiH / tairjito bhadra ! satpumbhireSo'pi makaradhvajaH ||619|| caturbhiH kalApakam / " anyacca yApyeSA varNitA pUrva, mahAbIryA ratirmayA / bhAryA'sya sA'pi tairnUnaM, bhAvanAbalato jitA // 620 // tathaivaMvidhasadbhAvabhAvanA''saktacetasAm / teSAmeSo'pyaho hAso, dUrAddUrataraM gataH // 621 // tathA sadbhAva nirmalajalaiH, kSAlitAmalacetasAm / sarvatra nirvyalIkAnAM, jugupsApi na bAdhikA // 622 // tathAhi yaistasvato vinirNItA, zarIrAzucirUpatA / jalazaucAgrahasteSAM nAtyantaM manasaH priyaH / / 623 // yadeva cetasaH zuddheH, sampAdakamaninditam / tadeva zaucaM vijJeyaM, yata etadudAhRtam // 624 // satyaM zaucaM tapaH zaucaM, zaucamindriyanigrahaH / mohAdi bAdhakAH // 383 // jainelibrary.org Page #388 -------------------------------------------------------------------------- ________________ upamitau va. 4-pra. // 384 // Jain Education In sarvabhUtadayA zaucaM, jalazaucaM tu paJcamam // 625 / / evaM ca sthite -- kArya jalairna no'kArya, kiM tu tatkAryamIdRzam / vidhIyamAnaM yacchaucaM, bhUtAnAM nopaghAtakam || 626 / / tacca saMjAyate nUnaM, bahirmalavizuddhaye / nAntaraGgamalakSAli, yata uktaM manISibhiH / / 627 // cittamantargataM duSTaM, na snAnAdyairvizudhyati / zatazo'pi hi taddhautaM, surAbhANDamivAzuci || 628|| kiMca - zarIramalamapyetajjalazaucaM kRtaM janaiH / teSAM vizodhayatyekaM, kSaNamAtraM na sarvadA // 629 // yataH -- romakUpAdibhirjantoH, zarIraM zatajarjaram / dhautaM dhautaM sravatyeva, naitacchuci kadAcana // 630 // tathAhi -- kacitpravartamAnAnAM devatA'tithipUjane / keSAJcitkAraNaM bhakterjalazaucamaninditam // 631 // kevalaM nAgrahaH kAryo, viduSA tattvavedinA / tatraiva jalaje zauce, sa hi mUrkhatvakAraNam // 632 // tatazca -- evaM vizuddhabuddhInAM, jalazaucAdi kurvatAm / saMjJAnaparipUtAnAM teSAM tAta ! mahAtmanAm // 633 // yApyeSA kathitA pUrvamihAmutra ca duHkhadA / jugupsA sA'pi | naSTatvAnnaiva bAdhAvidhAyikA || 634 // yugmam / yAvapyetau jagacchatrU, pUrva vyAvarNitau mayA / jJAnasaMvaraNo rAjA, darzanAvaraNastathA // 635|| tau sarvajJAgamAbhyAsavAsanAvAsitAtmanAm / apramAdaparANAM ca naiva teSAM kadarthakau // 636 // yugmam / yo'pyantarAyanAmAyaM, rAjA paryantasaMsthitaH / dAnAdivighnahetuste, mayA pUrva niveditaH || 637 || nirAzAnAM nirIhAnAM, dAyinAM vIryazAlinAm / teSAM bhadra ! manuSyANAM, so'pi kiM kiM kariSyati ? || 638 // yugmam / anye'pi ye bhaTA duSTA, yA nAryo ye ca DimbhakAH / kecidatra bale te'pi na teSAM bhadra! bAdhakAH // 639 / / ete tu bhUpAzcatvAraH, saptAnAM madhyavartinaH / teSAM bhoH sundarANyeva, sarvakAryANi kurvate // 640 // tataJca -- idaM nirjitya vIryeNa, te'ntaraGgabalaM janAH / tiSThanti satatAnandA, nirbAdhAH zAntacetasaH // 641 // svasAdhanayuto yasmAnmahAmohanarAdhipaH / ayameva bahirloke, paratreha ca duHkhadaH // 642 // evaM ca sthite - sadbhAvabhAvanAstreNa, yaiH sa eSa vazIkRtaH / kuto duH mohAdibAdhakAH // 384 // Page #389 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. mohanAzakA: // 385 // khodbhavasteSAM ?, nirdvandvA sukhapaddhatiH // 643 // kevalaM tAdRzAstAta!, bahiraGgeSu dehiSu / atyantaviralA lokAstenedaM gIyate janaiH // 644 // zaile zaile na mANikya, mauktikaM na gaje gje| sAdhavo na hi sarvatra, candanaM na vane vane / / 645 // tadevaM kathitaM tubhyaM, santi te bAhyadehinaH / kevalaM viralA rAjJAM, ye'mISAM darpanAzinaH // 646 // prakarSaH prAha te mAma!, kutra tiSThanti dehinaH / yairIdRzo'pi vikSiptaH, zatruvargo mahAtmabhiH ? // 647 // vimarzenAbhihitaM-vatsa! samAkarNaya sAmprataM zrutaM mayA''ptajanasakAzAtpUrva yaduta-asti samastavRttAntasantAnAdhAravistAramanAdinidhanaM bhUriprakArAdbhutabhUmitalaM bhavacakraM nAma nagaraM, ativistIrNatayA ca tasya nagarasya vidyante tatra bahUnyavAntarapurANi, santi bahutarAH pATakAH, saMbhavanti bahutamA bhavanapatayaH, saMbhAvyante bhUyAMsi devakulAni, saGkhyAtItAzca nAnAjAtayastatra lokAH prativasanti, tato'hamevaM vitarkayAmi yaduta-vidyante tatra bhavacakrenagare bahiraGgalokAH yaireSa mahAmohanarendrapramukhaH zatruvargaH svavIryeNa vikSipta iti // prakarSaH prAha-mAma! tat kimantaraGgaM tannagaraM ? kiM vA bahiraGgamiti ?, vimarzenoktaM-tAta! na zakyate & tadekapakSanikSepeNAvadhArayituM yathA'ntaraGgaM yadivA bahiraGgamiti, yasmAttatra yathA bahiraGgajanAstathaite'pi sarve'ntaraGgalokA vidyante, yato'mISAM pratipakSabhUto'sau santoSastatraiva nagare zrUyate, tato'mIbhiranuviddhaM samastaM nagaraM, prakarSaNoktaM-nanvamI atra vartamAnAH kathaM tatra vidyeran ?, vimarzenoktaM-tAta! yoginaH khalvete mahAmoharAjAdayaH sarve'pyantaraGgalokAH tasmAdatrApi dRzyante tatrApi vartante, na kazcidvirodhaH, yato jAnanti yatheSTabahuvidharUpakaraNaM kurvanti parapurapravezaM samAcaranti cAntardhAnaM punaH prakaTIbhavanti yatheSTasthAneSu, tato'cintyamAhAtmyAtizayAH khalvete rAjAnaH, te yathAkAmacAritayA kutra na vidyeran ?, tasmAdubhayalokAdhAratayobhayarUpamevaitadbhadra ! bhavacakraM nagaraM / / prakarSeNoktaM-tarhi yadi tatra santoSo vartate te cAmISAM bhUbhujAM darpoddalanakAriNo mahAtmAno lokA vidyante tato // 385 // u. bha. 33 For Private & Personel Use Only Rajainelibrary.org Page #390 -------------------------------------------------------------------------- ________________ upamitI draSTavyaM tannagaraM, mahanme kutUhalaM anupraheNa darzayatu mAma! gacchAvastAvattatraiva nagare, vimarzenoktaM-nanu siddhamidAnImAvayoH samIhitaM, pratigamaca. 4-pra. dRSTo viSayAbhilASo matrI, nizcitamasya rasanAjanakatvaM, ato'vagatA tasya sambandhinI mUlazuddhiH, saMpAditaM rAjazAsanaM, ataH kimadhu-8 necchA nA'nyatra gatena ?, svasthAnamevAvayorgantuM yuktaM, prakarSeNoktaM-mAma! maivaM vocaH, yato vardhitaM bhavacakravyatikaraM varNayatA bhavatA mama taddarzanakautukaM, tato nAdarzitena tena gantumarhati mAmaH, dattazcAvayoH kAlataH saMvatsaramAtramavadhistAtena, nirgatayozcAdyApi zaraddhemantalakSaNamRtudvayamAtramatikrAntaM, yato'dhunA ziziro vartate, tathAhi-pazyatu mAmo maJjarIbandhurA vartante sAmprataM priyaGgulatAH, vikAsahAsanirbharA | virAjante'dhunA rodhravalayaH, vidalitamukulamajarIkamidAnIM vibhAti tilakavanaM, api ca-ziziratuSArakaNakanirdagdhamazeSasarojamaNDalaM, || ziziratusaha kisalayavilAsasubhagena mahAtarukAnanena bhoH! / pathikagaNaM ca zItavAtena vikampitagAtrayaSTikaM, nanu khalasadRza eSa toSAdiva varNanaM hasati kundapAdapaH // 1 // nUnamatra zizire videzagAH, sundriivirhvednaaturaaH| zItavAtavihatAH kSaNe kSaNe, jIvitAni rayanti mU-18 | DhakAH // 2 // pazya mAma! kRtamuttarAyaNaM, bhAskareNa parivardhitaM dinam / zarvarI ca gamiteSadUnatAM, pUrvarAtriparimANato'dhunA // 3 // bahalAgarudhUpavare'pi gRhe, vararallakakambalatUliyute / bahumohanRNAM zizire'tra sukhaM, na hi pInavapurlalanAvirahe // 4 // athApi vardhitaM tejo, mahattvaM ca divaakre| athavA-vimuktadakSiNAze kiM, mlaanilaaghvkaarnnN?||5||kaarybhaarN mahAntaM nijasvAmino, yAntyaniSpa-18 namete vimucyAdhunA / pazya mAma! svadezeSu duHsevakAH, zItabhItAH svabhAryAkucoSmAzayA // 6 // ye daridrA jarAjIrNadehAzca ye, vAtalA ye ca pAnthA vinA kanthayA / bhoH kadA zItakAlo'pagacchedayaM, mAma! jalpanti te shiitnirveditaaH||7|| yAvamazvAdibhakSyAya lolU // 386 // dayate, bhUrilokaM tuSAraM tu dodUyate / durgatApatyavRndaM tu rorUyate, jambukaH kevalaM mAma! kokUyate // 8 // vahanti yatrANi mahekSupIDane, Jain Education For Private & Personel Use Only M ainelibrary.org Page #391 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 387 // himena zItA ca taDAgapaddhatiH / jano mahAmohamahattamAjJayA, tathApi tAM dharmadhiyA'vagAhate // 9 // anyazca -- ayaM hi laGghitaprAyo, vartate ziziro'dhunA / tataH SaNmAsamAtre'pi kimu trasyati mAmakaH 1 // 10 // gamyatAM bhavacakre'to, mamAnugrahakAmyayA / mAmena parato yatte, rocate tatkariSyate // 11 // anivartakanirbandhamevaM vijJAya bhAvataH / tatastadanurodhena, vimarzo gantumudyataH // 12 // atha mithyAnivezAdisyandanatrAtasundaram / mamatvAdigajastomagalagarjitabandhuram // 13 // ajJAnAdimahAzvIyaheSAravamanoharam / dainyacApalalaulyAdipAdAtaparipUritam // 14 // mahAmohanarendrasya caturaGgaM mahAbalam / apasRtya tataH sthAnAttAbhyAM sarvaM vilokitam // 15 // tato nirNItamArgeNa, hRSTau svastrIyamAtulau / gacchatastatpuraM tUrNamavicchinnaprayANakaiH // 16 // mArgotsAraNakAmena, mAtulaM prati bhASitam / tataH prakarSasaMjJena, tadevaM pathi gacchatA // 17 // mAma ! yaH zrUyate loke, sArvabhaumo mahIpatiH / sa karmapariNAmAkhyaH, pratApAkrA rAjakaH // 18 // tasya sambandhinImAjJAM, mahAmohanarAdhipaH / kimeSa kurute ! kiM vA, neti me saMzayo'dhunA // 19 // vimarzaH prAha-- naivAsti, bhadra! bhedaH parasparam / anena paramArthena, sa hi jyeSThaH sahodaraH // 20 // ayaM punaH kaniSTho'syAM mahATavyAM vyava sthitaH / yato'yaM caraTaprAyo, mahAmohanarAdhipaH // 21 // ye dRSTAH kecidasyApre, bhavatA'tra mahIbhujaH / samastA api vijJeyAste tasyApi padAtayaH // 22 // kevalaM sa karmapariNAmAkhyaH, sundarANItarANi ca / kAryANi kurute loke, prakRtyA sarvadehinAm // 23 // ayaM tu sarvalokAnAM mahAmohanarezvaraH / karotyasundarANyeva, kAryANi nanu sarvadA // 24 // anyaca - ayaM jigISurbhUpAla:, sa rAjA nATakapriyaH / ete bhUpA niSevante, mahAmohamataH sadA // 25 // kiM tu loke mahArAjo, yato'syApi mahattamaH / sa karmapariNAmAkhyo, bhrAteti parikIrtitaH // 26 // tasmAdete mahIpAlAstasyApi purataH sadA / gatvA gatvA prakurvanti, nATakaM harSavRddhaye // 27 // bhavanti gA Jain Education Internation karmapari NAmamoharAjayo rAbhAvyaM // 387 // Painelibrary.org Page #392 -------------------------------------------------------------------------- ________________ yA upamitauyanAH kecitkecidAtodyavAdakAH / vAditrarUpatAmeva, bhajante bhaktito'pare // 28 // kiM bahunA?-mahAmohanarendrAdyAH, sarve'mI tAta! kameparica. 4-pra. bhUbhujaH / sarvathA hetutAM yAnti, tatra saMsAranATake // 29 // sa tAvanmAtrasaMtuSTaH, sapatnIko narAdhipaH / tadeva nATakaM pazyannityamAste 31 NAmamohanirAkulaH // 30 // anyacca-eteSAM tAvadastyeva, sarveSAM sa prabhurnRpaH / anyeSAmapi sa svAmI, prAyeNAntarabhUbhujAm // 31 / / kiM raajyo||388|| bahunA?-sa sarvasamudAyAtmA, sundaretaranAyakaH / ayaM tadekadezAtmA, tadAdezavidhAyakaH // 32 // tathAhi-ye'ntaraGgajanAH keci-1 rAbhAvyaM dvidyante sundaretarAH / sa karmapariNAmAkhyasteSAM prAyaH pravartakaH // 33 // yAvanti cAntarajANi, nirvRti nagarI vinA / purANi teSu sa svAmI, bahiraGgeSu bhAvataH // 34 // ayaM punarmahAmoho, yAvanto'tra vilokitAH / bhavatA bhUbhujaH svAmI, tadAdezena tAvatAm // 35 // yadeSa nijavIryeNa, kizcidarjayate dhanam / samarpayati tattasya, niHzeSa natamastakaH // 36 // anenopArjitasyothairdhanasya viniyojanam / / sa rAjA kurute nityaM, sundaretaravastuSu // 37 // ayaM hi vigrahArUDhaH, sadA''ste vijigISayA / sa tu bhogaparo rAjA, na jAnAtyeva vigraham // 38 // evaM ca sthite-eSa vatsa! karotyAjJAM, bhaktinirbharamAnasaH / tasya kiM tu tato bhinnaM, nAtmAnaM manyate nRpH|| 39 // anyacca-yadRSTaM bhavatA pUrve, mahAmohapuradvayam / tatkarmapariNAmena, bhaTabhukkyA'sya yojitam // 40 // ataH puradvaye tatra, sainyamasya | subhaktikam / tathA'TavyAM ca niHzeSamAste vigrahatatparam // 41 // prakarSaH prAha mAmedamanayoH kiM kramAgatam / rAjyaM ? kiMvA'nyasambandhi, gRhItaM balavattayA // 42 // vimarzenoditaM vatsa!, nAnayoH kramapUrvakam / parasatkamidaM rAjyaM, haThAdAbhyAM vinirjitam // 43 / / yataH-jIvaH sakarmako yaste, bahiraGgajanastathA / saMsArijIva ityevaM, mayA pUrva niveditaH // 44 // tasyaiSA bhujyate sarvA, cittavRtti- // 388 // mahATavI / vIryeNa taM bahiSkRtya, svIkRtA''bhyAM na saMzayaH // 45 // prakarSaNoktam-kiyAn kAlo gRhItAyA, vartate mAma! me vada / / 4OMOMOM Jain Education For Private Personel Use Only Page #393 -------------------------------------------------------------------------- ________________ upamitau // 389 // 25 *****ASARASAR vimarzaH prAha-naivAdi, jAne'hamapi tttvtH||46|| tadeSa paramArthaste, kathyate vatsa! sAmpratam / niHzeSa pralayaM yAti, yena taavksNshyH||47|| sa karmapariNAmAkhyo, dAnodAlanatatparaH / praNatAzeSasAmantakirITacchuritAdharaH / / 48 // prabhAvamAtrasaMsiddhakAryavistArasusthitaH / rAjAdhirAjaH sarvatra, niviSTo vissttraadhipH|| 49 // yugmam // ayaM punarmahAmohastatsainyaparipAlakaH / tadattamantrasainyazca, tatkozaparivardhakaH // 50 // tadAdezakaro nityaM, tathApi gurupauruSaH / nUnaM taM pAlayatyeSa, rAjakArye yathecchayA / / 51 // tenaiSa laukikI vAcoyuktimAzritya paNDitaiH / mahAsananiviSTo'pi, Uvo rAjA nigadyate // 52 // nAnAnayorbhidyate tAta!, tasmAdbhedaH parasparam / yasmA dekamidaM rAjyametattubhyaM niveditam // 53 // prakarSaH prAha me mAma!, vinaSTaH saMzayo'dhunA / athavA tvayi pArzvasthe, kutaH sandehasambhavaH // 54 // tadevaMvidhasajjalpakalpanA'pagatazramau / tau vilaya vinoge, bhavacakre parAgatau / / 55 // itazca paripATyaiva, ziziro lajitastadA / saMprAptazca janonmAdI, vasanto manmathapriyaH // 56 // sa tAbhyAM nagarAsane, bhramannudAmalIlayA / vasantakAnanepaH, kIdRzaH pravilokitaH / / 57 // yaduta-nRtyanniva dakSiNapavanavazodvellamAnakomalalatAbAhudaNDaigAyanniva manojJavihaGgakalakalakalakimahArAjAdhirAjapriyavayasyakamakaraketanasya rAjyAbhiSeke jayajayazabdamiva kurvANo mattakalakokilAkulakolAhalakaNThakUjitaitarjayaniva vilasamAnavaracUtaikakalikAtarjanIbhirAkArayanniva raktAzokakisalayadalalalitataralakaravilasitaiH praNamanniva malayamArutAndolitanamacchikharamahAtarUttamAGgairhasanniva navavikasitakusumanikarATTahAsai runniva truTitavRntavandhananipatamAnasinduvArasumanonayanasalilaiH paThanniva zukasArikAsphuTAkSarollApajalpitena sotkaNThaka iva mAdhavImakarandabindusandohAsvAdanamuditamattamadhukarakulajhaNajhaNAyitanirbharatayA / api ca-iti nartanarodanagAnaparaH, pavaneritapuSpajadhUlidharaH / sa basantaRtuharUpakaraH, kalito ngropvnaantcrH||1|| tato vimarza | vasantatu varNana // 389 // Jain Educati M o nal a linelibrary.org Page #394 -------------------------------------------------------------------------- ________________ upamitau // 39 // nAbhihitaH prakarSaH yathA-vatsa! kAle tava bhavacakranagaradarzanakutUhalaM saMpanna, yato'traiva vasante prAyeNAsya nagarasya saundaryasAramupala-15 vasantartubhyate, tathAhi-pazyAmISAM kAnanAbhogavilokanakautukena nirgatAnAM nAgarikalokAnAM yA'vasthA vartate-santAnakavaneSu parimuhyati dhAvati bakulavRkSake, vikasitamAdhavISu dhRtimeti vilubhyati sinduvArake / pATalapallaveSu na ca tRpyati nUnamazokapAdape, cUtavaneSu yAti candanatarugahanamathAvagAhate // 1 // iti madhumAsavikAsite ramaNIyatare dvirephamAlikeva / eteSAM nanu dRSTikA vilasati suciraM vare tarupratAne // 2 // bahuvidhamanmathakelirasA dolAramaNasahena / ete surataparAzca gurutaramadhupAnamadena // 3 // anyacca-vikasite sahakAravane rataH, kurubakastabakeSu ca lampaTaH / malayamArutalolatayA vane, satatameti na yAti gRhe jnH||4|| idamaho puralokazatAkulaM, pravaracUtavanA valimadhyagam / vilasatIha surAsavapAyinAM, nanu vilokaya bhadra ! kadambakam // 5 // maNivinirmitabhAjanasaMsthitairativinItajanapravilau-18 hai kitaiH / priyatamAdharamRSTavidezanaizcakaSaratnamayUkhavirAjitaiH // 6 // surabhinIrajagandhasuvAsitaiH, suvanitAvadanAmburuhArpitaiH / vividhamadya rasairmukhapezalaiH, kRtamidaM tadaho madanirbharam // 7 // tathAhi-pazya vatsa! yadatrApAnakeSvadhunA vartate-patanti pAdeSu paThanti mAditAH, pibanti madyAni raNanti gAyanAH / rasanti vakrAmburuhANi yoSitAmanekacATUni ca kurvate janAH // 8 // vadanti guhyAni sazabdatAlakaM, madena nRtyanti luddhanti cApare / vighUrNamAnairnayanaistathApare, mRdaGgavaMzadhvaninA vikurvate // 9 // svapUrvajollAsanagarvanirbharA, dhanAni yaccha|nti janAya cApare / bhramanti cAnye vitataiH padakramairitastato yAnti vinA prayojanam // 10 // evaM ca yAvaddarzayati prakarSasya vimarzastadApAnakaM tAvannipatitA mAdhavIlatAvitAnamaNDape kuvalayadalavilAsalAsinI prakarSasya dRSTiH, abhihitamanena-mAmedamaparamApAnakametasmAtsavizeSataraM vijRmbhate, vimarzanAbhihitaM nanu sulabhA'tra bhavacakranagare vasantasamayAgamapramoditAnAM nAgarakalokAnAmApAnapa 9. // Jain Education D ata For Private & Personel Use Only Page #395 -------------------------------------------------------------------------- ________________ kacidrasamapuramA lana hemakumbhabAna nibadamaithunAtA, pUna upamitIdaramparA, tathAhi-pazya campakavIthikAM nirUpaya mRdvIkAmaNDapAn vilokaya kubjakavanagahanAni nirIkSasva kundapAdapasandohaM nibhAlaya ca. 4-pra. raktAzokatarustomaM sAkSAtkurU, bakulaviTapigahanAni, yadyeteSAmekamapi vilasaduddAmakAminIvRndaparikaritamahezvaranAgarakalokaviracitApA 18 nakavirahitamupalabhyeta bhavatA tato mAmakInavacane'nyatrApi na sampratyayo vidheyaH pratArakatvAndreNeti, prakarSaNoktaM nanu ko'tra sandehaH?, // 391 // dRzyante prAyeNaivAtra pradeze sthitairya ete mAmenodghATitA vanavibhAgA iti, kiMca-na kevalamete kAnanAbhogAH sarve'pi vividhamadhupAnamattottAlakalitalalitamalollAsamilitabahalalokakalakalAkulAH, kiM tarhi ?, kacidrasannUpuramekhalAguNainitambabimbAtulabhAramantharaiH // taruprasUnoccayavAJchayA''gataiH, sabhartRkai nti vilAsinIjanaiH // 1 // kacittu taireva vighaTTitAH stanairmahebhakumbhasthalavibhramairime / vibhAnti dolAparivartibhiH kRtAH, sakAmakampA iva mAma! zAkhinaH // 2 // kacillasadrAsanibaddhakautukAH, kacidrahaHsthAnanibaddhamaithunAH / ime kacinmugdhavilAsinImukhairna pASaNDAdadhikA na zobhayA // 3 // vimarzenAbhihitaM-sAdhu bhadra ! sAdhu sundaraM vilokitaM bhavatA, nUnamevaMvidhA eva sarve'pIme kAnanAbhogAH, ata eva mayA'bhihitaM yathA'vasare bhavato bhavacakranagaradarzanakutUhalaM saMpanna, yato'sminneva vasantakAle nagarasyAsya saundaryasAramupalabhyate, tadete vilokitA bhadra! bhavatA tAvadvahirvanAbhogAH sAmprataM pravizAvo nagaraM vilokayAva-| stadIyazriyaM yena taba kautukamanorathaH paripUrNo bhavati, prakarSaNoktaM-atidarzanIyamidaM bahirlokavilasitaM ramaNIyataro'yaM pradezaH pathi zrAntazcAhaM ataH prasAdaM karotu me mAmaH tiSThatu tAvadatraiva kSaNamekaM stokavelAyAM nagare pravekSyAva iti, vimarzenAbhihitaM--evaM bha-5 vtu|| tato yAvadeSa jalpastayoH saMpadyate tAvat kiM saMvRttam ?, sthaghaNaghaNarAvagarjitaH, karisaGghAtamahAbhravibhramaH / nishitaastrvitaanvaidyutshclshuklaashvmhaablaahkH|| 1 // nipatanmadavArisundaraH, pramadabharoDuralokasevitaH / janitAkhilasundarImanobRhadunmAthakarUpadhArakaH lolAkSanRpAgamaH // 391 // JainEducational For Private sPersonal use Only nelibrary Page #396 -------------------------------------------------------------------------- ________________ lolAkSanRpAgamaH upamitau ca. 4-pra. // 392 // // 2 // madhumAsadidRkSayA purAdatha vararAjakapauraveSTitaH / nRpatirniraMgAtsamaM balairRturiva bandhudhiyA ghanAgamaH // 3 // sa ca vAditamardalairlasadvarakaMsAlakaveNurAjitaiH / kRtanRttavilAsacArubhirna na bhAti sma sucaccarIzataiH // 4 // tato dRSTastAbhyAM vimarzaprakarSAbhyAM nagarAnirgato mahAsAmantavRndaparikarito varavAraNaskandhArUDho vikasitoddaNDapuNDarIkaparimaNDalapANDureNa mahatA chatreNa vAritAtapo maghavAnivAdhiSThitairAvato vibudhasamUhamadhyagatazca sa narendraH, vilokitazca tasya purato hRSTaH kalakalAyamAno bhUrisitAtapatraphenapiNDaH kSubhita iva mahAsAgarazcalatkadalikAsahasrakaraiH sparddhayA tribhuvanamivAdhikSipannatibhUritayA'sau janasamudAyaH, prAptazcodyAnaparisare rAjA / atrAntare vizeSataH samullasitAzcaccaryaH prahatA mRdaGgA vAditA veNavaH samullAsitAni kaMsAlakAni raNaraNAyitAni majIrakANi pravardhitastAlAravo | vijRmbhitaH khiDgakolAhalaH pravRtto jayajayaravaH samargalIbhUto bandivRndazabdaH pravRttA gaNikAgaNAH kSubhitaH prekSakajanaH saMjAtAH kehAlayaH, tataste lokAH kecinnRtyanti kecidvalganti keciddhAvanti kecitkalakalAyante kecitkaTAkSayanti kecilluThanti kecidupahasanti ke cidgAyanti kecidvAdayanti kecidullasante kecidutkRSTizabdAn muJcanti kecidAhumUlamAsphoTayanti kecitparasparaM malayajakazmIrajakSoda|rasena kanakazRGgakaiH siJcanti, tatazcaivaM sati-lasadudbhaTabhUrivilAsakare, madanAnaladIpitasarvajane / atha tAdRzalocanagocaratAM, kima|cinti gate tu mahAmatinA ? // 1 // idaM hi tadA madhumAsarasavazamattajanajanitaM tattAdRzaM gundalamavalokya vimarzena cintitaM yaduta"aho mahAmohasAmarthya aho rAgakesarivilasitaM aho viSayAbhilASapratApaH aho makaradhvajamAhAtmyaM aho rativijRmbhitaM aho hAsama"hAbhaTollAsaH aho amISAM lokAnAmakAryakaraNadhIratA aho pramattatA aho srotogAmitA aho adIrghadarzitA aho vikSiptacittatA aho "anAlocakatvaM aho viparyAsAtirekaH aho azubhabhAvanAparatA aho bhogatRSNAdauAlityaM aho avidyApahRtacittateti" // tataH prakarSoM // 392 // Jain Education For Private & Personel Use Only Plainelibrary.org Page #397 -------------------------------------------------------------------------- ________________ upamitau ca. 4-a. // 393 // vasantamakaradhvajayoH sakhyaM visphAritAkSo nirIkSamANastallokavilasitamabhihito vimarzena-bhadra! ete bahiraGgajanA yadviSayo mayA varNitasteSAM mahAmohAdimahIbhujAMpratApaH, prakarSaH prAha-mAma! kena punarvRttAntena katamasya vA bhUbhujaH pratApena khalvete lokA evaM ceSTante ?, vimarzenoktaM nirUpya - kathayAmi, tataH pravizya dhyAnaM nizcitya paramArthamabhihitamanena-bhadra! samAkarNaya, asau cittavRttimahATavyAM pramattatAnadIpulinavartini 4 cittavikSepamahAmaNDape mahAmoharAjasambandhinyAM tRSNAvedikAyAM mahAviSTare niviSTo dRSTastvayA makaradhvajaH, tasyAyaM vasantaH priyavayasyako bhavati, tato lacitaprAye zizire gato'yamAsIt tanmUle, sthitastena saha sukhAsikayA, ayaM ca vasantaH karmapariNAmamahAdevyAH kAlapariNateranucaraH, tatastasmai makaradhvajAya priyasuhRde niveditamanena vasantenAtmaguhyaM yaduta-svAminInirdezena gantavyamadhunA mayA bhavacakranagaramadhyavartini mAnavAvAsAbhidhAne'vAntarapure tenAhaM ciravirahakAtaratayA bhavato darzanArthamihAgata iti, tataH saharSeNa makaradhvajenoktaM-sakhe ! vasanta kiM vismRtaM bhavato'tItasaMvatsare yanmayA bhavatA ca tatra pure vilasitaM yenaivaM bhAvivirahavedanAvidhuracittatayA | khidyase, tathAhi-yadA yadA bhavatastatra pure gamanAya svAminInirdezo'bhavat tadA tadA mahyamapyeSa mahAmohanarendrastatraiva pure rAjyaM vitarati sma, tatkimitIyamakAraNe bhavato mayA saha viyogAzaGkA?, vasantenoktaM vayasya ! pratyujjIvito'hamadhunA'nena kamanIyavacanena, itarathA vismRta evAsInnUnaM mamaiSa vyatikaraH, tathAhi-yattacintAnAMpannakAryANAM, suhRdvirahacintayA / vismaratyeva haste'pi gRhItaM nikhilaM nRNAm // 11 // tatsundaramevedaM gacchAmyahamadhunA bhavadbhistUrNamAgantavyaM, makaradhvajenoktaM--vijayaste, tataH samAgato'tra pure vasantaH, darzitaM kAnanAdiSu nijavilasitaM, makaradhvajenApi vijJApito viSayAbhilASaH yathA-pAlyatAM mamAnugraheNa sA cirantanI sambhAvanA, cittastha eva bhavatAmeSa vasantavRttAntaH, tato niveditaM viSayAbhilASeNa rAgakesariNe tadavasthameva tanmakaradhvajavacanaM, tenApi kathitaM / // 393 // Jan Education For Private Personel Use Only RHainelibrary.org Page #398 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 394 // makaradhvajasyAbhi kA mahAmoharAjAya, tatazcintitamanena-aye kRtapUrva evAsya vasantagamanAvasare pratisaMvatsaraM mayA makaradhvajasya mAnavAvAsapure rAjyaprasAdaH, tadadhunA'pi dIyatAmasmai makaradhvajAya rAjyaM, yato na laGghanIyA kadAcidapyucitasthitirasmAdRzaiH prabhubhiH, pAlanIyA bhRtyAzcirantanasambhAvanayA, tatazcaivamavadhArya mahAmoharAjenAmantritAste sarve'pi nijAsthAnasthAyino mahIpAlAH yaduta-bho bhoH samAkarNayata yUyaMdAtavyaM mayA bhavacakranagarAntarbhUte mAnavAvAsapure makaradhvajAya rAjyaM; tatra yuSmAbhiH samastaiH sannihitairbhAvyam aGgIkartavyo'sya padAtibhAvo vidhAtavyo rAjyAbhiSeko bhavitavyamAjJAnirdezakAribhiranuzIlanIyAni yathAI rAjyakAryANi sarvathA kartavyamakSuNNaM samastasthAneSu, mayA'pi pratipattavyamasya rAjye svayameva mahattamatvaM, tasmAtsajjIbhavata yUyaM gacchAmastatraiva pure, tatastairbhUpatibhiravanitalavinyastahastamastakaiH sama|stairabhihitaM yadAjJApayati devaH, tato'bhihito mahAmoharAjena makaradhvajaH yathA-bhadra ! bhavatA'pi rAjye sthitena tatra pure na haraNIyameteSAM narapatInAM nijaM nijaM yatkimapi yathAImAbhAvyaM, draSTavyAH sarve'pyamI purAtanasambhAvanayA, makaradhvajenoktaM yadAdizati moharAjaH, tataH samAgatAste sarve'pyatra nagare, abhiSikto mAnavAvAsapure rAjye makaradhvajaH, pratipannaH zeSairyathAI tanniyogaH, itazca yo'yaM gajaskandhArUDo dRzyata eSa mAnavAvAsavartini lalitapure lolAkSo nAma bahiraGgo rAjA, tatastena makaradhvajena sasainyapaurajanapadaH svamAhAtmyena nirjitya niHsArito'yamitthaM bahiH kAnaneSu, na cAyamAtmAnaM tena nirjitaM varAko lakSayati, nApyete lokAstenAbhibhUtamAtmAnamavabudhyante, tato bhadrAnena vyatikaraNa tasya makaradhvajasya mahAmohAdiparikaritasya pratApAdete lokAH khalvevaM viceSTanta iti, prakarSaNoktaM -so'dhunA kutra makaradhvajo vartate?, vimarzaH prAha-nanveSa sannihita eva saparikaraH, so'mUnevaM vinATayati, prakarSaH prAha-mAma! tarhi sa kasmAnopalabhyate, vimarzenoktaM nanu niveditameva mayA bhavataH pUrva, jAnanyete'ntaraGgalokAH kartumantardhAnaM samAcaranti parapuruSapraveza, in Educat i onal For Private & Personel Use Only Harjainelibrary.org Page #399 -------------------------------------------------------------------------- ________________ IF upamitau ca. 4-a. makaradhvajasyAbhiSekA tato'mISAM janAnAM zarIreSvanupraviSTA nijavijayahRSTAste bhadra! prekSaNakamidaM prekSante, prakarSaH prAha-mAmakatarhi kathaM tAnevaMsthitAnapi bhavAn sAkSAtkurute ?, vimarzenoktaM-asti me yogAnaM vimalAlokaM nAma, tadbaleneti, prakarSaNoktaM mamApi kriyatAM tasyA janasya | dAnenAnugraho yenAhamapi tAnavalokayAmi, tato vimarsenAkhitaM prakarSasya tena yogAjanena locanayugalaM, abhihitazca vatsa! nirUpaye*dAnI nijahRdayAni, nirUpitAni prakarSeNa, tataH saharSeNAbhihitamanena-mAma! dRzyate mayApyadhunA kRtarAjyAbhiSeko mahAmohAdiparika rito makaradhvajaH, tathAhi-eSa siMhAsanastho'pi, janamenaM dhanurdharaH / AkRSyAkRSya nirbhinte, AkarNAntaM zilImukhaiH // 1 // tairviddhaM vihvalaM dRSTvA, tato lokaM sarAjakam / prahArajarjaraM cetthaM, vikArakaraNAkulam // 2 // mahAkahakadhvAnaiH, saha ratyA pramoditaH / haste tAlAnvidhAyocaiIsatyeSa narAdhipaH // 3 // suhRtaM suhRtaM deva!, vadanta iti kiGkarAH / mahAmohAdayo'pyasya, hasantIme puraH sthitAH // 4 // tatkimatra bahunA jalpitena ? mahAprasAdo me mAma!, kRta evAtulastvayA / yadrAjyalIlA bhujAno, darzito makaradhvajaH // 5 // vimazenoktaM-vatsa! kiyadadyApIdaM ?, bahutaramatra bhavacakranagare bhavatA'nyadapi draSTavyaM, saMbhavantyatra bhUriprakArANi prekSaNakAni, prakarSaH prAha -mAma! tvayi saprasAde darzake kiM vA mama darzanakutUhalaM na paripUryeta?, kevalaM makaradhvajasya samIpe mahAmoharAgakesariviSayAbhilASahAsAdayaH sapatnIkAH samupalabhyante adhunA mayA te tu dveSagajendrAratizokAdayo nopalabhyante tat kimatra kAraNaM ?, kiM nAgatAste'tra makaradhvajarAjye ?, vimarzenoktaM vatsa! samAgatA eva te'tra bhavacakranagare, na sandeho vidheyaH, kiM tu niveditameva mayA yathA''virbhAva| tirobhAvadharmakAH khalvete'ntaraGgalokAH, tataste dveSagajendrazokAdayo'traiva tirobhUtAstiSThanti, rAjJaH sevAvasaramapekSante, ete tu mahAmohAdayo labdhAvasaratayA rAjJaH sabhAyAmAvirbhUtAH svaniyogamanuzIlayanti, kiM tu pracaNDazAsanaH svalveSa makaradhvajanarendraH tato'sya // 395 // Jain Education a l For Private 3 Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. makaradhvajAderAbhAvya // 396 // rAjye yasya yAvAnniyogastena tAvAnanuSTheyaH yasya yAvanmAhAtmyaM tena tAvadarzanIyaM yasya yAvadyadAbhAvyaM tena tAvattadeva grAhyaM nAdhikamUnaM vA, tathAhi-yadayaM lolAkSo rAjA sahAzeSarAjavRndena nikhilalokAzca jitA apyanena makaradhvajena na jAnanti, saparikaramenaM bandhubhUtaM manyante, tadidaM mahAmohena vihitamayamevAsya niyogo'traiva mAhAtmyamidamevAsyAbhAvyamiti, yatpunarete lokAH prItimudvahanto valAnte kRtakRtyamAtmAnamavagacchanti tadidaM rAgakesariNA janitaM, asyaiva ca niyogamAhAtmyAbhAvyagocarabhUtaM, yatpunarete lubhyanti zabdAdiSu kurvanti vikArazatAni tadidaM viSayAbhilASasya vijRmbhitaM niyogAdikaM ca, yatpunaraTTATTahAsaihasanti darzayanti vibbokAn idaM hAsyasya vilasitaM, evaM tatpannInAmapi yathAI zeSANAmapi narapatInAM ca DimbharUpANAM ca niyogamAhAtmyAbhAvyapraNavyApArAH pratiniyatA eva draSTavyAH, yatpunaramI janAH zabdAdikaM bhogajAtamupabhujate saharSamanukUlayanti kalatrANi cumbanti teSAM vakrANi samAzliSyanti gAtrANi sevante maithunAni tatraivamAdike karmaNi naiSa makaradhvajarAjo'nyasya niyogaM dadAti, kiM tarhi 1, ratyA saha svayameva kurute, yato'syaiva tatra hai karmaNi sAmarthya nAnyasyeti, tadevaM vatsa! vidyante tatra dveSagajendrazokAdayaH, kevalaM svakIyaM niyogAvasaraM pratIkSante, tena nAvirbhavanti, prakarSeNoktaM yadyevaM tataH kiM zUnyIbhUto'dhunA cittavRttau sa mahAmohAsthAnamaNDapaH ?, vimarzenoktaM tadevaM, niveditameva tubhyaM, kAmarUpiNaH khalvamI antaraGgajanAH tataH samAgatAH sarve'pyatra makaradhvajarAjye tathApi tanmahAmohAsthAnaM tavasthamevAste, idaM hi katicidinabhAvi muhUrtasundaraM makaradhvajarAjya, tattu mahAmoharAjyamAkAlapratiSThamanantakalpavimardasundaraM ataH kA tatra vicalanAzaGkA ?, anyacca -tatsamastabhuvanavyApakaM mahAmoharAjyamidaM punaratraiva mAnavAvAsapure makaradhvajarAjyaM, kevalaM cirantanasthitipAlanavyasanitayA nijapadAtairapi svayameva rAjye'bhiSiktasya purato'sya makaradhvajasya mahAmohanarendro'yamevaM bhRtyabhAvamAcarati, tasmAdavicalameva bhadra! tanmahAmo // 396 Jain Education For Private Personel Use Only nelibrary.org Page #401 -------------------------------------------------------------------------- ________________ 1555 upamitI hAsthAnaM, tatra vartamAnA evAmI nUnamatra dRzyante, prakarSeNoktaM-naSTo me saMzayo'dhunA / atrAntare karivarAdavatIrNaH sa lolAkSo rAjA madyapadazA 1 praviSTazcaNDikAyatane tarpitA madyena caNDikA vihitapUjaH samupaviSTastasyA eva caNDikAyAH purovartini mahati parisare madyapAnArtha, tata sahaiva tAvatA janasamAjena baddhamApAnakaM, prakaTitAni nAnAratnavisaMghaTitAni vividhamadyabhAjanAni, samarpitAH samastajanAnAM kanakacaSakaH // 397 // nikarAH, pravartitA madhudhArAH, tato vizeSataH pIyate prasannA gIyate hindolaka: upari paridhIyate navaraGgakaH dIyate vAdanebhyaH vidhI yate nartanaM abhinIyate karakisalayena vidhIyate priyatamAdharabimbacumbanaM avadIryate radanakoTivilasitena upacIyate madirAmanirbharatA prahIyate lajjAzaGkAdikaM nirmIyate dayitAvadaneSu dRSTiH vilIyate gAmbhIrya sthIyate janai laviz2ambhitena vyavasIyate sarvamakAryamiti / itazca lolAkSanRpateH kaniSTho bhrAtA ripukampano nAma yuvarAjaH, tena madaparavazatayA kAryAkAryamavicAryAbhihitA nijA mahAdevI ratilalitA yaduta-priyatame ! nRtya nRtyeti, tataH sA gurusamakSamatilajAbharAlasApi jyeSThavacanaM lavayitumazanuvatI bharturAdezena nartituM pravRttA, tAM ca* nRtyantImavalokayamAno manoharatayA tallAvaNyasya vikArakAritayA madhumadasyAkSiptacittastADito'navaratapAtinA zaranikareNa sa lolAkSo nRpatirmakaradhvajena tAM prati gADhamadhyupapannazcetasA na ca zaknotyadhyavasAtuM sthitaH kiyatImapi velAm , itazca bhUrimadyapAnena madanirbhara nizceSTIbhUtamApAnakaM praluThitAH sarve lokAH pravRttAzchardayaH saMjAtamazucikardamapicchalaM nipatitA vAyasAH samAgatAH sArameyAH avalI DhAni janavadanAni prasupto ripukampanaH jAgarti ratilalitA, atrAntare vazIkRto mahAmohena kroDIkRto rAgakesariNA prerito viSayAbhibhalASeNa abhibhUto ratisAmarthyena nirminno hRdayamarmaNi zaranikaraprahArairmakaradhvajena mriyamANa ivAtmAnamacetayamAnaH pracalito lolAkSo // 397 // na ratilalitAnaNArtha vegena prAptastatsamIpaM prasAritau bAhudaNDau, tataH kimetaditi cintitaM ratilalitayA, lakSitaM tadAkUtamanayA samutpannaM u.bha.34 For Private & Personel Use Only R ainelibrary.org Page #402 -------------------------------------------------------------------------- ________________ upamitau ca. 4-a. // 398 // STEROSSANSAR sAdhvasaM saMjAtaM bhayaM vigalito madirAmadaH palAyituM pravRttA gRhItA lolAkSeNa vimocito'navA''tmA dhAvantI punargRhItA lolAkSeNa madyapadazA tataH punarvimocyAtmAnaM praviSTA tatra caNDikAyatane sthitA caNDikApratimAyAH pRSThato bhayena kampamAnA, atrAntare dveSagajendrasya saMpanno rAjAdezaH, AvirbhUto'sau, dRSTaH prakarSaNa, sa prAha-mAma! sa eSa dveSagajendraH sahito mijaDimmarUpaiH, vimarzenoktaM-vatsa! saMpanno'sya niyogAvasaraH, kevalamasya vilasitamadhunA vilokayatu vatsaH, prakarSeNoktaM evaM karomi, tataH pratipanaM dveSagajendreNa rAjazAsanaM, adhiSThito lolAkSaH cintitamanena-mArayAmyenAM pApAM ratilalitAM yA mAM vihAyetthaM naSTeti, gRhIto'nena khaGgaH praviSTazcaNDikAyatane madirAmadAndhatayA tabuddhyA vidAritA'nena caNDikA, naSTA ratilalitA, bahirnirgatya tayA''ryaputrAryaputra! trAyasva trAyasveti kRto hAhAravaH, vibuddho ripukampanaH sahito lokena, abhihitamanena--priyatame! kutaste bhayaM ?, kathitamanavA lolAkSaceSTitaM, tato'dhiSThitaH so'pi dveSagajendreNa, saspardha satiraskAramAhUto'nena raNAya lolAkSaH, prakSubhitAH subhaTAH samutthitAni zeSavanapAnakAni samullasitaH kalakala: sannaddhaM caturaGgabalaM prAdurbhUtaM gundalaM, tatazcAvijJAtavyatikaratayA madirAmadaparavazatayA ca parasparameva kAtaranarAH kAtaranaraiH kharaiH kharA vegasaraiveMgasarAsturagaisturagA varakarabhairvarakarabhA rathavarai rathavarAH kukharaiH kukharAstadaparairvarakukharairvarakujarA naravarapreritaizcarNayitumArabdhAH , saMjAtamakANDe bahujanamardanaM, itazca tathA ripukampanenAhUto lolAkSazcalitastadabhimukhaM dveSagajendrAdhiSThitaH, madirAmadAndhatayA lagnau tau karavAlayuddhena, tato gADhAmarSAnnipAtito ripukampanena lolAkSaH saMjAto mahAviplavaH, tamavalokya praviSTau nagare vimarzaprakA~ sthitI nirA IA // 398 // |bAdhasthAne, vimarzenoktaM vatsa! dRSTaM dveSagajendramAhAtmyaM, sa prAha-suSTha dRSTaM mAma! tAvatAM vilAsAnAmIdRzaM paryavasAnaM, vimarzenoktaM 5 -bhadra! madyapAyinAmevaMvidhameva paryavasAnaM bhavati, "madirAmattA hi prANinaH kurvantyagamyagamanAni na lakSayanti puraHsthitaM mArayanti Jain Education a l jainelibrary.org Page #403 -------------------------------------------------------------------------- ________________ upamitau "priyabAndhavAn janayantyakANDaviDuraM samAcaranti samastapAtakAni bhavanti sarvajagatsantApakAH nipAtyante niSprayojanaM mRtvA ca gacchanti ca. 4-pra. "durgatI, kimatrAzcaryamiti, kiM ca-madye ca pAradArye ca, ye ratAH kSudrajantavaH / teSAmevaMvidhAnarthAn , vatsa! kaH praSTumarhati ? // 1 // "madyaM hi ninditaM sadbhirmadyaM kalahakAraNam / madyaM sarvApadAM mUlaM, madyaM pApazatAkulam // 2 // na tyajebyasanaM maye, pAradArye ca yo nrH| // 399 // "yathA'yaM vatsa! lolAkSastathA'sau labhate kSayam // 3 // madyaM ca pAradArya ca, yaH pumAstAta! muJcati / sa paNDitaH sa puNyAtmA, sa "dhanyaH sa kRtArthakaH // 4 // " prakarSaNoktaM--evametannAstyatra saMzayaH, tatastayostatra nagare vicaratorgatAni katicidinAni, anyadA mAnavAvAsapure rAjakulAsanne dRSTastAbhyAM puruSaH, prakarSeNoktaM-mAma! sa eSa mithyAbhimAno dRzyate, vimarzenoktaM satyaM, sa evAyaM, prakarSaH prAha-nanu rAjasacittanagare kilAvicalo'yaM, tat kathamihAgataH?, vimarzenoktaM-evaM nAma makaradhvajasyopari saprasAdo mahAmoharAjo ripukampayenAsya rAjye yadacalaM nijabalaM sabAlaM tadapyAnItaM, kevalaM kAmarUpitayA'yaM mithyAbhimAno matimohazca yadyapIhAnItau dRzyete tathApi nagRhe putratayoreva rAjasacittatAmasacittapurayoH paramArthatastiSThantau veditavyau, prakarSaNoktaM-mAma!, kutra punareSo'dhunA gantuM pravRttaH1, vimarzenoktaM janmami thyAbhi-bhadrAkarNaya, yo'sau dRSTastvayA ripukampanaH sa nihate lolAkSe'dhunA rAjye'bhiSiktaH, tasya cedaM bhavanaM, ato'yaM mithyAbhimAnaH mAnaH kenacit kAraNenedaM rAjasadanaM praveSTukAma iva lakSyate, prakarSaH prAha-mamApIdaM narapatiniketanaM darzayatu mAmaH, vimarzenoktaM--evaM karomi, tataH praviSTau tau tatra nRpatigehe // itazca tasya ripukampanabhUpaterasti dvitIyA matikalitA nAma mahAdevI, sA ca tasminneva samaye // 399 // dadArakaM prasUtA, atha tatra jAtamAtre rAjasUnau bhAskarodaye vikasitamiva tAmarasaM vyapagatatimiranikaramiva gaganatalaM vinidramiva sundara-18 jananayanayugalaM bhuvanamiva svadharmakarmavyApAraparAyaNaM tadrAjabhavanaM rAjituM pravRttaM, kathaM ?, viracitA maNipradIpanivahAH vistAritA maGgalada Jain Education MOMainelibrary.org Page #404 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. ripukampanagRhe putrajanmamithyAbhi // 40 // mAnaH paNamAlAH saMpAditAni bhUtirakSAvidhAnAni nirvatitA gaurasiddhArthakainandAvartazatapatralekhAH nivezitAH sitacAmaradhAriNyo vilAsinyaH, I tataH pracalitA vegenAsthAnasthAyino bhUpateH sutajanmamahotsavaM nivedayituM priyaMvadikA, kathaM ?-rabhasoddAmavisaMsthulagamanaM, gamanaskhalitasu- nUpuracaraNam / caraNajalattottAlitahRdayaM, hRdayavikampasphuritanitambam // 1 // sphuritanitambaninAditarasanaM, rasanAlagnapayodharasicayam / sicayanipAtitalajitavadanaM, vadanazazAGkodyotitabhuvanam // 2 // api ca nitambabimbavakSojadurvArabharaniHsahA / tathApi rabhasAdvAlA, vegAddhAvati sA tadA / / 3 / / nivedite tayA rAjaputrajanmamahotsave / AnandapulakodbhedanirbharaH samapadyata // 4 // atrAntare praviSTo midhyAbhimAnaH, tato'dhiSThitamanena ripukampanazarIraM, tatazca-tenAvaSTabdhacitto'sau, tadAnIM ripukampanaH / na mAnase na vA dehe, nApi mAti jagatraye // 1 // cintitaM ca punastena, viparyAsitacetasA / aho kRtArtho varte'hamaho vaMzasamunnatiH // 2 // aho devaprasAdo me, aho lakSaNayuktatA / aho rAjyamaho vargaH, saMpannaM janmanaH phalam // 3 // aho jagati jAto'hamaho kalyANamAlikA / aho me dhanyatA sarvamaho siddhaM samIhitam // 4 // aputreNa mayA yo'yamupayAcitakoTibhiH / prArthitaH so'dya saMpanno, yasya me kulanandanaH // 5 // tataH | kaTakakeyUrahArakuNDalamaulayaH / nivedikAyai lakSaNa, dInArANAM sahArpitAH // 6 // ullasatsarvagAtreNa, harSagadgadabhASiNA / prakRtInAM samA| diSTaH, sutajanmamahotsavaH // 7 // tato narapatervAkyaM, zrutvA matrimahattamaiH / kSaNena sadane tatra, bata kiM kiM vinirmitam // 8 // pava| nanihatanIrasaGghAtamadhyasthitAnekayAdaHsamUhordhvapucchacchaTAghAtasaMpannakallolamAlAkule / yAdRzaH syAnninAdo mahAnIradhau tatra gehe samantAdatho tAdRzastUryasaGghAtaghoSaH kSaNAdutthitaH // 9 // tathA-pravaramalayasambhavakSodakazmIrajAtAgurustomakastUrikApUrakarpUranIrapravAhokSasaMpannasatkardamAmodasandohaniSyandabinduprapUreNa saMpAditAzeSajantupramodaM tathA ratnasaGghAtavidyotanirnaSTasUryaprabhAjAlasaJcAramAlokyate tattadA mandiram // 10 // // 40 // Jain Education For Private Personel Use Only Page #405 -------------------------------------------------------------------------- ________________ upamitau ripukampa nagRhe putrajanmamithyAbhi // 401 // mAnaH bahunATitakubjakavAmanakaM, pravidhUrNitakaJcukihAsanakam / janadApitaratnasamUhacitaM, truTitAtulamauktikahArabhRtam // 11 // lasadudbhaTavepabhaTAkulakaM, lalanAjanalAsavilAsayutam / varakhAdyakapAnakatuSTajanaM, janitaM pramadAditi vardhanakam // 12 // atha tAdRzi vardhanake nikhile, pramadena pranRtyati bhRtyagaNe / atiharSavazena kRtorzvabhujaH, svayameva nanarta ciraM sa nRpaH // 13 // tatastattAdRzaM dRSTvA, mahAsaMma| gundalam / prakarSaH saMzayApannaH, pratyAha nijamAtulam // 13 // nivedayedaM me mAma!, mahadana kutUhalam / kimitIme raTantyuccai nirvAditamukhA janAH // 14 // atyarthamullalante ca, kimarthamiti moditAH ? / kiM cAmI mRttikAbhAraM, nijAGgeSu vahanti ? bhoH! // 15 // carmAvanaddhakASThAni, dRDhamAsphoTayanti kim ? / viSThAsaMbhAramuktolyo, mandaM mandaM calanti kim ? // 16 // kiMvaiSa sadanasyAsya, nAyakaH pRthivIpatiH / bAlahAsyakaraM mUDhaH, karotyAtmaviDambanam ? // 17 // tadatra kAraNaM mAma!, yAvanno lakSitaM mayA / idaM tAvanmamAbhAti, mahAkautukakAraNam // 18 // vimarzaH prAha te vatsa, kathyate'tra nibandhanam / yadasya sakalasyApi, vRttAntasya pravartakam // 19 // pazyataste praviSTo'tra, ya eSa nRpamandire / mithyAbhimAnastenedaM, tAta! sarva vijRmbhitam // 20 // ayaM hi rAjA jAto me, sUnurevaM vicintayan / na mAti dehe no gehe, na pure na jagatraye // 21 // tato mithyAbhimAnena, vihvalIkRtacetasA / AtmA ca sakalazvetthaM, loko'nena viDambitaH / / 22 / / na cedaM lakSayatyeSa, nUnamAtmaviDambanam / yato mithyAbhimAnena, varAkaM manyate jagat // 23 // prakarSaH prAha yadyevaM, tato'sya paramo ripuH / mAma! mithyAbhimAno'yaM, yaH khalvevaM viDambakaH // 24 // vimarzaH prAha ko vA'tra ?, saM zayo bhadra ! vastuni / nizcitaM ripurevAyaM, bandhurasya prabhAsate // 25 // prakarSaH prAha yadyevaM, tato yo'sya vazaM gataH / sa eSa nRpatirmAma!, 4 kIdRzo ripukampanaH ? // 26 // vimarzenoditaM vatsa!, na bhAvaripukampanaH / kiMtu-bahirvairiSu zUro'yaM, tenetthamabhidhIyate // 27 // // 401 // Jain Edad For Private & Personel Use Only Wrjainelibrary.org Page #406 -------------------------------------------------------------------------- ________________ 25 upamitI ca. 4-pra. // 402 // 4 iha ca-yo bahiH koTikoTInAmarINA jayanakSamaH / prabhaviSNurvinA jJAnaM, so'pi nAntaravairiNAm // 28 // tannAsya vatsa! doSo'yaM, nApyeSAM zeSadehinAm / yato'tra paramArthena, jJAnAbhAvo'parAdhyati // 29 // yasmAdajJAnakAmAndhAH , kiJcidAsAdya kAraNam / yAnti mithyAbhimAnasya, dhruvamasya vazaM nraaH||30|| tenAbhibhUtacittAste, bAlA iva janaiH saha / viDambayanti cAtmAnaM, yathaiSa ripukampanaH // 31 // jJAnAvadAtabuddhInAM, putre rAjye dhane'pi vA / lokAzcaryakare jAte, mahatyapyasya kAraNe // 32 // citte na labhate DhokaM, dhanyAnAmAntaro ripuH / vatsa ! mithyAbhimAno'yaM, te hi madhyasthabuddhayaH // 33 // yugmam / / yAvacca kathayatyevaM, vimarzastatra kAraNam / tAvadrAjakuladvAre, narau dvau samupAgatau // 34 // prakarSeNoditaM mAma!, dRzyete kAvimau narau / sa prAha matimohena, yuktaH zoko' zokamahima yamAgataH // 35 // atrAntare sUtikAgRhe samullasitaH karuNAkolAhalonmizraH pUtkArarAvaH pradhAvanti sma mahAhAhAravaM kurvANA narapaterabhimukhaM dAsaceTyaH prazAntamAnandagundalaM, kimetaditi punaH punaH pRcchan kAtarIbhUto rAjA, tAbhirabhihitaM-trAyasva deva! trAyasva, kumAro bhagnalocano jAtaH kaNThagataprANaistato dhAvata dhAvata, tato vajAhata iva saMjAto rAjA, tathApi sattvamavalambya saparikaro gataH sUtikAgRhe dRSTaH svaprabhodbhAsitabhavanabhittibhAgaH saMpUrNalakSaNadharaH kiJciccheSajIvitavyo dArakaH, samAhUtaM vaidyamaNDalaM, pRSTo vaidyAdhipatiH kimetaditi, sa prAha-deva! samApatito'sya kumArasya sadyoghAtI balavAnAtaGkaH, sa ca pracaNDapavana iva pradIpamenamupasaMharati(tu) lagnaH pazyatAmevAsmAkaM mandabhAgyAnAM, nRpatirAha-bho bho lokAH zIghramupakramadhvaM yathAzaktyA, kumAraM yo jIvayati tasmai rAjyaM prayacchAmi, svayaM ca padAtibhAvaM pratipadye'haM, tadAkarNya sAdareNa lokaiH prayuktAni bheSajAni vAhitA mantrAH nibaddhAni kaNDakAni li-5||402|| khitA rakSAH kRtAni bhUtikarmANi niyojitA vidyA vartitAni maNDalAni saMsmRtA devatA, vinyAsitAni tatrANi, tathA kurvatAmapi Jain Education S ea For Private & Personel Use Only P Mw.jainelibrary.org Page #407 -------------------------------------------------------------------------- ________________ zokamahima upamitI ca. 4-pra. // 403 // ca gataH paJcatvamasau dArakaH, atrAntare kAmarUpitayA zokamatimohAbhyAM saparikarayormatikalitAripukampanayoH kRtaH zarIrAnupravezaH, tatazca hA hatA'smi nirAzA'smi, muSitA'smIti bhASiNI / trAyaskha deva! deveti, vadantI naSTacetanA // 1 // kSaNAnnipatitA bhUmau, mRtaM vIkSya kumArakam / sA devI vajrasaGghAtatADitevAtivihvalA // 2 // hA putra! jAta jAteti, bruvANo mUrcchayA yathA / rAjApi patito bhUmau, muktaH prANaistathaiva sH||3|| tato hAhAravo ghoro, mahAkrandazca bhairavaH / janorastADazabdazca, kSaNena samajAyata // 4 // atha muktavilolakezakaM, dalitavibhUSaNabhagnazaGkhakam / ripukampanayoSitAM zatairvRhadAkrandanakaM pravartitam // 5 // lAlAvilavakoTaraM, luThitaM bhUmitale sudInakam / ullaJcitakezapAzakaM, bRhadArATivimocatatparam // 6 // hAhA hAheti sarvataH, karuNadhvAnaparAyaNaM janam / atha | vIkSya sa vismitekSaNo, buddheH sUnuruvAca mAtulam / / 7 / / yaduta--kimetaiH kSaNamAtreNa, hitvA tatpUrvanartanam / prakArAntarato lokaiH, prArabdhaM nartanAntaram ? // 8 // vimarzenoditaM vatsa!, yau tau dRSTau tvayA narau / tAbhyAM nijaprabhAveNa, pravizyedaM pravartitam // 9 // niveditaM mayA tubhyaM, yathaite naiva mutkalAH / kurvantyatra pure lokAH, svatantrAH karma kizcana // 10 // kiM tarhi ?-yathA yathA svavIryeNa, kArayanti zubhetaram / antaraGgajanAH karma, kurvantyete tathA tthaa||11|| tato mithyAbhimAnena, tAdRkSaM nATitAH puraa| etAbhyAM punarIdRkSaM, kiM kurvantu varAkakAH? // 12 // sajjJAnaparipUtAnAM, matimoho mahAtmanAm / bAdhAM na kurute hyeSa, kevalaM zubhacetasAm / / 13 // nApi zoko bhavetteSAM, bAdhako bhadra! bhaavtH| yairAdAveva niNItaM, samastaM kSaNabhaGguram ||14||atr punaH-putrasnehavazenaiSa, matimohAnmRto nRpaH / zokastu kArayatyevaM, pralApaM karuNaM janaiH // 15 // prakarSeNoditaM mAma!, kimatra nRpamandire / kSaNamAtreNa saMjAtamIdRzaM mahadadbhutam ? // 16 // kiM vA'nyatrApi jAyeta, viruddhamidamIdRzam ? / vimarzenoditaM nAtra, bhavacakre'tidurlabham // 17 // etaddhi nagaraM bhadra!, parasparavi ACCIRCRACKASSES // 403 // Jain Education Inten N inelibrary.org Page #408 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. % // 404 // dhanagarva rodhibhiH / amuktamIdRzaiH prAyo, vividhaiH saMvidhAnakaiH // 18 // yAvacca muktaphUtkAra, dAruNAkrandabhISaNam / patAkAjAlabIbhatsa, | viSamAhataDiNDimam // 19 // udvegahetuste bhadra !, nitarAM janatApakam / idaM hi nApakaM raudraM, na nirgacchati mandirAt // 20 // tAvadanyatra gacchAvo, na yuktaM draSTumIdRzam / paraduHkhaM kRpAvantaH, santo nobIkSituM kSamAH // 21 // tribhirvizeSakam / evaM bhavatu tenokte, nirgatau rAjamandirAt / saMprAptI haTTamArgeSu, tataH svasrIyamAtulau // 22 // atrAntare kRtamlAnirvijJAya ripukampanam / mRtaM samudrasnAnArtha, pazcime yAti bhAskaraH // 23 // athAdiye tirobhUte, timireNa malImase / jagatyazeSe saMjAte, bodhite dIpamaNDale // 24 // godhaneSu | nivRtteSu, vilIneSu zakuntipu / betAleSu karAleSu, kauzikeSu vicAriSu // 25 // mUkIbhUteSu kAkeSu, nidrite nalinIvane / nijAvazya-13 |kalaneSu, munipu brahmacAriSu // 26 // raTatsu cakravAkeSu, rahiteSu svakAntayA / ullasatsu bhujaGgeSu, satope kAminIjane // 27 // itthaM | |pradoSe saMpanne, prahRSTajanamAnase / kacinijApaNadvAre, dRSTastAbhyAM mahezvaraH / / 28 // uttuGgaviSTare ramye, niviSTaH kila lIlayA / vinI-| taibehubhidekSaNikaputreviveSTitaH // 29 // vanendranIlavaiDUryapadmarAgAdirAzibhiH / purataH sthApitaistu.nAzitAzeSatAmasaH // 30 // vika| TehoTakastomai, rAjataizca puraHsthitaiH / dInArAdimahAkUTaigarvito vivartibhiH // 31 // prakarSeNoditaM mAma!, kimityeSa mahezvaraH / / unnAmitekabhUrmandaM, vIkSate mnthrekssnnH|| 32 // ArthinAM vacanaM kiM vA, sAdaraM bahubhASitam / epa bAdhiryahIno'pi, nAkarNayati lIlayA // 33 // kRtaprAjalayo namrA, ya ete cATukAriNaH / etAnno vIkSate kasmAttuNatulyAMzca manyate // 34 // dRSTvA dRSTvA sa ratnAni, kizciddhyAtvA muhurmuhuH / stabdhAGgaH smeravadanaH, kiM bhavatyeva vANijaH // 35 // vimarzanAbhihitaM-bhadrAkarNaya, asti tasyaiva mithyA RA bhimAnasya svAGgabhUto dhanagarvo nAma vayasyaH, tenAdhiSThito'yaM varAkaH, tenAdhiSThitAnAmIdRzameva svarUpaM bhavati, ayaM hi manyate-"mamedaM ASS **525 ||404 // lain Education For Private Personal Use Only setorary.org Page #409 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 405 // "ratnakanakAdikaM dhanam , ahamasya svAmI, tataH kRtakRtyo'haM, saMpannaM janmanaH phalaM, matto barAka bhuvanaM, tatazcetthaM vikArabAhulaH pariplavatelA dhanagarvaH "na lakSayati dhanasvarUpaM na cintayati pariNAmaM nAlocayatyAyatiM na vicArayati tattvaM na gaNayati kssnnnshvrtaamiti|" prakarSaH prAha-mAma! yo'sau rAgakesariDimbharUpANAM madhye dRSTo mayA paJcamo DimbhaH so'sya nikaTavartI dRzyate, vimarzenoktaM-satyametatsa evAyaM / atrAntare samAyAtaH kazcidbhujaGgaH niviSTo mahezvarasamIpe yAcito'nenotsArakaM mahezvaraH, datto'nena, tato rahasi sthitasya prakAzitadikcakravAlaM bahuvidhAnadhaiyaratnaghaTitaM darzitaM tena bhujaGgena tasya mahezvaravANijakasya mukuTaM, pratyabhijJAtazcAnena bhujaGgaH yathaiSa hemapurAdhipatebibhISaNanRpateH padAtirduSTazIlazca, tato nUnaM hRtamanenedaM bhaviSyati, atrAntare praviSTo'sau rAgakesaritanayo vANijakazarIre, tatastatpratApAccintitamanena-bhavatu nAma hRtaM, tathApi grahItavyamevedaM mayA, tato'bhihito'nena bhujaGgaH-bhadra ! kiM te kriyatAM ?, bhujaGgenoktaM-asyocitaM mUlyaM dattvA gRhyatAmidaM bhavateti, tuSTo vANijakaH, topito mUlyena bhujaGgaH, palAyito vegena, gate ca tasmiMstatpadAnusAreNa samAgataM bibhISaNarAjabalaM, labdhA kutazcidvikrayavArtA, prAptaH salotro vANijakaH, gRhItaH purata eva lokasya, tatazca kSaNamAtreNa, luptAste ratnarAzayaH / baddho'sAvAraTannuccai, rAjakena mahezvaraH // 1 // itastato bhayoddhAntA, vaNikaputrAH sakiGkarAH / sarve'pi vAndhavaiH sArdha, naSTAste pArzvavartinaH // 2 // tato vilupasarvasvaH, svajaneH parivarjitaH / Abaddho loprakaH kaNThe, mahArAsabharopitaH // 3 // bhUtyA vili-| tasarvAGgastaskarAkAradhArakaH / sa rAjApadhyakArIti, nindyamAnaH pRthagajanaiH // 4 // mahAkalakalavAnasaMpUritadigantaraiH / nIyamAno nRpeNoktaiH, puruSaiH kRtatADanaiH // 5 // vidrANavadano dInaH, sarvAzAnAzavihvalaH / tasminneva kSaNe dRSTaH, sa tAbhyAmibhyavANijaH // 6 // // 405 // prakarSeNoditaM mAma!, kimidaM dRSTamadbhutam / kimindrajAlaM kiM svapnaH, kiM vA me mativibhramaH // 7 // yadasya kSaNamAtreNa, na sA lIlA | Jain Education a l (N aw.jainelibrary.org Page #410 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 406 // Jain Education na taddhanam / na te lokA na tattejo, na garvo na ca pauruSam // 8 // vimarzenoditaM vatsa !, satyametanna vibhramaH / ata eva na kurvanti, dhanagarva mahAdhiyaH // 9 // "dhanaM hi dharmasaMtaptavihaGgagalacazcalam / grISmoSmAkrAntazArdUlajihvAtaralamIritam // 10 // indrajAlamivAne"kadarzitAdbhutavibhramam | kSaNadRSTavinaSTaM ca, nIrabudbudasannibham // 11 // yugmam / asya vANijakasyedaM tAta ! durnayadoSataH / naSTaM mahA"padasthAnaM, jAtaM ca vividhaM dhanam // 12 // ihAnyeSAM punarbhadra!, doSasaMzleSavarjinAm / api nazyedidaM rikthaM bhavecca bhayakAraNam // 13 // " tathAhi - ye'pi phUtkRtya phUtkRtya, pAdaM muJcanti bhUtale / teSAmapi kSaNArdhena, nazyatIdaM na saMzayaH // 14 // prApnuvanti ca duHkhAni, "dhanino dhanadoSataH / jalajvalanaluNTAkarAjadAyAdataskaraiH / / 15 / / anyaccedaM dhanaM vatsa !, meghajAlamivAtulam / hataM pracaNDavAtena, "yadA yAti kathaJcana // 16 // tadA nAlokayati rUpaM na vigaNayati paricayaM na nirUpayati kulInatAM nAnuvartayati kulakramaM nAkalayati "zIlaM nApekSate pANDityaM nAlocayati saundaryaM nAvarudhyate dharmaparatAM nAdriyate dAnavyasanitAM na vicArayati vizeSajJatAM na lakSayati sadA"cAraparAyaNatAM na paripAlayati cirasnehabhAvaM norarIkaroti sattvasAratAM na pramANayati zarIralakSaNam, kiM tarhi ? gandharvanagarAkAre, "pazyatAmeva dehinAm / taddhanaM kSaNamAtreNa, kvApi na jJAyate gatam ? // 1 // arjitaM bahubhiH kezaiH, pAlitaM jIvitaM yathA / naSTaM tu "yAdRG nRtyatsu, naTeSvapi tadIkSitam // 2 | tathApyamI mahAmoha nihatAH kSudrajantavaH / IdRze'pi dhane bhadra!, cintAbaddhaM (ndhaM) vitanvate // 3 // alIkadhanagarveNa, bihvalIbhUtamAnasAH / vikArakoTIH kurvanti, yathaivaiSa mahezvaraH // 4 // tadIdRzo dhanasyeha, paryantastAta ! janmani / "paraloke punarghorA, ghanAdduH khaparamparA // 5 // prakarSeNoditaM mAma!, yena syAnnizcalaM dhanam / tathA zuddhavipAkaM ca, syAt kalyANanibandha"nam ||6|| tattAdRzaM jagatyatra, kimasti bata kAraNam / kiM vA na saMbhavatyeva tadidaM me nivedya // 7 // vimarzenoditaM tAta !, saMbha tional dhaniceSTA // 406 // w.jainelibrary.org Page #411 -------------------------------------------------------------------------- ________________ dhaniceSTA upamitI ca. 4-a. // 407 // MAXILIAISRUSSANAS "vatyeva tAdRzam / kAraNaM viralAnAM bhoH, kevalaM tena mIlakaH // 8 // karoti vardhanasthairye, ajAtaM janayeddhanam / atyantadurlabhaM bhdr| "puNyaM puNyAnubandhi yt|saayc-dyaabhuutessu vairAgyaM, vidhivdgurupuujnm| vizuddhA zIlavRttizca,puNyaM punnyaanubndhydn||10|| "athavA-paropatApaviratiH, parAnugraha eva c| svacittadamanaM caiva, puNyaM puNyAnubandhyadaH // 11 / / etazcAnyabhave dhanyairupAttami"hApi vA / sthirameva dhanaM teSAM, sumeroH zikharaM yathA // 12 // anyacca te mahAtmAnastatpuNyapariDhaukitam / bAkhaM tuccha malaprAyaM, vijJAya "kSaNagatvaram // 13 // yojayanti zubhe sthAne, svayaM ca paribhuJjate / na ca tatra dhane mUcchAmAcaranti mahAdhiyaH // 14 // tatazca taddhanaM "teSAM, satpuNyAvAptajanmanAm / itthaM vizuddhabuddhInAM, jAyate zubhakAraNam // 15 // ninye bAhye mahAnarthakAraNe mUJchitA dhane / zUnyAste "dAnabhogAbhyAM, ye punaH kSudrajantavaH / / 16 // ihaiva cittasantApaM, ghorAnarthaparamparAm / yatte'lamante pApiSThAstatra kiM bhadra ! kautukam ? " // 17 // tadatra paramArtho'yaM, mUrchAgauM dhane sati / na kAryoM dAnabhogautu, kartavyau tattvavedinA // 18 // yastu naivaM karotyuccaiH, "sa varAko nirarthakam / amUlyakaH karmakaraH, kevalaM paritAmyati // 19 // snehadurnayagandho'pi, varjanIyazca jAnatA / anyathA jAyate kaSTaM, | "yathA'sya vaNijo mahat // 20 // " yAvatsa kathayatyevaM, buddhisUnoH svamAtulaH / anyastAvatsamApano, vRttAntastaM nibodhata // 21 // | dRSTastAbhyAM yuvA kazcidavatIrNo vaNikpathe / durbalo malinaH kSAmo, jaraJcIvaradhArakaH / / 22 // ApaNe pranthimunmocya, rUpakaistena modakAH / srajaH parNAni gandhAzca, krItaM vastrayugaM tathA // 23 // gatvA ca nikaTe vApyAM, bhakSitaM tena bhojanam / sanmAnitaM satAmbUlaM, snAtaH saMpUritodaraH / / 24 / / baddhazcAmoTakaH puSpaiH, sadgandhairvAsitaM vapuH / tataH parihite vasne, prasthito rAjalIlayA // 25 // nirIkSate'bhimAnena, nijadehaM punaH punaH / samArayati cAmoTaM, gandhamAghrAya modate // 26 // prakarSeNoditaM mAma!, ka eSa taruNastathA // 407 // Jain Education For Private & Personel Use Only H ainelibrary.org Page #412 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 408 // Jain Education Int ka prasthitaH kimarthaM vA, vikArairiti bhajyate ? // 27 // vimarzenoditaM vatsa !, mahatIyaM kathAnikA / lezoddezena te kiJcit kathyate tannibodha me // 28 // samudradattasya suto, vAstavyo'traiva pattane / ayaM hi ramaNo nAma, taruNo bhogatatparaH // 29 // bAlakAlAtsamArabhya, gaNikAvyasane rataH / ayaM ca ramaNo bhadra !, na cetayati kiJcana // 30 // gRhaM samudradattasya, ratnasambhArapUritam / yadAsIdvibhavaiH pUrva, vikSiptadhanadAlayam // 31 // tadanena dinaiH staukairgaNikAratabuddhinA / anAzakakuTestulyaM, vihitaM pApakarmaNA // 32 // adhunA nirdhano dInaH, parakarmakaro laghuH / jAto'yamIdRzaH pApo, duHkhArto nijakarmaNA // 33 // parakarmakaratvena, katicidrUpakAnayam / adyAgataH samAsAdya, haTTe vyasananATitaH // 34 // tataH paraM punarvatsa !, yadanena viceSTitam / taddRSTameva niHzeSaM, tvayA kiM tatra kathyatAm ? // 35 // asti cAtra pure khyAtA gaNikA madanamaJjarI / tasyAzca kundakalikA, duhitA yauvanodbhaTA // 36 // tasyAmAsaktacittena, nAzito dhanasaJcayaH / anena dhanahInazca gehAnniHsAritastayA // 37 // tato'dya rUpakAneSa, kiyato'pyatiniSThayA / saMprApya prasthitastasyAH, sadane ratakAmyayA // 38 // atrAntare satUNIramAkRSTazaradAruNam / naraM sAnucaraM vIkSya, prakarSaH prAha mAtulam // 39 // hA mAma mAma ! pazya tvaM, zareNa ramaNaM naraH / kazcideSa nihantyuccaistadenaM nanu vAraya // 40 // vimarzenoditaM vatsa !, sa eSa makaradhvajaH / caryayA nirgato rAtrau bhayena saha lIlayA // 41 // vartate ko mamAjJAyAM ?, ko vA netyatra pattane / parIkSArthaM janollApaveSakartavyacetasAm // 42 // yugmam / zaramAkRSya vIryeNa, tadeSa ramaNo nanu / anenaiva gRhaM tasyA, varAko vatsa ! nIyate // 43 // tatkiM te vAraNenAsya, yadanena puraskRtaH / ramaNo'nubhavatyeSa, tannibhAlaya kautukam // 44 // evaM bhavatu tenokte, tau gatau gaNikAgRhe / dRSTA ca kundakalikA, gRhadvAre'ticarcitA // 45 // tadabhyarNe vimarzena, kuJcitA nijanAsikA / niSThayUtaM dhUnitaM zIrSa, vAlitA'nyatra kandharA // 46 // tato ramaNasya vezyAsaMgaH // 408 // ainelibrary.org Page #413 -------------------------------------------------------------------------- ________________ upamitI ca.4-pra. vezyAvipAkaH // 409 // hAheti jalpantamudvignaM taM khamAtulam / prakarSaH prAha te mAma!, kiM vyalIkasya kAraNam ? // 47 // sa prAha vasanacchannA, puSpAlakArabhAritAm / kimenAM nikaTe tvaM no, vIkSase'zucikoSThikAm ? // 48 // tadasyA dUrataH sthitvA, deze gandhavivarjite / vRttAnto yo'tra jAyeta, pazyAvastaM nirAkulau // 49 // nizchidrA ca bhavet kAcidazucerapi koSThikA / iyaM tu navabhiAraiH, kSaratyevAtimutkalA // 50 // tadahaM kSaNamapyekaM, nAtra bhoH sthAtumutsahe / tubhyaM zepe ziro'nena, gandhena mama duSyati // 51 // prakarSeNoditaM mAma!, satyametanna saMzayaH / mamApi nAsikA vyAptA, gandhenotpAditAratiH // 52 // tattUrNamapasarAvaH, tato'pamRtau vimarzaprakarSoM sthitau saviloke dUradeze, atrAntare saMprApto ramaNaH, tadanu cAkRSTabANaH samAgata eva bhayasahito makaradhvajaH, / dRSTA ramaNena kundakalikA, tataH pratyujjIvita iva sudhAsekasikta iva saMprAptaratnanidhAna iva mahArAjye'bhiSikta iva gataH paramaharSa ramaNaH, atrAntare nirgatA nijagRhAnmadanamajarI, dRSTastayA'sau, lakSitA ca sakiJcanatA, tataH saMjJitA kundakalikA, nirIkSitaH kundakalikayA ramaNaH, saMjAtaH prahRSTataraH, atrAntare vijJAyAvasaramAkarNAntamApUrya vimukto makaradhvajena zilImukhaiH, tADitastena ramaNaH, gRhItA'nena kaNThe kundakalikA, praviSTo'bhyantare, nikaTIbhUtA madanamaJjarI, samarpitaM rUpakAdi sarvakhaM, gRhItamanayA, kRto'sau yathAjAtaH, tato'bhihitaM madanamaJjaryA-vatsa! sundaramanuSThitaM bhavatA yadihAgato'si, samutsukA tvayi vatsA kundakalikA, kiMtu bhImanRpateH sutazcaNDo nAma rAjaputraH sAmpratamihAjigamiSurvatate, tadatrAvalIno bhavatu vatsaH, etaccAkarNayato ramaNasya kRto bhayena zarIre'nupravezaH, atrAntare samAgato dvAri caNDaH, samullasito bahulakalakalaH, vijambhito bhayaH, prakampito ramaNaH, praviSTazcaNDaH, dRSTo'nena ramaNaH, gRhItaH krodhena caNDaH, samAkRSTA'siputrikA, 1 vadAmi. 2 bANaH. // 409 // u.bha. 35 in Education R ainelibrary.org Page #414 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pa. // 410 // samAhUto raNAya ramaNaH, tato gatena dainyaM prAptena nairlajyaM nItena klIbatAM bhayenAbhibhUtena tena ramaNenAgatya kRtaM caNDasyAGgulIgRhItadante vezyAvinASTAGgapAdapatanaM, trAyakha deva! trAyasveti bhASitAni karuNavacanAni, saMpannA caNDasya dayA, na mArito'sau kevalaM roSotkarSAt chinno- pAka 'nena ramaNasyAmoTakaH troTitA nAsikA viluptau kau~ vidalitA dazanapatiH lUSitamadharoSThaM vikartitau kapolau utpATitamekaM locanaM datto | mukhe vAmapAdapANiprahAraH niHsArito bhavanAt , hasitaM sahastatAlaM madanama jarIkundakalikAbhyAM, pratyAyitazcaNDo'pi pezalavacanaiH kRto hRtahRdayaH, ramaNastu nirgacchannitarAM jarjaritaH prahArai rAjalokena prApto nArakasamaM duHkhaM viyuktaH prANaiH kRcchreNa // tataH prakarSeNoktaMaho makaradhvajasAmarthyamaho bhayavilasitaM aho kuTTanIprapaJcacAturya aho sarvathA karuNAsthAnaM sopahAsaprekSaNakaprAyaM cedaM ramaNacaritamiti / vimarzenoktaM-vatsa!-ye] gaNikAvyasane raktA, bhavantyanye'pi mAnavAH / teSAmevaMvidhAnyeva, caritAni na saMzayaH // 1 // "vastrabhUSaNa-II "tAmbUlagandhamAlyavilepanaiH / hRtAkSAste na pazyanti, sahajAzucirUpatAm // 2 // saMcariSNumahAviSThAkoSThikAbhirvimUDhakAH / vAJchanta"stAbhirAzleSaM, kurvantyeva dhanakSayam / / 3 // tato bhikSAcaraprAyA, bhavanti kuladUSaNAH / na ca mUDhA virajyante, tAmavasthAM gatA api " // 4 // tataste prApnuvantyeva, vezyAvyasananATitAH / evaMvidhAni duHkhAni, vatsa! kiM cAtra kautukam ? // 5 // calacittAH prakRtyaiva, ku"lajA api yoSitaH / caTulatvena vezyAnAM, tAta! kaH praznagocaraH // 6 // kulInA api bho! nAryaH, sarvamAyAkaraNDikAH / ko mAyAM "jIrNavezyAnAM, vatsa! pRcchetsakarNakaH // 7 // zeSAbhirapi nArIbhiH, snehe datto jalAjaliH / yasyAsthA gaNikAsnehe, sa mUrkhapaTTa"bandhakaH // 8 // anyasmai dattasaMketA, vIkSate'nyaM gRhe paraH / anyazcitte paraH pArthe, gaNikAnAmaho nrH|| 9 // kurvanti cATukarmANi, // 410 // "yAvatsvArthaH prapUryate / cyutasAraM vimuzcanti, nirlAkSAlaktakaM yathA // 10 // purApaghasaraprAyA, gaNikAH parikIrtitAH / ye tAsvapi ca Jain Education L ocal For Private & Personel Use Only T urjainelibrary.org Page #415 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. NOSSOS // 411 // | "gRdhyanti, te zvAno na manuSyakAH // 11 // " tasmAdevaMvidhaM nUnamanyeSAmapi dehinAm / caritaM yaiH kRtaM pApairgaNikAvyasane manaH // 12 // prakarSeNoktaM-satyametannAstyatra sandehaH, tato'tivAhitastAbhyAM kaciddevamandire rAtrizeSaH-atrAntare galattArA, kathitadhvAntakezikA / nabhaHzrIH pANDurA jAtA, rogAghrAteva bAlikA // 1 // AdadAnaH zriyaM tasyA, nijavIryeNa bhAskaraH / kAruNyAdiva saMjAtaH, saprabhAvo bhiSagvaraH / / 2 // tato'ruNaprabhAbhinne, pUrve gaganamaNDale / jAte rakte'bhrasaGghAte, gatacchAye nizAkare // 3 // taskareSu nilIneSu, lapatsu kRkavAkuSu / kauzikeSu ca mUkeSu, kurareSu virAviSu // 4 // svakarmadharmavyApAracchaleneva kRtAdaram / sarva tadA jagajjAtamArogyArtha nabhaHzriyaH // 5 // tribhirvizeSakam / athodite sahasrAMzI, prabuddhe kamalAkare / saGgame cakravAkAnAM, jane dharmaparAyaNe // 6 // vimarzaH prAha te vatsa!, mahadatra kutUhalam / bhavacakraM ca vistIrNa, nAnAvRttAntasaGkulam // 7 // stokakAlAvadhiH zeSo, draSTavyaM bahu tiSThati / na zakyate tataH kartumekaikasthAnavIkSaNam // 8 // tadidaM vacanaM tAta!, mAmakInaM samAcara / AkAlahInaM te yena, pUryate tatkutUhalam // 9 // ya eSa dRzyate tuGgaH, zubhraH sphaTikanirmalaH / mahAprasAdo vistIrNo, viveko nAma parvataH // 10 // ArUDhaidRzyate bhadra !, samastamiha parvate / idaM vicitravRttAntaM, bhavacakraM mahApuram // 11 // tadatrAruhyatAM tAta!, nipuNaM ca vilokyatAm / yacca na jAyate samyak, pR-15 cchayatAmeSa tajjanaH // 12 // yato'trAkhilavRttAnte, vidite nagare tava / pazcAdapi na jAyeta, cittautsukyaM kadAcana // 13 // evaM hai bhavatu tenokte, samArUDhau ca parvate / atha tatra vivekAkhye, tuSTau svasrIyamAtulau // 14 // prakarSaH prAha mAmaiSa, ramaNIyo mhaagiriH| dRzyate sarvataH sarva, bhavacakraM mayA'dhunA // 15 // kiM tu devakule mAma!, nagno dhyAnaparAyaNaH / veSTitaH puruSairdInaH, kSAmo mutkalakezikaH // 16 // naMSTukAmo digAlokI, seTikAzubhrahastakaH / dRzyate puruSaH ko'yaM, pizAcAkAradhArakaH? // 17 // vimarzenoditaM Steel viveka parvataH dyUtaphalaM // 411 // Jain Education in For Private Personel Use Only Mainelibrary.org Page #416 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 412 // vatsa!, vikhyAtAtulasaMpadaH / kuberasArthavAhasya, sUnureSa kpotkH||18|| dhanezvara iti khyAtamabhidhAnaM pratiSThitam / asya pUrvaguNaiH pazcAdAhUto'yaM kapotakaH / / 19 / / anarghyaratnakoTIbhiH, pUritaM pApakarmaNA / anenApi piturgehaM, zmazAnasadRzaM kRtam / / 20 / / dyUteSu ratacitto'yaM, na cetayati kiJcana / nirvAhite dhane svIye, dyUtArtha caurikAparaH // 21 // caurya pure'tra kurvANo, bhUrivArAH kadArthitaH / rAjJA'sau mAnyaputratvAtkevalaM na vinAzitaH / / 22 / / adya rAtrau punaH sarva, hAritaM karpaTAdikam / tato vyasanataptena, mastakena kRtaH paNaH // 23 // ebhireSa mahAdhUtairvarAkaiH kitavairjitaH / ziro'pi lAtumicchadbhiradhunaivaM vinATyate // 24 // naMSTumebhyo na zaknoti, svapApabharapUritaH / kSudrarvitarkakallolaiH, kevalaM paritapyate // 25 // prakarSaH prAha na jJAtaM, kimanena tapasvinA / dyUtaM hi dehinAM loke, tharvAnarthavidhAyakam ? // 26 // dhanakSayakaraM nincha, kulazIlavidUSaNam / prasUtiH sarvapApAnAM, loke lAghavakAraNam // 27 // saMkliSTace4 taso mUlamavizvAsakaraM param / pApaiH pravartitaM dyUtaM, kimanena na lakSitam ? // 28 // vimarzenoditaM vatsa!, mahAmohamahIpateH / va& rAkaH kiM karotyeSa, yo vazaH sainyavartinaH // 29 // yataH-mahAmohahatA ye'tra, vizeSeNa nraadhmaaH| dyUte ta eva vartante, prApnuvanti ca tatphalam // 30 // yAvacca kathayatyevaM, vimarzaH kila ceSTitam / tAvatroTitamevoccaiH, kitavaistasya mastakam // 31 // prakarSaH prAha 4mAmedaM !, mahAnarthavidhAyakam / ramante dyUtamatraiva, teSAmevaMvidhA gatiH // 32 // taM mAtulo'bravIdbhadra !, samyak saMlakSitaM tvayA / na chUte raktacittAnAM, sukhamatra paratra vA // 33 // atrAntare mahAraNye, nipapAta kathaJcana / dRSTiH prakarSasaMjJasya, nIlAbjadalalAsinI // 34 // tatazca tanmukhaM hastaM, kRtvA sa prAha mAtulam / ka eSa turagArUDhaH, prakhinnaH zramapIDitaH // 35 // udgIrNahetiH pApAtmA, jIvamAraNata4tparaH / svayaM duHkhaparIto'pi, duHkhado'raNyadehinAm // 36 // madhyAhne'pi pipAsAtoM, bubhukSAkSAmakukSikaH / jambukaM purataH kRtvA, pradhA zakaH kiM karoyeSa, yo yatyevaM, vimarzaH kila mRgayA // 32 // taM mAtulA vyasanaphalaM // 412 // 25 Jain Education Intel 831 For Private & Personel Use Only M ainelibrary.org Page #417 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. 1413 // mAsakhAdanaphalaM vannupalabhyate // 37 // tribhirvizeSakam / vimarzenoktam-atraiva mAnavAvAse, vidyate'vAntaraM puram / lalitaM nAma tasyAyaM, rAjA lalananAmakaH // 38 // mRgayAvyasane sakto, na lakSyati kiJcana / ayamatra mahAraNye, tiSThayeva divAnizam // 39 // sAmantaiH svajanailokaistathA mantrimahattamaiH / vAryamANo'pi naivAste, mAMsakhAdanalAlasaH // 40 // sIdanti rAjyakAryANi, viraktaM rAjamaNDalam / tatastaM tAdRzaM vIkSya, cintitaM rAjyacintakaiH / / 41 // nocito rAjyapadmAyA, lalano'yaM durAtmakaH / tataH putraM vyavasthApya, rAjye gehAdvahiSkRtaH // 42 // tathApyAkheTake rakto, mAMsalolo narAdhamaH / ekAkI duHkhito'raNye, nityamAste pizAcavat // 43 // iha ca vatsa!-"paramA"ritajIvAnAM, pizitaM yo'pi khAdati / ihAmutra ca duHkhAnA, paddhateH so'pi bhAjanam // 44 // yastu krUro mahApApaH, svayameva nikR"nsati / sphurantaM jIvasavAtaM, tasya mAMsaM ca khAdati // 45 // tasyeha yadi duHkhAni, bhavantyevaMvidhAni bhoH! / paratra narake pAto, "vatsa! kiM tatra kautukam // 46 // yugmam / bIbhatsamazuceH piNDo, nindyaM roganibandhanam / kRmijAlolvaNaM mAMsaM, bhakSayantIha rAkSasAH // 47 // yastvidaM dharmabuddhyaiva, bhakSyate svargakAmyayA / kAlakUTaviSaM nUnamAste jIvitArthinaH // 48 / / ahiMsA paramo dharmaH, sa kuto "mAMsabhakSaNe ? / atha hiMsA bhaveddharmaH, syAdagnihimazItalaH // 49 // kimatra bahunA?-dharmArtha rasagRddhyA vA, mAMsaM khAdanti ye narAH / "nighnanti prANino vA te, pacyante narakAgninA // 50 // anyacca-yathA gomAyughAtAya, tAmyatyeSa nirarthakam / AkheTake ratAtmAnastathaivAnye'pi jantavaH / / 51 // yAvaJca varNayatyevaM, vimarzastasya ceSTitam / tAvallalanavRttAnto, yo jAtastaM nibodhata // 52 // sa jambukavinAzArtha, dhAvannuccairduruttare / saturaGgo mahAgate, patito'dhomukhastale // 53 // tataH saMcUrNitAGgo'sau, kSudyamAno yena ca / atrANo | viraTannuccaistatraiva nidhanaM gtH|| 54 // tataH prakarSaNAbhihitam-adhunaivAmunA prAptaM, mRgayAvyasane phalam / vimarzaH prAha na phalaM, // 413 // Jain Education For Private & Personel Use Only Kajainelibrary.org Page #418 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. // 414 // OSHIRISHA MASCARIASG puSpametadvibhAvyatAm // 55 // phalaM tu narake ghore, syAdevaMvidhakarmaNAm / tathApi mUDhAH khAdanti, mAMsaM hiMsanti dehinaH // 56 // itazca rAjapuruSairjihvAmutpATya dAruNaiH / taptaM tAnaM naraH kazcitpAvyamAno niriikssitH|| 57 // tato dayAparItAtmA, prakarSaH prAha mAtulam |haa hA kimeSa puruSo, nighRNairmAma! pIDyate ? // 58 // vimarzenoktaM-bhadrAkarNaya, ayaM puruSo'traiva mAnavAvAsAntarbhUte caNakapure vA vikathAstavyo mahAdhanaH sumukho nAma sArthavAhaH, ayaM ca bAlakAlAdArabhya vAkpAruSyavyasanI, tato lokairguNaniSpannamasya durmukha iti nAma | pratiSThitaM, prakRtyaiva cAsya pratibhAsate strIkathA rocate bhaktakathA mano'bhISTA rAjakathA hRdayitA dezakathA, sarvathA jalpe sati na kathacinnijatuNDaM dhArayituM pArayati / itazca caNakapurAdhipatireva tIvro nAma rAjA gato ripUNAmupari vikSepeNa lagnamAyodhanaM jitA ri-17 pavaH, itazca nirgate tasminnAsthAyikAyAM prastutA'nena rAjakathA yaduta-prabalAste ripavaH, parAbhaviSyanti rAjAnaM, AgamiSyanti te puraluNTanArtha, tato yathAzaktyA palAyadhvaM yUyaM, tadAkarNya naSTaM samastaM puraM, samAgato rAjA, dRSTaM tannirudvasaM caNakapuraM, kimetaditi pRSTamanena, kathitaH kenacibyatikaraH, kupito durmukhasyopari tIvranarendraH, tataH punarAvAsite pure prakhyApya taM durvacanabhASaNalakSaNamaparAdhaM | paurANAmevaMvidho'sya daNDo nirvatito rAkSeti / prakarSeNoditaM mAma!, mahAkaSTakamIdRzam / yahurbhASaNamAtreNa, saMprApto'yaM vraakkH||1||18|| mAtulenoditaM vatsa!, vikathA''saktacetasAm / aniyantritatuNDAnAM, kiyadetadurAtmanAm ? // 2 // iyaM hi kurute vairaM, dehinAM nirnimittakam / vidhatte janasantApaM, mutkalA bhadra! bhAratI // 3 // te dhanyAste mahAtmAnaste zlAghyAste manakhinaH / te vandyAste dRDhAstattve, te jagatyamRtopamAH // 4 // yeSAM mitAkSarA satyA, jagadAhAdakAriNI / kAle sadbuddhipUtA ca, vartate bhadra ! bhAratI // 5 // yugmam / // 414 // ye tu mutkalavANIkA, tadante'rdavitardakam / tairatraiva mahAnarthA, nedRzA vatsa! durlabhAH // 6 // suzliSTA mocayatyeSA, bhAratI tAta! dehi-hai| saMprApto'yaM varAvaNamaparAdhaM se SARKAARAARAK nAm ? // 2 // JainEducation For Private Personel Use Only Oljainelibrary.org Page #419 -------------------------------------------------------------------------- ________________ upamitI harSazokavRttAntaH ca. 4-a. // 415 // nam / ucchRGkhalA punarvatsa!, tameSA bandhayatyalam // 7 // tadasya vikathAmUlaM, durbhASyavyasane phalam / idamIzamApannaM, paraloke ca du-18 gtiH||8|| atrAntare prakarSeNa, rAjamArge nipAtitA / dRSTidRSTazca tatraikaH, zuklavarNAmbaro naraH // 9 // tataH papraccha taM vIkSya, ka eSa te iti mAtulam / tenoktaM vatsa! harSo'yaM, raagkesrisainikH|| 10 // astyatra mAnavAvAse, bAsavo nAma vANijaH / idaM ca dRzyate'bhyaNe, tasya gehaM mahAdhanam // 11 // bAlakAle viyuktazca, vayasyo'tyantavallabhaH / dhanadattaH samAyAto, vAsavAnandadAyakaH // 12 // idaM kAraNamuddizya, bhavane'tra pravekSyati / ayaM harSaH praviSTazca, pazya kiM kiM kariSyati // 13 // tato visphAritAkSo'sau, prakarSastanirIkSate / itazca vAsavastena, dhanadattena mIlitaH / / 14 // tataH praviSTastadehe, sa harSaH sakuTumbake / saMjAtaM ca vaNiggehaM, bRhadAnandasundaram // 15 // AhUtA bAndhavAH sarve, pravRttazca mahotsavaH / tato gAyanti nRtyanti, vAditAnandamardalAH // 16 // api cavarabhUSaNamujvalaveSadharaM, pramadoddhurakhAdanapAnaparam / dhanadattasamAgamajAtasukhaM, tadabhUdatha vAsavagehasukham / / 17 // atha tAdRzi visma| yasajanake, kSaNamAtravivardhitavardhanake / nijamAmamavocata buddhisutaH, pravilokanakautukatoSayutaH // 18 // yadidaM vellate mAma!, sarvamardavitardakam / vAsavIyagRhaM tatki, tena harSeNa nATitam // 19 // vimarzenoditaM-vatsa!, sAdhu sAdhu vinizcitam / akANDasadanakSobhe, harSa evAtra kAraNam // 20 // atrAntare'tibIbhatsaH, kRSNavarNadharo naraH / dRSTo dvAri prakarSeNa, tasya vAsavasadmanaH // 21 // tatasteno|ditaM mAma!, ka eSa puruSAdhamaH / vimarzenoktam-vatsa! zokavayasyo'yaM, viSAdo nAma dAruNaH / / 22 // yazcaiSa pathikaH kazci praveSTumiha vAJchati / praviSTe'tra viSAdo'yaM, bhavane'tra pravekSyate // 23 // tataH pravizya pAnthena, tena vAsavasannidhau / ekAnte vAsavasyaiva, guhyaM kiJcinniveditam // 24 // atrAntare praviSTo'sau, viSAdastaccharIrake / mUrchayA patitazcAsau, vAsavo naSTacetanaH // 25 // SAX*XXXR0**RASA // 415 // Join Education For Private Personel Use Only inelibrary.org Page #420 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. harSazokavRttAnta: // 416 // hA hA kimetadityuccairvilapannikhilo janaH / tataH samAgatastasya, nikaTe bhayavihvalaH // 26 // atha vAyupradAnAdyaiH, punaH sNjaatcetnH| pralApaM kartumArabdhaH, saviSAdaH sa vAsavaH // 27 // katham !-hA putra! tAta vatsAtisukumArazarIraka / IdRzI tava saMjAtA, kAvasthA mama karmaNA // 28 // nirgato'si mamApuNyairvatsa! vArayato mama / devena nighRNenedaM, tava jAta! vinirmitam // 29 // hA ha-I to'smi nirAzo'smi, muSito'smi vilakSaNaH / evaM vyavasthite vatsa!, tvayi kiM mama jIvati // 30 // yAvacca pralapatyevaM, sa putrasnehakAtaraH / tAvadviSAdaH sarveSu, praviSTaH svajaneSvapi // 31 // atha te tasya mAhAtmyAtsarve vAsavabAndhavAH / hAhAravaparA gAda, pralApaM kartumudyatAH // 32 // tatazca-kSaNena vigatAnandaM, dInavihvalamAnuSam / rudannArIjanaM mUDha, jAtaM vAsavamandiram / / 33 // tatastattAdRzaM dRSTvA, prakarSaH prAha mAtulam / kimidaM mAma! saMjAtaM, gRhe tu prekSaNAntaram ? // 34 // vimarzaH prAha tattubhyamAdAveva niveditam / mayA yathA'ntarAyattA, bahiraGgA ime janAH // 35 // tatazcedaM tathA pUrva, harSeNa pravinATitam / adhunA nATayatyevaM, viSAdo'sau varAkakam // 36 // tadatra bhavane lokAH, kiM kurvantu tapasvinaH ? / ye hi harSaviSAdAbhyAM, kSaNArdhena vinATitAH / / 37 // prakarSaH prAha kiM guhyaM, karNAbhyarNavivartinA / anena vAsavasyAsya, puruSeNa niveditam ? // 38 // vimarzanoditaM vatsa!, samAkarNaya sAmpratam / astyasya vardhano nAma, putro hRdayavallabhaH / / 39 / / sa caika eva putro'sya, yauvanastho manoharaH / upayAcitakoTIbhirjAto vinayatatparaH // 40 // anena vAryamANo'pi, sa dhanArjanakAmyayA / pravidhAya mahAsArtha, gato dezAntare purA // 41 // sa copAyaM dhanaM bhUri, svadezAgamakAmukaH / kAdambaryA mahATavyAM, gRhIto vatsa! taskaraiH // 42 // viluptaM dhanasarvasvaM, hataH sArthaH sabAndhavaH / baddhA gRhItA bandyazca, taskarairdhanakAmibhiH // 43 // tAsAM madhye gRhItazca, vardhanaH krUrakarmabhiH / sa sArthavAha ityevaMvAdibhirbhadra! tskraiH||44|| HARSHAN C // 416 // Jain Education Interi For Private & Personel Use Only linelibrary.org Page #421 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. SECRU // 417 // nItvA palliM tato'nekayAtanAzatapIDitaH / sa caurairvihito vatsa!, vardhano dhanavAJchayA // 45 // ayaM ca puruSastasya, sarvadA pAdadhA-14 harSazokavakaH / vatsa! lambanako nAma, gRhajo dAsadArakaH // 46 // tatastaM tAdRzaM dRSTvA, svAminaM caurapIDitam / naMSTvA kathaJcidAyAto, vRttA vRttAnta: ntasya nivedakaH // 47 // nivedite ca vRttAnte, tathA vaasvvaannijH| yadakArSIttvayA tacca, dRSTameva tataH param // 48 // prakarSeNoditaM mAma!, pralApAkrandarodanaiH / kimamIbhiH paritrANaM, tasya saMjanitaM kRtaiH? // 49 // vimarzanoditaM vatsa!, naitadevaM tathApi ca / evamete prakurvanti, viSAdena vinATitAH // 50 // dhanadattAgamaM prApya, ye harSavazavartinaH / vardhanApadamAsAdya, viSAdena vinATitAH 4 // 51 // teSAM harSaviSAdAbhyAmeteSAM pIDitAtmanAm / kIdRzI vA bhavettAta!, paryAlocitakAritA? // 52 // tatazca-avIkSya vastunastattvamanAlocya hitAhitam / ete viDambayanyevamAtmAnaM tadvazAnugAH // 53 // kiMca-nAtra kevalamIdRkSaM, vAsavIye gRhodre|| AbhyAM harSavipAdAbhyAM, prekSaNaM vatsa! nATyate // 54 // kiM tarhi ?-sarvatra bhavacakre'smin , kAraNairaparAparaiH / etau nartayato nityaM, janamenaM gRhe gRhe / / 55 // yataH-putraM rAjyaM dhanaM mitramanyadvA sukhakAraNam / harSasyAsya vazaM yAnti, prApyAsmin mUDhajantavaH // 56 // tataste tatparAyattAH, sadbuddhivikalA narAH / vatsa! kiM kiM na kurvanti, hAsyasthAnaM vivekinAm // 57 / / na cintayanti te mUDhA, yathedaM pUrvakarmaNA / putrarAjyAdikaM sarva, jantUnAmupapadyate // 58 // tataH karmaparAyatte, tucche bAhye'tigatvare / kathaJcittatra saMpanne, harSaH syAtkena hetunA // 59 // tathA-viSAdena ca bAdhyante, viyogaM prApya vallabhaiH / aniSTaiH saMprayogaM ca, nAnAvyAdhizatAni ca // 6 // bAdhitAzca viSAdena, sadA'mI mUDhadehinaH / AkrandanaM manastApaM, dainyamevaM ca kurvate // 61 // na punarbhAvayantyevaM, yathedaM pUrvasaMcitaiH / // 417 // karmabhirjanitaM duHkhaM, viSAdAvasaraH katham? // 62 // anyacca-viSAdo vardhayatyeva, tahuHkhaM tAta! dehinAm / na trANakArakakhANaM, Jain Education For Private Personal use only dow.jainelibrary.org Page #422 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 418 // pata. | kevalaM zubhaceSTitam / / 63 // yataH-duHkhAni pApamUlAni, pApaM ca zubhaceSTitaiH / sarva pralIyate vatsa!, tato duHkhodbhavaH kutaH ? ||64||prkrssH prAha yadyevaM, tataH sundaraceSTite / varamebhiH kRto yatno, na viSAdasya zAsane // 65 // vimarzanAbhihitam-cAru cArUditaM vatsa!, kevalaM mUDhajantavaH / idamete na jAnanti, bhavacakranivAsinaH // 66 // anyaccAna-kiyanti saMvidhAnAni, zRGgagrAhikayA 51 tava / mayA nivedayiSyante, nagare pAravarjite ? // 67 // itazca-asya svarUpavijJAne, balavatte kutUhalam / ataH samAsato vatsa!, tubhyametannivedaye // 68 // ArUDhaH parvate tAta!, vivekAkhye'tra nirmale / idaM vilokayatyevaM, rUpataH kiM nivedyatAm // 69 // guNatazca punarvatsa!, varNyamAnaM mayA sphuTam / idaM yathAvabudhyaskha, bhavacakraM mahApuram / / 70 / / avAntarapurairvatsa!, bhUribhiH paripUritam / yadyapIdaM tathApyatra, zreSThaM puracatuSTayam // 71 // ekaM hi mAnavAvAsaM, dvitIyaM vibudhAlayam / tRtIyaM pazusaMsthAnaM, caturtha pApipaJjaram // 72 // etAni tAni catvAri, pradhAnAnIha pattane / purANi vyApakAnIti, sarveSAM madhyavartinAm / / 73 // tatredaM mAnavAvAsaM, mahAmohAdibhiH sadA / antaraGgajanaiAptametaiH kalakalAkulam // 74 // katham ?-"kvacidiSTajanaprAptau, toSanirbharamAnuSam / kacidveSyajanAsattervimanIbhUta-18 "durjanam / / 75 // kaciddhanalavAvAptijanitAnandasundaram / kacidraviNanAzotthabRhatsantApatApitam // 76 // kvacihurlabhasatsUnujanmo|"mRtamahotsavam / kacidatyantacitteSTamaraNAkrandagundalam // 77 // kacitsubhaTasaGghAtaprArabdharaNabhISaNam / kacinmilitasanmitravimuktanaya"nodakam / / 78 // kvaciddAridryadaurbhAgyavividhavyAdhipIDitam / kacicchabdAdisaMbhogAdalIkasukhanirbharam // 79 // kacitsanmArgadUrastha-15 pApiSThajanapUritam / kacicca dharmabuddhyApi, viparItaviceSTitam // 80 // kiM ceha bahunoktena ?, caritAni purA mayA / yAvanti varNitA- // 418 // "nyucairmahAmohAdibhUbhujAm // 81 // tAvanti vatsa! dRzyante, sarvANyatra vizeSataH / satataM mAnavAvAse, kAraNairaparAparaiH / / 82 // " ta Jain Educatio n al For Private & Personel Use Only ww.jainelibrary.org Page #423 -------------------------------------------------------------------------- ________________ upamitau gaticatukavarNana ca. 4-pra. // 419 // "didaM mAnavAvAsaM, kiJcillezena varNitam / adhunA kathyate tubhyaM, satpuraM vibudhAlayam // 83 ||"naakruupmidN jJeyaM, satpuraM vibudhAla"yam / satpArijAtamandArasantAnakavanAkulam // 84 // ullasadbhizca gandhADhyairnameruharicandanaiH / sadA vikasitai ramyaM, kahArakamalAkaraiH // 85 // padmarAgamahAnIlavanavaiDUryarAzibhiH / divyahATakasammighaTitAnekapATakam / / 86 // prejanmaNiprabhAjAlaiH, sadA nirnaSTatA-1 "masam / vicitraratnasaGghAtamayUkhaiH pravirAjitam / / 85 // divyabhUSaNasadgandhamAlyasaMbhogalAlitam / nityapramodamuddAmagItanRtyamanoharam // 86 // nityaM pramuditairdivyaistejonirjitabhAskaraiH / lasatkuNDalakeyUramaulihAravirAjitaiH // 87 // kalAlikulajhaGkArahArimandAradAmabhiH / "amlAnavanamAlAbhinityamAmoditAzayaiH / / 88 // ratisAgaramadhyasthaiH, prINitendriyasusthitaiH / sadedamIzailokaiH, pUritaM vibudhAlayam" // 89 // SaDbhiH kulakam / yaH pUrva vedanIyAkhyanRpateH puruSo myaa| sAtAbhidhAnaste bhadra !, kathitastatra mnnddpe||90|| sa karmapariNAmena, janAhAdavidhAyakaH / vihito nikhilasyAsya, purasya vrnaaykH|| 91 // yugmam / tatastena lasadbhogaM, satatAhAdasundaram / idaM hi vatsa! niHzeSa, dhAryate vibudhAlayam // 92 // prakarSeNoditaM mAma!, mahAmohAdibhUbhujAm / kimatra prasaro nAsti ?, yenedamatisundaram // 93 // vimarzaH prAha mA maivaM, manyethAstvaM kathaJcana / prabhavanti prakarSeNa, yato'trAntarabhUbhujaH / / 94 / / IrSyAzokabhayakrodhalobhamohamadabhramaiH / satatAkulitaM vatsa!, puraM hi vibudhAlayam // 95 // prakarSaH prAha yadyevaM, tato'tra nanu kiM sukham ? / kiM vedaM hRSTacittena, bhavatA cAru varNitam ? // 96 // tatastenoditaM vatsa!, na sukhaM paramArthataH / nApyatra sundaraM kiJcittattvato vibudhAlaye / / 97 // kevalaM mugdhabuddhInAM, viSayAmiSavAJchinAm / atrAsthA mahatI vatsa!, mayedaM tena varNitam // 98 // itarathA-mahAmohanarendrasya, parivArasamAyujaH / ka rAjyaM ? ka ca lokAnAM, sukhavArteti durghaTam // 99 // tadidaM te samAsena, kathitaM vibudhAlayam / adhunA pazusaMsthAnaM, // 419 // Jain Education inline For Private & Personel Use Only A ainelibrary.org Page #424 -------------------------------------------------------------------------- ________________ upamitau ca. 4-a. NAAG kavarNana // 420 // kathyamAnaM nibodha me ||100||"bubhukssaartisntaappipaasaavednaaturaaH / dAhazokabhayodvegabandhatADanapIDitAH // 101 // satataM duHkhitA "lokA, dhAryante'tra pure'khilAH / mahAmohAdibhirvatsa!, dInAH shrnnvrjitaaH|| 102 // dharmAdharmavivekena, vikalAH klussaatmkaaH| "tiSTantyanantajAtIyAH, pure'tra puruSAH kila // 103 // " tadidaM pazusaMsthAnaM, varNitaM te mahApuram / idAnIM varNyate vatsa!, tadidaM pApiparam // 104 // ye'tra lokA mahApApaprAgbhArabharapUritAH / vasanti teSAM duHkhasya, nAsti vicchedasambhavaH // 105 // yo'sau te vedanIyAkhyanRpateH puruSo mayA / asAtanAmakaH pUrva, varNitastatra maNDape // 106 / / tasyedaM bho! mahAmoharAjena nikhilaM puram / kacittoSitacittena, bhaTabhuktyA samarpitam // 107 // tatastena pure sarve, paramAdhArminAmakaiH / atra lokAH karthyante, puruSaiH svaniyojitaiH // 108 // katham ?-"pAyyante taptatAmrANi, nIyante kSatacUrNatAm / khAdyante nijamAMsAni, dahyante tIbravahinA // 109 // "zAlmalIrabhirodhante, vanakaNTakasaMkulAH / tAryante kledabahulAM, vatsa! vaitaraNI nadIm // 110 // chidyante karuNAhInairasipatravaneritaiH / | "kuntatomaranArAcakaravAlagadAzataiH // 111 // pacyante kumbhapAkena, pATyante krakacAdibhiH / kalambavAlukApRSThe, bhrajyante caNakA iva " // 112 // anyacca-pATakAH santi saptAtra, tatrAdye pATakatraye / paramAdhArmikaritthaM, janyate duHkhapaddhatiH // 113 // parasparaM ca "kurvanti, duHkhamete nirantaram / SaTsu pATeSu bhidyante, saptame vanakaNTakaiH // 114 // kiM ca-bubhukSayA kadarthyante, prapIDyante pi"pAsayA / kASThIbhavanti zItena, vedanAvegavihvalAH // 115 // kSaNena dravatAM yAnti, kSaNena sthirarUpatAm / kSaNena ca vilIyante, gRhanti ca zarIrakam // 116 // " na zaktaH koTijihvo'pi, duHkhaM varNayituM janaH / vasatAmatra lokAnAM, yAdRzaM pApipazcare / / 117 // ekAntaduHkhagarbhArtha, tadidaM pApipacaram / kathitaM te samAsena, puraM vatsa! mayA'dhunA // 118 // tasmAdetAni catvAri, vijJAtAni // 420 // Jain Education in For Private & Personel Use Only N ainelibrary.org Page #425 -------------------------------------------------------------------------- ________________ upamitau ca. 4- pra. // 421 // u. bha. 36 Jain Education yadi tvayA / purANi viditaM vatsa ! bhavacakraM tato'dhunA // 119 // atrAntare - AkarNya mAtulIyAM tAM, bhAratIM bhaginIsutaH / adAdAdarato dRSTiM bhavacakre samantataH // 120 // tato niHzeSato vIkSya, tAravisphAritekSaNaH / tvarayodvignacetasko, nijagAda sasaMbhramaH // 121 // katham ? hA hA hA mAma! dRzyante, kaSTAH sapta mahelikAH / asUryA nagare'muSmin dAruNAkAradhArikAH // 122 // AkrAntAzeSadhAmAnaH, kRSNA bIbhatsadarzanAH / vetAlya iva nAmnA'pi, lokakampavidhAyikAH // 123 // etAH kAH kiMprayuktA vA, kiMvIryAH kiMparicchadAH / ceSTante kasya bAdhAyai ?, tathaivaMkRtanizcayAH // 124 // idaM me sarvamAkhyAtaM yAvadadyApi no tvayA / tAvatpratAraNaM manye, bhavacakrasya varNanam // 125 // ataH samastaM mAmo'do, mahyamAkhyAtumarhati / vimarzenoditaM - vatsa !, nibodha tvaM nivedyate // 126 // jarA rujA mRtizceti, khalatA ca kurUpatA / daridratA durbhagatA, nAmato'mUH prakIrtitAH // 127 // tatra - sA kAlapariNatyAkhyA, bhAryA yA mUlabhUpateH / tayA prayojitA tAvajjareyaM bhuvanodare // 128 // bAhyAnyapi nimittAni, varNayantIha kecana / asyAH prayojakAnIti, lavaNAdyAni mAnavAH / / 129 // vIrya punarado'muSyA, yadAzleSeNa dehinAm / haratyazeSasadvarNalAvaNyaM balazAlinAm // 130 // gADhAzleSAtpunarvatsa !, viparItamanaskatAm / kurute zocyatAM loke, dehinAM vIryazAlinAm // 131 // valI palitakhAlityapipluvyaGgakuvarNatAH / kampakarkazikAzokamohazaithilyadInatAH // 132 // gatibhaGgAndhyabAdhiryadantavaikalyarINatAH / jarAparikaraH prauDho, vAyuratra balAmraNIH // 133 // anena parivAreNa, parivAritavigrahA / jareyaM vilasatyatra, mattAvadgandhahastinI // 134 // adhunA yasya bAdhAyai, ceSTate kRtanizcayA / jareyameva taM vatsa !, vipakSaM te nivedaye // 135 // tasyA eva mahAdevyA, vidyate'nucaraH paraH / yauvanAkhyo mahAvIryazca zvaduddAmapauruSaH // 136 // sa ca yogI tadAdezAtpravizyAGgeSu dehinAm / tanoti balamaurjityaM, bandhurAkAradhAritAM // 137 // kiM ca - vilAsahA jarAsvarUpaM // 421 // w.jainelibrary.org Page #426 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 422 // rujAsvarUpaM sabibbokaviparyAsaparAkramaiH / valAnotplavanollAsalAsadhAvanasammadaiH // 138 // garvazauNDIryakhiGgatvasAhasAdibhiruddhataiH / yutaH pdaatibhilokailiilyaa sa viz2ambhate // 139 // tatsambandhAdamI bhogasambhogasukhanirbharam / AtmAnaM manvate lokA, bhavacakranivAsinaH // 14 // tatastaM nijavIryeNa, yauvanAkhyamiyaM jarA / mRdgAti saparIvAraM, kruddhA kRtyeva sAdhakam // 141 // tataste jarasA vatsa!, janA matiyauvanAH / parItA duHkhakoTIbhirjAyante dInaviklavAH // 142 // svabhAryayA'pyavajJAtAH, parivArAvadhIritAH / upAsyamAnAH svApatyaistaruNImistiraskRtAH // 143 // smarantaH pUrvabhuktAni, kAsamAnA muhurmuhuH / zleSmANamugirantazca, luThanto jIrNamaJcake // 144 // parataptiparAH prAyaH, krudhyantazca pade pade / AkrAntA jarayA vatsa!, kevalaM zerate janAH // 145 // yugmam / eSA jarA samAsena, lokapIDanatatparA / varNitA te'dhunA vakSye, rujAM vaivakhatIM mujAm // 146 // yo vedanIyanRpaterasAtAkhyo vayasyakaH / varNitastatprayukteyaM, rujA tena durAtmanA // 147 // varNayanti nimittAni, bahirbhUtAni sUrayaH / asyAH prayojakAnyuccai nAkArANi shaastrtH|| 148 // dhIdhRtismRtivibhraMzaH, samprAptiH kAlakarmaNAm / asAtmyArthAgamazceti, rujAheturayaM gaNaH // 149 // vAtapittakaphAnAM ca, yadyatsaMkSobhakAraNam / rajastamaskaraM ceti, tattadasyAH prayojakam // 150 // kiM tu bAhyAnyapi nimittAni, sa eva paramArthataH / asAtAkhyaH prayute|'taH, sa eva parakAraNam / / 151 // praviSTeyaM zarIreSu, yogitvena zarIriNAm / svAsthyaM nihatya vIryeNa, karotyAturatAM parAm / / 152 // jvarAtisArakuSThArzaHpramehaplIhadhUmakAH / amlakagrahaNIzUlahikAzvAsakSayabhramAH / / 153 // gulmahRdrogasaMmohallAsAnAhakampakAH / kaNDUkoSThArucIzophabhagandaragalAmayAH / / 154 // pAmAjalodaronmAdazoSavIsarpachardayaH / netrarogazirorogavidradhipramukhA bhttaaH|| 155 // sarve'pyasyAH parIvAraH, svAtmabhUto mahAbalaH / yatprabhAvAdiyaM vatsa!, rujA jetuM na pAryate // 156 // caturbhiH kalApakam / asti // 422 // BREAK Jain Education a l For Private & Personel Use Only jainelibrary.org Page #427 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 423 // Jain Education Int nIrogatA nAma, vedanIyAkhyabhUpateH / padAtineha sAtena, prayuktA bhavacakrake // 157 // sA varNabala saundaryadhI dhRti smRtipATavaiH / parItA kurute lokaM, sukhasandarbhanirbharam // 158 // tAM caiSA dAruNA hatvA kSaNAnnIrogatAM rujA / pravartayati lokAnAM, tIvrArti tanucittayoH // 159 // teneyaM tadvighAtAya, rujetthaM vatsa ! valgate / etadAkrAntamUrtInAM ceSTA''khyAtuM na pAryate // 160 // tathAhi -- kUjanti karuNadhvAnaiH krandanti vikRtasvarAH / rudanti dIrghapUtkArairAraTanti savihvalAH // 161 // gADhaM dInAni jalpanti, ruNTanti ca muhumuhuH / luThantItastato mUDhAzcetayante na kiJcana // 162 // nityamArtAH sadodvimA, vikkuvAstrANavarjitAH / bhayoddhAntadhiyo dInA, narakeSviva nArakAH // 163 // bhavanti bhavacakre'tra, sattvAH pApiSThayA'nayA / hatvA nIrogatAM vatsa !, rujayA paripIDitAH // 164 // tadeSA lezato vatsa !, rujA te gaditA mayA / mRtirmarditavizveyaM, sAmprataM te nivedyate // 165 // yo'sau te darzitaH pUrvamAyurnAmA mahIpati: / caturnaraparIvArastatkSayo'syAH prayojakaH // 166 // prayujyate vicitraizca, bahirhetuzatairiyam / viSAgnizastrapAnIyagiripAtAtisAdhvasaiH // 167 // bubhukSAvyAdhidurvyAlapipAsoSNa himazramaiH / vedanAhAradurdhyAnaparAghAtAratibhramaiH // 168 // prANApAnoparodhAdyaiH, kiM tu tairapyudIritA / tamevAyuHkSayaM prApya, mRtireSA vivalgate // 169 // vIrya punarado'muSyA, yadiyaM dehinAM kSaNAt / haratyucchrAsanizvAsaM, ceSTAM bhASAM sacetanAm // 170 // vidhatte raktanirnAzaM, vaikRtyaM kASThabhUtatAm / daurgandhyaM ca kSaNAdUrdhvaM svapanaM dIrghanidrayA // 171 // parivArastu nAstyasyA, na ceyaM tamapekSate / iyaM hi tIvravIryeNa, sadaikA kiMmanuSyikA // 172 // yato'syA nAmamAtreNa, bhuvanaM sacarAcaram | sanarendraM sadevendraM, kampate trastamAnasam // 173 // sadvIryabalabhAjo'pi prabhavo'pi jagatraye / AsannAmapi matvainAM, bhavanti bhayakAtarAH // 174 | ataH paricchadenAsyAstAta ! kiM vA prayojanam ? / ekikApi karotyeSA, dUre yacchrayate'dbhutam / / 175 / / a mRtisvarUpaM // 423 // inelibrary.org Page #428 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 424 // eva sadaizvaryAdiyamuddAmacAriNI / kiJcinnApekSate vatsa!, vicarantI yathecchayA // 176 // IzvareSu daridreSu, vRddheSu taruNeSu ca / durbaleSu baliSTheSu, dhIreSu karuNeSu ca // 177 // ApadgateSu hRSTeSu, vairabhAjiSu bandhuSu / tApaseSu gRhastheSu, sameSu viSameSu ca // 178 // kiM cAtra bahunoktena ?, sarvAvasthAgateSviyam / prabhavatyeva lokeSu, bhavacakranivAsiSu // 179 // astyaGgabhUtA sadbhAryA, jIvikA nAma vizrutA / tasyAyurnAmanRpaterlokAhAdanatatparA // 180 // tadbalAvatiSThante, nijasthAneSvamI janAH / ato hitakaratvena, sA sarvajanavallabhA // 181 // atastAM jIvikA hatvA, mRtirepA sudAruNA / lokaM svasthAnato'nyatra, preSayatyeva lIlayA // 182 // prahitAzca tathA yAnti, dRzyante na yathA punaH / nIyante ca tathA kecidyathA'sau ripukmpnH|| 183 // vrajantazca dhanaM gehaM, bandhuvarga paricchadam / sarva vimucya gacchanti, mRtyAdezena te janAH / / 184 // ekAkinaH kRtodyogAH, sukRtetarazambalAH / dIrgha mArga prapadyante, sukhaduHkhasamAkulam // 185 // tannijAstu tathA kRtvA, rodanAkandagundalam / laganti svIyakRtyeSu, khAdanti ca pibanti ca // 186 // vibhajante dhanaM bhogaiyudhyante ca tadarthinaH / sArameyA ivAsAdya, kiJcidAmiSakhaNDakam / / 187 // tadartha tu kRtAghaughAste janA duHkhakoTibhiH / kevalAH paripIDyante, mRtyAdiSTA bahirgatAH // 188 // evaM ca sthite-niveditA mRtirvatsa!, nAnAkAreSu dhAmasu / saMcAryate yayA loko, bhavacakre muhurmuhuH // 189 // adhunA varNyamAneyaM, khalatA'pyavadhAryatAm / etatsvarUpavijJAne, yadyasti tava kautukam // 190 // asti pApodayo nAma, senAnIrmUlabhUpateH / prayuktA tAta! tenaiSA, khalatA bhavacakrake // 191 / / bahinimittamapyasyAH, kila durjanasaGgamaH / / kevalaM tattvataH so'pi, pApodayanimittakaH // 192 // vIryamasyAH zarIreSu, vartamAneyamuccakaiH / kurute dehinAM duSTaM, manaH pApaparAyaNam // 193 // shaatthypaishunydauHshiilyvaibhaassyguruviplvaaH| mitradrohakRtaghnatvanairlajyamadamatsarAH // 194 // marmodghaTTanavaiyAtye, parapIDanani khalatAsvarUpaM // 424 // Jain Education in r inelibrary.org Page #429 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 425 // sasasasasasasasa cayAH / IrSyAdayazca vijJeyAH, khalatAparicArikAH // 195 // yugmam / asti puNyodayo nAma, dvitIyo mUlabhUpateH / senAnIstatprayuto'sti, saujanyAkhyo narottamaH // 196 // sa vIryadhairyagAmbhIryaprazrayasthairyapezalaiH / paropakAradAkSiNyakRtajJatvArjavAdibhiH // 197 // yutaH padAtibhistAta!, janaM bandhuramAnasam / kurvANo nijavIryeNa, satsudhAkSodapezalam // 198 // saddharmalokamaryAdAM, sadAcAraM sumitratAm / ghaTayaMzcAtulAM loke, sadvizrambhasukhAsikAm // 199 / / janayatyeva keSAJcidbhavacakre'pi dehinAm / nirmibhyaM cArutAbuddhiM, gADhaM saundaryayogataH // 200 // tasyeyaM khalatA tAta!, nitarAM paripanthinI / yataH so'mRtameSA tu, kAlakUTa viSAdhikA // 201 // ato nihatya taM vIryAdiyaM pApiSThamAnasA / evaM vivartate vatsa!, pure'tra saparicchadA // 202 // enayA hatasaujanyAzceSTante yAdRzaM janAH / / taduktyA'laM tathApISadbhaNitvA tava kathyate // 203 // carcitAnekadurmAyAH, prvnycnttpraaH| niSpiSTA dveSayatreNa, muktasnehAH khalAH sphuTAH // 204 // agRhyamANAH satkRtyairbhaSantaH saMstuteSvapi / khAdanto nijavargAzca, te khalA maNDalAdhikAH // 205 // utpAdayantazchidrANi, pAtayantaH sthirAmapi / kArye tripiTikAM kuryurudvegaM te khalAH khalu // 206 // cittena cintayantyanyadanyajjalpanti bhASayA / kriyayA'nyatra ceSTante, te khalAH khalatAhatAH / / 207 // kaciduSNAH kacicchItAH, kacinmadhyamatAM gatAH / naikarUpA bhavantyete, sAnnipAtA iva jvarAH // 208 // kiM ca-tavAnurodhato vatsa!, kathApyeSA mayA kRtA / svayaM tvamISAM nAmApi, nAhamAkhyAtumutsahe // 209 // tadeSA khalatA tAta!, lezato gaditA mayA / nibodha sAmprataM vatsa!, varNyamAnAM kurUpatAm // 210 // yo'sau te pUrvamAkhyAto, nAmanAmA mahIpatiH / sa dauSTyena yunaktyenA, bhavacakre kurUpatAm // 211 / / bAhuvidhyaM dhatyuccaibahiraGgAni bhAvataH / tasyaivAdezakArINi, yAnyasyAH kAraNAni bhoH! // 212 // tathAhi-duSTAhAravihArAdyaiH, prakupyantaH kaphAdayaH / bhUyAMso dehinAM dehe, janayanti kurUpatAm // 213 // BHASHASASAR kurUpatA svarUpaM // 425 // Jain Educational For Private Personel Use Only djainelibrary.org Page #430 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 426 // Jain Education vIryaM punarado'muSyA, yadeSA dehavartinI / sadA hi kurute rUpaM dRSTerudvegakAraNam // 214 // khaJjatAkuNTatAkANyavAmanatva vivarNatAH / kubjatvAndhatvavADavyahInAGgatvAdi (ti) dIrghatAH // 215 // ityAdyAH parivAre'syA, vartante vatsa ! durjanAH / yatsamparkAdiyaM hRSTA, vila| satyatilIlayA // 216 // asti prayuktA tenaiva, nAmanAmnA surUpatA / suprasannena tanmUlabahiraGganimittajA // 217 // tathAhi - zubhAhAravihArAdyaiH, prasIdantaH kaphAdayaH / hetavo dehinAM dehe, janayanti surUpatAm // 298 // sA janaM bhavacakre'tra, dRSTerAhAdakAraNam / prasannavarNaM padmAkSaM, suvibhaktAGgabhUSaNam // 219 // gajendragAminaM ramyaM, surAkArAnukAriNam / karoti nijavIryeNa, lokamodanakAriNI // // 220 // tasyA vipakSabhUteyaM, prakRtyaiva kurUpatA / tAM hatvA''birbhavatyeSA, dehideheSu yoginI // 229 // tataH surUpatAhInAH, | prAdurbhUtakurUpatAH / bhavanti te janA vatsa !, dRSTerudvegakAriNaH // 222 // anAdeyAH svahInatvazaGkitA hAsyabhUmayaH / bhavanti krIDanasthAnaM, bAlAnAM rUpagarviNAm // 223 // nirguNAzca bhavantyete, prAyazo vAmanAdayaH / AkRtau ca vasantyete, prakRtyA nirmalA guNAH // 224 // viDambanakarI loke, tadiyaM te kurUpatA / nirUpitA'dhunA vatsa !, kathayAmi daridratAm // 225 // prayuktA tAvadeSA'pi, vatsa ! tenaiva pApinA / antarAyaM puraskRtya, pApodayacamUbhRtA // 226 // prayuJjate punarloke, hetavo ye bahirgatAH / enAM daridratAM tAta !, tAnahaM te nivedaye // 227 // jalajvalanaluNTAkarAjadAyAdataskarAH / madyadyUtAdibhogitvavezyAvyasanadurnayAH // 228 // ye cAnye kurvate keciddhanahAniM vayasthikAm / asyAste hetavaH sarve, vatsa ! jJeyAH prayojakAH // 229 // yugmam | kevalaM tattvataste'pi, sAntarAyaM camUbhRtam / pApodayAkhyaM kurvanti, prahRmasyAH prayojakam // 230 // durAzApAzasaMmUDhaM, dhanagandhavivarjitam / vIryeNa kurute lokameSA tAtaH ! daridratA // 239 // dainyaM paribhavo mauDhyaM, prAyazo bahnapatyatA / hRdayanyUnatA yAcyA, lAbhAbhAvo duricchatA // 232 // bubhukSAratisantApAH, daridratAsvarUpaM // 426 // Dainelibrary.org Page #431 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 427 // Jain Education Inter kuTumbaparidevanam / asyA ityAdayo vatsa !, bhavanti paricArakAH / / 233 // yugmam / asti puNyodayAkhyena, prayuktaH pRthivItale janAhlAdakaro'tyantamaizvaryAkhyo narottamaH // 234 // sa sauSThavamahotsekahRdayonnatigauravaiH / janavAllabhyalAlityamahecchAdiviveSTitaH // 235 // subhUrighanasambhArapUritaM janatAdhikam / karoti sukhitaM mAnyaM, lokamuddAmalIlayA // 236 // iyaM hi ceSTate tAta !, parivArasameyuSI / taduddalanacAturyamAvibhrANA daridratA // 237 // na tena sArdhametasyAH, sahAvasthAnamIkSyate / etatrAsAdasau vatsa !, dUrataH | prapalAyate // 238 // tato'nayA hataizvaryAste janA duHkhapIDitAH / gADhaM vihvalatAM yAnti, vidhurIbhUtamAnasAH // 239 // durAzApAzabaddhatvAdbhUyo dhanalavecchayA / nAnopAyeSu vartante, tAmyanti ca divAnizam // 240 // te ca pApodayenaiSAmupAyA bahavo'pyalam / prabalena vipATyante, khe ghanA iva vAyunA // 241 // tato ruNTantyamI mUDhAH khidyante manasA'dhikam / zocanti purato'nyeSAM vAJchanti parasampadaH // 242 // kuto ghRtaM kutastailaM, kuto dhAnyaM kka cendhanam ? / kuTumbacintayA dagdhA, iti rAtrau na zerate // 243 // kurvanti nindyakarmANi, dharmakarmaparAGmukhAH / vrajanti zocyatAM loke, laghIyAMsastRNAdapi // 244 // parapreSyakarA dInAH, kSutkSAmA malapUritAH / bhUriduHkhazatairbrastAH, pratyakSA iva nArakAH // 245 // bhavanti te janAstAta !, yeSAmeSA daridratA / aizvaryAkhyaM nihantyuccaiH, karotyAliGganaM mudA // 246 // tadevamIritA tAta !, tubhyameSA daridratA / iyaM durbhagatedAnIM, gadyamAnA nizamyatAm // 247 // ruSTena bhavacakre - 'tra, keSAJcidehinAmalam / prayukteyaM vizAlAkSI, tena nAmamahIbhujA // 248 // bahiraGgaM bhavedasyAstAta ! citraM prayojakam / vairUpyaduH| svabhAvatvaduSkarmavacanAdikam // 249 // tattu naikAntikaM jJeyaM, sa eva paramArthataH / heturaikAntiko'muSyA, nAmanAmA mahIpatiH // 250 // vIrya tu varNayantyasyA, jJAtatattvA manISiNaH / avallabhamatidveSyaM, yadeSA kurute janam / / 251 / / dInatAbhibhavo lajjA, cittaduHkhAsi durbhagatAsvarUpaM // 427 // linelibrary.org Page #432 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. . // 428 // kA'tulA / nyUnatA laghutA veSavijJAnaphalahInatA // 252 // ityAdyAH parivAre'syA, bhavanti bahavo janAH / pure'tra yadlAdeSA, bamdhramIti baloddharA // 253 // asti prayuktA tenaiva, suprasannena dehinAm / nAnA subhagatA nAmnA, prakhyAtA janamodinI // 254 / / sA sauSThavamanastoSagarvagauravasammadaiH / AyatyaparibhUtAdyaiH, parivAritavigrahA // 255 // vrajantI bhavacakre'tra, janamAnandanirbharam / karoti sakhitaM mAnyaM, niHzeSajanavallabham // 256 // tasyAzca pratipakSatvAdiyaM durbhagatA'dhamA / unmUlanakarI tAta!, kariNIva ltaatteH||257|| ataH sonmUlitA yeSAmenayA hitakAriNI / te prakRtyaiva jAyante, janAnAM gADhamapriyAH // 258 / / svabhatre'pi na rocante, parebhyo nitarAM punaH / bandhubhyo'pi na bhAsante, janA durbhgtaahtaaH|| 259 // gamyatvAtte sapanAnAM, vallabhAnAmavallabhAH / nayanti klezataH kAlamAtmanindAparAyaNAH / / 260 / / tadeSA'pi samAsena, vatsa! durbhagatA mayA / tubhyaM nigaditA yA'sAvuddiSTA saptamI purA // 261 // evaM ca sthite-jarA rujA mRtizceti, khalatA ca kurUpatA / daridratA durbhagatA, uddiSTAH kramazo yathA / / 262 // etA yA yatprayuktA vA, yadvIryA ytpricchdaaH| ceSTante yasya bAdhAyai, nirdiSTAH kramazastathA // 263 / / yugmam / etAzcaivaM vivalAnte, vipakSakSayamuccakaiH / kurvANA bhavacakre'tra, lokapIDanatatparAH / / 264 / / prakarSeNoditaM mAma!, kimAsAM vinivArakAH / lokapAlA na vidyante, nagare'tra nRpAdayaH ? // 265 / / vimarzenoditaM vatsa!, naitAH zakyA nRpAdibhiH / nivArayitumityatra, kAraNaM te nivedaye // 266 / / ye kecidvIryabhUyiSThAH, prabhavo bhavanodare / teSvapi prabhavanyetAH, sarveSu prasabhaM mudA // 267 // sarvatra vicarantInAmAsAmuddAmalIlayA / gajAnAmiva mattAnAM, nAsti mallo jagatraye // 267 // svaprayojanavIryeNa, vilasantIniraGkuzaM / ko nAma bhuvane sAkSAdetAH skhalayituM kSamaH ? // 268 // prakarSaNoktaM--mAma! tatki puruSeNa na yatitavyamevAmUSAM nirAkaraNe?, vimarzenoktaM vatsa! nizcayato nirAkaraNe na yatitavyameva, yato na | nizcayavyavahArau // 49 Jain Education Intalnih For Private & Personel Use Only N ainelibrary.org Page #433 -------------------------------------------------------------------------- ________________ upamitI ca. 4-a. // 429 // RSS zakyata evAvazyaMbhAvinInAmAsAM nirAkaraNaM kartu, vimRzyakArI ca puruSaH kathamazakye'rthe pravartate ?, na hi karmapariNAmakAlapariNati nizcayasvabhAvalokasthitibhavitavyatAdisaMpUrNakAraNasAmagrIvalapravartitAnAmavazyamAvirbhavantInAmamUSAmanyeSAM vA kAryavizeSANAM nirAkaraNe yata-13 vyavahArI mAnaH puruSaH prayAsAhate kaJcidartha puSNAti, prakarSaH prAha-mAma! pUrva bhavatA pratyekamAsAM jarArujAdInAmaparANyevAntaraGgabahiraGgANi pravartakAni nirdiSTAni tatkathamidAnI karmapariNAmAdIni pravartakatvenocyante ?, vimarzenoktaM-tAni vizeSakAraNAnItikRtvA prAdhAnyenotAni, paramArthatastu yathAnirdiSTakarmapariNAmAdikAraNakalApavyApAramantareNa na nayananimeSonmeSamAtramapi kAryajAtaM kiJcijjagati jAyate, prakarSaH prAha-mAma! yadyevaM tataH puruSeNa kimAtmano nijavargINasya vA'mUrabhyarNavartinIrApatantIrupalakSya na kartavya eva kazcidAsAM nivAraNopAyaH ? kiM nAnveSaNIyA evaM vedyauSadhamatrataarasAyanacaturvidhadaNDanItyAdayaH samupasthitajarArujAmRtyAdinirghAtanopAyAH? kiM sarvathA pAdaprasArikaivAna zreyaskarI ? kimakizcitkara eva puruSo heyopAdeyahAnopAdAne ?, nanu pratyakSaviruddhamidaM, yataH pravartanta eva puruSA 3 hitAhitayoravAptinirAkaraNakAmatayA, pravRttAzcopAyena prApnuvanti hitamartha, nirAkurvanti copasthitamapyupAyata evAhitamiti, vimarzenoktaMvatsa! vizrabdho bhava mottAlatAM yAsIH parAmRza vacanaidamparya, nizcayato hi mayoktaM yathA-mA pravartiSTa puruSaH, vyavahAratastu tatpravRtti | ko vArayati ?, puruSeNa hi sarvatra puruSAparAdhamalaH sadanuSThAnanirmalajalena kSAlanIyaH, tadartha hi tatpravRttiH, yato nAkalayatyasau 4 tadA bhAvikAryapariNAma, tato vyavahArataH sarvaheyopAdeyahAnopAdAnasAdhanaM samAcaratyeva / kiM ca-cintitaM cAnena-yadutAhaM na pravarte| tathApyasAvapravartamAno nAsituM labhate, yataH karmapariNAmAdikAraNasAmagryA vetAlAviSTa iva haThAtpravartata eva, na cAkizcitkaraH puruSaH, w // 429 // kiM tarhi ?, sa eva pradhAnaH, tadupakaraNatvAtkarmapariNAmAdInAM, na ca pAdaprasArikA zreyaskarI, vyavahArataH puruSapravRttehitAhitanirvartanApa OM 45% in Educate For Private 3 Personal Use Only ki jainelibrary.org Page #434 -------------------------------------------------------------------------- ________________ upamitauravartanakSamatvAt , nizcayatastu niHzeSakAraNakalApapariNAmasAdhyatvAt kAryANAM, anyathA pUrvamAkalite puruSeNa vaiparItyena tu pariNate pazcA- nizcayavyaca. 4-pra. prayojane na vidheyau harSaviSAdau samAlambanIyo nizcayAbhiprAyo yathetthamevAnena vidhAtavyamitibhAvanayA vidheyo madhyasthabhAvaH, na vahArau caitaJcintanIyaM yadyevamahamakariSyaM tato netthamabhaviSyaditi, yatastathA'vazyaMbhAvinaH kAryasya kuto'nyathAkaraNaM ?, niyatA hi nizcayAkUtena | // 430 // niyatakAraNasAmagrIjanyA ca sakalakAlaM tathaivAnantakevalijJAnagocarIbhUtA ca samastA'pi jagati bahiraGgAntaraGgakAryaparyAyamAlA, sA yayA paripATyA vyavasthitA yaizca kAraNairAvirbhAvanIyA tayaiva paripATyA tAnyeva ca kAraNAnyAsAdyAvirbhavati, kutastasyAmanyathAbhAvaH ?, ato'tItacintA mohavilasitameva / vyavahArato'pi hitAvAptaye'hitaniSedhAya ca pravartamAnena puruSeNa suparyAlocitakAriNA nAnaikA makti . ntikAnAtyantike tatsAdhane bheSajamanatabarasAyanadaNDanItyAdau mahAnAdaro vidheyaH, api tvaikAntikAtyantikaM tatsAdhanamanveSaNIya, sarvathA | svarUpaM sadanuSThAnopAyena tatra yAtavyaM yatraite jarArujAdayaH sarve'pyupadravA na prabhavanti / prakarSaH prAha-mAma! kutra punarete na prabhavanti ?, vima zenoktaM-asti sannagarI ramyA, nirvRti ma vizrutA / anantAnandasandohaparipUrNA niratyayA // 1 // tasyAM na prabhavantyeva, saMsthitAnA-18 |mupadravAH / jarArujAdyAH sA yasmAtsarvopadravavarjitA // 2 // tasyAM ca gantukAmena, sevyAH sadvIryavRddhaye / puruSeNa sadA tattvabodhazraddhAPnasakriyAH // 3 // tato vivRddhavIryANAM, tasyA mArge'pi tiSThatAm / tanUbhavanti duHkhAni, vardhate sukhapaddhatiH // 4 // idaM tu nagaraM bhadra!, bhavacakraM caturvidham / sadaivAmuktametAbhistathA'nyairbhUryupadravaiH // 5 // ko vA'tra gaNayettAta!, kSudropadravakAriNAm / pure saMkhyAnamadipyeSAM, svasthAnamidamIdRzam // 6 // prakarSaH prAha mAmedaM, nagaraM nanu sarvathA / evaM kathayato duHkhabahulaM kathitaM tvayA // 7 // sAdhu // 43 // sAdhUditaM vatsa!, buddhaM vatsena bhASitam / vijJAtaM bhavacakrasya, sAramityAha maatulH||8|| prakarSaH prAha yadyevaM, tato'tra nagare jnaaH| // 3 // tato vizudavAyasarbopadravavarjitA // 2 javAnandasandoha paripUrNa niratyayA zAma ! katra punarete na prA Jain Educati o nal For Private & Personel Use Only Khwjainelibrary.org Page #435 -------------------------------------------------------------------------- ________________ unician upamitau ca. 4-a. bhavAnirvedaH, // 431 // vasantaH kiM sunirviNNAH, kiM vA neti nivedyatAm // 9 // vimarzenoditaM vatsa!, nirvedo nAsti dehinAm / atrApi vasatAM nityaM, tatrAkarNaya kAraNam // 10 // ya ete kathitAstubhyaM, mahAmohAdibhUbhujaH / antaraGgAH svavIryeNa, vshiikRtjgtryaaH|| 11 // eteSAM kauzalaM kizcidapUrva janamohane / vidyate tadazenaite, nirvidyante na nAgarAH // 12 // ete hi caraTaprAyA, du:khadAH zatravo'tulAH / mahAhai mohAdayo vatsa!, bhavacakranivAsinAm // 13 // tathApi pratibhAsante, teSAM mohitacetasAm / yathate suhRdo'smAkaM, vatsalAH sukhahetavaH // 14 // idaM ca nagaraM vatsa!, duHkhasaGghAtapUritam / tathApyatra sthitA lokA, manyante sukhasAgaram // 15 // nizcintA nirgamopAye, vasanenAtra moditAH / nivasanti sadA tuSTA, mahAmohAdibAndhavaiH // 16 // yo'pi nirgamanopAyaM, bhavacakrAtprabhASate / tasyApyete'pi ruSyanti, yathaiSa sukhapaJcakaH // 17 // tacca tacca prakurvanti, mahAyatnena sarvathA / yenAtraiva bhavatyeSAM, vAsaH pApena karmaNA // 18 // tadevaM nijavIryeNa, mahAmohAdizatrubhiH / kroDIkRtA na jAnanti, kiJcidete tapasvinaH // 19 // zabdAdisukhasambhogaM, tucchaM duHkhAtmakaM sadA / ete manasi manyante, yathedamamRtopamam // 20 // tato'mI yAvadeteSAM, prabhavo vatsa! bhUbhujaH / bhavacakre na nirviNNAstAvallokAH kadAcana // 21 // prakarSaH prAha yadyevaM, tato'mISAM durAtmanAm / sadonmattakatulyAnAM, kimasmAkaM vicintayA? // 22 // kevalaM mAma! sarveSAM, mahAmohAdibhUbhujAm / darzitaM bhavacakre'tra, mama vIrya tvayA sphuTam // 23 // yastvasau varNitaH pUrva, mahAmohamahattamaH / / 6 vaSTaH kudRSTipatnIko, mithyAdarzananAmakaH // 24 // tena yadbhavacakre'tra, svavIryeNa vijRmbhitam / tanme'dyApi tvayA''khyAtaM, nApi saMda rzitaM mama / / 25 // tato'haM draSTumicchAmi, zrotuM ca guNarUpataH / tadvazIbhUtalokAnAM, caritaM mAma! sAmpratam // 26 // vimarzaH prAha nagaraM, samastamidamajasA / prAyeNa vartate tasya, vaze nAstyatra saMzayaH // 27 // tathAhi-yadidaM varNitaM te'tra, mayA puracatuSTayam / RAMOROSCAM mithyAtvavarNanaM // 431 // Jain Education For Private & Personel Use Only M ainelibrary.org Page #436 -------------------------------------------------------------------------- ________________ upamitI mithyAtvavarNana ca. 4-pra. // 432 // lA tatra sarvatra vidyante, lokAstadvazavartinaH // 28 // tathApi ye vizeSeNa, tasyAjJAkAriNo janAH / teSAM sthAnAni te bhadra !, darzayAmi parisphuTam // 29 // tatazcordhvaM vizeSeNa, kRtvA'sau dakSiNaM karam / tarjanyA darzayatyevaM, tAni sthAnAni yatnataH // 30 // amUni mAnavAvAse, dRzyante yAni sundr!| abhyantarapurANIha, paDavAntaramaNDale // 31 // etAni vatsa! lokAnAM, teSAM sthAnAni lakSaya / mithyAdarzanasaMjJena, ye vazIkRtacetasaH // 32 // prakarSeNoktaM-mAma! kinnAmakAnyetAni purANi? kimabhidhAnA vaiteSu lokAH prativasanti ?, vimarzenoktaM vatsa! samAkarNaya-ekamatra pure tAvannaiyAyikamitIritam / naiyAyikAzca gIyante, te janA ye'tra saMsthitAH // 33 // anyadvaizeSikaM nAma, puramatrAbhidhIyate / vaizeSikAzca te lokA, ye'sya madhye vyavasthitAH // 34 // tathA'paraM janaiH sAMkhya, puramatra prakAzitam / sAMkhyAzca te vinirdiSTA, lokA ye'tra vasanti bhoH // 35 // ihAparaM punabauddhaM, puramAkhyAyate janaiH / prasiddhA bauddhasaMjJAzca, te janA ye'sya madhyagAH // 36 // mImAMsakapuraM nAma, tathA'nyatparikIrtitam / mImAMsakAzca gIyante, te lokA ye'tra saMsthitAH // 37 // lokAyatamiti proktaM, puramatra tathA'param / bArhaspatyAzca te lokA, ye vAstavyAH pure'tra bhoH! // 38 // tadeteSu purepUccairye'mI lokAH prakIrtitAH / te vizeSeNa kurvanti, mithyAdarzanazAsanam // 39 // yacca proktaM mayA pUrva, sabhAryasya vijRmbhitam / tasya sarva tadeteSu, lokeSu nanu dRzyate // 40 // prakarSeNoktaM-SaDatra yAni zrUyante, maNDale lokavArtayA / darzanAni kimetAni, tAnyAkhyAtAni me tvayA ? // 41 // vimarzenoditaM vatsa!, kathyate te parisphuTam / etAni paJca tAnyeva, mImAMsakapuraM vinA // 42 // arvAkAlikametaddhi, mImAMsakapuraM matam / tena darzanasaMkhyAyAmetallokairna gaNyate // 43 // tathAhi-jaiminirvedarakSArtha, dUSaNoddhAraNecchayA / cakAra kila mImAMsAM, dRSTvA tIrthikaviplavam // 44 // tasmAdetAni paJcaiva, mImAMsakapuraM vinA / lokaidarzanasaMkhyAyAM, gaNyante nAtra saMzayaH // 432 // Jain Education in For Private & Personel Use Only linelibrary.org Page #437 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 433 // sa. bha. 37 Jain Educatio | // 45 // prakarSaH prAha yadyevaM tato brUhi ka vartate / tatpuraM mAma! yallokairgIyate SaSThadarzanam ? // 46 // vimarzenAbhihitaM yadidaM dRzyate'traiva, vivekavaraparvate / nirmalaM zikharaM tuGgamapramattatvanAmakam // 47 // vistIrNamidamatyarthamatraiva ca nivezitam / puraM lokottaraM vatsa !, tajjainamabhidhIyate // 48 // tasya te kathayiSyAmi, ye guNAH zeSajitvarAH / tathApi lokarUDhyaiva, SaSThaM hi tadudAhRtam // 49 // anyacca tatra ye lokAsteSAmeSa mahattamaH / na bAdhakaH prakRtyaiva, mithyAdarzananAmakaH // 50 // prakarSeNokaM-- adhaH sthiteSu bAdhyante, pureSu yamI janAH / zikharasthe na bAdhyante, mAma! kiM tatra kAraNam ? // 51 // vimarzenoktaM -- astyatra nirvRtiloMke, nagarI sumanoharA / sA ca bhukteratikrAntA, mahAmohAdibhUbhujAm // 52 // nirdvandvAnandasaMpUrNA, satataM nirupadravA / ebhizvAkarNitA sarvaiH, sA lokaiH puravAsibhiH // 53 // tato lokAyataM muktvA, ye zeSapuravAsinaH / nagarIM gantumicchanti, tAmete vatsa ! nirvRtim // 54 // ete ca sarve tAM gantumantaraGgairmahApathaiH / svakalpitaiH pravAJchanti, parasparavirodhibhiH / / 55 / / tatazca -- amIbhirvatsa ! bhUriSThairye mArgAH parikalpitAH / nirvRteH prApakAste hi na ghaTante suyuktitaH // 56 // vivekaparvatottuGga zikharasthita satpure / vasadbhiryaH punardRSTaH, sanmArgo'timanoharaH // 57 // sa nirvRtiM nayatyeva, lokaM nAstyatra saMzayaH / pakSapAtavimuktena mayA tenedamucyate // 58 // - yathA'mI bAghitA lokA, ye'dhaH sthapuravartinaH / mithyAdarzanasaMjJena, na giristhe mahApure // 59 // yataH - tanmithyAdarzanasyaiva, mAhAtmyaM sphuTamucyate / yadete na vijAnanti, sanmArga nirvRterjanAH // 60 // dijyUDhA iva manyante, kumArgamapi tattvatvaH / sanmArga iti yaccaite, tacasyaiva vijRmbhitam // 61 // ye tvete zikhare lokA, vartante vatsa ! satpure / eSAmetad dvayaM nAsti, teneme tasya dUragAH // 62 // etAni ca purANyatra, pratyAsannAni tena te / darzitAni mayA vatsa !, neyatA parikIrtitA // 63 // kiM tarhi ? - upalakSaNasevAni, vijJAtavyAni bhAvataH / mithyAdarzanavazyAnA SaDdarzanavarNanam // 433 // w.jainelibrary.org Page #438 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. SaDdarzana varNanam // 434 // manyeSAmapi tAdRzam // 64 // yataH-yAnyetAni purANyatra, dRzyante vatsa! bhUtale / nAnyatra dezakAleSu, sthAnakAni bahUni ca // 65 // etattu zikharasthAyi, satpuraM bhadra! sarvadA / apracyutamanutpannaM, zAzvataM paramArthataH // 66 // prakarSeNoditaM mAma!, ye'mIbhiH parikalpitAH / svabuddhyA nivRtermArgA, lokaiH puranivAsibhiH // 67 // tAnahaM zrotumicchAmi, pratyekaM sakutUhalaH / tato me'nugrahaM kRtvA, bhavAnAkhyAtumarhati // 68 // vimarzaH prAha yadyevaM, tataH kRtvA samAhitam / cetastvaM vatsa! budhyaskha, mArgAnvakSye parisphuTam // 69 // tatra naiyAyikaistAvadeSa kalpito vatsa! nirvRtimArgaH, yaduta-pramANaprameyasaMzayaprayojanadRSTAntasiddhAntAvayavatarkanirNayavAdajalpavitaNDAhetvAbhAsacchalajAtinigrahasthAnAnAM tattvaparijJAnAnniHzreyasAdhigamaH / tatrArthopalambhahetuH pramANaM, taccaturdhA, tadyathApratyakSAnumAnopamAnazabdAH pramANAni / tatra pratyakSam-indriyArthasannikarSotpannaM jJAnamavyapadezyamavyabhicAri vyavasAyAtmakaM pratyakSaM, tatpUrvakaM trividhamanumAnaM, tadyathA-pUrvavaccheSavatsAmAnyatodRSTaM ca, tatra pUrvavatkAraNAtkAryAnumAnaM, yathA meghonnaterbhaviSyati vRSTiriti, zeSavakAryAtkAraNAnumAnaM, yathA viziSTAnnadIpUradarzanAdupari vRSTo deva iti, sAmAnyatodRSTaM nAma yathA devadattAdau gatipUrvikA dezAntaraprAptimupalabhya dinakare'pi sA gatipUrvikaiva samadhigamyate, prasiddhasAdharmyAtsAdhyasAdhanamupamAnaM, yathA gaustathA gavaya iti, AptopadezaH zabda Agama ityarthaH / tadevamidaM caturvidhaM pramANamabhihitaM / tathA''tmAzarIrendriyArthabuddhimanaHpravRttidoSapretyabhAvaphaladuHkhApavargAstu prameyaM / kiM syAdityanavadhAraNAtmakaH pratyayaH saMzayaH, kimayaM sthANuH syAduta puruSa iti / yena prayuktaH pravartate tatprayojanaM / avipratipattiviSayApanno dRSTAntaH / siddhAntazcaturvidhaH, tadyathA-sarvatabasiddhAntaH pratitatrasiddhAntaH adhikaraNasiddhAntaH abhyupagamasiddhAntazceti / pratijJAhetUdAharaNopanayanigamanAnyavayavAH / saMzayAdUrdhva bhavitavyatApratyayastarkaH, yathA bhavitavyamatra sthANunA puruSeNa veti / saMzayatarkAbhyAmUrva // 434 // Jain Educationa la For Private & Personel Use Only Vahainelibrary.org Page #439 -------------------------------------------------------------------------- ________________ upamitI varNanam // 435 // SSSSSSSSSSSSSSSSS nizcayataH pratyayo nirNayaH, yathA puruSa evAyaM sthANureva vA / tisraH kathAH-vAdajalpavitaNDAH, tatra ziSyAcAryayoH pakSapratipakSaparigraheNAbhyAsakhyApanAya vAdakathA, vijigISuNA sArdha chalajAtinigrahasthAnasAdhanopAlambho jalpaH, sa eva svapakSapratipakSasthApanAhIno vitaNDA / anaikAntikAdayo hetvAbhAsAH / navakambalo devadatta ityAdi chalaM / dUSaNAbhAsAstu jAtayaH / nigrahasthAnAni parAjayavastUni, tadyathApratijJAhAniH pratijJAntaraM pratijJAvirodhaiH pratijJAsaMnyAsaH hetvantaraM arthAntaraM nirarthaka avijJAtIrthamapArthakaM aprAptakAlaM nyUnamadhikaM punaruktaM ananubhaSaNaM apratijJAnaM aprati( kathAvikSepo matAnujJA paryanuyojyopekSaNaM niranuyojyAnuyogaH apasiddhAnto hetvAbhIsAzceti nigrahasthAnAni / tadete pramANAdayaH SoDaza padArthA naiyaayikdrshnsmaasH|| vaizeSikaiH punarayaM vatsa! parikalpito nirvRtinagarIgamana-2 mArgaH, yaduta-dravyaguNakarmasAmAnyavizeSasamavAyAnAM SaNNAM padArthAnAM tattvaparijJAnAnniHzreyasAdhigamaH / sa hi nirvRtiniHzreyasarUpA / tatra pRthivyApastejo vAyurAkAzaM kAlo digAtmA mano iti nava dravyANi / rUparasagandhasparzasaMkhyAparimANapRthaktvasaMyogavibhAgaparatvAparatvabu| ddhisukhaduHkhecchAdveSaprayatnadharmAdharmasaMskAragurutvadravatvasnehavegazabdAH paJcaviMzatirguNAH / utkSepaNamavakSepaNamAkuJcanaM prasAraNaM gamanamiti paJca karmANi / sAmAnyaM dvividhaM-paramaparaM ca, tatra paraM sattAlakSaNaM, aparaM dravyatvAdIti / nityadravyavRttayo'ntyA vizeSAH / ayutasiddhAnAmAdhArAdheyabhUtAnAM yaH sambandha ihapratyayahetuH sa smvaayH| laiGgikapratyakSe dve eva pramANe / iti vaizeSikadarzanasamAsArthaH / sAMkhyaistu vatsa! nijabuddhyA parikalpito'yaM nirvRtinagaryAH panthAH, yaduta-paJcaviMzatitattvaparijJAnAnniHzreyasAdhigamaH / tatra trayo guNAH-sattvaM | rajastamazca / tatra prasAdalAghavapraNayAnabhiSvaGgAdveSapratItayaH kArya sattvasya, zokatApabhedastambhodvegApadveSAH kArya rajasaH, maraNasAdanabIbhatsadainyagauravANi tamasaH kArya / tataH sattvarajastamasAM sAmyAvasthA prakRtiH, saiva pradhAnamityucyate / prakRtezca mahAnAvirbhavati, buddhi // 435 Jain Education Intern For Private & Personel Use Only Minelibrary.org Page #440 -------------------------------------------------------------------------- ________________ upamitau caM. 4-pra. SaDdarzanavarNanam // 436 // rityarthaH / buddhezcAhaGkAraH / tato'haGkArAdekAdazendriyANi, tadyathA-paJca buddhIndriyANi sparzanarasanaghrANacakSuHzrotrarUpANi paJca karmendriyANi vAkpANipAdapAyUpasthalakSaNAni manazcAvirbhavati / tathA tata evAhaGkArAttamobahulAtpazca tanmAtrANi sparzarasarUpagandhazabdalakSaNAnyAvirbhavanti / tebhyazca pRthivyAdIni paJca mahAbhUtAni / tadeSA caturviMzatitattvAtmikA prakRtiH / tathA paraH puruSazcaitanyakharUpaH, sa cAneko janmamaraNakaraNAnAM niyamadarzanAddharmAdiSu pravRttinAnAtvAcca / prakRtipuruSayozyopabhogArthaH saMyogaH paGgvandhayoriva, upabhogazca | zabdAdyupalambho guNapuruSAntaropabhogazca / pratyakSAnumAnAgamAH pramANAni / iti saaNkhydrshnsNkssepaarthH|| bauddhaiH punarbhadra ! parikalpiteyaM | nirvRtinagarIvartanI, yaduta-dvAdazAyatanAni, tadyathA-paJcendriyANi paJca zabdAdayo mano dharmAyatanaM ca, dharmAstu sukhAdayo vijJeyAH / / pratyakSAnumAne dve eva pramANe / iti bauddhadarzanasamAsArthaH // athavA vaibhASikasautrAntikayogAcAramAdhyamikabhedAccaturvidhA bauddhA bhavanti, tatra vaibhASikamatamidaM, yaduta-kSaNikaM vastu, tadyathA-jAtirjanayati sthitiH sthApayati jarA jarjarayati vinAzo nAzayati / / tathA''tmA'pi tathAvidha eva pudgalazcAsAvabhidhIyate // sautrAntikamataM punaridaM-rUpavedanAvijJAnasaMjJAsaMskArAH sarvazarIriNAmete paJca skandhA vidyante, na punarAtmA / ta eva hi paralokagAminaH / tathA kSaNikAH sarve saMskArAH skhalakSaNaM paramArthataH / anyApohaH shbdaarthH| santAnocchedo mokSa iti // yogAcAramataM tvidaM-vijJAnamAtramidaM bhuvanaM, na vidyate bAhyArthaH / vAsanAparipAkato nIlapItAdipratibhAsAH / AlayavijJAnaM sarvavAsanAdhArabhUtaM / AlayavijJAnavizuddhireva cApavarga iti // mAdhyamikadarzane tu-sarvazUnyamidaM, svapnopamaH pramANaprameyapravibhAgaH / 'muktistu zUnyatAdRSTistadartha zeSabhAvanA' iti bauddha vizeSANAM matasaMkSepArthaH // lokAyataiH punarvatsa! sA nirvatinagarI nAstIti prakhyApitaM loke, yato'mI bruvate-nAsti nirvRtirnAsti jIvo nAsti paraloko nAsti puNyaM nAsti pApamityAdi / Jain Education Intel I For Private & Personel Use Only meinelibrary.org Page #441 -------------------------------------------------------------------------- ________________ SaDdarzana S upamitau kiM tarhi ?, pRthivyApastejo vAyuriti tattvAni, tatsamudAye zarIrendriyaviSayasaMjJA / tebhyazcaitanyaM madyAGgebhyo madazaktivat / jalabudbudca. 