SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ निर्वृति उपमितौ च. ४-प्र. ॥४३८॥ माग देते न जानन्ति, मार्ग तस्यास्तपस्विनः ॥४॥ लोकायतास्तु दूरेण, वर्तन्ते वत्स! निर्वृतेः। ये हि पापहतात्मानो, निराकुर्वन्ति तामपि ॥५॥ किं च-लोकायतमतं प्राज्ञैज्ञेयं पापौघकारणम् । निर्द्वन्द्वानन्दपूर्णाया, निवृतेः प्रतिषेधकम् ॥ ६॥ तस्माइष्टाशयकरं, क्लिष्टस-1 त्वविचिन्तितम् । पापश्रुतं सदा धीरैर्वयं नास्तिकदर्शनम् ॥ ७॥ परमार्थेन सा वत्स!, नेष्टा मीमांसकैरपि । यैः सर्वज्ञं निराकृत्य, वेदप्रामाण्यमीरितम् ॥ ८ ॥ तदेवमेते सर्वेऽपि, भूमिष्ठपुरवासिनः । अनेन कारणेनोक्ता, मिथ्यादर्शनमोहिताः ॥ ९॥ एते तु शिखरा-18 रूढाः, पुरे वास्तव्यका जनाः । यं वदन्ति स निर्मिथ्यो, निर्वृतेः प्रगुणः पथः ॥ १०॥ ततश्च यथावस्थितसन्मार्गवेदिनां वीर्यशा| लिनाम् । महत्तमो न बाधायै, मिथ्यादर्शननामकः ॥ ११ ॥ ज्ञानश्रद्धानपूतास्ते, निःस्पृहा भवचारके । चारित्रयानमारुह्य, निवृति | यान्ति मानवाः ॥ १२॥ यथा च सन्मा(त्यो मा)र्गोऽयं, यथा चान्ये न तद्विधाः । इदं च पुरतो वत्स!, यद्यहं ते विचारये ॥१३॥ ततो | जन्म ममात्येति, न विचारस्य निष्ठितिः । तेनेदं ते समासेन, प्रविभज्य निवेद्यते ॥ १४ ॥ युग्मम् । ज्ञानदर्शनचारित्रलक्षणो ह्यान्तरो मतः । विद्वद्भिर्निवृतेर्मार्गः, प्रगुणः सुपरिस्फुटः ॥ १५ ॥ स दृष्टः पर्वतारूढैन दृष्टो भूमिवासिभिः । तेनैते तत्र गन्तारो, न गन्तारो भुवि स्थिताः ॥ १६ ॥ तदेते कथितास्तुभ्यं, भवचक्रे मया जनाः । ये मिथ्यादर्शनाख्येन, तेन भद्र! विडम्बिताः ॥ १७ ॥ प्रकर्षः प्राह मामेदं, भवचक्रं मया पुरम् । सर्व विलोकितं दृष्टं, वीर्यमान्तरभूभुजाम् ॥ १८ ॥ केवलं तदिदं जातं, महाहास्यकरं परम् । | आभाणकं जगत्यत्र, यद्वालैरपि गीयते ॥१९॥ गन्त्रीमनुष्यसामग्र्या, यो वधूमाहरिष्यति । तस्यैव विस्मृता हन्त, सा वधूरिति कौतुकम् ।। २० ॥ तथाहि-महामोहादिजेतारो, महात्मानो नरोत्तमाः । द्रष्टव्या भवचक्रेऽत्र, सन्तोषसहिताः किल ॥ २१॥ एतदर्थ- मिहायातौ, मामावामत्र पत्तने । न दृष्टास्ते महात्मानो, न च सन्तोषभूपतिः ॥ २२ ॥ अतोऽधुनापि तान्मामो, मदनुग्रहकाम्यया । ॥४३८॥ Jain Educatio n al For Private & Personel Use Only Manjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy