________________
1564
जिनमत
उपमितौ तृ. ३-प्र. ॥२७१॥
ज्ञस्यागमः
दयातकु
टुम्बवणेनं
RASASKASUSASHISHA
-देव! वैश्वानरवन्निरुपक्रमेयं लक्ष्यते, अथवा श्रूयते पुनरप्यायातोऽत्र नगरे स जिनमतज्ञो नैमित्तिकः, ततः स एवाहूय प्रष्टुं युक्तो यदत्र कर्तव्यमिति, तातेनाभिहितं-आकारय तर्हि तं नैमित्तिकं, विदुरेणोक्तं यदाज्ञापयति देवः, ततो निर्गतो विदुरः, समागतः स्तोकवेलायां गृहीत्वा जिनमतज्ञं, ततो विधाय तस्य प्रतिपत्तिमाख्यातं तातेन प्रयोजनं, ततो निरूपितं बुद्धिनाडीसञ्चारतो नैमित्तिकेन, अभिहितं च यथा-महाराज! एक एवात्र परमुपायो विद्यते स यदि संपद्येत ततः स्वयमेव प्रलीयेत कुमारस्येयमनर्थकारिणी हिंसाभिधाना भार्या, तातेनाभिहितं-कीदृशः सः ? इति कथयत्वार्यः, जिनमतज्ञेनाभिहितं यत्तदा वर्णितं समक्षमेव भवतां यथा-अस्ति | "रहितं सर्वोपद्रवैर्निवासस्थानं समस्तगुणानां कारणं कल्याणपरम्परायाः दुर्लभं मन्दभागधेयैश्चित्तसौन्दर्य नगरं, तत्र च यो वर्णित: यथा |"अस्ति हितकारी लोकानां कृतोद्योगो दुष्टनिग्रहे दत्तावधानः शिष्टपरिपालने परिपूर्णः कोशदण्डसमुदयेन शुभपरिणामो नाम राजा, तस्य | "राज्ञो यथासौ क्षान्तेर्जनयित्री निष्प्रकम्पता नाम महादेवी तदा वर्णिता तथैव तस्यान्यापि द्वितीयाऽस्ति हितकारिणी लोकानां निकषभूमिः |"सर्वशास्त्रार्थानां प्रवर्तिका सदनुष्टानानां दूरवर्तिनी पापानां चारुता नाम राज्ञी । तथाहि-तावदुःखानि संसारे, लभन्ते सर्वजन्तवः । | "स्वर्गापवर्गमार्ग च, न लभन्ते कदाचन ॥१॥ यावत्सा चारुता देवी, तैर्न सम्यग् निषेव्यते । यदा पुनर्निषेवन्ते, तां देवीं ते विधानतः
“॥ २ ॥ लब्ध्वा कल्याणसन्दोहं, तदा यान्ति शिवं नराः । अतः सा चारुता देवी, लोकानां हितकारिणी ॥३॥ युग्मम् । संसारसा| "गरोत्तारकारणानि महात्मनाम् । लोके लोकोत्तरे वापि, यानि शास्त्राणि कानिचित् ॥ ४ ॥ तेषु सर्वेषु शास्त्रेषु, वर्णिता परमार्थतः । "उपादेयतया देवी, सा प्राज्ञैस्तत्त्वचिन्तकैः ॥ ५ ॥ युग्मम् । तेन सा निकषस्थानं, शास्त्राणामिह गीयते । तां विना सर्वशास्त्रार्थोऽसबु- "द्धिप्रकरायते ॥ ६ ॥ दानं शीलं तपो ध्यानं, गुरुपूजा शमो दमः । एवमादीनि लोकेऽत्र, चारुकर्माणि भावतः ॥ ७॥ प्रवर्तयति सा
SHARANAQURAAAAAXAS
२७१॥
Jain Education
For Private & Personel Use Only
Kalejainelibrary.org