________________
उपमितौ च. ४-प्र.
॥ ४३९ ॥
Jain Education Inte
गत्वा ते यत्र वर्तन्ते, तत्स्थानं दर्शयत्वलम् ॥ २३ ॥ विमर्शेनोदितं वत्स !, यदिदं शिखरे स्थितम् । जैनं पुरं भवन्त्येव, नूनमत्र तथाविधाः || २४ ॥ तस्मादत्रैव गच्छावो, येनेदं ते कुतूहलम् । साक्षाद्दर्शनतो वत्स !, निःशेषं परिपूर्यते ॥ २५ ॥ एवं भवतु तेनोके, तौ गतौ तत्र सत्पुरे । दृष्टाश्च साधवस्तत्र, निर्मलीमसमानसाः ॥ २६ ॥ विमर्शः प्राह भद्रेते, ते लोका यैर्महात्मभिः । निक्षिप्ता निजवीर्येण, महामोहादिभूभुजः ॥ २७ ॥ “सर्वे भगवतामेषां, बान्धवा वत्स! जन्तवः । एते त्रसेतराणां च बान्धवाः सर्वदेहिनाम् ॥ २८ ॥ समस्ता मातरोऽमीषां, नरामरपशुस्त्रियः । एतेऽपि सूनवस्तासां भगवन्तो नरोत्तमाः ॥ २९ ॥ बाह्ये परिग्रहे वत्स !, निजेऽपि “च शरीरके । चित्तं न लग्नमेतेषां पद्मवज्जलपङ्कयोः ॥ ३० ॥ सत्यं भूतहितं वाक्यममृतक्षरणोपमम् । एते परीक्ष्य भाषन्ते, कार्ये सति “मिताक्षरम् ॥ ३१॥ असङ्गयोगसिद्ध्यर्थं, सर्वदोष विवर्जितम् । आहारमेते गृह्णन्ति, लौल्यनिर्मुक्तचेतसः ॥ ३२ ॥ किं चेह बहुनोक्तेन ?, "चेष्टा या या महात्मनाम् । सा सा भगवतामेषां महामोहादिसूदनी ॥ ३३ ॥ तेन वत्स ! भगवतामेतेषां सम्बन्धिन्याऽपेक्षया तस्यां "चित्तवृत्तिमहाटव्यामेवं जानीहि यदुत — अत्यन्तशुष्का सा प्रमत्तता नदी, विरलीभूतं तद्विलसितपुलिनं, परिभग्नश्चित्तविक्षेपमण्डपः, “निरस्ता तृष्णावेदिका, विघटितं विपर्यासविष्टरं, संचूर्णिता चाविद्यागात्रयष्टिः, प्रलीनो महामोहराजः, उञ्चाटितो महामिध्यादर्शनपि - "शाचः, निर्नष्टो रागकेसरी, निर्भिन्नो द्वेषगजेन्द्रः, विपाटितो मकरध्वजः, विदारितो विषयाभिलाषः, निर्वासिता महामूढतादयस्तद्भार्याः, “विहिंसितो हासभटः, विकर्तिते जुगुप्सारती, निषूदितौ भयशोकौ विदलिता दुष्टाभिसन्धिप्रभृतयश्चरटाः, पलायितानि डिम्भरूपाणि, “विद्राविता ज्ञानसंवरणादयस्ते त्रयो दुष्टनरपतयः, अनुकूलीभूतास्ते चत्वारः सप्तानां मध्यवर्तिनो वेदनीयाद्याः, व्यपगतं चतुरङ्गमपि | "तत्सकलं बलं, प्रशान्ता बिब्बोकाः, विगलिता विलासाः, तिरोभूताः समस्तविकाराः । किं बहुना ? सर्वथा — यद्दृष्टं भवता तस्यां व
For Private & Personal Use Only
साधुवर्णनम्
॥ ४३९ ॥
ainelibrary.org