SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ उपमिती तृ. ३-प्र. ॥२४९॥ बलेन प्रबलवीर्यो देवतानुग्रहेण, तथापि सन्निहितपुण्योदयमाहात्म्यान्मे न लगन्ति स्म तदीयशिलीमुखाः न प्रभवन्ति स्म तदीयशस्त्राणि | न वहन्ति स्म तस्य विद्याः अकिञ्चित्करीभूता देवता, मम तु चेतसि परिस्फुरितं-अहो प्रियमित्रवटकस्य प्रभावातिशयो यदस्य तेजसा ममायं रिपुदृष्टिमपि धारयितुं न पारयति, ततो मया [तथा] वैश्वानरवटकप्रभावाधिष्ठितेन स प्रवरसेनश्चरटनायको विच्छिन्नकामुर्कः प्रतिहतशेषान्यशस्त्रः सन् गृहीतचमत्कुर्वद्भाखरकरवालः स्यन्दनादवतीर्य स्थितो भूतले प्रस्थितो मदभिमुखं, अत्रान्तरे पार्श्ववर्तिन्या वि-| लोकितोऽहं हिंसया जातो गाढतरं रौद्रपरिणामः मुक्तो मया कर्णान्तमाकृष्य निशितोऽर्धचन्द्रः छिन्नं तेन तस्यागच्छतो मस्तकं, समुल्लसितोऽस्मदले कलकलः निपातिता ममोपरि देवैः कुसुमवृष्टिः वृष्टं सुगन्धोदकं समाहता दुन्दुभयः समुद्घोषितो जयजयशब्दः, ततो हतनायकत्वाद्विषण्णं चरटबलं अवलम्बितपहरणं गतं मे शरणं, प्रतिपन्नं मया, निवृत्तमायोधनं, संजातः सन्धिः, प्रतिपन्नः सर्वचरटै-13 काम भृत्यभावः, मया चिन्तितं-अहो हिंसाया माहात्म्यप्रकर्षः यदनया विलोकितस्यापि ममैतावानुन्नतिविशेषः संपन्न इति, सन्मा-1 नितास्तेऽपि कनकशेखरादिभिः, दत्तं प्रयाणकं, संप्राप्ता वयं कुशावर्तपुरे, समानन्दितः कनकशेखरकुमारागमनेन कनकचूडराजः तुष्टो मद्दर्शनेन ततो विधापितस्तेन महोत्सवः पूजितः प्रणयिवर्गः, ततो गणितं विमलाननारत्नवत्योर्विवाहदिनं समागतं पर्यायेण कृतमुचितकरणीयं, ततो दीयमानैर्महादानैर्विधीयमानैर्जनसन्मानैर्बहुविधकुलाचारैः संपाद्यमानैरभ्यर्हितजनोपचारैर्गानवादनपानखादनविमदेन निर्भरीभूते समस्ते कुशावर्तपुरे परिणीता कनकशेखरेण विमलानना मया रत्नवतीति, ततो विहितेषूचितकर्तव्येषु निवृत्ते विवाहमहानन्दे गते दिनत्रयेऽदृष्टपूर्वतया कुशावर्त्तस्यातिरमणीयतया तत्प्रदेशानां कुतूहलपरतया यौवनस्य समुत्पन्नतयाऽस्मासु विश्रम्भभावस्य | गृहीत्वाऽस्मदनुज्ञा नगरावलोकनाय निर्गते भ्रमणिकया सपरिकरे विमलाननारत्नवत्यौ, ततोऽनेकाश्चर्यदर्शनेनानन्दपूरितहृदये संप्राप्ते ते पूजितः उभयोरुभाभ्यां मानबहुविधला नवतीति, विवाहा ॥२४९॥ Jain Education For Private & Personal Use Only Carjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy