SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ उपमितौली "र्णितं च मया पुरा । वस्तु किञ्चित्समस्तानां, दुःखदं बाह्यदेहिनाम् ॥१॥ चित्तवृत्तिमहाटव्यां, तत्सर्वमिह संस्थिताः । प्रलीनं वत्स! च. ४-प्र. | "पश्यन्ति, नूनमेते महाधियः॥२॥ युग्मम् सा सर्वोपद्रवैर्मुक्ता, श्वेता रत्नौघपूरिता । एतेषां ध्यानयोगेन, चित्तवृत्तिः प्रभासते ॥३॥ तदेते | ॥४४॥ | "ते महात्मानो, ये मया वत्स! वर्णिताः । पूर्व तपोधनाः सम्यक् , पश्य विस्फारितेक्षणः ॥४॥प्रकर्षणोक्तं-चारु चारु कृतं माम!, विहितो मदनुग्रहः । जनितः धूतपापोऽहमेतेषां दर्शनात्त्वया ॥५॥ कृतं मानसनिर्वाणं, विहितः पटुलोचनः । आनन्दामृतसेकेन, गात्रं निर्वापितं च मे ॥ ६॥ केवलं दर्शनीयोऽसौ, ममाद्यापि ननु त्वया । यो वर्णितो महावीर्यो, माम! सन्तोषभूपतिः ॥ ७॥ विमर्श-15 चित्तसमानोक्तं—य एष दृश्यते वत्स!, सद्दष्टेः सुखदायकः । शुभ्रश्चित्तसमाधानो, नाम विस्तीर्णमण्डपः॥ ८॥ सर्वेषां वल्लभोऽमीषां, जनानां धानमपुरवासिनाम् । स सन्तोषमहाभूपो, नूनमत्र भविष्यति ॥ ९ ॥ प्रकर्षः प्राह यद्येवं, ततोऽत्रैव प्रविश्यताम् । एवं भवतु वत्सेति, ण्डप: बभाषे तस्य मातुलः ॥ १० ॥ प्रविश्य चोचिते देशे, ताभ्यां दृष्टः स मण्डपः । निजप्रभावविक्षिप्तजनसन्तापसुन्दरः ।। ११ ॥ तत्र ४ संतोषभूप: च-राजमण्डलमध्यस्थं, दीप्तिनिर्धूततामसम् । वेष्टितं भूरिलोकेन, सच्चित्तानन्ददायकम् ॥ १२ ॥ विशालवेदिकारूढमुपविष्टं वरासने । दत्तास्थानं नरेन्द्रं तौ, पश्यतः स्म चतुर्मुखम् ॥ १३ ॥ ततः प्रकर्षस्तं वीक्ष्य, मनसा हर्षनिर्भरः । मनाक् संजातसन्देहो, मातुलं प्रत्य सात्त्विकभाषत ॥ १४ ॥ अहो रम्यमिदं जैन, पुरं यत्रेदृशः प्रभुः । ईदृक्षो मण्डपो लोका, वास्तव्या यत्र चेदृशाः॥ १५ ॥ एवं च स्थिते| यत्रेदृशं पुरं माम!, विवेकवरपर्वते । किं सोऽयं भवचक्रेऽत्र, वर्तते दोषपूरिते ॥ १६ ॥ विमर्शनोदितं वत्स!, यस्मिन्नेष महागिरिः। पुरव० वर्तते तदहं वक्ष्ये, स्थानमस्य निशामय ॥ १७ ॥ चित्तवृत्तिमहाटव्यां, वर्तते परमार्थतः । भवचक्रे तु विद्वद्भिरुपचारेण कथ्यते ॥ १८॥ ॥४४॥ यतोऽत्र विद्यते वत्स!, सल्लोकपरिपूरितम् । अन्तरङ्ग सुविस्तीर्ण, पुरं सात्त्विकमानसम् ॥ १९ ॥ तत्रायं संस्थितो वत्स!, विवेकवरप-1 Jain Education in For Private & Personal Use Only HOwarelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy