________________
अर्थकाम सक्तान चेष्टाः संकल्पमालाश्च
उपमितौ "मां प्रतार्य नूनमेतद् ग्रहीतुमिच्छन्ति, तथाविधगाढमू विषाभिभूतचित्तश्चिन्तयत्येवं-हन्त धक्ष्यते ममैतद्रविणजातं चित्रभानुना प्लावयि- पीठबन्धः "प्यते वा सलिलप्रवाहेन हरिष्यते वा चौरादिभिः अत: सुरक्षितं करोमि, ततोऽसहायः शेषजनाविश्रम्भितया रात्रावुत्थाय खनत्यतिदूरं
"भूतलं, निधत्ते तत्तत्र निभृतसञ्चारः, पुनः पूरयित्वा गर्त कुरुते समं भूतलं, विकिरति तस्योपरि धूलिकचवरादिकं, सम्पादयति किला- ॥४०॥
| "लक्ष्यं स्वाकूतेन, मा पुनर्न ज्ञास्यामि स्वदेशमिति विधत्ते विविधानि चिह्नानि, प्रयोजनान्तरेण तद्देशेन सञ्चरन्तमपरं जनं मुहुर्मुहुर्निभा| "लयति, कथश्चित्तद्देशे यान्तीं तदृष्टिं शङ्कते-आ ज्ञातमेतेन, अतो मूर्छादन्दह्यमानमानसो न लभते रात्रौ निद्रा, पुनरुत्थाय तत्प्रदेशात्त"दुत्खनति, निधत्ते च प्रदेशान्तरे, निरीक्षते पुनः पुनर्दिगन्तरेषु सभयं निक्षिपश्चक्षुः, यदुत-मां कश्चिद्रक्ष्यतीति, व्यापारान्तरमपि स "केवलं कायेन करोति चेतस्तु तत्प्रतिबन्धबन्धनबद्धं ततः स्थानादन्यत्र पदमपि न चलतीति । अथ कथञ्चित्तथाविधयत्नशतैरपि तेन रक्ष्य"माणमपरो लक्षयेत् गृह्णीयाच ततोऽसावकाण्डवज्रपातनिर्दलितशरीर इव हा तात! हा मातर्हा भ्रातरिति विक्लवमारा(र)ट्यमानः सकलविवेकिलोकं करुणापरीतचित्तता प्रापयति, अतिमूर्छाव्याघ्राघातचेतनो म्रियते वा, तदिदं धनलवप्रतिबद्धचेतोवृत्तीनां विलसितमुपदर्शितम् । तथा गृहिणीप्रतिबन्धप्रहगृहीतविग्रहः अपि ईर्ष्याशल्यवितुद्यमानमानसः खल्वेष जीवस्तस्याः परवीक्षणरक्षणाक्षणिकः सन्न निःसरति गेहात् न "स्वपिति रजन्यां त्यजति मातापितरौ शिथिलयति बन्धुवर्गान न ददाति परमसुहृदोऽपि स्वगृहे ढोकं अवधीरयति धर्मकार्याणि न गण
"यति लोकवचनीयतां, केवलं तस्या एव मुखमनवरतमीक्षमाणस्तामेव च परमात्ममूर्त्तिमिव योगी निवृत्ताशेषव्यापारो ध्यायन्नेवास्ते, तस्य मच यदेव सा कुरुते तत्सुन्दरं यदेव सा भाषते तदेवानन्दकारि यत्सा विचिन्तयति तदेवेङ्गिताकारैर्विज्ञायासौ सम्पादनायाह मन्यते, एव
१व्याघातचेतनः प्र.
॥४०॥
For Private
Personel Use Only