4-pra. vajjIvAH / pravRttinivRttisAdhyA prItiH puruSArthaH, sa ca kAma eva, nAnyo mokSAdiH / tasmAnnAnyatpRthivyAdibhyastattvamasti, dRSTahAnya- varNanam dRSTakalpanAsambhavAditi / pratyakSameva caikaM pramANamiti lokAyatamatasamAsaH // mImAMsakAnAM punareSa mArgaH, yaduta-vedapAThAnantaraM // 437 // dharmajijJAsA kartavyA / yatazcaivaM tatastasya nimittaparIkSA / nimittaM ca codanA / yata uktaM-"codanAlakSaNo'rtho dharmaH" / codanA ca kri yAyAM pravartakaM vacanamAhuryathA-'agnihotraM juhuyAtsvargakAmaH' ityAdi / tena dharmo lakSyate, nAnyena pramANena, pratyakSAdInAM vidyamAno-14 lapalambhanatvAditi / pratyakSAnumAnazabdopamAnArthApattyabhAvAH SaT pramANAni / iti mImAMsakamatasamAsaH // amIbhiH punarvatsa! vive kamahAparvatArUr3ha rapramattatvazikharasthitaijainapuranivAsibhi(r)nalokairayaM dRSTo nirvRtinagarIgamanamArgaH, yaduta-jIvAjIvAnavabandhasaMvaranirjarAmokSAstattvaM / tatra sukhaduHkhajJAnAdipariNAmalakSaNo jIvaH / tadviparItastvajIvaH / mithyAdarzanAviratipramAdakaSAyayogA bandhahetavaH sa AsravaH / AsravakArya bandhaH / AsravaviparItaH saMvaraH / saMvaraphalaM nirjarA / nirjarAphalaM mokSa ityete sapta padArthAH / tathA vidhipratiSedhAnuSThAnapadArthAvirodhazca / atra jainadarzane svargakevalArthinA tapodhyAnAdi kartavyaM 'sarve jIvA na hantavyA' iti vacanAt 'satatasamitiguptizuddhA kriyA asapatno yoga' iti vacanAt / utpAdavigamadhrauvyayuktaM sat / ekaM dravyamanantaparyAyamartha iti / pratyakSaparokSe dve evaM pramANe / iti jainamatasya digdarzanamAtram // tatraite prathamAstAvaJcatvAro vatsa! vAdinaH / naiyAyikAdayo naiva, nivRtermArgavedakAH // 1 // yataH-ekAntanityamicchanti, puruSaM tatra gAmukam / sarvatragaM ca vAJchanti, tathA'nye kSaNanazvaram // 2 // nityazcAsau kathaM kA gacchettasyAmavicalo yataH / sarvatragazca yo bhadra!, sa ka gacchetkuto'pi vA // 3 // nazvaro'pi vinaSTatvAnna tasyAM gantumarhati / tasmA in Education intermina For Private & Personel Use Only Mr.jainelibrary.org Page #442 -------------------------------------------------------------------------- ________________ nirvRti upamitau ca. 4-pra. // 438 // mAga dete na jAnanti, mArga tasyAstapasvinaH // 4 // lokAyatAstu dUreNa, vartante vatsa! nirvRteH| ye hi pApahatAtmAno, nirAkurvanti tAmapi // 5 // kiM ca-lokAyatamataM prAjJaijJeyaM pApaughakAraNam / nirdvandvAnandapUrNAyA, nivRteH pratiSedhakam // 6 // tasmAiSTAzayakaraM, kliSTasa-1 tvavicintitam / pApazrutaM sadA dhIrairvayaM nAstikadarzanam // 7 // paramArthena sA vatsa!, neSTA mImAMsakairapi / yaiH sarvajJaM nirAkRtya, vedaprAmANyamIritam // 8 // tadevamete sarve'pi, bhUmiSThapuravAsinaH / anena kAraNenoktA, mithyAdarzanamohitAH // 9 // ete tu zikharA-18 rUDhAH, pure vAstavyakA janAH / yaM vadanti sa nirmithyo, nirvRteH praguNaH pathaH // 10 // tatazca yathAvasthitasanmArgavedinAM vIryazA| linAm / mahattamo na bAdhAyai, mithyAdarzananAmakaH // 11 // jJAnazraddhAnapUtAste, niHspRhA bhavacArake / cAritrayAnamAruhya, nivRti | yAnti mAnavAH // 12 // yathA ca sanmA(tyo mA)rgo'yaM, yathA cAnye na tadvidhAH / idaM ca purato vatsa!, yadyahaM te vicAraye // 13 // tato | janma mamAtyeti, na vicArasya niSThitiH / tenedaM te samAsena, pravibhajya nivedyate // 14 // yugmam / jJAnadarzanacAritralakSaNo hyAntaro mataH / vidvadbhirnivRtermArgaH, praguNaH suparisphuTaH // 15 // sa dRSTaH parvatArUDhaina dRSTo bhUmivAsibhiH / tenaite tatra gantAro, na gantAro bhuvi sthitAH // 16 // tadete kathitAstubhyaM, bhavacakre mayA janAH / ye mithyAdarzanAkhyena, tena bhadra! viDambitAH // 17 // prakarSaH prAha mAmedaM, bhavacakraM mayA puram / sarva vilokitaM dRSTaM, vIryamAntarabhUbhujAm // 18 // kevalaM tadidaM jAtaM, mahAhAsyakaraM param / | AbhANakaM jagatyatra, yadvAlairapi gIyate // 19 // gantrImanuSyasAmagryA, yo vadhUmAhariSyati / tasyaiva vismRtA hanta, sA vadhUriti kautukam / / 20 // tathAhi-mahAmohAdijetAro, mahAtmAno narottamAH / draSTavyA bhavacakre'tra, santoSasahitAH kila // 21 // etadartha- mihAyAtau, mAmAvAmatra pattane / na dRSTAste mahAtmAno, na ca santoSabhUpatiH // 22 // ato'dhunApi tAnmAmo, madanugrahakAmyayA / // 438 // Jain Educatio n al For Private & Personel Use Only Manjainelibrary.org Page #443 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 439 // Jain Education Inte gatvA te yatra vartante, tatsthAnaM darzayatvalam // 23 // vimarzenoditaM vatsa !, yadidaM zikhare sthitam / jainaM puraM bhavantyeva, nUnamatra tathAvidhAH || 24 // tasmAdatraiva gacchAvo, yenedaM te kutUhalam / sAkSAddarzanato vatsa !, niHzeSaM paripUryate // 25 // evaM bhavatu tenoke, tau gatau tatra satpure / dRSTAzca sAdhavastatra, nirmalImasamAnasAH // 26 // vimarzaH prAha bhadrete, te lokA yairmahAtmabhiH / nikSiptA nijavIryeNa, mahAmohAdibhUbhujaH // 27 // "sarve bhagavatAmeSAM, bAndhavA vatsa! jantavaH / ete trasetarANAM ca bAndhavAH sarvadehinAm // 28 // samastA mAtaro'mISAM, narAmarapazustriyaH / ete'pi sUnavastAsAM bhagavanto narottamAH // 29 // bAhye parigrahe vatsa !, nije'pi "ca zarIrake / cittaM na lagnameteSAM padmavajjalapaGkayoH // 30 // satyaM bhUtahitaM vAkyamamRtakSaraNopamam / ete parIkSya bhASante, kArye sati "mitAkSaram // 31 // asaGgayogasiddhyarthaM, sarvadoSa vivarjitam / AhAramete gRhNanti, laulyanirmuktacetasaH // 32 // kiM ceha bahunoktena ?, "ceSTA yA yA mahAtmanAm / sA sA bhagavatAmeSAM mahAmohAdisUdanI // 33 // tena vatsa ! bhagavatAmeteSAM sambandhinyA'pekSayA tasyAM "cittavRttimahATavyAmevaM jAnIhi yaduta -- atyantazuSkA sA pramattatA nadI, viralIbhUtaM tadvilasitapulinaM, paribhagnazcittavikSepamaNDapaH, "nirastA tRSNAvedikA, vighaTitaM viparyAsaviSTaraM, saMcUrNitA cAvidyAgAtrayaSTiH, pralIno mahAmoharAjaH, uJcATito mahAmidhyAdarzanapi - "zAcaH, nirnaSTo rAgakesarI, nirbhinno dveSagajendraH, vipATito makaradhvajaH, vidArito viSayAbhilASaH, nirvAsitA mahAmUDhatAdayastadbhAryAH, "vihiMsito hAsabhaTaH, vikartite jugupsAratI, niSUditau bhayazokau vidalitA duSTAbhisandhiprabhRtayazcaraTAH, palAyitAni DimbharUpANi, "vidrAvitA jJAnasaMvaraNAdayaste trayo duSTanarapatayaH, anukUlIbhUtAste catvAraH saptAnAM madhyavartino vedanIyAdyAH, vyapagataM caturaGgamapi | "tatsakalaM balaM, prazAntA bibbokAH, vigalitA vilAsAH, tirobhUtAH samastavikArAH / kiM bahunA ? sarvathA -- yaddRSTaM bhavatA tasyAM va sAdhuvarNanam // 439 // ainelibrary.org Page #444 -------------------------------------------------------------------------- ________________ upamitaulI "rNitaM ca mayA purA / vastu kiJcitsamastAnAM, duHkhadaM bAhyadehinAm // 1 // cittavRttimahATavyAM, tatsarvamiha saMsthitAH / pralInaM vatsa! ca. 4-pra. | "pazyanti, nUnamete mhaadhiyH||2|| yugmam sA sarvopadravairmuktA, zvetA ratnaughapUritA / eteSAM dhyAnayogena, cittavRttiH prabhAsate // 3 // tadete | // 44 // | "te mahAtmAno, ye mayA vatsa! varNitAH / pUrva tapodhanAH samyak , pazya visphAritekSaNaH ||4||prkrssnnoktN-caaru cAru kRtaM mAma!, vihito madanugrahaH / janitaH dhUtapApo'hameteSAM darzanAttvayA // 5 // kRtaM mAnasanirvANaM, vihitaH paTulocanaH / AnandAmRtasekena, gAtraM nirvApitaM ca me // 6 // kevalaM darzanIyo'sau, mamAdyApi nanu tvayA / yo varNito mahAvIryo, mAma! santoSabhUpatiH // 7 // vimarza-15 cittasamAnoktaM--ya eSa dRzyate vatsa!, saddaSTeH sukhadAyakaH / zubhrazcittasamAdhAno, nAma vistiirnnmnnddpH|| 8 // sarveSAM vallabho'mISAM, janAnAM dhAnamapuravAsinAm / sa santoSamahAbhUpo, nUnamatra bhaviSyati // 9 // prakarSaH prAha yadyevaM, tato'traiva pravizyatAm / evaM bhavatu vatseti, NDapa: babhASe tasya mAtulaH // 10 // pravizya cocite deze, tAbhyAM dRSTaH sa maNDapaH / nijaprabhAvavikSiptajanasantApasundaraH / / 11 // tatra 4 saMtoSabhUpa: ca-rAjamaNDalamadhyasthaM, dIptinirdhUtatAmasam / veSTitaM bhUrilokena, saccittAnandadAyakam // 12 // vizAlavedikArUDhamupaviSTaM varAsane / dattAsthAnaM narendraM tau, pazyataH sma caturmukham // 13 // tataH prakarSastaM vIkSya, manasA harSanirbharaH / manAk saMjAtasandeho, mAtulaM pratya sAttvikabhASata // 14 // aho ramyamidaM jaina, puraM yatredRzaH prabhuH / IdRkSo maNDapo lokA, vAstavyA yatra cedRshaaH|| 15 // evaM ca sthite| yatredRzaM puraM mAma!, vivekavaraparvate / kiM so'yaM bhavacakre'tra, vartate doSapUrite // 16 // vimarzanoditaM vatsa!, yasminneSa mhaagiriH| purava0 vartate tadahaM vakSye, sthAnamasya nizAmaya // 17 // cittavRttimahATavyAM, vartate paramArthataH / bhavacakre tu vidvadbhirupacAreNa kathyate // 18 // // 44 // yato'tra vidyate vatsa!, sallokaparipUritam / antaraGga suvistIrNa, puraM sAttvikamAnasam // 19 // tatrAyaM saMsthito vatsa!, vivekavarapa-1 Jain Education in HOwarelibrary.org Page #445 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 441 // Jain Educatio rvataH / AdhArAdheyasambandhastenaivaM parikIrtitaH // 20 // prakarSeNoditaM -mAma ! yadyevaM tato yadidamasya parvatasyAdhArabhUtaM sAttvikamAnasaM puraM ye ca tatsevino bahiraGgalokAH yazcAyaM vivekamahAgiriH yaccedamapramattazikharaM yaccAdo jainaM puraM ye cAtra sthitA bahiraGga - | janAH yazcAyaM cittasamAdhAnamahAmaNDapo yA ceyaM vedikA yacedaM siMhAsanaM yazcAyaM narendro yazcAyamasya parivAraH tadidaM sarva mama janmApUrvaM tato mamAnugrahadhiyA pratyekaM vizeSatastadvarNayitumarhati mAmaH, vimarzenokaM - vatsa ! yadyeSaM tataH samAkarNaya - yadidaM parvatA - dhAraM puraM sAttvikamAnasam / tadantaraGgaratnAnAM sarveSAmAkaro matam // 21 // anekadoSapUrNe'pi bhavacakre vyavasthitam / nedaM svarUpato vatsa !, doSasaMzleSabhAjanam || 22 || adhanyA bhavacakre'tra, vartamAnA manuSyakAH / idaM svarUpato vatsa !, na pazyanti kadAcana // 23 // yAni nirmalacittAdipurANyantarabhUmiSu / atraiva pratibaddhAni tAni jAnIhi bhAvataH // 24 // sa karmapariNAmAkhyo, rAjA nedaM mahApuram / sabhuktikaM dadAtyekaM, mahAmohAdibhUbhujAm // 25 // kiM tarhi ?, svayameva bhunaktIdaM, tathA'nyairvarabhUmipaiH / zubhAzayAdibhirvatsa !, bhojayecca sabhuktikam // 26 // idaM hi jagataH sAramidaM ca nirupadravam / idameva kRtAhlAdaM, bahirjanamanoharam // 27 // tadidaM te samAsena, puraM sAttvikamAnasam / niveditaM mayA vatsa !, zRNu cAtrAdhunA janam / / 28 / / ye lokA nivasantyatra, pure sAttvikamAnase / bahiraGgA bhavantyeSAM, zauryavIryAdayo guNAH // 29 // bahiraGgA janAste hi, nivasantyatra satpure / puramAhAtmyamAntreNa, gacchanti vibudhAlaye // 30 // anyacca vasatAmatra, pure sAttvikamAnase / pratyAsannatayA yAti, viveko dRSTigocare // 31 // tatazca -- yadyArohantyamuM lokA, vivekavaraparvatam / tato jainaM samAsAdya, puraM yAnti sukhAspadam // 32 // evaM ca sthite - puraprabhAvamAtreNa, sadaite sundarA janA: / vivekazikharArUDhAH punaH syuratisundarAH // 33 // kiM ca anyeSAM pApinAM vatsa !, bhavacakranivAsinAm / sadA na prati onal sAttvikapurava0 // 441 // Page #446 -------------------------------------------------------------------------- ________________ upamitI ca. 4-a. vivekazikharavarNanaM // 442 // SISSEASTUSSURSS bhAtIdaM, janAnAM jainasatpuram // 34 // nivasanti punarye'tra, pure sAtvikamAnase / bahiraGgajanAsteSAM, bhAtIdaM jainasatpuram // 35 // tadamI bhAvikalyANA, lokA mArgAnuyAyinaH / vAstavyakAH pure ye'tra, sadA prakRtisundare // 36 // tadete kathitAstubhyaM, pure sAtvikamAnase / lokAH mahAgire rUpaM, samAkarNaya sAmpratam // 37 // tAvaddAruNaduHkhArtA, bhavacakranivAsinaH / janA yAvanna pazyanti, te vivekamahAgirim // 38 // yadA punaH prapazyanti, te vivekamahAgirim / tadA na ramate teSAM, bhavacakre matirnRNAm // 39 // tatazcavihAya bhavacakraM te, samAruhya mahAgirim / vimucya duHkhaM jAyante, nirdvndvaanndbhaaginH|| 40 // yato'tra nirmale tuGge, sthitAnAM vatsa! dehinAm / bhavacakramidaM sarva, karasthamiva bhAsate // 41 // tato vividhavRttAntaM, duHkhasaGghAtapUritam / vilokyedaM virajyante, nagarAtte'muto janAH // 42 // viraktAzca bhavantyatra, pratibaddhA mahAgirau / viveke bhAvataH saukhyahetureSa ca sgiriH||43|| tatazca -vivekasadreirvatsa!, mAhAtmyenAsya te janAH / bhavanti sukhino'tyantaM, bhavacakre'pi saMsthitAH // 44 // tadeSa sarvalokAnAM, sukhaheturmahAgiriH / viveko varNitastubhyamadhunA zikharaM zRNu // 45 // idaM hi zikharaM tAta!, sarvadoSanibarhaNam / utrAsakAraNaM manye, duSTAntaramahIbhujAm // 46 // yataH-vivekArUDhalokAnAM, yagrupadravakAriNaH / AgaccheyuH kacidbhadra!, mahAmohAdizatravaH // 47 // tataste nirdayairbhUtvA, vivekArUDhajantubhiH / zikharAdapramattatvAlloTyante'smAnna saMzayaH // 48 // yugmam / tataste cUrNitAzeSazarIrAvayavAH punaH / dUrataH prapalAyante, zikharaM vIkSya kaatraaH|| 49 // tadidaM nUnameteSAM, dalanArtha vinirmitam / vivekavAsizatrUNAmantaraGgamahIbhujAm // 50 // kiM ca--zubhraM vizAlamuttuGga, sarvalokasukhAvaham / vatsedamapramattatvazikharaM gADhasundaram // 51 // tadidaM te samAsena, kathitaM zikharaM| mayA / adhunA varNyate jaina, puraM tattvaM nizAmaya // 52 / / idaM hi satpuraM vatsa!, nirantAnandakAraNam / durlabhaM bhavacakre tu, jantubhiH // 442 // Jain Education For Private Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Gls upamitau ca.4-pa. // 443 // punnyvrjitaiH|| 53 / / yataH kAlena bhUyasA lokAH, paryaTantaH kathaJcana / AsAdayanti kRcchreNa, puraM sAttvikamAnasam // 54 // sthitvA tatra punaryAnti, bhavacakre nirantake / enaM vatsa! na pazyanti, vivekavaraparvatam // 55 // bhUribhirvihitaistAta!, tatazcetthaM gamAgamaiH / kadAcitte'tra pazyeyurvivekavaraparvatam // 56 // nArohanti ca dRSTe'pi, tathAnye vatsa! sadgirau / prayAnti ca vidanto'pi, bhavacakre khavairiNaH // 57 // AroheyuH kadAcicca, tatrArUDhAH sudurlabham / zikharaM te na pazyeyuridaM vatsAtisundaram // 58 // dRSTe'pi nAnutiSThanti, tatrArohaNamucakaiH / zaithilyenaiva tiSThanti, bhavacakre sakautukAH // 59 // yadA tu dhanyAH zikharamArohanti manoharam / / idaM vatsa! janA jaina, pazyantyeva tadA puram // 60 // sA caiSA bhavacakre'tra, vartamAnaiH sudurlabhA / sAmagrI jantubhirvatsa!, yA'sya darzanakAriNI // 61 // tenedaM satatAnandakAraNaM jainasatpuram / bhavacakre mayA tubhyaM, durlabhaM pratipAditam // 62 // idaM ratnaughasaMpUrNamidaM |sarvasukhAspadam / idameva jagatyatra, sArAtsArataraM matam / / 63 // tadidaM te samAsena, varNitaM jainasatpuram / adhunA ye'tra vAstavyA, lokAstAnavadhAraya / / 64 // ete hi satatAnandAH, sarvAbAdhAvivarjitAH / puraprabhAvato vatsa!, vartante jainasajanAH // 65 // prasthitA nagarI sarve, nirvRtiM kRtanizcayAH / ArAtprayANakaiH kecidvasanti vibudhAlaye // 66 // vIrya vIkSya bhayoddhAntamahAmohAdizatrubhiH / / |ete jainA janA vatsa!, dUrataH parivarjitAH // 67 // prakarSeNoditaM mAma!, naitadevaM yataH kacit / yathaiva te mayA dRSTA, bhavacakranivAsinaH // 68 // mahAmohAdibhirgrastAstathaite'pi na saMzayaH / tathAhi-eteSvapi jainalokeSu dRzyante sarvANi tatkAryANi, yasmAdete'pi "mUrchanti bhagavadvimbeSu rajyante svAdhyAyakaraNeSu snihyanti sAdharmikajaneSu prIyante sadanuSThAneSu tuSyanti gurudarzaneSu hRSyanti sadarthopalambheSu "dviSanti vratAticArakaraNeSu krudhyanti sAmAcArIvilopeSu ruSyanti pravacanapratyanIkeSu mAdyanti karmanirjaraNeSu ahaGkurvanti pratijJAtani // 443 // Jan Education For Private Personel Use Only ainelibrary.org Page #448 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. // 444 // "hiNeSu avaSTaznanti parISaheSu smayante divyAdhupasargeSu gRhayaMti pravacanamAlinyaM vaJcayantIndriyadhUrttagaNaM lubhyanti tapazcaraNeSu gRdhyanti mohAdyA "vaiyAvRtyAcaraNeSu abhyupapadyante saddhyAnayogeSu tRSyanti paropakArakaraNeSu ninnanti pramAdacauravRndaM bibhyati bhavacakrabhramaNAt jugupsante * bAndhavAH "vimArgacAritA ramante nirvRtinagarIgamanamArge upahasanti viSayasukhazIlatAM udvijante zaithilyAcaraNAt zocanti cirantanaduzcaritAni "garhante nijazIlaskhalitAni nindanti bhavacakranivAsaM ArAdhayanti jinAjJAyuvatti pratisevante dvividhazikSAlalanAM // " tadevaM sarvakAryANi, mahAmohAdibhUbhujAm / eteSu mAma! dRzyante, jaineSu suparisphuTam // 69 // tatkathaM bhavatA proktamevaM sati mamAprataH / yathaite dUratastyaktA, mahAmohAdizatrubhiH // 70 // vimarzenoditaM vatsa!, ya ete bhavatoditAH / mahAmohAdayaste'nye, vatsalA jainabAndhavAH // 71 // ete hi dvividhA vatsa!, mahAmohAdayo matAH / eke'rayo'tra jantUnAmapare'tulabAndhavAH // 72 // yataH-prathamA bhavacakre'tra, pAtayanti sadA janam / aprazastatayA teSAM, prakRtiH khalu tAdRzI // 73 // itare nirvRti lokaM, nayanti nikaTe sthitAH / prazastAste yatasteSAM, prakRtiH sA'pi tAdRzI // 74 // tadete zatrubhistyaktA, bandhubhiH pariveSTitAH / mahAmohAdibhirvatsa!, modante jainasajjanAH // 75 // evaM ca-amI sakalakalyANabhAjino jainasajanAH / niveditA mayA tubhyamadhunA zRNu maNDapam // 76 // ayaM cittasamAdhAno, maNDapaH sarvadehinAm / saMprAptaH kurute saukhyamatulaM nijavIryataH // 77 // asyaiva bhUpatenamAsthAnArtha vinirmitaH / veghasA trijagadvandhorAdarAdeSa maNDapaH // 78 // nAstyeva bhavacakre'tra, sukhagandho'pi sundara! yAvaJcittasamAdhAno, naiSa saMprApyate janaiH // 79 // tadeSa lezato vatsa!, varNito varamaNDapaH / eSA niHspRhatA nAma, vedikA te nivedyate // 8 // ye lokA vedikAM vatsa!, smaranyenA // 444 // punaH punaH / teSAM zabdAdayo bhogAH, pratibhAnti viSopamAH // 81 // na teSu vartate cittaM, kSIyate karmasaJcayaH / jAyante nirmalatvena, Jain Education in For Private & Personel Use Only Pragainelibrary.org Page #449 -------------------------------------------------------------------------- ________________ upamitau ca.4-pra. // 445 // bhavacakraparAGmukhAH // 82 // yeSAmeSA sthitA citte, dhanyAnAM vatsa! vedikA / nendra devoM bhUpairnAnyaisteSAM prayojanam // 83 // e-1 pA'pi nUnamasyaiva, niviSTA varabhUpateH / AsthAnArtha vidhAtreti, vatsa! sundaravedikA / / 84 / iyaM niHspRhatA tAta!, varNitA te suve|dikA / jIvavIyamidaM nAma, sAmprataM zRNu viSTaram // 85 // jIvavIryamidaM yeSAM, parisphurati mAnase / sukhameva paraM teSAM, duHkhAnAmudbhavaH kutaH // 86 // ayaM hi rAjA dIptAGgo, dRzyate yazcaturmukhaH / niviSTo'tra jagadvandhurdattAsthAno manoramaH // 87 // yaH zubhraH jIvavIryaparivAro'sya, yadrAjyaM yA vibhUtayaH / yacAtulaM mahattejo, viSTaraM tatra kAraNam // 88 / / kiM cAtra bahunoktena !, puraM lokA mahAgiriH / / viSTara | zikharaM satpuraM lokA, maNDapo varavedikA // 89 // rAjA'yaM saha sainyena, rAjyaM bhuvanasundaram / jagacchiSTamidaM sarva, mAhAtmyenAsya nasAndati // 90 // tathAhi-yadyetana bhavatyatra, jIvavIrya varAsanam / mahAmohAdibhiH sarva, tadidaM paribhUyate // 91 // vidyamAne punasarvatsa!, jIvavIryavarAsane / mahAmohAdayo naiva, pravizantyatra maNDape // 92 // anyacca-kacittiraskRtaM tAta!, mahAmohAdibhivelam / idamAvirbhavatyeva, jIvavIryaprabhAvataH // 93 // idaM siMhAsanaM vatsa!, yAvatra prakAzate / tAvaddhi sarvatobhadraM, rAjA sainyaM giriH puram // 94 // tadidaM varNitaM vatsa!, jIvavIryavarAsanam / parivArayuto rAjA, sAmprataM te nivedyate // 95 // prakarSeNa cintit-aye| bhAvArthAyAnyetAni pratipAditAnyanena me vastUni teSAmeSa bhAvArthoM mama sphurati hRdaye yaduta-akAmanirjarApekSaM, jantuvIye yadutkaTam / vabodhaH | midhyAdRSTevinA jJAnaM, taddhi sAttvikamAnasam // 96 // ye tena saMyutA lokA, vAstavyAste prakIrtitAH / ta eva tatprabhAveNa, prayAnti | | vibudhAlaye // 97 // dhanaputrakalatrAdeH, zarIrAtkarmaNastathA / anyo'haM bhedato duSTA, mahAmohAdizatravaH // 98 // ajJAtajainasiddhAnta, | // 445 // prAkameMnijeraNAjane / yA syAdevaMvidhA buddhiH, sa viveka iheSyate // 99 // yugmam / vivekAdapramattatvaM, kaSAyAdi nivatene / yadbhavallaghudoSANA, RAN u.ma.30 Jan Educational For Private Personal Use Only Iw.jainelibrary.org Page #450 -------------------------------------------------------------------------- ________________ FRE upamitau cAritradhamarAjavarNanaM dA zikharaM tadudAhRtam // 10 // caturvarNamahAsaGghapramodaparakAraNam / dvAdazAGgaM puna na, vacanaM puramucyate // 101 // vAstavyakA janAstatra, ca.4-pra. ke tadAdezakAriNaH / ta eva ca caturvarNA, yathoktaguNabhUSaNAH // 102 // eSa eva ca sAro'tra, yathArtho varamaNDapaH / yataH-vinA cittasamAdhAna, purametanna zobhate // 103 / / vedikA cAsanaM cedaM, kathitaM prakaTAkSaraiH / yathArthameva vijJeyamidaM dvitayamanasA / / 104 // // 446 // tito yena mayA sarvamidaM bhAvArthasaMyutam / buddhaM so'haM nRpaM sainyaM, bhotsye nAstyatra saMzayaH // 105 // tatazna-bodhAvaSTambhatuSTAtmA, sa * prAha nijamAtulam / mAma! varNaya rAjAnaM, yenAhamavadhAraye // 106 // tatastanmAtulenoktaM, vatsa! yo'yaM narAdhipaH / loke cAritradha mo'yaM, prsiddho'tyntsundrH|| 107 // anantavIryoM vikhyAtaH, praguNoM jagate hitaH / samRddhaH kozadaNDAbhyAM, jJeyaH sarvaguNAkaraH // 108 // yAnyasya vatsa! dRzyante, catvAri vadanAni bhoH! / teSAM nAmAni te vakSye, vIryANi ca nibodha me // 109||-daanN zIlaM tapastAta!, caturtha zuddhabhAvanam / etAni nanu vANAM, nAmAnyeSAM yathAkramam // 11 // tatrAcaM dApayatyatra, pAtrebhyo jainasapure / sajjJAnaM mohanAzArthamabhayaM jagataH priyam // 111 // tathA-saddharmAdhAradehAnAM, yadupagrahakAraNam / AhAravastrapAtrAdi, dIyatAmiti bhASate // 112 // dInAndhakRpaNebhyazca, dIyamAnaM kRpAparaiH / AhArAdikametadbho!, vadanaM na niSedhati // 113 // gavAzvabhUmihemAni, yaccAnyadapi tAdRzam / tannecchati guNAbhAvAdIyamAnamidaM mukham // 114 // anyaca-sadAzayakaraM vakramAprahacchedakArakam / idaM jagati lokAnAmanukampApravartakam // 115 // dAnAkhyaM tadidaM bhadra!, varNitaM prathamaM mukham / bhUpaterasya zIlAkhyaM, dvitIyamadhunA zRNu // 116 // ya ete sAdhavo vatsa!, vartante jainasatpure / yadidaM bhASate vakra, tatte sarva prakurvate // 117 // aSTAdaza sahasrANi, niyamAnAM narottamAH / asyAdezena kurvanti, sadaite vatsa! sAdhavaH // 118 // idameva hi sarvaskhamidameva vibhUSaNam / idamAlambanaM nAdIni vakrANi // 446 // Jain Educat onal Kww.jainelibrary.org Page #451 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. cAritradhamarAjavarNanaM dA // 447 // nAdImi vANi vatsa!, sAdhUnAM zIlamuttamam / / 119 // tebhyaH saMpUrNamAdeza, sukhametatprayacchati / kizcinmAtraM prakurvanti, vaco'sya munizeSakAH 120 // zIlAkhyaM vadanaM vatsa!, tadidaM varNitaM mayA / tRtIyaM tu taponAma, vadanaM tannibodha me / / 121 // cAritradharmarAjasya, vakametanmanoharam / AkAGghAtivinAzena, jane'tra kurute sukham // 122 // viziSTajJAnasaMvegazamasAtakaraM param / tapaHsaMjJamidaM vakramavyAbAghasukhAvaham / / 123 / / idamasya narendrasya, vadanaM vIkSya sajjanAH / ArAdhya ca mahAsaravA, nivRti yAnti' lIlayA // 124 // tadidaM te taponAma, bhUpatervadanaM mayA / kathitaM sAmprataM vakSye, caturtha zuddhabhAvanam // 125 // smRtaM nirIkSitaM bhaktyA, sajjanairidamakhasA / niHzeSapApasAtadalanaM kurute mukham / / 126 // asyAdezAdime jainA, bhAvayantIha sjjnaaH|-"smstvstuvistaarmtitucchN "vinazvaram / / 127 // nAstIha zaraNaM loke, duHkhapIDitadehinAm / ekazca jAyate jantumriyate ca bhavodadhau / / 128 // yadidaM dehinAM "kizciJcittAbandhavidhAyakam / zarIraM dhanamanyadvA, sarva tadbhinamAtmanaH // 129 / / mUtrAbakedajambAlapUritaM ca kalevaram / tadatrAtyanta"bIbhatse, zucigandho na vidyate // 130 // mAtA bhUtvA punarbhAryA, bhavatyatra bhavodadhau / karmAstravo bhavatyeva, pApAnuSThAnakAriNAm // 131 // nivRttAnAM sadAcArAjjAyate varasaMvaraH / tapasA tu bhavatyeva, satataM karmanirjarA // 132 / / mRtaka jAtAzca sarveSu, loko"dezeSu jantavaH / bhakSitAni ca sarveSu, rUpidravyANi jantunA // 133 // saMsArasAgarottArakArakazca jinoditaH / dharmaH sudurlabhA cAtra, "bodhiH sarvajJadarzane / / 134 / / aSTabhiH kulakam / " ye caivaM bhAvayantyatra, zraddhAsaMzuddhabuddhayaH / AdezaM vadanasyAskha, te dhanyAste manakhinaH / / 135 / / cAritradharmarAjasya, vadanaM cArudarzanam / idaM vatsa! prakRtyaiva, sarvasaukhyakaraM param // 136 // tadeSa kdanairvatsa!,8 caturbhiH puravAsinAm / eSAM niHzeSasaukhyAni, karotyeva mahAnRpaH // 137 // kiMca-sarveSAmeva sukhado, bhuvanodaracAriNAm / vatsa! Jain Education For Private Personel Use Only jainelibrary.org LAPT Page #452 -------------------------------------------------------------------------- ________________ cAritrapaJcaka upamitaula cAritradharmo'yamamRtaM kasya duHkhadam ? // 138 / tathApi pApinaH sattvA, bhavacakranivAsinaH / eke nainaM vijAnanti, nindantyanye vipuca. 4-pra. NyakAH // 139 // tadeSa te mahArAjazcaturvadanasundaraH / varNitaH sAmprataM vakSye, parivAramathAdhunA // 140 // yaiSA vilokyate vatsa!, zuddhasphaTikanirmalA / ardhAsane niviSTA'sya, nArI sarvAGgasundarA // 141 // iyaM hi viratirnAma, bhAryA'sya varabhUpateH / smaangunn||448|| #vIryA ca, bhUbhujA'nena vartate // 142 // tathAhi-AhAdajananI loke, nivRtermArgadezikA / gatA tAdAtmyametena, na bhinneyaM pratIyate // 143 // ya ete paJca dRzyante, rAjAno'bhyarNavartinaH / etasyaiva narendrasya, svAGgabhUtA vayasyakAH // 144 // tatra ca-AdyaH sAmAyikAkhyo'yaM, bhUpatirjunasatpure / niHzeSapApaviratiM, vatsa! kArayate sadA // 145 // chedopasthApano nAma, dvitIyo vatsa! bhUpatiH / pApAnuSThAnasavAtaM, vizeSeNa niSedhati // 146 // parihAravizuddhIyastRtIyastu narezvaraH / sAdhUnAM darzayatyupraM, tapo'STAdazamAsikam // 147 // yastveSa dRzyate vatsa!, caturthoM vrbhuuptiH| sa sUkSmasaMparAyAkhyaH, sUkSmapApANunAzakaH // 148 // atyantanirmalo vatsa!, | nirdhUtAzeSakalmaSaH / eSa sAro yathAkhyAtaH, paJcamo vrbhuuptiH|| 149 // zarIraM jIvitaM prANAH, sarvasvaM tattvamuttamam / cAritradharmarAjasya, paJcApyete vayasyakAH // 150 // yastveSa nikaTe vatsa!, dRzyate mUlabhUpateH / so'syaiva yatidharmAkhyaH, suto rAjyadharaH paraH // 151 / / bahirvilokitA bhadra!, ye tvayA munipuGgavAH / atyantavallabhasteSAmeSa rAjasutaH sadA // 152 // yaireSa dazabhirvatsa!, parivAritavigrahaH / mAnuSANi prakurvanti, tAni yattannibodha me // 153 // yoSidAdyA kSamA nAma, munInAmapi vallabhA / teSAmupadizatyeSA, sadA roSanivAraNam / / 154 / / DimmarUpamidaM tAta!, dvitIyamiha mArdavam / karoti nijavIryeNa, sAdhUnAmatinamratAm // 155 // tRtIyamArjavaM nAma, DimbharUpamidaM sadA / sarvatra saralaM bhAvaM, vidhatte vatsa! saddhiyAm // 156 // eSA tu muktatA tAta!, caturthI la HSSA HAAR dazadhA yatidharmaH nnibodha me / / 153 // yo karoti nijavIryeNa, sAtA tAta!, caturthI // 448 la bhAva, vidhatte vatsa! sadriyAm // nijavIrvaNa, sAdhUnAmatinamratAm // yeSA, Jain Education For Private Personal use only ainelibrary.org Page #453 -------------------------------------------------------------------------- ________________ RSS upamitI ca. 4-pra. dazadhA yatidharmaH // 449 // lanA sadA / niHsaGgaM bahirantazca, munInAM kurute manaH // 157 // tapoyoga iti khyAtaH, saMzuddhaH paJcamo naraH / yukto dvAdazabhirvatsa!, svAGgikevaramAnuSaiH // 158 // eteSAM ca prabhAveNa, mAnuSANAM narottamaH / yadeSa kurute jaine, pure tatte nivedaye / / 119 / / sarvAhArapa-15 rityAgAniHspRhaM kurute janam / vIrya ca vardhayatyepa, kArayanyUnabhojanam // 160 // asyAdezena kurvanti, nAnA'bhigrahasundaram / munayo| vRttisaGkepa, zamasAtavivardhanam // 161 // tathA rasabhogaM na kurvanti, mohodrekAdikAraNam / asyAdezAnniSevante, kAyaklezaM sukhAvaham hai / / 162 / / kapAyendriyayogaizca, saMlInAstAta! sAdhavaH / viviktacaryayA nityamAsate tena coditaaH|| 163 // prAyazcittaM ca dazadhA, vinayaM ca caturvidham / vaiyAvRtyaM ca kurvanti, dazadhaivAsya vIryataH // 164 // paJcaprakAraM svAdhyAya, dvedhA dhyAnaM ca sattamam / satataM / kArayayeSa, munilokaM narottamaH // 165 / / gaNopadhizarIrANAmAhArasya ca niHspRhAH / prApte kAle prakurvanti, tyAgametena coditaaH| // 166 / / lezodezAdidaM vatsa!, tapoyogaviceSTitam / varNitaM vistareNAsya, varNane nAsti niSThitiH // 167 / / yastvayaM dRzyate vatsa!, SaSTho'mISAM manoramaH / vallabho munilokasya, saMyamAkhyo narottamaH // 168 // sa saptadazabhiryukto, mAnuSairjinasatpure / yathA viz2ambhate | tAta!, tatte sarva nivedaye / / 169 // pApAsavapidhAnena, zAntabodhanirAkulam / paJcendriyavirodhena, saMtuSTaM vigataspRham / / 170 // yAkaSAyatApaprazamAJcittanirvANabandhuram / manovAkAyayogAnA, niyamena manoharama // 171 // satataM dhArayatyeSa, munilokaM narottamaH / / saMyamAhvaH svavIryeNa, nimagnaM dhRtisAgare // 172 / / athavA-ilAjalAnalagatAmanilAkhilazAkhinAm / hiMsAM dvitricatuSpazcahaSIkANA niSadhati / / 173 // acittamapi yadvastu, hiMsAkaramasundaram / grahaNaM tasya yatnena, vArayatyeSa sNymH|| 174 / / prekSaNaM sthANDalA 1 zAntAbAdhA0 (pra.) 2 teSu sthitAnA. // 449 // Jain Education a For Private & Personel Use Only W w.jainelibrary.org Page #454 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 450 // Jain Education In dInAM gRhasthAnAmupekSaNam / sthAnAdikaraNe samyak, tadbhUmInAM pramArjanam // 175 // AhAropadhizayyAnAmazuddhAdhikabhAvataH / pariSThApanamantazca; manovAkkAyayantraNam // 176 // vimuktabhavakartavyaiH satataM susamAhitaiH / munimi: kArayatyeSa, sarvametannarottamaH // 177 // tadidaM lezato vatsa !, caritaM parikIrtitam / narasya saMyamAkhyasya, zeSANAM zRNu sAmpratam // 178 // ya eSa saptamo vatsa !, dRzyate puruSottamaH / yatidharmaparIvAre, satyanAmAtisundaraH // 179 // hitaM mitAkSaraM kAle, jagadAhlAdakAraNam / asyAdezena bhASante, vacanaM munipuGgavAH // 180 // zaucAbhidhAno yo vatsa !, vartate cASTamo naraH / dravyabhAvAtmikAM zuddhimasyAdezena kurvate // 181 // yadidaM navamaM tAta !, DimbharUpaM manoharam | AkiJcanyamidaM nAma, munInAmativallabham // 182 // avAptasauSThavaM vatsa !, bAhyAntaraparigraham / munibhirmocayatyetacchuddhasphaTika nirmalam // 183 // idaM tu dazamaM tAta !, garbha (Dimbha) rUpaM manoharam / brahmacaryamiti khyAtaM, munInAM hRdayapriyam // 184 // divyaudArikasambandhaM manovAkkAyayogataH / abrahma vArayatyetatkRtakAraNamodanaiH // 185 // tadeSa dazabhirvatsa !, mAnuSaiH parivAritaH / pure'tra vilasatyevaM, yatidharmaH svalIlayA / / 186 / / eSA'tra vilasaddIptirbAlikA'malalocanA / sadbhAvasAratA nAma, bhAryA'sya munivallabhA // 187 // asyAM jIvati jIvantyAM maraNe'syA na jIvati / atyartha ratacitto'syAM rAjasUnurayaM sadA // 188 // kiM ceha bahunoktena ?, dAmpatyamidamIdRzam / nirmidhyasnehagarbhArthaM, na dRSTaM kutracinmayA // 189 // yaH punardRzyate tAta !, dvitIyo'yaM kumArakaH / gRhidharmAbhidhAno'sau, kaniSTho'sya sahodaraH // 190 // yadeSa kurute vatsa !, yukto dvAdazamAnuSaiH / jainendrasatpure, cittaM, lasannuddAmalIlayA / / 191 // tadahaM varNayiSyAmi, purataste varekSaNa ! / cetaH samAhitaM kRtvA tacca vatsAvadhAraya // / 192 / / ( yugmam ) 1 AghAkarmAdidoSAt atirikta sadbhAvAdvA. dazadhA yatidharmaHH sadbhAvasAratA // 450 // jainelibrary.org Page #455 -------------------------------------------------------------------------- ________________ upamitau ca. 4-5. // 451 // Jain Education atyantasthUlahiMsAyAH kacidviratisundaram / sthUlAlIkanivRttaM ca, karotyeSa pure janam // 193 // sthUlasteyaniSTataM ca paradAraparAGmukham / kacitsaMkSiptamAnaM ca, sakale'pi parigrahe // 194 // parityaktanizAbhaktaM, kRtamAnaM ca saMvare / yuktopabhogasambhogaM; karmAnuSThAnakArakam // 195 // anarthadaNDavirataM, sAmAyikarataM sadA / dezAvakAzike saktaM, pauSadhe kRtanizcayam // 196 // atitheH saMvibhAgena, paripUtamanomalam / karotyeSa janaM vatsa !, gRhidharmo'tra satpure // 197 // kiM ca yo yAvantaM karotyatra, nirdezaM zaktito janaH / tasya tAvatkarotyeSa, phalaM nAstyatra saMzayaH // 198 // yA tveSA bAlikA vatsa !, visphAritavarekSaNA / dRzyate'syaiva bhAryeyaM, nAmnA sadguNarakatA // 199 // vatsalA munilokasya, gurUNAM vinayodyatA / bhartari snehabaddheyaM, vatsa ! sadguNaraktatA // 200 // tadetau jainalokAnAM, rAjaputrau sabhAryakau / vijJAtavyau prakRtyaiva, satatAnandakArakau // 201 / / anayozca sadA pitrA, vihitaH paripAlakaH / ayaM mahattamo vatsa !, samyagdarzananAmakaH // 202 // anena rahitAvetau, dRzyete na kadAcana / etau hi vardhayatyeSa, nikaTastho'tivatsalaH // 203 // anyacca -- yAni te kathitAnyatra, sapta tattvAni satpure / dRDhanizcayameteSu bhavacakraparAGmukham // 204 // zamasaMveganirvedakRpA''stikyavi- 4 nasudRSTI rAjitam / maitrIpramodakAruNyamAdhyasthyairbhAvitAtmakam // 205 // sadA prayANakArUDhaM, nirvRtau gamanecchayA / karotyeSa janaM vatsa !, samyagdarzananAmakaH // 206 // tribhirvizeSakam / yA tveSA dRzyate vatsa !, zubhavarNA manoharA / iyamasyaiva sadbhAryA, sudRSTirnAma vizrutA // 207 // iyaM hi jainalokAnAM, sanmArge vIryazAlinI / cittasthairyakarI jJeyA, vidhinA paryupAsitA // 208 // evaM ca sthite -yo'sau niveditastubhyaM, kudRSTisahitaH purA / vicitracaritastAta !, mahAmohamahattamaH // 209 // tadAcAraviruddhaM hi sarvamasya viceSTitam / vijJeyaM jagadAnandaM, suvicAritasundaram // 290 // sa tatrayati yatnena, mahAmohabalaM sadA / cAritradharmarAjasya, balameSa mahattamaH samyagdarza sadguNarakatA // 451 // w.jainelibrary.org Page #456 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 452 // sadbodhAvagatI // 211 // samyagdarzanasaMjJasya, tasmAdatra vyavasthitaH / sa eva zatruH paramo, mithyAdarzananAmakaH // 212 // evaM ca sthite-trirUpazca | bhavatyeSa, kiJcidAsAdya kAraNam / kSayeNa pratipakSasya, prazamenobhayena vA // 213 // tacca rUpatrayaM vatsa!, jAyetAsya svabhAvataH / yadvA saMpAdayatyeSa, matrI sadbodhanAmakaH // 214 // ayaM hi sacivo vatsa!, sadbodho bhavanodare / tannAsti yanna jAnIte, puruSArthaprasAdhakam | M // 215 // bhavadbhUtabhaviSyatsu, bhAveSu bhavabhAviSu / vijJAtuM prabhavatyeSa, sUkSmavyavahiteSu ca // 216 // kiM cAtra bahunoktena?, jagadeSa & carAcaram / anantadravyaparyAya, vIkSate vimalekSaNaH / / 217 // nipuNo nItimArgeSu, vatsalazca mahIpateH / cintako rAjyakAryANAM, bale ca vihitAdaraH / / 218 // priyo mahattamasyoJcaistasya ca sthiratAkaraH / sakale'pi jagatyatra, sacivo nAstyamUdRzaH // 219 // kiM ca -jJAnasaMvaraNasyAyaM, pratipakSatayA sthitaH / kSayopazamatastasya, kSayAca dvividho mataH // 220 // iyaM tu nikaTe vatsa!, nirmalAGgI | sulocanA / matriNo'vagatirnAma, bhAryA'syaiva varAnanA // 221 // svarUpaM jIvitaM prANAH, sarvasvaM vartate'naghA / iyamasya sadA patnI, zarIrAvyatirekiNI // 222 / / tathA ya ete paJca dRzyante, ta ime puruSottamAH / asyaiva tu sadbodhasya, svAGgIbhUtA vysykaaH||223|| Adyo'trAbhinibodho'yaM, vayasyaH puravAsinAm / indriyAnindriyajJAnaM, janAnAM janayatyalam / / 224 // dvitIyaH puruSo bhadra!, prasiddho'yaM sadAgamaH / yasyAdeze sthitaM sarva, purametanna saMzayaH // 225 // kAryANi matrayatveSa, nikhilAnyapi bhUbhujAm / vacaHpATavayukto'yaM, mUkAH zeSA manuSyakAH // 226 // yataH sadAgamasyAsya, dRSTvA vacanakauzalam / sadbodho'nena bhUpena, matritve sthApitaH purA // 227 // ayaM sadAgamo'mISAM, sarveSAM vatsa! bhUbhujAm / bahizca jainalokAnAM, jJeyaH paramakAraNam / / 228 / / anena rahitaM vatsa., na kadAci-T didaM balam / puraM cedaM jagatyatra, svarUpeNa prakAzate // 229 // tadeSa sarvakAryANAmupadeSTA sadAgamaH / dvitIyaH puruSo vatsa!, pradhAno-| OMOMOMOM ASSES // 452 / / Jain Education a l For Private & Personel Use Only Gww.jainelibrary.org Page #457 -------------------------------------------------------------------------- ________________ kA upamito'nena hetunA / / 230 // tRtIyo'vadhinAmAyaM, sadbodhasya vayasyakaH / anekarUpavistArakArako'yamudAhRtaH // 231 // kacidIrgha kaci-18|saddhodhAca. 4-a. khaM, kacit stokaM kacidbahu / vastujAtaM jagatyatra, vilokayati lIlayA // 232 // caturthaH puruSo vatsa!, manaHparyAyanAmakaH / sA vagatI: kSAtkaroti vIryeNa, pareSAM yanmanogatam // 233 // manuSyaloke nAstyatra, cittaM tattAta! kiJcana / anena yanna dRzyeta, dhImatA bhaavve||453|| | dinA // 234 // paJcamaH puruSo vatsa!, kevalo nAma vizrutaH / niHzeSajJeyavistArameSa pazyati sarvadA // 235 // nirvRtiM nagarI yAnti, ye janA jainasatpurAt / teSAmeSa prakRtyaiva, nAyakaH puruSottamaH // 236 // tadeSa paJcabhirvatsa!, vayasyaiH parivAritaH / sadbodhasacivo loke, sAkSAdiva divAkaraH // 237 // prakarSeNoditaM mAma!, sa santoSamahIpatiH / na darzitastvayA'dyApi, yatra me'tyanta saMtoSakautukam // 238 // tatastanmAtulenoktaM, vatsa! yo'yaM puraH sthitaH / saMyamasya sa vijJeyaH, santoSo nAtra saMzayaH // 239 // prakarSeNoktam-yasyopari samAyAtA, mahAmohAdibhUbhujaH / vikSepeNa sa santoSo, naipa ki mUlanAyakaH? // 240 // vimarzanoditaM vatsa !, naivAyaM mUlanAyakaH / cAritradharmarAjasya, padAtiriti gRhyatAm // 241 // zUro nItiparo dakSaH, sandhivigrahavedakaH / tenaiSa tanapAlatve, lA niyukto mUlabhUbhujA // 242 // saMpUrNabalasAmaghyA, bhrmtodaamliilyaa| anena sparzanAdIni, tAni dRSTAni kutracit // 243 // tatA | 'bhibhUya tAnyeSa, svamAhAtmyena nivRtau / nayati sma janaM kazcidulenaiSAM mahIbhujAma // 244 // tato vijJAya vRttAntamenaM te janavA| teyA / mahAmohAdibhUpAlAzcalitA raNakAmyayA // 245 // tatastaiH svadhiyA vatsa!, kalpito mUlanAyakaH / padAtirapi santoSastatrada | hanta kAraNam // 246 // tAvanmAtraM jano vetti, yAvanmAtraM kilekSate / yataH sitodaro'pIha, kRSNaH so'bhidhIyate // 247 // // 453 // anena spairzanAdIni, nihatAnIti vArtayA / asyopari yathA roSasteSAM zeSeSu no tathA // 248 // santoSamurarIkRtya, tato vigrahavAJchayA / (rAjasya, padAtiAyA, bhramatodAmalIlayAM mahIbhujAma pito mUlanAyakaH so'bhidhI 245 Jain Educat onal For Private Personal Use Only w.jainelibrary.org Page #458 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 454 // mahAmohAdayo vatsa !, khapurebhyo vinirgatAH // 249 // cittavRttimahATavyAM, raNameSAmanekazaH / saMjAtaM na ca saMjAtau sphuTau jayaparAjayau // 250 // yataH - kacijjayati santoSastatrapATho'risaMhatim / prabhavanti kacitte'pi mahAmohAdibhUbhujaH // 259 // evaM ca sthite - sadA sainyadvayasyAsya, ruSA'nyo'nyaM jigISataH / kAlo gacchati padmAkSa!, na jAne kiM bhaviSyati ? // 252 // sa eSa darzitastubhyaM mayA santoSatantrapaH / AkhyAtaJcAsya vRttAnto, yatra te'tyantakautukam / / 253 / / yA tvasya pArzve padmAkSI, dRzyate vatsa ! bAlikA / sA niSpipAsitA nAma bhAryA'syaiva varAnanA / / 254 // zabdarUparasasparzagandheSu sudhiyAM manaH / nistRSNakaM karotyeSA, rAgadveSavivarjitam // 255 // lAbhAlAbhe sukhe duHkhe, sundare'sundare'pi ca / tathA''hArAdike jAte, santuSTiM janayatyalam // 256 // tadevaM vatsa ! budhyasva nirvikalpena cetasA / cAritradharmarAjo'tra, nAyakaH paramArthataH // 257 // asya ca - yatidharmaH suto jyAyAn, gRhidharmaH kaniSThakaH / mantrI sadbodhanAmAyaM niviSTo rAjyacintakaH // 258 // mahattamastu vijJeyaH samyagdarzana nAmakaH / santoSastanapAlo'yamevaM vatsAvadhAraya // 259 // mahAmohAdayaH sarve yathA bhuvanatApakAH / tathaite vatsa ! vijJeyA, bhuvanAhAdakAriNaH // 260 // ete hi jagadAlambA, ete hitavidhAyakAH / ete samastajantUnAM pAramArthikabAndhavAH // 261 // ete nirantasaMsArasAgarottArakArakAH / anantAhAdasandohadAyakA jagato matAH // 262 // cAritradharmarAjAdyAH sarve'pyete narezvarAH / sukhahetava evAtra, sarveSAmapi dehinAm // 263 // tadete svAGgikAstAta !, tAvaditthaM mayA'khilAH / cAritradharmarAjasya, bAndhavAste niveditAH // 264 // ye tvamI vedikA - 'bhyarNe, vartante maNDapasthitAH / zubhAzayAdayastAta !, te'pyasyaiva padAtayaH // 265 // asyAdezena kurvanti, sundarANi sadA jane / ete kAryANi bhUpAlA, nirmidhyamamRtopamAH // 266 // kiM ca - manuSyA yoSito DimbhA, ye lokAH sukhahetavaH / vivartante samastAste, madhye Jain Education Itional niSpipAsitA / / 454 // ww.jainelibrary.org Page #459 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 455 // Jain Education In mISAM mahIbhujAm // 267 // tatazca - asaMkhyAtajanaM vatsa !, pUritaM bhUribhUmipaiH / niHzeSamidamAsthAnaM, ko hi varNavituM kSama: ? // 268 // tato mayedaM te vatsa !, samAsena niveditam / gacchAvaH sAmprataM dvAre, yadi pUrNa kutUhalam // 269 // evaM bhavatu tenokte, vinirgatya vilokitam / caturaGgaM balaM tAbhyAM tadIyaM tacca kIdRzam // 270 // gAmbhIyaudAryazauryAdinAmabhiH syandanaiH sadA / preGkhaNaghaNArAvapUritAzeSadikpatham // 271 // yazaH sauSThavasaujanyaprazrayAdimahAgajaiH / vilasatkaNThanirghoSasaMruddhabhuvanodaram // 272 // buddhipATavavAgmitvanaipuNyAdituraGgamaiH / mahAddeSAravApUrNasatprajAkarNakoTaram // 273 // acApalamanakhitvadAkSiNyAdipadAtibhiH / alabdhagAdhavistIrNastimitodRdhivibhramam // 274 // caturbhiH kalApakam / tatazcaivaMvidhaM vIkSya, caturaGgaM mahAbalam / prakarSazcetasA tuSTaH, provAca nijamAtulam // 275 // yatheSTamadhunA mAma!, pUritaM me kutUhalam / yadatra kiJcidraSTavyaM tatsarvaM darzitaM tvayA // 276 // tathAhi - darzitaM bhavacakraM me, nAnAvRttAntasaGkulam / mahAmohAdivIrya ca, kAraNairaparAparaiH // 277 // vivekaparvatazcAyaM, darzito me manoharaH / niveditaM ca sallokaiH, pUrNa sAttvikramAnasam // 278 // zikharaM cApramattatvaM, jainaM cedaM mahApuram / yuktaM mahAtmabhirlokairdarzitaM mama sundaram // 279 // tathA cittasamAdhAno, maNDapo vedikA ca me / tvayA niHspRhatA''khyAtA, jIvadhIrthaM ca viSTaram // 280 // varNitazca mahArAjaH, sAkSAtkaraNapUrvakam / pratyekaM varNitAH sarve, bhUpAlAstasya sevakAH // 281 // ivaM ca darzitaM ramyaM, caturaGgaM mahAbalam / evaM ca kurvatA mAma!, nAsti tadyanna meM kRtam // 282 // janitaH pUtapApo'haM kRto bRhadanugrahaH / kRpAparItacittena, pUritA me manorathAH // 283 // tathApi ramaNIye'tra, vastumicchAmi sAmpratam / dinAni katicinmAma!, lIlayA jainasatpure // 284 // kiM ca-sthito mAsadvayaM yAvat, sadvicAraparAyaNaH / pure tathA tathA prAjJo jAye'haM tvatprasAdataH // 285 // ahaM ca paramAM kAThAM, neyo cAritrapasainyaM // 455 // ninelibrary.org Page #460 -------------------------------------------------------------------------- ________________ grISmavarNana upamitau 4 mAmena sarvathA / ato jainapure tAvatra tvaM vastumarhasi // 286 // tatastanmAtulenoktaM, yA tavecchA pravartate / tAmeSa tvatsukhAkADDI, kiM ca. 4-pra. * bhanakti vazo janaH ? // 287 // mahAprasAda ityuktvA, tatastatraiva satpure / sthito mAsadvayaM yAvatsa prakarSaH samAtulaH // 288 // itazca mAnavAvAse, vasanto lavitastadA / Adezena mahAdevyAH, prApto grISmaH sudAruNaH // 289 // yatra grISme-jagatkoSThakamadhyastho, loha- 4 golakasannibhaH / dhmAyate caNDavAtena, jagaddAhakaro raviH // 290 // jAyate patrazATastarUNAmalaM hIyate dehinAM yatra dehe balaM, pIyate prANibhirbhUridhArAjalaM zuSyate cAsyameSAM tRSA'tyargalam / dahyate tIbratApena sarvo janaH khidyate khedanirveditaM tanmano, vAnti vAtAH sataptA jagattApinaH zuSkapatrAvalImarmarArAviNaH // 291 // api ca-bhAnoriva pratApena, saMtuSTaM vardhitaM dinam / svAmino'bhyudaye sarvaH, sntossaadbhivrdhte|| 292 // yatra ca vidalitA mallikAH vikasitA jAtyapATalAH zyAmalitaM kusumabhareNa zirISavanaM subhagIbhUtAzcandrakiraNAH hRdayadayitA jalAzayAH mano'bhirucitA mauktikahArayaSTayaH ativallabhAni vimalahar2yAtalAni priyatamAni candanavilepanAni amRtAyante tAlavRntavyajanakAni sukhAyante zizirakisalayakusumasrastarAH laganti bahiHzarIranihitA api janAnAmantarmAnase candana|jalArdrA iti / tatazcaivaMvidhe kAle, bhAgineyamabhASata / gacchAvaH sAmprataM vatsa!, svasthAnamiti mAtulaH // 293 // prakarSaH prAha gaMmane, dAruNo'vasaro'dhunA / tannAhaM mAma! zaknomi, gantumevaMvidhe'dhvani // 294 // tato mAsadvayaM tiSTha, mAma! santApadAruNam / ye nAhaM zItalIbhUte, dikcakre yAmi satvaram // 295 // kiM ca-vicAraparayoH sthAnamAvayorguNakAraNam / atra jainapure mAma!, mA maMsthA niSprayojanam // 296 // yataH-mama sthairya bhavedevaM, purasyAsya guNotkare / tatastAto'pi jAyeta, madguNAdatra baddhadhIH // 297 // evaM bhavatu tenokte, tatastatraiva satpure / tiSThatoH prAvRDAyAtA, tayoH sA hanta kIdRzI // 298 ||-dhntunggpyodhrbhaardhraa, lasadu prAvRha varNanaM. // 456 // Jain Education in P udiainelibrary.org Page #461 -------------------------------------------------------------------------- ________________ upamitau ca. 4-a. // 457 // BHASKAR jvalavidyudalaGkaraNA / kRtasantatagarjitadhIraravA, dRDhagopitabhAskarajAraratA / / 299 // raTadudbhaTadardurakhiDganarA, clshubhrblaahkhaaspraa| prAvRDgirikoTaranRttazikhaNDivarA, bahulokamanohararUpadharA // 300 // susugandhikadambaparAgavahA, biTakoTividAraNamodasahA / iti rUpavilA-lA varNanaM salasatkapaTA, bhuvane'tra rarAja yathA kulaTA // 301 // atha tAM tAdRzIM vIkSya, prAvRSaM hRSTamAnasaH / prakarSoM gamanoyuktaH, provAca | nijamAtulam // 302 // myatAmadhunA mAma!, tvaritaM tAtasannidhau / yato'mI zItalIbhUtA, vartante sugamAH pathAH // 303 // vimarzenoditaM vatsa!, maivaM vocaH kadAcana / yato'dhunA vyavacchinnau, vizeSeNa gamAgamau // 304 // tathAhi-succhannagRhamadhyasthAH, svAdhInadayitAnanAH / varSAsu dhanyA gaNyante, janairye na pravAsinaH // 305 // tathAhi-pazyatu vatsa!-jalapUritamArgeSu, pakaklinneSu gacchataH / skhalitvA patitAnete, isanti kuTajotkarAH // 306 // nipatadvAridhAraughahatA ye yAnti pApinaH / dezAntareSu tAnmegho, mArayAmIti garjati // 307 // evaM vyavasthite tAta!, mucyatAM gamanAdaraH / yatheyantaM sthitaH kAlaM, tiSThAtraiva tathA'dhunA // 308 // kiM ca-cchannatra bahuH kAlo, na doSAya guNAvahaH / yataH so'nukSaNaM vatsa!, jAyate tava vRddhaye // 309 // evaM bhavatu tenokte, svadezApunarmAsacatuSTayam / sthitvA samAgatau gehe, hRSTau svasrIyamAtulau // 310 // atha praviSTau tau gehe, dattAsthAne zubhodaye / bhAryAyukte ca gamaH tasyaiva, nikaTasthe vicakSaNe // 311 // tato vidhAya sadbhaktyA, praNAmaM vihitAjalI / teSAM puro niviSTau tau, vinayAcchuddhabhUtale // 312 // balAdutthApya buddhyA'sau, vimarzaH snigdhacetasA / AliGgitaH prayatnena, tadbha; ca punaH punaH // 313 // prakarSo'pi samAliGgya, snehanirbharamAnasaiH / nijAke sthApitaH sarvaiH, paripATyA'tivallabhaH / / 314 // AghrAto mUrdhadeze ca, kuzalaM ca muhurmuhuH / A // 457 // | nandodakapUrNAkSaiH, pRSTaH sarvaiH samAtulaH // 315 / / tato yathA vinirgatya, gehAbAhyeSu hiNDitau / tato'ntaraGgadezeSu, yathA paryaTitau punaH Inn Education For Private Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. NCREASOO // 458 // jaDe rasanAlola 5 // 316 // yathA puradvayaM dRSTaM, yathA dRSTA mahATacI / vilokitaM yathA sthAna, mahAmohAdibhUbhujAm // 317 // ssanAmUlazuddhizca, yathA. samyagvinizcitA / yatheyaM vartate putrI, rAgakesarimazriNaH // 318 // kutUhalavazeneva, bhavacakraM yathA gtii| nirIkSitaM ca tatsarva, nAnAvRttAntasaGkalam / / 319 // yathA dRSTA mahAtmAno, vivekavaraparvate / cAritradharmarAjasya, yathA sthAnaM vilokitam // 320 // yathA dRSTaH sa santoSo, yaJca tena viceSTitam / yacca kAraNamuddizya, bhUrikAlo'tivAhitaH / / 321 / / tadidaM tena niHzeSa, vimajheMga pasphuiTam / puro vicakSaNAdInAM, vistareNa niveditam // 322 // saptabhiH kulakam / itazca mAMsamacAdyaiAlayaMstAmasau jaDaH / rasanA lolatAghAkyaina cetayati kizcana // 323 / / sa tasyA lAlane saktaH, kurvANaH kameM garhitam / na pazyati mahApApaM, na lajjA na kulakramam / / 324 // anyadA lolatAvAkyairmadyavihvalacetasA / mahAjaM mArayAmIti, mAritaH pazupAlakaH // 325 // tatazca tamajArakSaM, pazubhrAntyA nipAtitam / / nirIkSya lolatAduHkhAjaDenedaM vicintitam // 326 // lAlitA rasanA nUnaM, mAMsairnAnAvidhairmayA / idaM tu mAnuSaM mAMsaM, naiva dattaM kadAcana // 327 // tato'dhunA dadAmIdamasyai pazyAmi yAdRzaH / anena jAyate toSo, rasanAyAH sukhAvahaH // 328 // tataH saMskRtya tahataM, tena jAtA pramoditA / rasanA lolatA tuSTA, so'pi harSamupAgataH // 329 // bhUyazca lolatAvAkyairaparAparamAnuSAn / nihatya bhAryayA sAdha, khAdan jAtaH sa rAkSasaH // 330 // tato bAlajanenApi, nindito bandhuvarjitaH / lokena paribhUtazca, sa jAtaH pApakarmaNA // 331 / / anyadA lolatAyukto, manuSyANAM jighAMsayA / praviSTazcauravadrAtrI, gRhe zUrakuTumbinaH // 332 / / tataH prasuptaM tatsUnuM, gR-1 hItvA niHsaran bahiH / sa dRSTastena zUreNa, jaDaH krodhAndhacetasA // 333 // tataH kalakalArAvaM, kurvatA saha bAndhavaiH / tenAsphoTya nibaddho'sau, mArito yAtanAzataiH // 334 // prabhAte ca sa vRttAntaH, saMjAtaH prakaTo jane / tathApi kiJcicchUrasya, na kRtaM jaDaba M ARC // 458 // JainEducation For Private Personel Use Only Page #463 -------------------------------------------------------------------------- ________________ vicakSaNavicAra SROSC upamitaundhu bhiH / / 335 // kiM tarhi ?, pratyutta taizcintitaM, yadutta-zUreNa vihitaM sara, yadasau. kuladUSaNaH / AmAkaM lAghavotpAdI, aDaH pApo ca. 4-pra. nipAtitaH // 336 // amuM ca jaGavRttAntaM, mirIkSya sa vicakSaNaH / tatazca cintayatyevaM, mirmalImasamAnasaH // 337 // aye! iha loke jaDasyedaM, rasanAlAlane phalam / saMjAtaM paraloke tu, durgatiH saMjaniSyati / / 338 // tato'tyarthaH virakto'sau, rasanAlAlanaM // 459 // prati / sthito vicakSaNastAvat , yAvattau samupAgatau // 339 // tatazca-kathitAyAM vimarzana, mUlazuddhau savistaram / rasanAM tyaktukAmo sau, pitaraM pratyabhASata / / 340 // tAta! dRSTavipAkeyaM, rasanA sAmprataM jaDe / duhitA doSapujasya, rAmakesarimatriNaH // 341 // tadenAmadhunA duSTAM, bhAryA duSTakulodbhavAm / sarvathA tyaktumicchAmi, tAtAhaM tvadanujJayA // 342 // tataH zubhodayenoktaM, bhAryeti prathitA jane / taveyaM rasanA tasmAnnAkANDe tyAgamarhati // 343 // ataH krameNa moktavyA, tvayeyaM vatsa! sarvathA / tadatra prAptakAlaM te, tadAkarNaya sAmpratam // 344 // ye te tubhyaM mahAtmAno, vimarzena niveditAH / vivekaparvatArUDhA, mahAmohAdisUdanAH // 345 // teSAM madhye sthitasyeyaM, tadAcAreNa tiSThataH / duSTApi rasanA vatsa!, na te kiMcitkariSyati // 346 / / tasmAdAkA yatnena, taM vivekamahAgirim / rasanAdoSanirmuktastiSTha tvaM sakuTumbakaH // 347 // tato vicakSaNenoktaM, tAta! dUre saH parvataH / kathaM kuTumbasahitastatrAhaM gantumutsahe ? // 348 // zubhodayo'bravIdvatsa!, na kArya bhavatA bhayam / vimoM yasya te bandhuzcintAmaNirivAtulaH / / 349 // yato'sya vidyate vatsa!, vimarzasya varAkhanam / tadbalAddarzayatyeSa, tamihaiva mahAgirim // 350 // prakarSaNoditaM tAta!, satyametanna saMzayaH / anubhUtaM mayA'pyasya, yogAsanavijRmbhitam // 351 // kiM bahunA?-yAvadeSa mahAvIrya, na prayuGkte varAkhanam / tAvadeva na dRzyante, te prvtpuraadyH||352 // yadA tu vimalAlokamayaM yuGkte tadajanam / tadA sarvatra bhAsamate, te parvatapurAdayaH // 353 // tato vicakSa O 1 // 459 // RRENCE Jain Education Interh For Private & Personel Use Only HOMainelibrary.org TH Page #464 -------------------------------------------------------------------------- ________________ vimalAlokalAma: upamitau noko vimoM bhaTa! dIyatAm / mahyaM taducanaM tUrNa, yadyasti tava tAdRzam // 354 // tato'nugrahabuddhyaiva, sAdaraM pratipAditam / vica. 4-pra. cakSaNAya niHzeSa, vimarzena tadaJjanam // 355 // tatastadupayogena, kSaNAdeva puraHsthitam / vicakSaNena yadRSTa, tadidAnIM nibodhata // 356 // yattalokazatAkINa, puraM sAttvikamAnasam / yazcAsau vimalastuGgo, viveko nAma parvataH // 357 // yacca tacchikharaM rmy||46|| mapramattavanAmakama / yaJcopariSTAttasyaiva, niviSTaM jainasatpuram // 358 // ye ca lokA mahAtmAnaH, sAdhavastannivAsinaH / yazca cittasamAdhAno. madhyasthastatra maNDapaH / / 359 / / yA ca ni:spRhatA nAma, vedikA tatra saMsthitA / tasyAzvopari yaccAru, jIvavIrya mahAsanam IMBAcAritradharmarAjazva, privaarvivessttitH|ye ca tasya guNAH zubhrA, ye ca teSAM mahIbhujAm // 361 // tadidaM bho mahArAja!, tadAnIM naravAhana vicakSaNena niHzeSa, sAkSAdevAvalokitam // 362 // SabhiH kulakam / tatazca bho bho mahAnarendra naravAhana! sa vicakSaNaH sahaiva modana pitrA yukta eva tayA nijacArutayA mAtrA AliGgita eva tayA priyabhAryayA buddhyA sahita eva tena zvazuryeNa vimarzana anvita eva vakSaHsthalazAyinA tena prakarSaNa priyatamatanayena samupeta eva vadanakoTaravane vartamAnayA rasanAbhAryayA sarvathA sakuTumbaka eva devanAkA nolatA dAsaceTarTI parityajya nirAkRtya ca paruSakriyayA saMprApya guNadharanAmAnamAcArya pratrajitaH, tena sthitasteSAM jainapu ranivAsinAM bhagavatAM sAdhUnAM madhye kilAhaM pravrajita iti manyamAnaH, tataH zikSitaH samasto'pi tena teSAmAcAro niSevita: paramabhaktyA IM visarjitA sA rasanA sarvathA vihitA'tyarthamakizcitkarI, tataH sthApitastena guruNA nijapade sa vicakSaNaH, sa cAnyatrApi dRzyamAnaH paramArthatastatraiva vivekagirizikharavAsini jenapure draSTavyaH / yato bho mahArAja naravAhana! sa vicakSaNo'hameva vijJeyaH, ete ca te mahAtmAnaH sAdhavo mantavyAH, tato mahArAja! yadbhavadbhirabhyadhAyi yaduta-kiM te vairAgyakAraNamiti tadidaM mama vairAgyakAraNaM, iyaM ce vicakSaNapravrajyA // 46 // Jain Education in For Private & Personel Use Only jainelibrary.org Page #465 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. // 461 // dRzI madIyA pravrajyeti / evaM ca vyavasthite-bhAryAdoSeNa yo nAma, pravrajyAM samupAgataH / na ca sA'pi parityaktA, sarvathA yena pApinI // 363 // yazca pAlayate'dyApi, kuTumba tadavasthitam / tasya me kIdRzI nAma, pravrajyA bhUpa! kathyatAm ? // 364 // tathApi te mahA-13 rAja!, yanmamopari gauravam / tarkayannapi tatrAhaM, na jAne bata kAraNam // 365 // yataH-sadoSe'pi guNAropI, jagadAhAdakArakaH / kimeSo'cintyasaundaryaH, sajanaprakRterguNaH // 366 // tathAhi-nUnameSA satAM dRSTizcApayaSTirapUrvikA / akAraNe'pi yA nityaM, guNAmAropaparAyaNA // 367 // kiMvA bhuvanavandyasya, guNo'yaM hatavidviSaH / asyaiva jainaliGgasya, yatraite saMsthitA vayam // 368 // tathAhi surendrA api vandante, taM bhaktibharapUritAH / karasthaM yasya pazyanti, jainendra liGgamajasA // 369 // kiM cAnyatkAraNaM kiJcidgRhasthAcAradhArakaH / yenedRzo'pi te rAjannaI duSkarakArakaH // 370 // evaM ca vadati bhagavati vigalitamadacetasi vicakSaNasUrau naravAhanarAjena cintitaM-aho nijacaritakathanena bhagavatA janito me mohavilayaH aho bhagavatAM vacanavinyAsaH aho vivekitvaM aho mayyanuprahaparatA aho dRSTaparamArthateti, vijJAtazca mayA sarvasyAsya bhagavadbhASitasya garbhArthaH, tato'bhihitamanena-bhadanta! yAdRzaM loke, saMpanna te kuTumbakam / adhanyAstAdRzaM nUnaM, prApnuvanti na mAdRzAH // 371 // idaM ca poSayannatra, jainaliGge ca saMsthitaH / bhadanta ! bhagavA-1 neva, gRhastho bhavatIdRzaH / / 372 // anyacca-kRtA'kiJcitkarI yena, rasanA'pi mahAtmanA / atyantadurjayA loke, lolatA ca nirAkRtA // 373 / / mahAmohAdivarga ca, jitvA yo jainasatpure / sthito'si sAdhumadhyasthaH, kuTumbasahito mune! // 374 // sa cettvaM na bhavasyatra, hanta duSkarakArakaH / kIdRzAste bhavantyanye, brUhi duSkarakArakAH // 375 // yazcAyaM tava saMpanno, vRttAnto jagadadbhutaH / eta- dvRttAntayuktA ye, te vandyAH pratibhAnti me // 376 // tadbhadanta ! kimeteSAM, sAdhUnAmayamIdRzaH / saMpanna eva vRttAntaH, kiMvA neti AKASKAR // 461 // JainEducation For Private Personal Use Only ba jainelibrary.org Page #466 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. AcArya // 462 // nivedyatAm // 377 // tato vicakSaNenoktaM, srvessaamybhiirshH| sAdhUmaM bhUpa! saMpanno, vRttAnto nAsti saMzayaH // 378. // anyacca---- saMpadyate tavApIha, vRttAnto'yaM narezvara! / yadi tvaM kuruSe sadyo, yAdRzaM mAdRzaiH kRtam // 379 // darzayAmi kSaNenaiva, vaM vivekamahAgi| rim / tatastrajAyate te'tra, svayameva kuTumbakam / / 380 // tatazca-mahAmohAdivarga: ca, svayameva vijeSyasi / lolatAM ca nirAkRtya, raMsyase sAdhumadhyagaH // 381 // tato bhagavato vAkyamAkayedaM manoramam / svacitte cintayatyevaM, naravAhanapArthivaH / / 382 // aho bhagavatA proktamidamatra parisphuTam / ya evotsahate doA , tasyaiva prabhutA kare // 383 // tato bhAgavatIM dIkSA, gRhANa kila bhUpate! / tava saMpadyate yena, saMpannaM yattu mAdRzAm // 384 // aho bhagavatA cAru, mamAdiSTaM mahAtmanA / gRhAmyevAdhunA dIkSAmiti citte'vadhAritam // 385 // tato vighaTitAniSTaduSTapApANusaJcayaH / avocata guruM natvA, sa rAjA naravAhanaH / / 386 // bhadanta ! yadi me kAcidvidyate yogyatedRzI / tataH karomyahaM tAhA , kRtaM yAdRg bhavAdRzaiH // 387 // kiM cAnena!-dIyatAM jinadIkSA me, |kriyatAM madanugrahaH / tato yuSmatprasAdena, sarva cAru bhaviSyati // 388 // sUriNA'bhihitaM bhUpa!, sundaraste vinizcayaH / yuktametaddhi bhavyAnAM, kRtyametadbhavAdRzAm // 389 // nUnaM madIyavAkyasya, sadbhAvArtho'vadhAritaH / saMjAtastena te bhUpa!, mahotsAho'yamIdRzaH // 390 // tathAhi-tAdRkSu valAmAneSu, mahAmohAdizatruSu / ko vA nAzyate durga, sukSemaM jainasatpuram ? // 391 // nizcinto gRhavAse'tra, ko vA duHkhaughapUrite? / AsIta vidite jaine, satpure sukhasAgare / / 392 // alaM kAlavilambena, sajannatra mahAbhaye / evaM te jJAtatattvasya, yuktamatra pravezanam // 393 // tato bhAgavataM vAkyaM, zrutvA saMtuSTacetasA / tadetazcintitaM rAjJA, dIkSAgrahaNakAmyayA // 394 ||-raajye kaM sthApayAmIti, ko kA yogyo'sya matsutaH / tato visphAritA dRSTinIlAbjadalalAsinI // 395 // athAgRhI ARUN SAMSASUR // 462 // VIR Jain Education a l For Private Personal Use Only Niww.jainelibrary.org Page #467 -------------------------------------------------------------------------- ________________ upamitI ca. 4-a. // 463 // te tasaGkete!, tadA'haM ripudAraNaH / tathA niSaNNasatraiva, nirbhAgyo rorakhapakaH // 396 // itazca-zo'pyasau zarIreNa, kyA tAtasya pa- ripadAra zyataH / puNyodayo vayasyo me, manvak sasphuratAM gataH // 397 // tatazca dRSTo nirIkSyamANena, tAtecAmalacetasA / tato mAM vIkSya praNava rAtAtasya, punaH pratyAgavaM manaH // 398 // cintitaM ca tatastena, sa eSa ripudAraNaH / mayA bahiSkRto gehAtapasvI zocyatAM gataH // 399 // 5 // jyAbhihA hA mayedaM no cAru, kRtaM yatsutabhartsanam / viSavRkSo'pi saMvardhya, svayaM chettumasAmpratam // 40 // tadidaM prAptakAlaM. me, tathedaM / Seka janakocitam / idameva satAM yuktamidaM duSkRtazodhanam // 401 // yaduta-enaM rAjye'bhiSiJcAmi, saMpUjya ripudAraNam / tatazca kRtakatyo'haM, dIkSA gRhAmi nirmalAm // 402 // bhadre'gRhItasaGkete !, tathA'haM doSapulakaH / tAtasya tAdRzaM cittaM, tatredaM hanta kAraNam // 403 // navanItasamaM manye, sukumAraM satAM manaH / tatpazcAttApasamparkAd, dravatyeva na saMzayaH // 404 // AtmA sphaTikazuddho'pi, sadoSa pratibhAsate / parastu doSapuJjo'pi, nirmalo'malacetasAm // 405 // paropakArasArANAM, kAraNe'pi ca niSThuram / kRtaM karma | karotyeva, pazcAttApaM mahAdhiyAm // 406 // tatazcAhUya tAtena, nijotsaGge nivezitaH / tadA'haM praznitazcetthaM, sUrirgadgadabhASiNA // 407 // bhadanta ! viditassAvannUnameSa mavAdRzAm / jJAnAlokavatAM loke, yAdRzo ripudAraNaH // 408 // tadasma satkule janma, sAmagrIyaM manoharA / saMjAtA kiM punarjAtaM, tAdRzaM caritaM purA? // 409 // sUriNA'bhihitaM bhUpa!, na doSo'sya tapakhinaH / zailarAjamRSAvAdAvasya sarvasya kAraNam // 410 // tAtenoktaM anarthasArthahetubhyAM, bhadanteha kadA punaH / AbhyAM pApavayasyAbhyAM, viyogo'sya bhaviSyati // 411 // sUrirAha-mahArAja!, viyogo'dyApi durlabhaH / zailarAjamRSAvAdau, yato'syAtyantavallabhau // 412 // kAraNena punaryena, viyogo'sya bhaviSyati / bhUrikAle gate tatte, saMpratyeva nivedaye // 413 // zuddhAbhisandhirvikhyAto, nagare shudhmaanse| rAjA'sti tasya // 11 // upacana // 43 // Jain Education a l K rjainelibrary.org Page #468 -------------------------------------------------------------------------- ________________ upamitau ca. 4-pra. mRdutAsa| tyate kanye // 464 // naravAhana dve bhArye, varatAvaryate kila / / 414 // mRdutAsatyate nAma, tasya dve kanyake zubhe / vidyete bhuvanAnandakArike cArudarzane // 415 // sAkSAdamRtarUpe te, te sarvasukhadAyike / atyantadurlabhe bhUpa!, mRdutAsatyate janaiH // 416 // evaM ca sthite-kadAcideSa te kanye, lapsyate ripudAraNaH / tallAme ca vayasyAbhyAmAbhyAmeSa viyokSyate // 417 // yataH-guNasandohabhUte te, tathemau doSapukhako / tasmAttAbhyAM sahAvasthA, nAnayobhUpa! pApayoH // 418 // tataH prayojanasyAsya, kazcidanyo vicintakaH / yattu te'bhimataM bhUpa!, tadevAcara sAmpratam // 419 // tacchrutvAcintayadrAjA, sa tadA naravAhanaH / aho kaSTamaho kaSTaM, sUnormama tapasvinaH // 420 // yasyedRzau ripU | nityaM, pArzvasthau duHkhadAyinau / aho varAko naivAsau, yathArtho ripudAraNaH // 421 // tataH kiM kriyatAmatra?, naivAstyasya pratikriyA / tyaktasaGgo'dhunA'haM tatkaromi hitamAtmane / / 422 / / tato'bhiSicya mAM rAjye, kRtvA sarva yathocitam / vicakSaNaguroH pArzve, niSkrAnto naravAhanaH // 423 / / tatazca-vivekazikharastho'pi, sa vicakSaNasUriNA / sArdha bAhyeSu dezeSu,vijahAra mahAmatiH // 424 // mamApi rAjye saMpanne, labdhAvasarasauSThavau / zailarAjamRSAvAdI, nitarAmabhivardhitau // 425 // tRNatulyaM jagatsarva, pazyAmi sutarAM tataH / jalagaNDUSasaMkAzamanRtaM pratibhAti me // 426 // evaM ca-khiGgairutprAsyamAnasya, nindyamAnasya paNDitaiH / tuSTasya dhUrttavacanairalIkaizcATukarmabhiH // 427 // puNyodayasya mAhAtmyAdrAjyaM pAlayato mama / gatAni katicidbhadre !, varSANi kila lIlayA // 428 // itazcoprapratApAjJaH, sArvabhaumo dvipaMtapaH / cakravartI tadA loke, tapano nAma bhUpatiH // 429 // sa sarvabalasAmathyA, mahIdarzanalIlayA / bhramaMstatra samAyAtaH, pure siddhArthanAmake // 430 // tato viditatadvArahaM mtrimhttmaiH| hitakAritayA prokto, vijJAtanRpanItibhiH // 431 // yaduta-cakravartI jagajyeSThastapano'yaM mahIpatiH / sadasya kriyatAM deva!, gatvA sanmAnapUjanam // 432 // pUjyo'yaM sarvabhUpAnAmarcitastava dIkSA tapanacatyAgamaH SESSASS // 464 // Jain Educatio n al For Private & Personel Use Only Sil Page #469 -------------------------------------------------------------------------- ________________ upamitI|| pUrvajaiH / vizeSato gRhAyAtaH, sAmprataM mAnamarhati // 433 // ahaM tu zailarAjena, vidhurIkRtacetanaH / AdhmAtastabdhasarvAGgastAnAbhASe ca. 4-pra. tadedRzam / / 434 // yaduta-are vimUDhAH! ko nAma, tapano'yaM mamAgrataH / yenAsya pUjanaM kuryAmahaM na punareSa me // 435 // tadA-| karNya matrimahattamairuktaM-deva! mA maivaM vadatu devaH, asya hi pUjanamakurvatA devena lavitaH pUrvapuruSakramaH parityaktA rAjanItiH pralayaM // 465 // nItAH prakRtayaH samujjhitaM rAjyasukhaM parihApito vinayaH apakarNitamasmadvacanaM bhavati, tannaivaM vaditumarhati devaH, kriyatAmasmAkamanurodhena tapanarAjasyAbhyudgamanaM deveneti vadantaH patitAH sarve'pi mama caraNayoH, tato mRdUbhUto manAG me zailarAjIyahRdayAvalepanAvaSTambhaH, kevalaM saMjJito'haM mRSAvAdena, tato mayA'bhihitaM na mamAtra kSaNe cittotsAhaH tadgacchata yUyaM kuruta yathocitaM ahaM tu pazcAdAgamiSyAmi, dattAsthAne rAjani pravekSyAmIti / tato yadAjJApayati deva iti vadanto nirgatAstapanAbhimukhaM mantrimahattamA rAjalokazca, santi ca tasya tapananRpatevividhadezabhASAveSavarNasvarabhedavijJAnAntardhAnavijJAtAro bahavazvaravizeSAH, tataH kenaciccareNa vidito'yaM vRttAnto niveditastapanAya / itazca matrimahattamairvihitA tapanarAjasya pratipattirupasthApitAni mahAhaprAbhRtAni samAvarjitaM hRdayaM dattaM cAsthAnaM tapananarendreNa, |pRSTA ripudAraNavArtA, matrimahattamairuktaM-deva! devapAdaprasAdena kuzalI ripudAraNaH, samAgacchati caiSa devapAdamUlamiti / tato dattA mamAhvAyakAH, vijRmbhitau zailarAjamRSAvAdI, tataste mayA'bhihitAH yaduta-are vadata tAn gatvA, sarvAnmatrimahattamAn / yathAkenAtra prahitA yUyaM, durAtmAno narAdhamAH // 436 // tato mayA nAgantavyameva, tUrNamAgacchata yUyaM, itarathA nAsti bhavatAM jIvitamiti / tadAkarNya gatAstatsamIpamAbAyakAH, niveditaM mabimahattamAnAM madIyavacanaM, tataste tatrAsthAne sarve lokAH satrAsAH sodvegA naSTajIvitAzAH parasparAbhimukhamIkSamANA aho ripudAraNasya maryAdeti cintayantaH kimadhunA kartavyamiti vimUDhAH sarve'pi madIyama ripRdAraNaceSTA // 465 // 24 Jain Education in For Private Personal Use Only Jainelibrary.org Page #470 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. // 466 // nimahattamAH lakSitAstapananarendreNa, tato'bhihitamanena bho bho rekA dhIrA! bhavata mA, bhaiSuneM doSo'yaM bhavatAM pratIvaM. me ripudAraNasya zIlaM tato'haM svayameva tena bhaliSyAmi, kevalaM bhavadbhiravastunirbandhaparairna bhAvyaM moktavyastasyopari svAmibahumAnaH nocito'sau rAjalakSmyAH na yogyo yuSmadvidhapadAtInAm / tathAhi zubhrarUpANAM, ratAnAM zuddhamAnase / na jAtu rAjahaMsAnA, kAko bhavati nAyakaH // 437 // tanmuJcata sarvathA tasyopari snehabhAvaM, tato mayi viraktatvAtteSAmavihitaM sarvairapi yadAjJApayati deva iti / tato'bhihitastapanarAjena yogezvaranAmA tantravAdI karNe duta-gatvA tasyedamidaM kuruSveti, yogezvareNoktaM yadAjJApayati devaH, tataH samAgato matsamIpe saha bhUrirAjapuruSoMgezvaraH, dRSTo'haM kRtAvaSTambhaH zailarAjena samAliGgito mRSAvAdena pariveSTitazcosAsanaparairbahiraGgaiH khiDgalokaiH, tataH purataH sthitvA tena yogezvareNa tatravAdinA prahato'haM mukhe yogacUrNamuSTyA, tato'cintyatayA maNimauSadhInAM prabhAvasya tasminneva kSaNe saMjAto me prakRtiviparyayaH saMpannaM zUnyamiva hRdayaM pratibhAnti viparItA ivendriyArthAH kSipta ika mahAgahare na jAnAmyAtmasvarUpaM, tapanasatko'yaM yogezvara iti bhIto madIyaH parivAraH sthitaH kiMkartavyatAmUDho mohitazca tena yogazaktyA, tato vihitabhRkuTinA AH pApa! durAtmannAgacchasi tvaM devapAdamUlamitivadatA tADito'haM vetralatayA yogezvareNa saMpannaM me bhayaM mato dainyaM patitastaccaraNayoH, atrAntare naSTo'sau madvayasyaH puNyodayaH tirobhUtau zailarAjamRSAbAdau, tataH saMjJitA yogezvareNAtmamanuSyakAH, tato'haM kSaNenaiva saMjAtonmAdo vedayamAnastIbramantastApaM vihitastaiH puruSaiH yathAjAtaH kRtaH paJcajaTo vilipto bhUtyA carcito mASapuNDrakaiH, pravRttAste tAlAravaM kartu, samavatArito'haM rAsamadhye / sto mAM nATayantaH prArabdhAste manuSyAtritAlakaM rAsaM dAtuM, katham ?-yo hi garvamavivekabhareNa kariSyate, bAdhakaM ca jagatAmanRtaM ca vadiSyate / nUnamanna bhava eva sa tIvraviDambanA, prApna-15 SAUSOSASSASSIC AUSAMOSTS yogezvara gamanaM ripudAraNaviDambanA // 46 // Jain Educationnaigoal For Private Personal use only Iww.jainelibrary.org Page #471 -------------------------------------------------------------------------- ________________ H upamitau ca. 4-a. ripudAraNaviDambanA // 467 // vIta nijapApabhareNa bhRzaM janaH / / 438 // dhruvkH| evaM ca sollAsamudrAyantaste valpamAnAH kuNDakamadhye mAM kRtka vijambhituM pravRttAH, tato'haM patAmi teSAM pratyekaM pAdeSu nRtyAmi hAsyakaraM janAnAM samullasAmi teSUlasamAneSu vadAmi ca tAlAH, tatastrairabhihitaM pazyateha bhava eva janAH kutUhalaM, zailarAjavaramitravilAsakRtaM phalam / yaH puraiSa gurudevagaNAnapi no nataH, so'ya vAsacaraNeSu nato ripudAraNaH 439 // punarbuvaka:-'yo hi garvamavivekabhareNa kariSyata' ityAdi / tato mamApi mukhaM sphuTitvedamAgataM / yaduta-zailarAjavazavartitayA nikhile jane, hiNDito'hamanRtena vRthA kila paNDitaH / mAritA ca jananI hi tathA narasundarI, tena pApacaritasya mamAtra viDambanam / / 440 // punarbuvaka:--'yo hi garvamavivekabhareNa kariSyata' ityAdi / tato rAsadAyakAH proktA bivitapUrvavRttAntena yogezvareNaare re evaM mAyata, idaM ca kuruta-yo'tra janmamatidAyigukhanavamanyate, so'tra dAsacaraNApratalairapi hanyate / yastvalIkavacanena janAnutApayet , tasya tapananRpa ityucitAni vidhApayet // 441 // punarbuvaka:-'yo hi garva'mityAdi / tatazcedaM gAyantaste gADhaM pArNiprahArairmA nirdayaM cUrNayituM pravRttAH, tato niviDalohapiNDairiva samakAlaM nipatadbhiretAvadbhiH pAdairdalitaM me zarIraM vimUDhA gADhataraM me cetanA, tathApi te rAjapuruSA narakapAlA iva mama kuNDakAnniHsAramayacchantastavaivollalamAnA mAM balAdAkheTayantatritAlakaM rAsaM dadamAnA eva prAptAstapananarendrAsthAnaM, darzitaM tatra vizeSatastatprekSaNakaM, pravRttaM prahasanaM, IdRzasyaiva yogyo'yaM durAtmeti saMjAto janavAdaH / tato yogezvareNa rAsakadAyakamadhye khitvA'bhihitam yathA-no nato'si pitRdevagaNaM na ca mAtaraM, ki hato'si ? ripudAraNa! pazyasi kAtaram / nRtya nRtya vihivAhati devapuro'dhunA, nipata niphta caraNeSu ca sarvamahIbhujAm // 442 // punarbhuvaka:-'yo hi garvamavivekabhareNa kariSyata' ityAdi / tato'sumbAdazetra jIvitAyeva va dainyamurarIla nAtito'nekathA, patito'nkhajAnAmapi caraNeSu, saMjAtazvAvastubhUtaH, CSCAMLCOMSASUR // 467 Jain Education ldhal IN For Private Personal Use Only Kinaw.jainelibrary.org Page #472 -------------------------------------------------------------------------- ________________ upamitau ca. 4-a. // 468 // tapananarendreNa tu madIya eva kaniSTho bhrAtA kulabhUSaNo nAmAbhiSecitaH siddhArthapure rAjye / tato bhadre'gRhItasaGkete! tathA tairgADhapArNipra ripudArahArairjarjaritazarIrasya me nipatitamudare raktaM saMjAtaH santApAtirekaH tato jIrNA me saikabhavavedyA guTikA dattA ca mamAnyA guTikA hai | Nasya bhabhavitavyatayA, tanmAhAtmyena gato'haM tasyAM pApiSThanivAsAyAM nagaryA mahAtamaHprabhAbhidhAne pATake, samutpannaH pApiSThakulaputrakarUpaH, vAntarasthitastatraiva trayastriMzatsAgaropamANi kandukavadullalamAno'dhastAdupari ca vanakaNTakaistudyamAnaH, taditthamavagAhito mayA'titIvrataraduHkhabhara-12 saMkramaH sAgaraH / tatastatparyante jIrNAyAM pUrvadattaguTikAyAM dattA mamAnyA guTikA bhavitavyatayA, tattejasA samAgato'haM paJcAkSapazusaMsthAne ngre| darzitastatra jambukAkAradhArako bhavitavyatayA / evaM ca bhadre'gRhItasaGkete! keliparatayA tayA nijabhAryayA bhavitavyatayA tasyAM pApiSThanivAsAyAM nagaryAmuparyupari sthiteSu saptasu pATakeSu tathA paJcAkSapazusaMsthAne vikalAkSanivAse ekAkSanivAse manujagato, kiMbahunA?, tadasaMvyavaH | hAranagaraM vihAyApareSu prAyeNa sarvasthAneSu jIrNAyAM jIrNAyAM tasyAmekabhavavedyAbhidhAnAyAM karmapariNAmamahArAjasamarpitAyAM guTikAyAM punaraparA-| parAM guTikA yojayanyA araghaTTaghaTIyananyAyena bhrAmito'hamanantaM kAlaM pratisthAnamanantavArAH, sarvasthAneSu ca paryaTato me jaghanyA jAtini|nditaM kulaM atyantahInaM balaM garhitaM rUpaM nindyaM tapazcaraNaM Ajanma dAridryaM satataM ca mUrkhatA alAbhasantApadAruNaM yAcakatvaM sakalajanAniSTatvaM |ca guTikAprayogeNaiva prakaTitaM bhavitavyatayA, tathA jihvotpATanaM taptatAmrapAnaM mUkatvaM manmanatvaM jihvocchedamityAdi ca vidhApitavatI / evaM ca vadati saMsArijIve prajJAvizAlayA cintitaM-aho mAnamRSAvAdayordAruNatA, tathAhi-tadvazavartinA'nena saMsArijIvena hArito // 468 // manuSyabhavaH prAptAstatraiva nAnAviDambanAH avagAhito'nantaH saMsArasAgaro'nubhUtAni vividhaduHkhAni prAptAni garhitAni jAtyAdInIti / saMsArijIvaH prAha-tato'nyadA darzito'haM bhavacakrapure manuSyarUpatayA saMjAtA me tatra madhyamaguNatA tatastuSTA mamopari bhavita Jain Educational For Private & Personel Use Only mr.jainelibrary.org Page #473 -------------------------------------------------------------------------- ________________ upamitI ca. 4-pra. SANSKR *5*64-655554910 vyatA, AvirbhAvitastayA punarapi sa sahacaro me puNyodayaH, tato'bhihitamanayA-Aryaputra! gantavyaM manujagatau bhavatA vardhamAnapure, sthAtavyaM tatra yathAsukhAsikayA, ayaM ca tavAnucaraH puNyodayo bhaviSyati, mayA'bhihitaM yadAjJApayati devI, tato jIrNAyAM prAcI-| naguTikAyAM dattA punarekabhavavedyA sA mamAparA guTikA bhavitavyatayeti // bhavagahanamanantaM paryaTadbhiH kathaJcinnarabhavamatiramyaM prApya bhoTU bho mnussyaaH!| nirupamasukhahetAvAdaraH saMvidheyo, na punariha bhavadbhirmAnajihvA'nRteSu // 443 // itarathA bahuduHkhazatairhatA, manujabhUmiSu hai labdhaviDambanAH / madarasAnRtagRddhiparAyaNA, nanu bhaviSyatha durgatigAmukAH // 444 // etanniveditamiha prakaTaM mayA bho!, madhyasthabhAvama-19 valambya vizuddhacittAH / mAnAnRte rasanayA saha saMvihAya, tasmAjinendramatalampaTatAM kurudhvam // 444 / / ityupamitibhavaprapaJcAyAM kathAyAM mAnamRSAvAdarasanendriyavipAkavarNanasturIyaH prastAvaH smaaptH||4|| I -5 iti zrImatsiddharSisAdhuviracitAyAmupamitibhavaprapaJcakathAyAM ___ caturthaH prastAvaH smaaptH|| u.bh.39|| iti zreSThi devacandra lAlamAI jainapustakodAre granthAGkaH 46. CK- Jain Education in GAlinelibrary.org Page #474 -------------------------------------------------------------------------- ________________ AARAARAA // iti zrImatsiddharSisAdhuviracitAyAmupamitibhava prapaJcakathAyAM caturthaH prastAvaH smaaptH|| iti zreSTi devacandra lAlabhrAta jainapustakoddhAre granthAGkaH 46. For Private Personal Use Only