SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ उपमितौ तृ. ३-प्र. ॥२२८॥ पश्चलितोऽखिलः ॥४॥ रत्नालकारनेपथ्याः, सद्व्यपटलाकुलाः । प्रस्थिता वरनारीणामेते बारा वरेक्षणाः ॥ ५॥ मनीषिपुण्यसंभारा-IXI निष्क्रमकृष्टास्तूर्ण समागताः । एते विबुधसंघाता, द्योतयन्ति नभस्तलम् ।। ६ ॥ एष नागरको लोकः, कौतुकाक्षिप्तमानसः । कुरुते हर्षकहोलैःणायोत्सवः मासागरक्षोभविभ्रमम् ॥ ७ ॥ अथवा-मत्तो विदितवृत्तान्तो, मनीषिगुणरञ्जितः । ज्ञातयुष्मदभिप्रायः, को वात्राप्रगुणो भवेत् ॥ ८॥ देव! तत्साम्प्रतमत्थातमहंथ यूयं, ततः समुत्थिती मनीषिनरेन्द्रो निर्गतौ द्वारदेशे, ततो रत्नकिङ्किणीजालभपिते समारूढः प्रधानस्यन्दने । मनीषी "ततः सुखसुकुमारासनोपविष्टः स्वयं प्रतिपन्नसारथिभावेन सह नरपतिना विलसत्किरीटांशुरजितोत्तमानभागो प्रियमाणेन "निजयशोधवलेनातपत्रेण कपोललोलायमानकुण्डलो, धूयमानेन शशधरदीधितिच्छटाच्छेन वरविलासिनीकरवर्तिना चामरप्रकरण स्थूलमु"क्ताफलकलापविराजितवक्षःस्थलः पठताऽतितारमुद्दामबन्दिवृन्देन कटककेयूरखचितबाहुदण्डो नृत्यता तोषनिर्भरवरविलासिनीसार्थेन "अतिसुरभिताम्बूलाङ्गरागप्रीणिताशेषेन्द्रियग्रामो बधिरयता दिक्चक्रवालं वरतूर्यनिर्घोषेण विशददिव्यांशुकप्रतिपन्नदेहो गायता मनोहा-IN "रिकिन्नरसबेन घूर्णमानविचित्रवनमालानिचयचर्चितशरीरो मुञ्चता हर्षातिरेकादुत्कृष्टसिंहनादसन्दर्भ देवसलेन प्रीणिताशेषप्रणयिजनम"नोरथः श्लाघयता नागरलोकेन तथाऽमरकुमाराकारधरोऽयमिति सकौतुकाभिः समागतोऽस्माकमयं दृष्टिपथमिति सहर्षाभिरस्मदभिमुख"मवलोकयतीति सकाराभिर्मदनरसवशीकृतहृदयतया नानाविधविलासाभिर्मामियं तिरोधाय दर्शनलोलतया स्वयमवलोकयतीति परस्परं "सेवा॑भिर्गुरुजनोऽस्मानेवमवलोकयन्तीः पश्यतीति सलज्जाभिः प्रव्रजितः किलायं भविष्यतीति सशोकाभिरलं संसारेण योऽयमेवंविधैरपि "त्यज्यत इति ससंवेगाभिरेवमनेकरसभावनिर्भरं हृदयमुद्वहन्तीभिर्निरीक्ष्यमाणमूर्तिर्वातायनविनिर्गतवदनसहस्राभिः पुरसुन्दरीभिरभिनन्द्य- ॥२२८॥ १ समुदायाः. २ °कालोले० प्र० ३ °मुकु. प्र. Jain Education For Private Personel Use Only elorary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy