SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ SASA उपमितौ तृ. ३-प्र. ॥२७॥ मृगया RAMESSASSASARAM नातः परतरं मन्ये, प्रभावे वृद्धिकारकम् । यथेयं मम हिंसेति, प्रत्यक्षफलदायिनी ॥ १२ ॥ ततो गाढतरं रक्तोऽहं वैश्वानरहिंसयोः । सिद्धान्तं हृदयेनैवं, स्थापयामि विशेषतः ॥ १३ ॥ एते मे परमौ बन्धू, एते परमदेवताः । एते एव हिते मन्ये, सर्वमत्र प्रतिष्ठितम् ॥ १४ ॥ एते यः श्लाघयेद्धन्यः, स मे बन्धुः स मे सुहृत् । एते यो द्वेष्टि मूढात्मा, स मे शत्रुर्न संशयः ॥ १५ ॥ न पुनस्तद्विजानामि, महामोहपरायणः । यथा पुण्योदयाज्जातं, ममेदं सर्वमजसा ॥ १६॥ हिंसावैश्वानरासक्तः, पुण्योदयपराङ्मुखः । ततोऽहं धर्ममार्गस्य, दूराद् दूरतरं गतः ॥ १७ ॥ ततश्च-रात्रिशेषे समुत्थाय, पापद्धौँ बद्धमानसः । ताताम्बादीनदृष्ट्वैव, गतोऽटव्यामहं ततः ॥ १८ ॥ अनेकसत्त्वसम्भारं, मारयित्वा गते दिने । सन्ध्यायां पुनरायातः, प्रविष्टो भवने निजे ॥ १९॥ अथासौ विदुरः प्रोक्तस्तातेनाकुलचेतसा । मत्समीपे कुमारोऽद्य, किं नायातो निरूपय? ॥ २०॥ विदुरेणोक्तं प्रभातेऽहं, स्मृत्वा मैत्री चिरन्तनीम् । दर्शनार्थ कुमारस्य, गतस्तस्यैव मन्दिरे ॥ २१ ॥ ततः परिजनेनोक्तं, यथाऽऽखेटककाम्यया । रात्रावेव गतोऽटव्यां, कुमारो नास्ति भो! गृहे ॥ २२ ॥ ततो मयाऽभिहितं-किमद्यैव कुमारो गतः पापर्द्धिबुद्ध्या किं वा प्रतिदिनं गच्छतीति ?, परिजनः प्राह-भद्र! यतःप्रभृतीयं हिंसा परिणीता कुमारेण तत आरभ्य प्रतिदिनं गच्छति, नान्यथा धृतिं लभते, किं बहुना ?, जीवितादपि वल्लभोऽयमधुना आखेटकः कुमारस्येति, मया चिन्तितं-अहो हता देवेन वयं मन्दभाग्याः, तदिदमाभाणकमायातं यदुत-'यत्करभस्य पृष्ठे न माति तत्कण्ठे | निबध्यते' इति, तथाहि-वैश्वानरपापमित्रयोगेनैव कुमारस्य गाढमुद्वेजिता वयं यावतेयमपरा कृत्येवास्य भार्या संपन्नेति, तत्किं पुनरत्र विधेयमिति चिन्तयतो मे गतं दिनं, तदिदं कुमारस्य युष्मत्समीपेऽनागमनकारणमिति, तातेनाभिहितं-विदुर! महापापहेतुरिदं मृगयाव्यसनं, न च सेवितमस्मद्वंशजैनरपतिभिः, अतो यद्यस्य निमित्तभूतेयं भार्या कुमारस्यापसार्यते ततः सुन्दरं भवति, विदुरः प्राह ॥२७॥ Hot Jain Education Lu n a For Private & Personel Use Only Amjainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy